[BJT Page 028] [\x 28/]

Pārājikakaṇḍo
(Tatirame cattāro pārājikā dhammā uddesaṃ āgacchanti * )

Paṭhamapārājikaṃ

1. Tena kho pana samayena vesāliyā avidūre kalandagāmo nāma hoti. Tattha sudinno nāma kalandaputto seṭṭhiputto hoti. Atha kho sudinno kalandaputto sambahulehi sahāyakehi saddhiṃ vesāliṃ agamāsi kenacideva [PTS Page 012] [\q 12/] karaṇiyena. Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṃ desento nisinno hoti.

2. Addasā kho sudinno kalandaputto bhagavantaṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ nisinnaṃ. Disvānassa etadahosi "yannūnāhampi dhammaṃ suṇeyya" nti. Atha kho sudinno kalandaputto yena sā parisā tenupasaṅkami. Upasaṅkamitvā ekamantaṃ nisīdi. Ekamantaṃ nisinnassa kho sudinnassa kalandaputtassa etadahosi" yathā yathā kho ahaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya" nti.

3. Atha kho sā parisā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

4. Atha kho sudinno kalandaputto aciravuṭṭhitāya parisāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sudinno kalandaputto bhagavantaṃ etadavoca: "yathā yathā kho ahaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ bhante kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Pabbājetu maṃ bhagavā" ti.

"Anuññāto’si pana tvaṃ sudinna mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā?" Ti.

"Na kho ahaṃ bhante anuññāto mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā" ti.

"Na kho sudinna tathāgatā ananuññātaṃ mātāpitūhi puttaṃ pabbājentī" ti.

"So’haṃ bhante tathā karissāmi, yathā maṃ mātāpitaro anujānissanti, agārasmā anagāriyaṃ pabbajjāyā" ti.

-------------------------

Pāṭho’yaṃ potthakesu na dissate.

[BJT Page 030] [\x 30/]

5. Atha kho sudinno kalandaputto vesāliyaṃ taṃ karaṇīyaṃ tīretvā yena kalandagāmo, yena mātāpitaro, tenupasaṅkami. Upasaṅkamitvā mātāpitaro etadavoca: "amma, tāta, yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā [PTS Page 013] [\q 13/] anagāriyaṃ pabbajituṃ. Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā" ti. Evaṃ vutte sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ: "tvaṃ kho’ si tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo-1. Na tvaṃ tāta sudinna, kiñci dukkhassa jānāsi. Maraṇena’pi mayaṃ te akāmakā vinā bhavissāma. Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā" ti.

6. Dutiyampi kho sudinno kalandaputto mātāpitaro etadavoca: "amma, tāta, yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā" ti. Dutiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ: "tvaṃ kho’ si tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo-1. Na tvaṃ tāta sudinna, kiñci dukkhassa jānāsi. Maraṇena’pi mayaṃ te akāmakā vinā bhavissāma. Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā?" Ti.

Tatiyampi kho sudinno kalandaputto mātāpitaro etadavoca: "amma, tāta, yathā yathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. Icchāmahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā" ti. Tatiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ: "tvaṃ kho’ si tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo na tvaṃ tāta sudinna, kiñci dukkhassa jānāsi. Maraṇena’pi mayaṃ te akāmakā vinā bhavissāma. Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyā?" Ti.

7. Atha kho sudinno kalandaputto "na maṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāyā" ti. Tattheva anantarahitāya-2. Bhumiyā nipajji "idheva me maraṇaṃ bhavissati pabbajjā vā" ti. Atha kho sudinno kalandaputto ekampi bhattaṃ na bhuñji. Dve’pi bhattāni na bhuñji. Tīṇi’pi bhattāni na bhuñji. Cattāri’pi bhattāni na bhuñji. Pañca’pi bhattāni na bhuñji. Cha’pi bhattāni na bhuñji. Satta’pi bhattāni na bhuñji.

------------------------

1. Paribhato, katthaci. 2. Anattharitāya:

[BJT Page 032] [\x 32/]

8. Atha kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ: "tvaṃ kho’si tāta sudinna, kiñci dukkhassa jānāsi, maraṇena’pi mayaṃ te akāmakā vinā bhavissāma. Kaṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya. Uṭṭhehi tāta sudinna, bhuñja ca piva ca paricārehi ca. Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāyā" ti.

Evaṃ vutte sudinno kalandaputto tuṇhī ahosi dutiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ: "tvaṃ kho’si tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo, na tvaṃ tāta sudinna, kiñci dukkhassa jānāsi, maraṇena’pi mayaṃ te akāmakā vinā bhavissāma. Kaṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya. Uṭṭhehi tāta sudinna, bhuñja ca piva ca paricārehi ca. Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāyā" ti. Dutiyampi kho sudinno kalandaputto tuṇhī ahosi.

Tatiyampi kho sudinnassa kalandaputtassa mātāpitaro sudinnaṃ kalandaputtaṃ etadavocuṃ: "tvaṃ kho’si tāta sudinna, amhākaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo, na tvaṃ tāta sudinna, kiñci dukkhassa jānāsi, maraṇena’pi mayaṃ te akāmakā vinā bhavissāma. Kaṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāya. Uṭṭhehi tāta sudinna, bhuñja ca piva ca paricārehi ca. Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāyā" ti. Tatiyampi kho sudinno kalandaputto tuṇhī ahosi.

9. Atha kho sudinnassa kalandaputtassa sahāyakā yena sudinno kalandaputto tenupasaṅkamiṃsu. Upasaṅkamitvā sudinnaṃ kalandaputtaṃ etadavocuṃ: "tvaṃ kho’si samma sudinna mātāpitunnaṃ [PTS Page 014] [\q 14/] ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo. Na tvaṃ samma sudinna, kiñci dukkhassa jānāsi. Maraṇena’pi te mātāpitaro akāmakā vinā bhavissanti. Kiṃ pana taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāya. Uṭṭhehi samma sudinna, bhuñja ca piva ca paricārehi ca. Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyā"ti. Evaṃ vutte sudinno kalandaputto tuṇhī ahosi.

Dutiyampi kho sudinnassa kalandaputtassa sahāyakā sudinnaṃ kalandaputtaṃ etadavocuṃ: "tvaṃ kho’si samma sudinna mātāpitunnaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo. Na tvaṃ samma sudinna, kiñci dukkhassa jānāsi. Maraṇena’pi te mātāpitaro akāmakā vinā bhavissanti. Kiṃ pana taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāya. Uṭṭhehi samma sudinna, bhuñja ca piva ca paricārehi ca. Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyā"ti. Dutiyampi kho sudinno kalandaputto tuṇhī ahosi.

Tatiyampi kho sudinnassa kalandaputtassa sahāyakā sudinnaṃ kalandaputtaṃ etadavocuṃ: "tvaṃ kho’si samma sudinna mātāpitunnaṃ ekaputtako piyo manāpo sukhedhito sukhaparibhaṭo. Na tvaṃ samma sudinna, kiñci dukkhassa jānāsi. Maraṇena’pi te mātāpitaro akāmakā vinā bhavissanti. Kiṃ pana taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāya. Uṭṭhehi samma sudinna, bhuñja ca piva ca paricārehi ca. Bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. Na taṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyā"ti. Tatiyampi kho sudinno kalandaputto tuṇhī ahosi.

[BJT Page 034] [\x 34/]

10. Atha kho sudinnassa kalandaputtassa sahāyakā yena sudinnassa kalandaputtassa mātāpitaro tenupasaṅkamiṃsu. Upasaṅkamitvā sudinnassa kalandaputtassa mātāpitaro etadavocuṃ: "amma, tāta, 1. Eso sudinno anantarahitāya bhumiyā nipanno ’idheva me maraṇaṃ bhavissati pabbajjā vā’ ti. Sace tumhe sudinnaṃ nānujānissatha agārasmā anagāriyaṃ pabbajjāya, tattheva maraṇaṃ āgamissati. Sace pana tumhe sudinnaṃ anujānissatha agārasmā anagāriyaṃ pabbajjāya, pabbajitampi naṃ dakkhissatha. Sace sudinno nābhiramissati agārasmā anagāriyaṃ pabbajjāya, kā tassa aññā gati bhavissati? Idheva paccāgamissati. Anujānātha sudinnaṃ agārasmā anagāriyaṃ pabbajjāyā" ti. "Anujānāma, tātā, sudinnaṃ agārasmā anagāriyaṃ pabbajjāyā" ti. Atha kho sudinnassa kalandaputtassa sahāyakā yena sudinno kalandaputto tenupasaṅkamiṃsu. Upasaṅkamitvā sudinnaṃ kalandaputtaṃ etadavocuṃ: "uṭṭhehi samma sudinna, anuññāto’ si mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā"ti.

11. Atha kho sudinno kalandaputto "anuññāto’mhi kira mātāpitūhi agārasmā anagāriyaṃ pabbajjāyā" ti. Haṭṭho udaggo pāṇinā gattāni paripuñchanto uṭṭhāsi. Atha kho sudinno kalandaputto katipāhaṃ balaṃ gāhetvā yena bhagavā, tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sudinno kalandaputto bhagavantaṃ etadavoca: "anuññāto’mhi-2. Ahaṃ bhante mātāpitūhi agārasmā anagāriyaṃ pabbajjāya. Pabbājetu maṃ bhagavā" [PTS Page 015] [\q 15/] ti. Alattha kho sudinno kalandaputto bhagavato santike pabbajjaṃ. Alattha upasampadaṃ acirūpasampanno ca panāyasmā sudinno evarūpe dhutaguṇe samādāya vattati: āraññiko hoti, piṇḍapātiko, paṃsukuliko, sapadānacāriko. Aññataraṃ vajjigāmaṃ upanissāya viharati.

12. Tena kho pana samayena vajjī dubbhikkhā hoti dvihītikā setaṭṭhikā salākāvuttā. Na sukarā uñjena paggahena yāpetuṃ. Atha kho āyasmato sudinnassa etadahosi: "etarahi kho vajjī dubbhikkhā dvihītikā setaṭṭhikā salākāvuttā. Na sukarā uñchena paggahena yāpetuṃ. Bahu kho pana me vesāliyaṃ ñātī aḍḍhā mahaddhanā mahābhogā pahūtajātarūparajatā pahūtavittupakaraṇā pahūtadhanadhaññā. Yannūnāhaṃ ñāti upanissāya vihareyyaṃ. Ñātī3. Maṃ nissāya dānāni dassanti. Puññāti karissanti bhikkhū ca lābhaṃ lacchanti. Ahañca piṇḍakena na kilamissāmī" ti.

-------------------------

1. Ammatātā, machasaṃ, 2. Anuññāto, machasaṃ; 3. Ñātakāpi, syā.

[BJT Page 036] [\x 36/]

13. Atha kho āyasmā sudinno senāsanaṃ saṃsāmetvā pattacīvaramādāya yena vesāli, tena pakkāmi. Anupubbena yena vesāli tadavasari. Tatra sudaṃ āyasmā sudinno vesāliyaṃ viharati mahāvane-1. Assosuṃ kho āyasmato sudinnassa ñātakā "sudinno kira kalandaputto vesāliṃ anuppatto" ti. Te āyasmato sudinnassa saṭṭhimatte thālipāke bhattābhihāraṃ abhihariṃsu. Atha kho āyasmā sudinno te saṭṭhimatte thālipāke bhikkhūnaṃ vissajjetvā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kalandagāmaṃ piṇḍāya pāvisi. Kalandagāme sapadānaṃ piṇḍāya caramāno yena sakapitunivesanaṃ, tenupasaṅkami.

14. Tena kho pana samayena āyasmato sudinnassa ñātidāsī ābhidosikaṃ kummāsaṃ chaḍḍetukāmā hoti. Atha kho āyasmā sudinno taṃ ñātidāsiṃ etadavoca: "sace taṃ bhagini chaḍḍanīyadhammaṃ, idha me patte ākirā" ti. Atha kho āyasmato sudinnassa ñātidāsī taṃ ābhidosikaṃ kummāsaṃ āyasmato sudinnassa patte ākirantī hatthānañca pādānañca sarassa ca nimittaṃ aggahesi. Atha kho āyasmato sudinnassa ñātidāsī yenāyasmato sudinnassa mātā, tenupasaṅkami. Upasaṅkamitvā āyasmato sudinnassa mātaraṃ etadavoca: "yagghayye jāneyyāsi, ayyaputto sudinno anuppatto" ti. "Sace je saccaṃ bhaṇasi, adāsiṃ taṃ karomi" ti.

15. Tena kho pana samayena āyasmā sudinno taṃ ābhidosikaṃ kummāsaṃ aññataraṃ kuḍḍamūlaṃ nissāya paribhuñjati. Pitā’pi kho [PTS Page 016] [\q 16/] āyasmato sudinnassa kammantā āgacchanto addasa āyasmantaṃ sudinnaṃ taṃ ābhidosikaṃ kummāsaṃ aññataraṃ kuḍḍamūlaṃ nissāya paribhuñjantaṃ. Disvāna yenāyasmā sudinno, tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ sudinnaṃ etadavoca: "atthi nāma, tāta sudinna, ābhidosikaṃ kummāsaṃ paribhuñjissasi? Nanu nāma tāta sudinna, sakaṃ gehaṃ gantabba?"Nti. "Agamimha -2. Kho te gahapati gehaṃ. Tatāyaṃ ābhidosiko kummāso" ti. Atha kho āyasmato sudinnassa pitā āyasmato sudinnassa bāhāyaṃ gahetvā āyasmantaṃ sudinnaṃ etadavoca: "ehi tāta sudinna, gharaṃ gamissāmā" ti. Atha kho āyasmā sudinno yena sakapitunivesanaṃ, tenupasaṅkami, upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmato sudinnassa pitā āyasmantaṃ sudinnaṃ etadavoca: "bhuñja tāta sudinnā" ti. "Alaṃ gahapati, kataṃ me ajja bhattakicca" nti. "Adhivāsehi tāta sudinna svātanāya bhatta" nti. Adhivāsesi kho āyasmā sudinno tuṇhībhāvena. Atha kho āyasmā sudinno uṭṭhāyāsanā pakkāmi.

--------------------------

1. Mahāvane kuṭāgārasālāyaṃ, machasaṃ; 2. Agamamhā itipi

[BJT Page 038] [\x 38/]

16. Atha kho āyasmato sudinnassa mātā tassā rattiyā accayena haritena gomayena paṭhaviṃ opuñchāpetvā-1. Dve puñje kārāpesi: ekaṃ hiraññassa, ekaṃ suvaṇṇassa. Tāva mahantā puñjā ahesuṃ-orato ṭhito puriso pārato ṭhitaṃ purisaṃ na passati, pārato ṭhito puriso orato ṭhitaṃ purisaṃ na passati. Te puñje kilañjehi paṭicchādāpetvā majjhe āsanaṃ paññāpetvā tirokaraṇīyaṃ parikkhipitvā āyasmato sudinnassa purāṇadutiyikaṃ āmantesi: "tena hi tvaṃ vadhu, yena alaṅkārena alaṅkatā puttassa me sudinnassa piyā ahosi manāpā, tena alaṅkārena alaṅkarā" ti. ’Evaṃ ayye’ ti kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātuyā paccassosi.

17. Atha kho āyasmā sudinno pubbaṇhasamayaṃ nivāsetvā pattacivaramādāya yena sakapitunivesanaṃ, tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmato sudinnassa pitā yenāyasmā sudinno, tenupasaṅkami. Upasaṅkamitvā te puñje vivarāpetvā āyasmantaṃ sudinnaṃ etadavoca: "idaṃ te tāta sudinna, mātumattikā itthikāya itthidhanaṃ. Aññaṃ pettikaṃ. Aññaṃ pitāmahaṃ labbhā tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca [PTS Page 017] [\q 17/] karohī" ti. "Tāta, na ussāhāmi. Na visahāmi. Abhirato ahaṃ brahmacariyaṃ carāmī" ti.

Dutiyampi kho āyasmato sudinnassa pitā āyasmantaṃ sudinnaṃ etadavoca: "idaṃ te tāta sudinna, mātumattikā itthikāya itthidhanaṃ. Aññaṃ pettikaṃ. Aññaṃ pitāmahaṃ. Labbhā tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī" ti. "Tāta, na ussāhāmi. Na visahāmi. Abhirato ahaṃ brahmacariyaṃ carāmī" ti.

Tatiyampi kho āyasmato sudinnassa pitā āyasmantaṃ sudinnaṃ etadavoca: "idaṃ te tāta sudinna, mātumattikā itthikāya itthidhanaṃ. Aññaṃ pettikaṃ. Aññaṃ pitāmahaṃ. Labbhā tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī" ti. "Vadeyyāma kho taṃ gahapati, sace tvaṃ nātikaḍḍheyyāsī" ti. "Vadehi tāta sudinnā" ti. "Tena hi tvaṃ gahapati, mahante mahante sāṇipasibbake kārāpetvā hiraññasuvaṇṇassa pūrāpetvā sakaṭehi nibbāhāpetvā majjhe gaṅgāya sote osādehi2. Taṃ kissa hetu? Yaṃ hi te gahapati bhavissati tato nidānaṃ bhayaṃ vā chambhitattaṃ vā lomahaṃso vā ārakkho vā, so te na bhavissatī" ti. Evaṃ vutte āyasmato sudinnassa pitā anattamano ahosi: "kataṃ hi nāma putto sudinno evaṃ vakkhatī" ti.

18. Atha kho āyasmato sudinnassa pitā āyasmato sudinnassa purāṇadutiyikaṃ āmantesi: "tena hi vadhu, tvampi yāca, appeva nāma putto sudinno tuyhampi vacanaṃ kareyyā" ti. Atha kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa pādesu gahetvā āyasmantaṃ sudinnaṃ etadavoca: "kīdisā nāma tā ayyaputta accharāyo, yāsaṃ tvaṃ hetu brahmacariyaṃ carasī?" Ti. "Na kho ahaṃ bhagini, accharānaṃ hetu brahmacariyaṃ carāmī" ti.

-------------------------

1. Opuñjāpetvā, machasaṃ syā. 2. Opātehi, machasaṃ

 [BJT Page 040] [\x 40/]

19. Atha kho āyasmato sudinnassa purāṇadutiyikā "ajjatagge maṃ ayyaputto sudinno bhaginīvādena samudācaratī" ti. Tattheva mucchitā papatā. Atha kho āyasmā sudinno pitaraṃ etadavoca: "sace gahapati, bhojanaṃ dātabbaṃ, detha. Mā no viheṭhayitthā" ti. "Bhuñja tāta sudinnā" ti. Atha kho āyasmato sudinnassa mātā ca pitā ca āyasmantaṃ sudinnaṃ paṇitena khādanīyena bhojanīyena sahatthā santappesuṃ sampavāresuṃ. Atha kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ bhuttāviṃ onītapattapāṇiṃ etadavoca: "idaṃ tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ. Labbhā tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī" ti. "Amma, na ussahāmi. Na [PTS Page 018] [\q 18/] visahāmi. Abhirato ahaṃ brahmacariyaṃ carāmi" ti.

Dutiyampi kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ etadavoca: "idaṃ tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ. Labbhā tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ. Puññāni ca kātuṃ. Ehi tvaṃ tāta

Sudinna, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī"ti. "Amma, na ussahāmi. Na visahāmi. Abhirato ahaṃ brahmacariyaṃ carāmī"ti. Tatiyampi kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ etadavoca: "idaṃ tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ.

Tena hi tāta sudinna, bījakampi dehi, mā no aputtakaṃ sāpateyyaṃ licchavayo-1. Atiharāpesu"nti. "Etaṃ kho me amma, sakkā kātu"nti. "Kahaṃ pana tāta sudinna, etarahi viharasī" ti? "Mahāvane ammā" ti. Atha kho āyasmā sudinno uṭṭhāyāsanā pakkāmi.

20. Atha kho āyasmato sudinnassa mātā āyasmato sudinnassa purāṇadutiyikaṃ āmantesi: "tena hi vadhu, yadā utunī hosi, pupphaṃ te uppannaṃ hoti, atha me āroceyyāsī" ti. "Evaṃ ayye" ti. Kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātuyā paccassosi. Atha kho āyasmato sudinnassa purāṇadutiyikā na cirasseva utunī ahosi. Pupphaṃsā uppajjī. Atha kho āyasmato sudinnassa purāṇadutiyikā āyasmato sudinnassa mātaraṃ etadavoca: "utunī’mhi ayye, pupphaṃ me uppanna"nti. "Tena hi vadhu, yena alaṅkārena alaṅkatā puttassa sudinnassa piyā ahosi manāpā, tena alaṅkārena alaṅkarā"ti. "Evaṃ ayye" ti. Kho āyasmato sudinnassa purāṇa dūtiyikā āyasmato sudinnassa mātaraṃ paccassosi. Atha kho āyasmato sudinnassa mātā āyasmato sudinnassa purāṇadutiyikaṃ ādāya yena mahāvanaṃ, yenāyasmā sudinno, tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ sudinnaṃ etadavoca: "idaṃ tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ. Labbhā tāta sudinna hīnāyāvattitvā bhogā ca bhuñjituṃ. Puññāni ca kātuṃ. Ehi tvaṃ tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu. Puññāni ca karohī" ti. "Amma, na ussahāmi. Na visahāmi abhirato ahaṃ brahmacariyaṃ carāmī" ti.

Dutiyampi kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ etadavoca: "idaṃ tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ. Labbhā tāta sudinna, hīnāyāvattitvā bhogā ca bhuñjituṃ puññāni ca kātuṃ. Ehi tvaṃ tāta sudinna, hīnāyāvattitvā bhoge ca bhuñjassu puññāni ca karohī"ti . " Amma na ussahāmi na visahāmi. Abhirato ahaṃ brahmacariyaṃ carāmī"ti. Tatiyampi kho āyasmato sudinnassa mātā āyasmantaṃ sudinnaṃ etadavoca: "idaṃ tāta sudinna, kulaṃ aḍḍhaṃ mahaddhanaṃ mahābhogaṃ pahūtajātarūparajataṃ pahūtavittūpakaraṇaṃ pahūtadhanadhaññaṃ. Tena hi tāta sudinna, bījakampi dehi, mā no aputtakaṃ sāpateyyaṃ licchavayo atiharāpesu" nti.

-------------------------

1. Licchaviyo, katthaci.

[BJT Page 042] [\x 42/]

21. ’Etaṃ kho me amma, sakkā kātu" nti purāṇadutiyikaṃ1. Bāhāyaṃ gahetvā mahāvanaṃ ajjhogāhetvā appaññatte sikkhāpade anādīnavadasso purāṇadutiyikāya tikkhattuṃ methunaṃ dhammaṃ abhiviññāpesi. Sā tena gabbhaṃ gaṇhi.

Bhummā devā saddamanussāvesuṃ: "nirabbudo vata bho bhikkhusaṅgho nirādīnavo sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito" ti. Bhummānaṃ devānaṃ saddaṃ sutvā cātummahārājikā devā saddamanussāvesuṃ:

"Nirabbudo vata bho bhikkhusaṅgho nirādīnavo. Sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito" ti.

Cātummahārājākā devānaṃ saddaṃ sutvā tāvatiṃsā devāsaddamanussāvesuṃ: "nirabbudo vata bho bhikkhusaṅgho nirādīnavo. Sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito" ti.

Tāvatiṃsānaṃ devānaṃ saddaṃ sutvā yāmā devā saddamanussāvesuṃ: "nirabbudo vata bho bhikkhusaṅgho nirādīnavo. Sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito" ti.

Yāmānaṃ devānaṃ saddaṃ sutvā tusitā devā saddamanussāvesuṃ: "nirabbudo vata bho bhikkhusaṅgho nirādīnavo. Sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito" ti.

Tusitānaṃ devānaṃ saddaṃ sutvā nimmānaratino devā saddamanussāvesuṃ: "nirabbudo vata bho bhikkhusaṅgho nirādīnavo. Sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito" ti.

Nimmānaratīnaṃ devānaṃ saddaṃ sutvā [PTS Page 019] [\q 19/] paranimmitavasavattino devā saddamanussāvesuṃ: "nirabbudo vata bho bhikkhusaṅgho nirādīnavo. Sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito" ti. Paranimmitavasavattīnaṃ devānaṃ saddaṃ sutvā brahmakāyikā devā saddamanussāvesuṃ: "nirabbudo vata bho bhikkhusaṅgho nirādīnavo. Sudinnena kalandaputtena abbudaṃ uppāditaṃ, ādīnavo uppādito" ti. Itiha tena khaṇena tena muhuttena yāva brahmalokā saddo abbhuggañchi.

22. Atha kho āyasmato sudinnassa purāṇadutiyikā tassa gabbhassa paripākamanvāya puttaṃ vijāyi. Atha kho āyasmato sudinnassa sahāyakā tassa dārakassa bījako’ti nāmaṃ akaṃsu. Āyasmato sudinnassa purāṇadutiyikāya bījakamātā’ti nāmaṃ akaṃsu. Āyasmato sudinnassa bījakapitā’ti nāmaṃ akaṃsu. Te aparena samayena ubho agārasmā anagāriyaṃ pabbajitvā arahattaṃ sacchākaṃsu.

23. Atha kho āyasmato sudinnassa ahudeva kukkuccaṃ, ahu vippaṭisāro "alābhā vata me. Na vata me lābhā. Dulladdhaṃ vata me. Na vata me suladdhaṃ: yo’haṃ evaṃ svākkhāte dhamma vinaye pabbajitvā nāsakkhiṃ yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritu"nti. So teneva kukkuccena tena vippaṭisārena kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Antomano līnamano dukkhī dummano vippaṭisārī pajjhāyi.

24. Atha kho āyasmato sudinnassa sahāyakā bhikkhū āyasmantaṃ sudinnaṃ etadavocuṃ: "pubbe kho tvaṃ āvuso sudinna, vaṇṇavā ahosi pīnindriyo-2. Pasannamukhavaṇṇo vippasannachavivaṇṇo. So’dāni tvaṃ etarahi kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto, antomano līnamano dukkhī dummano vippaṭisāri pajjhāyasi. Kacci no tvaṃ āvuso sudinna, anabhirato brahmacariyaṃ carasi"? "Na kho ahaṃ āvuso anabhirato brahmacariyaṃ carāmi. Atthi me pāpaṃ kammaṃ kataṃ. Purāṇadutiyikāya methuno dhammo patisevito. Tassa mayhaṃ āvuso, ahudeva kukkuccaṃ, ahu vippaṭisāro: alābhā vata me. Na vata me lābhā. Dulladdhaṃ vata me. Na vata me suladdhaṃ: yo ’haṃ evaṃ svākkhāte dhammavinaye pabbajitvā nāsakkhiṃ yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritu"nti.

-------------------------

1. Purāṇadutiyikāyā - machasaṃ 2. Pīṇindriṃyā - machasaṃ

[BJT Page 044] [\x 44/]

25. "Alaṃ hi te āvuso sudinna kukkuccāya, alaṃ vippaṭisārāya, yaṃ tvaṃ evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ.

26. Nanu āvuso bhagavatā anekapariyāyena virāgāya dhammo desito no sarāgāya? Visaṃyogāya dhammo desito no saṃyogāya? Anupādānāya dhammo desito no saupādānāya?

27. Tattha nāma tvaṃ āvuso bhagavatā virāgāya dhamme desite sarāgāya cetessasi. Visaṃyogāya dhamme [PTS Page 020] [\q 20/] desite saṃyogāya cetessasi. Anupādānāya dhamme desite saupādānāya cetessasi.

28. Nanu āvuso bhagavatā anekapariyāyena rāgavirāgāya dhammo desito? Madanimmadanāya pipāsavinayāya ālayasamugghātāya vaṭṭupacchedāya taṇhakkhayāya virāgāya nirodhāya nibbāṇāya dhammo desito?

29. Nanu āvuso bhagavatā aneka pariyāyena kāmānaṃ pahāṇaṃ akkhātaṃ, kāmasaññāṇaṃ pariññā akkhātā. Kāmapipāsānaṃ paṭivinayo akkhāto, kāmavitakkānaṃ samugghāto akkhāto, kāmaparilāhānaṃ vūpasamo akkhāto?

30. Netaṃ āvuso appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya-1. Atha khvetaṃ āvuso appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti.

31. Atha kho te bhikkhū āyasmantaṃ sudinnaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ sudinnaṃ paṭipucchi: "saccaṃ kira tvaṃ sudinna, purāṇa dutiyikāya methunaṃ dhammaṃ patisevī" ti. "Saccaṃ bhagavā. " Vigarahi buddho bhagavā:

-------------------------

1. Hiye, itipi.

[BJT Page 046] [\x 46/]

32. "Ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ parisuddhaṃ paripuṇṇaṃ brahmacariyaṃ carituṃ.

33. Nanu mayā moghapurisa, anekapariyāyena virāgāya dhammo desito no sarāgāya? Visaṃyogāya dhammo desito no saṃyogāya? Anupādānāya dhammo desito no saupādānāya?

34. Tattha nāma tvaṃ moghapurisa, mayā virāgāya dhamme desite sarāgāya cetessasi. Visaṃyogāya dhamme desite saṃyogāya cetessasi. Anupādānāya dhamme desite saupādānāya cetessasi.

35. Nanu mayā moghapurisa, anekapariyāyena rāgavirāgāya dhammo desito? Madanimmadanāya pipāsavinayāya ālayasamugghatāya vaṭṭupacchedāya taṇhakkhayāya virāgāya nirodhāya nibbāṇāya dhammo desito?

36. Nanu mayā moghapurisa, anekapariyāyena kāmānaṃ pahāṇaṃ akkhātaṃ? Kāmasaññānaṃ pariññā akkhātā? Kāmapipāsānaṃ paṭivinayo akkhāto? Kāmavitakkānaṃ samugghāto akkhāto? Kāmapariḷāhānaṃ vūpasamo akkhāto?"

37. "Varaṃ te moghapurisa āsīvisassa ghoravisassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ. Varaṃ te moghapurisa kaṇhasappassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ. Varaṃ te moghapurisa aṅgārakāsuyā ādittāya sampajjalitāya sajotibhūtāya aṅgajātaṃ pakkhittaṃ. Na tveva mātugāmassa aṅgajāte aṅgajātaṃ pakkhittaṃ. Taṃ kissa hetu? Tato nidānaṃ hi moghapurisa maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Itonidānañca kho moghapurisa kāyassa bhedā parammaraṇā apāyaṃ [PTS Page 021] [\q 21/] duggatiṃ vinipātaṃ nirayaṃ upapajjeyya.

[BJT Page 048] [\x 48/]

38. "Tattha nāma tvaṃ moghapurisa, yaṃ tvaṃ asaddhammaṃ gāmadhammaṃ vasaladhammaṃ duṭṭhullaṃ odakantikaṃ rāhassaṃ dvayaṃdvayasamāpattiṃ samāpajjissasi, bahunnaṃ kho tvaṃ moghapurisa akusalānaṃ dhammānaṃ ādikattā pubbaṅgamo. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvā ya. Atha khvetaṃ moghapurisa, appasannānañceva appasādāya, pasannānañca ekaccānaṃ aññathattāyā"ti.

39. Atha kho bhagavā āyasmantaṃ sudinnaṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhitāya-1. Saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammaṃ kathaṃ katvā bhikkhū āmantesi:

40. "Tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu methunaṃ dhammaṃ patiseveyya, pārājiko hoti asaṃvāso"ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

(Mūlapaññatti)

Sudinnabhāṇavāro niṭṭhito.

--------------------------

1. Asantuṭṭhatāya. Syā.

[BJT Page 050] [\x 50/]

Makkaṭīvatthu

1. Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane makkaṭiṃ āmisena upalāpetvā tassā methunaṃ dhammaṃ patisevati. Atha kho so bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ piṇḍāya pāvisi.

2. Tena kho pana samayena sambahulā bhikkhū senāsanacārikaṃ āhiṇḍantā yena tassa bhikkhuno vihāro tenupasaṅkamiṃsu. Addasā kho sā makkaṭī te bhikkhū durato’va āgacchante disvāna yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā tesaṃ bhikkhūnaṃ purato kaṭimpi cālesi, cheppampi cālesi, [PTS Page 022] [\q 22/] kaṭimpi oḍḍi, nimittampi akāsi. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "nissaṃsayaṃ kho so bhikkhu imissā makkaṭiyā methunaṃ dhammaṃ paṭisevatī" ti ekamantaṃ nilīyiṃsu. Atha kho so bhikkhu vesāliyaṃ piṇḍāya caritvā piṇḍapātaṃ ādāya paṭikkami.

3. Atha kho sā makkaṭī yena so bhikkhu tenupasaṅkami. Atha kho so bhikkhu taṃ piṇḍapātaṃ ekadesaṃ bhuñjitvā ekadesaṃ tassā makkaṭiyā adāsi. Atha kho sā makkaṭī bhuñjitvā tassa bhikkhuno kaṭiṃ oḍḍi. Atha kho so bhikkhu tassā makkaṭiyā methunaṃ dhammaṃ patisevati.

4. Atha kho te bhikkhū taṃ bhikkhuṃ etadavocuṃ: "nanu āvuso bhagavatā sikkhāpadaṃ paññattaṃ. Kissa tvaṃ āvuso makkaṭiyā methunaṃ dhammaṃ patisevasī" ti. "Saccaṃ āvuso bhagavatā sikkhāpadaṃ paññattaṃ. Tañca kho manussitthiyā, no tiracchānagatāyā" ti. "Saccaṃ āvuso bhagavatā sikkhāpadaṃ paññattaṃ. Tañca kho manussitthiyā, no tiracchānagatāyā" ti. "Nanu āvuso tatheva taṃ hoti. Ananucchaviyaṃ āvuso ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ āvuso evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ?

Nanu āvuso bhagavatā anekapariyāyena virāgāya dhammo desito no sarāgāya? Visaṃyogāya dhammo desito no saṃyogāya? Anupādānāya dhammo desito no saupādānāya?

Tattha nāma tvaṃ āvuso bhagavatā virāgāya dhamme desite sarāgāya cetessasi. Visaṃyogāya dhamme desite saṃyogāya cetessasi. Anupādānāya dhamme desite saupādānāya cetessasi.

Nanu āvuso bhagavatā anekapariyāyena rāgavirāgāya dhammo desito? Madanimmadanāya pipāsavinayāya ālayasamugghātāya vaṭṭupacchedāya taṇhakkhayāya virāgāya nirodhāya nibbāṇāya dhammo desito?

Nanu āvuso bhagavatā aneka pariyāyena kāmānaṃ pahāṇaṃ akkhātaṃ, kāmasaññāṇaṃ pariññā akkhātā. Kāmapipāsānaṃ paṭivinayo akkhāto, kāmavitakkānaṃ samugghāto akkhāto, kāmapariḷāhānaṃ vūpasamo akkhāto?

Netaṃ āvuso appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ āvuso appasannānañceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti.

Atha kho te bhikkhū taṃ bhikkhuṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ.

[BJT Page 052] [\x 52/]

5. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā taṃ bhikkhuṃ paṭipucchi: "saccaṃ kira tvaṃ bhikkhu, makkaṭiyā methunaṃ dhammaṃ patisevī" ti. "Saccaṃ bhagavā. " Vigarahi buddho bhagavā:

"Ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, evaṃ svākkhāte dhammavinaye pabbajitvā na sakkhissasi yāvajīvaṃ parisuddhaṃ paripuṇṇaṃ brahmacariyaṃ carituṃ. Nanu mayā moghapurisa, anekapariyāyena virāgāya dhammo desito no sarāgāya? Visaṃyogāya dhammo desito no saṃyogāya? Anupādānāya dhammo desito no saupādānāya?

Tattha nāma tvaṃ moghapurisa, mayā virāgāya dhamme desite sarāgāya cetessasi. Visaṃyogāya dhamme desite saṃyogāya cetessasi. Anupādānāya dhamme desite saupādānāya cetessasi.

Nanu mayā moghapurisa, anekapariyāyena rāgavirāgāya dhammo desito? Madanimmadanāya pipāsavinayāya ālayasamugghatāya vaṭṭupacchedāya taṇhakkhayāya virāgāya nirodhāya nibbāṇāya dhammo desito?

Nanu mayā moghapurisa, anekapariyāyena kāmānaṃ pahāṇaṃ akkhātaṃ? Kāmasaññānaṃ pariññā akkhātā? Kāmapipāsānaṃ paṭivinayo akkhāto? Kāmavitakkānaṃ samugghāto akkhāto? Kāmapariḷāhānaṃ vūpasamo akkhāto?"

6. "Varaṃ te moghapurisa āsīvisassa ghoravisassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ. Varaṃ te moghapurisa kaṇhasappassa mukhe aṅgajātaṃ pakkhittaṃ, na tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ. Varaṃ te moghapurisa aṅgārakāsuyā ādittāya sampajjalitāya sajotibhūtāya aṅgajātaṃ pakkhittaṃ. Na tveva makkaṭiyā aṅgajāte aṅgajātaṃ pakkhittaṃ. Taṃ kissa hetu? Tato nidānaṃ hi moghapurisa, maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Na tveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya. Ito nidānañca kho moghapurisa kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya.

7. "Tattha nāma tvaṃ moghapurisa, yaṃ tvaṃ asaddhammaṃ gāmadhammaṃ vasaladhammaṃ duṭṭhullaṃ odakantikaṃ rāhassaṃ dvayaṃdvayasamāpattiṃ samāpajjissasi, netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhīyyobhāvāya. Atha khvetaṃ moghapurisa, appasannānañceva appasādāya, pasannānañca ekaccānaṃ aññathattāyā"ti.

8. Atha kho bhagavā taṃ bhikkhuṃ anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhitāya saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammikaṃ kathaṃ katvā bhikkhū āmantesi:

[BJT Page 054] [\x 54/]

9. "Tena hi bhikkhave bhikkhūnaṃ sikkhāpadaṃ paññāpessāmi dasa atthavase paṭicca: saṅghasuṭṭhutāya, saṅghaphāsutāya, dummaṅkūnaṃ puggalānaṃ niggahāya, pesalānaṃ bhikkhūnaṃ phāsuvihārāya, diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāya, appasannānaṃ pasādāya, pasannānaṃ bhiyyobhāvāya, saddhammaṭṭhitiyā, vinayānuggahāya. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu methunaṃ dhammaṃ patiseveyya,antamaso tiracchānagatāyapi, pārājiko hoti asaṃvāso"ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

(Dutiyapaññapati)

Makkaṭīvatthu niṭṭhitaṃ.

Santhatabhāṇavāro

[PTS Page 023] [\q 23/]

1. Tena kho pana samayena sambahulā vesālikā vajjiputtakā bhikkhū yāvadatthaṃ bhuñjiṃsu, yāvadatthaṃ supiṃsu, yāvadatthaṃ nahāyiṃsu. Yāvadatthaṃ bhuñjitvā, yāvadatthaṃ supitvā, yāvadatthaṃ nahāyitvā, ayoniso manasi karitvā, sikkhaṃ apaccakkhāya, dubbalyaṃ anāvīkatvā, methunaṃ dhammaṃ patiseviṃsu. Te aparena samayena ñātivyasanenapi phuṭṭhā, bhogavyasanenapi phuṭṭhā, rogavyasanenapi phuṭṭhā āyasmantaṃ ānandaṃ upasaṅkamitvā evaṃ vadanti: "na mayaṃ bhante ānanda, buddhagarahino na dhammagarahino na saṅghagarahino. Attagarahino mayaṃ bhante ānanda, anaññagarahino. Mayamevamhā alakkhikā mayaṃ appapuññā ye mayaṃ evaṃ svākkhāte dhammavinaye pabbajitvā nāsakkhimha yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ. Idāni ce’pi mayaṃ bhante ānanda, labheyyāma bhagavato santike pabbajjaṃ, labheyyāma upasampadaṃ. Idāni’pi mayaṃ vipassakā kusalānaṃ dhammānaṃ pubbarattāpararattaṃ bodhapakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyuttā vihareyyāma. Sādhu bhante ānanda, bhagavato etamattaṃ ārocehī" ti. "Evamāvuso" ti kho āyasmā ānando vesālikānaṃ vajjiputtakānaṃ paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato etamatthaṃ ārocesi.

[BJT Page 056] [\x 56/]

2. "Aṭṭhānametaṃ ānanda, anavakāso, yaṃ tathāgato vajjīnaṃ vā vajjiputtakānaṃ vā kāraṇā sāvakānaṃ pārājikaṃ sikkhāpadaṃ paññattaṃ samūhaneyyā" ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammaṃ kathaṃ katvā bhikkhū āmantesi: yo pana bhikkhave bhikkhu sikkhaṃ apaccakkhāya dubbalyaṃ anāvīkatvā methunaṃ dhammaṃ patisevati, so āgato na upasampādetabbo. Yo ca kho bhikkhave bhikkhu sikkhaṃ paccakkhāya dubbalyaṃ āvīkatvā methunaṃ dhammaṃ patisevati, so āgato upasampādetabbo. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha".

3. "Yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanto sikkhaṃ apaccakkhāya dubbalyaṃ anāvīkatvā methunaṃ dhammaṃ patiseveyya antamaso tiracchānagatāyapi, pārājiko hoti asaṃvāso" ti.

(Tatiya paññatti)

4. Yo panāti - yo yādiso yathāyutto yathājacco yathānāmo [PTS Page 024] [\q 24/] yathāgotto yathāsīlo yathāvihārī yathāgocaro thero vā navo vā majjhimo vā eso vuccati ’yo panā’ ti.

5. Bhikkhūti - bhikkhako’ti bhikkhu, bhikkhācariyaṃ ajjhupagato’ti bhikkhu, bhinnapaṭadharo’ti bhikkhu, samaññāya bhikkhu, paṭiññāya bhikkhu, ehi bhikkhū’ti bhikkhu, tīhi saraṇagamanehi upasampanno’ti bhikkhu, bhadro bhikkhu, sāro bhikkhu, sekho bhikkhu, asekho bhikkhu, samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno’ti. Bhikkhu. Tatrayvāyaṃ bhikkhu samaggena saṅghena ñatticatutthena kammena akuppena ṭhānārahena upasampanno, ayaṃ imasmiṃ atthe adhippeto ’bhikkhū’ti.

6. Sikkhāti - tisso sikkhā: adhisīlasikkhā adhicittasikkhā adhipaññāsikkhā. Tatra yāyaṃ adhisīlasikkhā ayaṃ imasmiṃ atthe adhippetā ’sikkhā’ti.

7. Sājīvaṃ nāma - yaṃ bhagavatā paññattaṃ sikkhāpadaṃ, etaṃ sājīvaṃ nāma. Tasmiṃ sikkhati tena vuccati sājīvasamāpanno’ti.

[BJT Page 058] [\x 58/]

8. Sikkhaṃ apaccakkhāya dubbalyaṃ anāvīkatvā’ti - atthi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā. Atthi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca paccakkhātā.

9. Kathañca bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā? Idha bhikkhave bhikkhu ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmakabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yannūnāhaṃ buddhaṃ paccakkheyya’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

10. Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmakabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yannūnāhaṃ dhammaṃ paccakkheyya’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmakabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yannūnāhaṃ saṅghaṃ paccakkheyya’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yannūnāhaṃ sikkhaṃ paccakkheyya’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmakabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yannūnāhaṃ vinayaṃ paccakkheyya’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yannūnāhaṃ pātimokkhaṃ paccakkheyya’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yannūnāhaṃ uddesaṃ paccakkheyya’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yannūnāhaṃ [PTS Page 025] [\q 25/] upajjhāyaṃ paccakkheyya’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yannūnāhaṃ ācariyaṃ paccakkheyya’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yannūnāhaṃ saddhivihārikaṃ paccakkheyya’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yannūnāhaṃ antevāsikaṃ paccakkheyya’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yannūnāhaṃ samānupajjhāyakaṃ paccakkheyya’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yannūnāhaṃ samānācariyakaṃ paccakkheyya’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yannūnāhaṃ sabrahmacāriṃ paccakkheyya’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yannūnāhaṃ gihī assa’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yannūnāhaṃ upāsako assa’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yannūnāhaṃ ārāmiko assa’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yannūnāhaṃ sāmaṇero assa’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yannūnāhaṃ titthiyo assa’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yannūnāhaṃ titthiyasāvako assa’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yannūnāhaṃ assamaṇo assa’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yannūnāhaṃ asakyaputtiyo assa’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

[BJT Page 060] [\x 60/]

11. Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yadi panāhaṃ buddhaṃ paccakkheyya’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yadi panāhaṃ dhammaṃ paccakkheyya’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yadi panāhaṃ saṅghaṃ paccakkheyya’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yadi panāhaṃ vinayaṃ paccakkheyya’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yadi panāhaṃ pātimokkhaṃ paccakkheyya’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yadi panāhaṃ uddesaṃ paccakkheyya’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yadi panāhaṃ upajjhāyaṃ paccakkheyya’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno samāṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yadi panāhaṃ ācariyaṃ paccakkheyya’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yadi panāhaṃ saddhivihārikaṃ paccakkheyya’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yadi panāhaṃ antevāsikaṃ paccakkheyya’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yadi panāhaṃ samānupajjhāyakaṃ paccakkheyya’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yadi panāhaṃ samānācariyakaṃ paccakkheyya’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yadi panāhaṃ sabrahmacāriṃ paccakkheyya’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yadi panāhaṃ gihī assa’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yadi panāhaṃ upāsako assa’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yadi panāhaṃ ārāmiko assa’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yadi panāhaṃ sāmaṇero assa’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yadi panāhaṃ titthiyo assa’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yadi panāhaṃ tītthiyasāvako assa’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yadi panāhaṃ assamaṇo assa’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamano jigucchamāno gihībhāvaṃ patthayamāno upāsakabhāvaṃ patthayamāno ārāmikabhāvaṃ patthayamāno sāmaṇerabhāvaṃ patthayamāno titthiyabhāvaṃ patthayamāno titthiyasāvakabhāvaṃ patthayamāno assamaṇabhāvaṃ patthayamāno asakyaputtiyabhāvaṃ patthayamāno ’yadi panāhaṃ asakyaputtiyo assa’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

12. Atha vā pana -pe- ’apāhaṃ buddhaṃ paccakkheyya’nti vadati viññāpeti -pe- ’apāhaṃ asakyaputtiyo assa’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammaṃ ceva hoti sikkhā ca appaccakkhātā.

13. Atha vā pana -pe- ’handāhaṃ buddhaṃ paccakkheyya’nti vadati viññāpeti -pe-’handāhaṃ asakyaputtiyo assa’nti, vadati viññāpeti, evampi bhikkhave dubbalyāvīkammaṃ ceva hoti sikkhā ca apaccakkhātā.

14. Atha vā pana -pe- ’hoti me buddhaṃ paccakkheyya’nti vadati viññāpeti -pe- -pe- ’hoti me asakyaputtiyo assa’nti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca appaccakkhātā.

15. Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaṃ patthayamāno -pe- asakyaputtiyabhāvaṃ patthayamāno ’mātaraṃ sarāmī’ti vadati viññāpeti -pe- ’pitaraṃ sarāmī’ti vadati viññāpeti, ’bhātaraṃ sarāmī’ ti vadati viññāpeti, -pe’bhaginiṃ sarāmī’ti vadati viññāpeti, -pe- puttaṃ sarāmī’ ti vadati viññāpeti, ’dhītaraṃ sarāmī’ti vadati viññāpeti, ’pajāpatiṃ sarāmī’ti vadati viññāpeti, -pe- ’ñātake sarāmīti’ vadati viññāpeti, ’mitte sarāmī’ti vadati viññāpeti, ’gāmaṃ sarāmī’ti vadati viññāpeti, -pe- ’nigamaṃ sarāmī’ti vadati viññāpeti, -pe- ’khettaṃ sarāmī’ti vadati viññāpeti, -pe’vatthuṃ sarāmī’ti vadati viññāpeti, ’hiraññaṃ sarāmī’ti vadati viññāpeti, -pe- suvaṇṇaṃ sarāmī’ti vadati viññāpeti, -pe’sippaṃ sarāmī’ti vadati viñāpeti, -pe’pubbe hasitaṃ lapitaṃ kīḷitaṃ samanussarāmī’ti vadati viññāpeti, -pe-evampi bhikkhave [PTS Page 026] [\q 26/] dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

16. Athavā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaṃ patthayamāno -pe- asakyaputtiyabhāvaṃ patthayamāno ’mātā me atthi. Sā mayā posetabbā’ti vadati viññāpeti, -pe’pitā me atthi so mayā posetabbo’ti vadati viññāpeti, -pe’bhātā me atthi. So mayā posetabbo’ti vadati viññāpeti, -pe- ’bhaginī me atthi sā mayā posetabbā’ti vadati viññāpeti, -pe- putto me atthi. So mayā posetabbo’ti vadati viññāpeti, -pe- ṭhītā me atthi. Sā mayā posetabbā’ti vadati viññāpeti, -pe- pajāpatī me atthi. Sā mayā posetabbā’ti vadati viññāpeti, -peñātakā me atthi. Te mayā posetabbā’ti vadati viññāpeti, -pemittā me atthi. Te mayā posetabbā’ti vadati viññāpeti, -pe- evampi bhikkhave dubbalyāvīkammañceva hoti, sikkhā ca apaccakkhātā.

[BJT Page 062] [\x 62/]

17. Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaṃ patthayamāno -pe- asakyaputtiyabhāvaṃ patthayamāno ’mātā me atthi sā maṃ posessatī’ti vadati viññāpeti, -pe- ’pitā me atthi so maṃ posessatī’ti vadati viññāpeti, -pe- ’bhātā me atthi so maṃ posessatī’ti vadati viññāpeti, -pe- bhaginī me atthi sā maṃ posessatī’ti vadati viññāpeti, -pe-putto me atthi so maṃ posessatī’ vadati viññāpeti, -pe- ṭhītā me atthi sā maṃ posessatī’ti vadati viññāpeti, -pepajāpatī me atthi sā maṃ posessatī’ti vadati viññāpeti, -peñātakā me atthi te maṃ posessanti’ti vadati viññāpeti, -pemittā me atthi te maṃ posessantī’ ti vadati viññāpeti, -pegāmo me atthi tenāhaṃ jīvissāmī’ti vadati viññāpeti, -pe’nigamo me atthi tenāhaṃ jīvissāmī’ti vadati viññāpeti, -pe- ’khettaṃ me atthi tenāhaṃ jīvissāmī’ti vadati viññāpeti, -pe- ’vatthu me atthi tenāhaṃ jīvissāmī’ti vadati viññāpeti, -pe-hiraññaṃ me atthi tenāhaṃ jīvissāmi’ti vadati viññāpeti, -pe- ’suvaṇṇaṃ me atthi tenāhaṃ jīvissāmī’ti vadati viññāpeti. -Pe- sippaṃ me atthi tenāhaṃ jīvissāmī’ti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

18. Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaṃ patthayamāno -pe- asakyaputtiyabhāvaṃ patthayamāno ’dukkara’nti vadati viññāpeti - ’na sukara’nti vadati viññāpeti, ’duccara’nti vadati viññāpeti, - ’na sucara’nti vadati viññāpeti, - ’na ussahāmī’ti vadati viññāpeti, - ’na visahāmī’ti vadati viññāpeti, -’na ramāmī’ti vadati viññāpeti, -pe- ’na abhiramāmī’ti vadati viññāpeti, evampi kho bhikkhave dubbalyāvīkammañceva hoti sikkhā ca apaccakkhātā.

19. Kathañca bhikkhave dubbalyāvīkammañceva hoti sikkhā ca paccakkhātā? Idha bhikkhave bhikkhu ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaṃ patthayamāno -pe- asakyaputtiyabhāvaṃ patthayamāno ’buddhaṃ paccakkhāmī’ti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca paccakkhātā.

[BJT Page 064] [\x 64/]

20. Atha vā pana ukkaṇṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaṃ patthayamāno -pe-asakyaputtiyabhāvaṃ patthayamāno ’dhammaṃ paccakkhāmī’ti vadati viññāpeti, - [PTS Page 027 [\q 27/] ’]saṅghaṃ paccakkhāmī’ti vadati viññāpeti, ’sikkhaṃ paccakkhāmī’ti vadati viññāpeti, - ’vinayaṃ paccakkhāmī’ti vadati viññāpeti, ’pātimokkhaṃ paccakkhāmī’ti vadati viññāpeti, - ’uddesaṃ paccakkhāmī’ti vadati viññāpeti, - ’upajjhāyaṃ paccākkhāmī’ti vadati viññāpeti, - ’ācariyaṃ paccakkhāmī’ti vadati viññāpeti, -’saddhivihārikaṃ paccakkhāmī’ti vadati viññāpeti, ’antevāsikaṃ paccakkhāmī’ti vadati viññāpeti, - ’samānupajjhāyakaṃ paccakkhāmī’ti vadati viññāpeti, - ’samānācariyakaṃ paccakkhāmī’ ti vadati viññāpeti, - ’sabrahmacāriṃ paccakkhāmī’ti vadati viññāpeti, - ’gihī ti maṃ dhārehī’ti vadati viññāpeti, - ’upāsako ti maṃ dhārehīti’ vadati viññāpeti, - ’ārāmiko ti maṃ dhārehī’ti vadati viññāpeti, - ’sāmaṇero ti maṃ dhārehī’ ti vadati viññāpeti, - ’titthiyo ti maṃ dhārehī’ti vadati viññāpeti, ’titthiyasāvako ti maṃ dhārehī’ti vadati viññāpeti, - ’assamaṇoti maṃ dhārehī’ti vadati viññāpeti, -pe- asakyaputtiyo ti maṃ dhārehī’ ti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca paccakkhātā.

21. Atha vā pana ukkaṇaṭhito anabhirato sāmaññā cavitukāmo bhikkhubhāvaṃ aṭṭīyamāno harāyamāno jigucchamāno gihībhāvaṃ patthayamāno -pe-asakyaputtiyabhāvaṃ patthayamāno ’alaṃ me buddhenā’ti vadati viññāpeti, -pe- ’alaṃ me sabrahmacārīhī’ ti vadati viññāpeti, evampi -pe- sikkhā ca paccakkhātā.

22. Atha vā pana -pe- ’kinnu me buddhenā’ti vadati viññāpeti, -pe- ’kinnu me sabrahmacārīhī’ti vadati viññāpeti, evampi -pe-sikkhā ca paccakkhātā.

23. Atha vā pana -pe- ’na mamattho buddhenā’ti vadati viññāpeti, -pe-namamattho sabrahmacārīhī’ti vadati viññāpeti, evampi -pe-sikkhā ca paccakkhātā.

24. Atha vā pana -pe- ’sumutto haṃ buddhenā’ti vadati viññāpeti, -pe-sumutto haṃ sabrahmacārīhī’ti vadati viññāpeti, evampi bhikkhave dubbalyāvīkammañceva hoti sikkhā ca paccakkhātā.

25. Yāni vā panaññāni’pi atthi buddhavevacanāni vā dhammavevacanāni vā saṅghavevacanāni vā sikkhāvevacanāni vā vinayavevacanāni vā pātimokkhavevacanāni vā uddesavevacanāni vā upajjhāyavevacanāni vā ācariyavevacanāni vā saddhivihārikavevacanāni vā antevāsikavevacanāni vā samānupajjhāyakavevacanāni vā samānācariyakavevacanāni vā sabrahmacārivevacanāni vā gihīvevacanāni vā upāsakavevacanāni vā ārāmikadavecanāni vā sāmaṇeravecanāni vā titthiyavecanāni vā titthiyasāvakavevacanāni vā assamaṇavecanāni vā asakyaputtiyavevacanāni vā tehi ākārehi tehi liṅgehi tehi nimittehi vadati viññāpeti, evaṃ kho bhikkhave dubbalyāvīkammañceva hoti sikkhā ca paccakkhātā.

[BJT Page 066] [\x 66/]

26. Kathañca bhikkhave apaccakkhātā hoti sikkhā? Idha bhikkhave yehi ākārehi yehi liṅgehi yehi nimittehi sikkhā paccakkhātā hoti, tehi ākārehi tehi liṅgehi tehi nimittehi ummattako sikkhaṃ paccakkhāti. Apaccakkhātā hoti sikkhā. Ummattakassa santike sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā.

Khittacitto sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Khittacittassa santike sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā.

Vedanaṭṭo sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Vedanaṭṭassa santike sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā.

Devatāya santiye sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Tiracchānagatassa santike sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā.

Ariyakena milakkhassa santike sikkhaṃ paccakkhāti, so ca na paṭivijānāti, apaccakkhātā hoti sikkhā. Milakkhakena ariyakassa santike sikkhaṃ paccakkhāti, so ca na paṭivijānāti, apaccakkhātā hoti sikkhā. Ariyakena ariyakassa santike sikkhaṃ paccakkhāti, so ca na paṭivijānāti, apaccakkhātā hoti sikkhā. Milakkhakena [PTS Page 028] [\q 28/] milakkhakassa santike sikkhaṃ paccakkhāti, so ca na paṭivijānāti, apaccakkātā hoti sikkhā. Davāya sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Ravāya sikkhaṃ paccakkhāti, apaccakkhātā hoti sikkhā. Asāvetukāmo sāveti, apaccakkhātā hoti sikkhā. Sāvetukāmo na sāveti, apaccakkhātā hoti sikkhā. Aviññussa sāveti, apaccakkhātā hoti sikkhā. Viññussa na sāveti, apaccakkhātā hoti sikkhā. Sabbaso vā pana na sāveti, apaccakkhātā hoti sikkhā. Evaṃ kho bhikkhave apaccākkhātā hoti sikkhā.

27. Methunadhammo nāma: yo so asaddhammo gāmadhammo vasaladhammo duṭṭhullaṃ odakantikaṃ rahassaṃ dvayaṃ dvayasamāpatti, eso methunadhammo nāma.

28. Patisevati nāma: yo nimittena nimittaṃ aṅgajātena aṅgajātaṃ antamaso tilaphalamattampi paveseti, eso patisevati nāma.

29. Antamaso tiracchānagatāyapī ti - tiracchānagatitthiyāpi methunaṃ dhammaṃ patisevitvā assamaṇo hoti asakyaputtiyo, pageva manussitthiyā. Tena vuccati ’antamaso tiracchānagatāyapī’ti.

[BJT Page 068] [\x 68/]

30. Pārājiko hotī ti - seyyathāpi nāma puriso sīsacchinno abhabbo tena sarīrabandhanena jīvituṃ, evameva bhikkhu methunaṃ dhammaṃ patisevitvā assamaṇo hoti asakyaputtiyo. Tena vuccati pārājiko hotīti.

31. Asaṃvāso’ti - saṃvāso nāma ekaṃ kammaṃ ekuddeso samasikkhatā. Eso saṃvāso nāma. So tena saddhiṃ natthi. Tena vuccati asaṃvāso’ti.

32. Tisso itthiyo: manussitthi, amanussitthi, tiracchānagatitthi. Tayo ubhatobyañjanakā: manussubhatobyañjanako, amanussubhatobyañjanako, tiracchānagatubhatobyañjanako. Tayo paṇḍakā: manussapaṇḍako amanussapaṇḍako, tiracchānagatapaṇḍako. Tayo purisā: manussapuriso amanussapuriso tiracchānagatapuriso.

33. Manussitthiyā tayo magge methunaṃ dhammaṃ patisevantassa 1. Āpatti pārājikassa: vaccamagge passāvamagge mukhe.

Amanussitthiyā tayo magge methunaṃ dhammaṃ patisevantassa āpatti pārājikassa: vaccamagge passāvamagge mukhe.

Tiracchānagatitthiyā tayo magge methunaṃ dhammaṃ patisevantassa-1. Āpatti pārājikassa: vaccamagge passāvamagge mukhe.

Manussubhatobyañjanakassa tayo magge methunaṃ dhammaṃ patisevantassa āpatti pārājikassa: vaccamagge passāvamagge mukhe.

Tiracchānagatubhatobyañjanakassa tayo magge methunaṃ dhammaṃ patisevantassa 1. Āpatti pārājikassa: vaccamagge passāvamagge mukhe.

Manussubhatobyañjanakassa tayo magge methunaṃ dhammaṃ patisevantassa āpatti pārājikassa: vaccamagge passāvamagge mukhe.

34. Manussapaṇḍakassa dve magge methunaṃ dhammaṃ patisevantassa 1. Āpatti pārājikassa: passāvamagge mukhe.

Amanussapaṇḍakassa dve magge methunaṃ dhammaṃ patisevantassa āpatti pārājikassa: passāvamagge mukhe.

Tiracchānagatapaṇḍakassa dve magge methunaṃ dhammaṃ patisevantassa āpatti pārājikassa: passāvamagge mukhe.

Manussapurisassa dve magge methunaṃ dhammaṃ patisevantassa āpatti pārājikassa: passāvamagge mukhe.

Amanussapurisassa dve magge methunaṃ dhammaṃ patisevantassa āpatti pārājikassa: passāvamagge mukhe.

Tiracchānagatapurisassa dve magge methunaṃ dhammaṃ patisevantassa 1. Āpatti pārājikassa: passāvamagge mukhe.

[PTS Page 029] [\q 29/]

35. Bhikkhussa sevanacittaṃ upaṭṭhite manussitthiyā vaccamaggaṃ aṅgajātaṃ pavesentassa 2. Āpatti pārājikassa.

Bhikkhussa sevanacittaṃ upaṭṭhite manussitthiyā passāvamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

Bhikkhussa sevanacittaṃ upaṭṭhite manussitthiyā mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

Bhikkhussa sevanacittaṃ upaṭṭhite amanussitthiyā vaccamaggaṃ aṅgajātaṃ pavesentassa-2. Āpatti pārājikassa.

Bhikkhussa sevanacittaṃ upaṭṭhite amanussitthiyā passāvamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

Bhikkhussa sevanacittaṃ upaṭṭhite amanussitthiyā mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatitthiyā vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatitthiyā passāvamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatitthiyā mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

Bhikkhussa sevanacittaṃ upaṭṭhite manussubhatobyañjanakassa vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

Bhikkhussa sevanacittaṃ upaṭṭhite manussabhatobyañjanakassa passāvamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

Bhikkhussa sevanacittaṃ upaṭṭhite manussabhatobyañjanakassa mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

Bhikkhussa sevanacittaṃ upaṭṭhite amanussubhatobyañjanakassa vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

Bhikkhussa sevanacittaṃ upaṭṭhite amanussabhatobyañjanakassa passāvamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

Bhikkhussa sevanacittaṃ upaṭṭhite amanussabhatobyañjanakassa mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatubhatobyañjanakassa vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatubhatobyañjanakassa passāvamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatubhatobyañjanakassa mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

36. Bhikkhussa sevanacittaṃ upaṭṭhite manussapaṇḍakassa vaccamaggaṃ aṅgajātaṃ pavesentassa 2. Āpatti pārājikassa.

Bhikkhussa sevanacittaṃ upaṭṭhite manussapaṇḍakassa mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

Bhikkhussa sevanacittaṃ upaṭṭhite amanussapaṇḍakassa vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

Bhikkhussa sevanacittaṃ upaṭṭhite amanussapaṇḍakassa mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatapaṇḍakassa vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatapaṇḍakassa mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

Bhikkhussa sevanacittaṃ upaṭṭhite manussapurisassa vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

Bhikkhussa sevanacittaṃ upaṭṭhite manussapurisassa mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

Bhikkhussa sevanacittaṃ upaṭṭhite amanussapurisassa vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

Bhikkhussa sevanacittaṃ upaṭṭhite amanussapurisassa mukhaṃ aṅgajātaṃ

Pavesentassa āpatti pārājikassa.

Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatapurisassa vaccamaggaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

Bhikkhussa sevanacittaṃ upaṭṭhite tiracchānagatapurisassa mukhaṃ aṅgajātaṃ pavesentassa āpatti pārājikassa.

------------------------

1. Patiseventassa, sī, 2. Pavesantassa - machasaṃ.

[BJT Page 070] [\x 70/]

37. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike-1. Ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike-1. Ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharanaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike-1. Ānetvā vaccamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharaṇaṃ na sādiyati, anāpatti.

38. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā passāvamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā passāvamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā passāvamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā passāvamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharanaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthaṃ bhikkhussa santike ānetvā passāvamaggena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharaṇaṃ na sādiyati, anāpatti.

Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharanaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā manussitthaṃ bhikkhussa santike ānetvā mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ na sādiyati, paviṭṭhaṃ na sādiyati, ṭhitaṃ na sādiyati, uddharaṇaṃ na sādiyati, anāpatti.

39. Bhikkhupaccatthikā manussitthiṃ jāgarantiṃ -pe- suttaṃ -pe-mattaṃ -pe-ummattaṃ -pe- pamattaṃ -pe- mataṃ akkhayitaṃ -pe-mataṃ yebhuyyena akkhayitaṃ -pe-sādiyati, āpatti pārājikassa -pe- na sādiyati anāpatti.

40. Bhikkhupaccatthikā manussitthiṃ mataṃ yebhuyyena khayitaṃ bhikkhussa santike ānetvā vaccamaggena -pe- passāvamaggena -pe-mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa, bhikkhupaccatthikā -pe- na sādiyati, anāpatti.

41. Bhikkhupaccatthikā amanussitthiṃ -pe- tiracchānagatitthiṃ -pe-manussabhatobyañjanakaṃ -pe- amanussubhatobyañjanakaṃ -pe-tiracchānagatubhatobyañjanakaṃ bhikkhussa santike ānetvā vaccamaggena -pe-passāvamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharanaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā -pe- na sādiyati, anāpatti.

42. Bhikkhupaccatthikā -pe- tiracchānagatubhatobyañjanakaṃ jāgarantaṃ -pe- suttaṃ -pe- mattaṃ -pe- ummattaṃ -pe-pamattaṃ -pe- mataṃ akkhayitaṃ -pe- mataṃ yebhuyyena akkhayitaṃ -pe- sādiyati, āpatti pārājikassa. -Pe- na sādiyati, anāpatti.

-------------------------

1. Santikaṃ, machasaṃ li.

[BJT Page 072] [\x 72/]

43. Bhikkhupaccatthikā -pe- tiracchānagatubhatobyañjanakaṃ mataṃ yebhuyyena khayitaṃ bhikkhussa [PTS Page 031] [\q 31/] santike ānetvā vaccamaggena -pe-passāvamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā -pe-na sādiyati, anāpatti.

44. Bhikkhupaccatthikā manussapaṇḍakaṃ -pe- amanussapaṇḍakaṃ -pe-tiracchānagatapaṇḍakaṃ bhikkhussa santike ānetvā vaccamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa bhikkhupaccatthikā -pe- na sādiyati, anāpatti.

45. Bhikkhupaccatthikā -pe- tiracchānagatapaṇḍakaṃ jāgarantaṃ -pe-suttaṃ -pe- mattaṃ -pe- ummattaṃ -pe- pamattaṃ -pe-mataṃ akkhayitaṃ -pe- mataṃ yebhuyyena akkhayitaṃ -pe-sādiyati, āpatti pārājikassa. -Pe- na sādiyati anāpatti.

46. Bhikkhupaccatthikā -pe- tiracchānagata paṇḍakaṃ mataṃ yebhuyyena khayitaṃ bhikkhussa santike ānetvā vaccamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā -pe- na sādiyati anāpatti.

47. Bhikkhupaccatthikā manussapurisaṃ -pe- amanussapurisaṃ -pe -tiracchānagatapurisaṃ bhikkhussa santike 1. Ānetvā vaccamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa bhikkhupaccatthikā -pe- na sādiyati anāpatti.

48. Bhikkhupaccatthikā -pe- tiracchānagatapurisaṃ jāgarantaṃ -pe-suttaṃ -pe- mattaṃ -pe- ummattaṃ -pe- pamattaṃ -pe-mataṃ akkhayitaṃ -pe- mataṃ yebhuyyena akkhayitaṃ -pe-sādiyati, āpatti pārājikassa -pe- na sādiyati, anāpatti.

49. Bhikkhupaccatthikā -pe- tiracchānagata purisaṃ mataṃ yebhuyyena khayitaṃ bhikkhussa santike ānetvā vaccamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā -pe- na sādiyati, anāpatti.

50. Bhikkhupaccatthikā manussitthiṃ bhikkhussa santike ānetvā vaccamaggena -pe-passāvamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti. Santhatāya asanthatassa -pe-asanthatāya santhassa -pe-santhāya santhatassa -pe- asanthatāya asanthatassa. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā -pe- na sādiyati anāpatti.

1. Santikaṃ cha. Sa.

[BJT Page 074] [\x 74/]

51. Bhikkhupaccatthikā manussitthiṃ jāgarantiṃ -pe- suttaṃ -pe-mattaṃ -pe- ummattaṃ -pe- pamattaṃ -pe- mataṃ akkhayitaṃ -pe- mataṃ yebhuyyena akkhayitaṃ -pe- sādiyati, āpatti pārājikassa -pe- na sādiyati, anāpatti.

52. Bhikkhupaccatthikā manussitthiṃ -pe- amanussitthiṃ -pe-tiracchānagatitthiṃ mataṃ yebhuyyena khayitaṃ bhikkhussa santike ānetvā vaccamaggena -pe- passāvamaggena -pe-mukhena aṅgajātaṃ abhinisīdenti, santhatāya asanthatassa -pe- asanthatāya santhatassa -pe-santhatāya santhatassa -pe- asanthatāya asanthatassa. -Pe- so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā -pe- na sādiyati, anāpatti.

53. Bhikkhupaccatthikā manussubhatobyañjanakaṃ -pe-amanussubhatobyañjanakaṃ -pe-tiracchānagatubhatobyañjanakaṃ bhikkhussa santike ānetvā vaccamaggena -pe-passāvamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti, santhatassa asanthatassa -pe-asanthatassa santhatassa -pe- santhatassa santhatassa -peasanthatassa asanthatassa -pe- so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā -pe- na sādiyati anāpatti.

54. Bhikkhupaccatthikā -pe- tiracchānagatubhatobyañjanakaṃ jāgarantaṃ -pe- suttaṃ -pemattaṃ -pe- ummattaṃ -pe-pamattaṃ -pe- mataṃ akkhayitaṃ -pe- mataṃ yebhuyyena akkhayitaṃ -pe-āpatti pārājikassa.

55. Bhikkhupaccatthikā -pe- mataṃ yebhuyyena khayitaṃ bhikkhussa santike ānetvā vaccamaggena -pe- passāvamaggena -pe-mukhena aṅgajātaṃ abhinisīdenti, santhatassa asanthatassa -pe-asantatassa santhatassa, -pe-santhatassa santhatassa -pe- so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā -pena sādiyati, anāpatti.

56. Bhikkhupaccatthikā manussapaṇḍakaṃ -pe- amanussapaṇḍakaṃ -pe-tiracchānagatapaṇḍakaṃ -pe- manussapurisaṃ -pe- amanussapurisaṃ -pe- tiracchānagatapurisaṃ bhikkhussa santike ānetvā vaccamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti- santhatassa asanthatassa - asanthatassa santhatassa - santhatassa santhatassa- asanthatassa asanthatassa -pe- so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhu paccatthikā -pe- na sādiyati, anāpatti.

57. Bhikkhupaccatthikā manussapaṇḍakaṃ -pe- tiracchānagatapurisaṃ jāgarantaṃ -pe- suttaṃ -pe- mattaṃ -pe- ummattaṃ -pe-pamattaṃ -pe- mataṃ akkhayitaṃ -pe- mataṃ yebhuyyena akkhayitaṃ -pe-sādiyati, āpatti pārājikassa. Bhikkhu paccatthikā -pe- na sādiyati, anāpatti.

[BJT Page 076] [\x 76/]

58. Bhikkhupaccatthikā -pe- tiracchānagata purisaṃ mataṃ yebhuyyena khayitaṃ bhikkhussa santike ānetvā vaccamaggena -pe- mukhena aṅgajātaṃ abhinisīdenti, santhatassa asanthatassa, -pe- asanthatassa santhatassa, -pe- santhatassa santhatassa, -pe- asanthatassa asanthatassa. -Pe- so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharanaṃ [PTS Page 032] [\q 32/] sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā -pe- na sādiyati anāpatti.

59. Bhikkhupaccatthikā bhikkhuṃ manussitthiyā santike ānetvā aṅgajātena vaccamaggaṃ -pe- passāvamaggaṃ -pe- mukhaṃ abhinisīdenti, so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā -pe- na sādiyati, anāpatti.

60. Bhikkhupaccatthikā bhikkhuṃ manussitthiyā jāgarantiyā -pe-suttāya -pe- mattāya -pe- ummattāya -pe- pamattāya -pe-matāya akkhayitāya, -pe- matāya yebhuyyena akkhayitāya -pe-sādiyati, āpatti pārājikassa, bhikkhu paccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti.

61. Bhikkhupaccatthikā bhikkhuṃ -pe- manussitthiyā matāya yebhuyyena khayitāya santike ānetvā aṅgajātena vaccamaggaṃ -pe-passāvamaggaṃ -pe- mukhaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti.

62. Bhikkhupaccatthikā bhikkhuṃ amanussitthiyā -pe-tiracchānagatitthiyā -pe-manussubhatobyañjanakassa -pe-amanussubhatobyañjanakassa -pe-tiracchānagatubhatobyañjanakassa -pe-manussapaṇḍakassa -pe-amanussapaṇḍakassa -pe-tiracchānagatapaṇḍakassa -pe-manussapurisassa -pe- amanussapurisassa -pe-tiracchānagatapurisassa santike ānetvā aṅgajātena vaccamaggaṃ -pe- mukhaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti.

63. Bhikkhupaccatthikā bhikkhuṃ -pe- tiracchānagatapurisassa jāgarantassa -pe- suttassa -pe- mattassa -pe- ummattassa -pe- pamattassa -pe- matassa akkhayitassa -pe-matassa yebhuyyena akkhayitassa -pe-sādiyati, āpatti pārājikassa. Bhikkhu paccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti.

64. Bhikkhupaccatthikā bhikkhuṃ -pe- tiracchānagatapurisassa matassa yebhuyyena khayitassa santike ānetvā aṅgajātena vaccamaggaṃ -pe-mukhaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti.

65. Bhikkhupaccatthikā bhikkhuṃ manussitthiyā santike ānetvā aṅgajātena vaccamaggaṃ -pe- passāvamaggaṃ -pe- mukhaṃ abhinīsīdenti. Santhatassa asanthatāya -pe- asanthatassa santhatāya -pe-santhatassa santāya -pe- asanthatassa asanthatāya -pe-so ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā -pe-na sādiyati, anāpatti.

[BJT PAGE 078 66.] Bhikkhupaccatthikā bhikkhuṃ manussitthiyā jāgarantiyā -pe-suttāya -pe- mattāya -pe- ummattāya -pe-pamattāya -pe-matāya akkhayitāya, -pe- matāya yebhuyyena akkhayitāya -pe-sādiyati, āpatti pārājikassa, bhikkhu paccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti.

67. Bhikkhupaccatthikā bhikkhuṃ -pe- manussitthiyā matāya yebhuyyena khayitāya santike ānetvā [PTS Page 033] [\q 33/] aṅgajātena vaccamaggaṃ -pe-passāvamaggaṃ -pe- mukhaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti.

68. Bhikkhupaccatthikā bhikkhuṃ amanussitthiyā -pe-tiracchānagatitthiyā -pe-manussubhatobyañjanakassa -pe-amanussubhatobyañjanakassa -pe-tiracchānagatubhatobyañjanakassa -pe-manussapaṇḍakassa -pe-amanussapaṇḍakassa -pe-tiracchānagatapaṇḍakassa -pe-manussapurisassa -pe- amanussapurisassa -pe-tiracchānagatapurisassa santike ānetvā aṅgajātena vaccamaggaṃ -pe- mukhaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti pārājikassa. Bhikkhupaccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti.

69. Bhikkhupaccatthikā bhikkhuṃ -pe- tiracchānagatapurisassa jāgarantassa -pe- suttassa -pe- mattassa -pe- ummattassa -pe- pamattassa -pe- matassa akkhayitassa -pe-matassa yebhuyyena akkhayitassa -pe-sādiyati, āpatti pārājikassa. Bhikkhu paccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti.

70. Bhikkhupaccatthikā bhikkhuṃ -pe- tiracchānagatapurisassa matassa yebhuyyena khayitassa santike ānetvā aṅgajātena vaccamaggaṃ -pe-mukhaṃ abhinisīdenti. So ce pavesanaṃ sādiyati, paviṭṭhaṃ sādiyati, ṭhitaṃ sādiyati, uddharaṇaṃ sādiyati, āpatti thullaccayassa. Bhikkhupaccatthikā bhikkhuṃ -pe- na sādiyati, anāpatti.

71. Rājapaccatthikā -pe- corapaccatthikā -pe-dhuttapaccatthikā -pe-uppalagandhapaccatthikā -pe- āpatti -pe-anāpatti (bhikkhu paccatthikesu viya vitthāretabbaṃ) (santhataṃ vaṇṇita meva. )

72. Maggena maggaṃ paveseti, āpatti pārājikassa. Maggena amaggaṃ paveseti, āpatti pārājikassa. Amaggena maggaṃ paveseti, āpatti pārājikassa. Amaggena amaggaṃ paveseti, āpatti thullaccayassa.

.

[BJT PAGE 080 73.] Bhikkhu suttabhikkhumhi vippaṭipajjati, paṭibuddho sādiyati, ubho nāsetabbā. Paṭibuddho na sādiyati, dūsako nāsetabbo.

74. Bhikkhu suttasāmaṇeramhi vippaṭipajjati, paṭibuddho sādiyati, ubho nāsetabbā. Paṭibuddho na sādiyati, dūsako nāsetabbo.

75. Sāmaṇero suttabhikkhumhi vippaṭipajjati, paṭibuddho sādiyati, ubho nāsetabbā. Paṭibuddho na sādiyati, dūsako nāsetabbo.

76. Sāmaṇero suttasāmaṇeramhi vippaṭipajjati, paṭibuddho sādiyati, ubho nāsetabbā. Paṭibuddho na sādiyati, dūsako nāsetabbo.

77. Anāpatti ajānantassa asādiyantassa ummattakassa khittacittassa vedanaṭṭhassa ādikammikassāti.

Santhata bhāṇavāro niṭṭhito.

Vinītavatthu

Uddānagāthā:

Makkaṭī vajjiputtā ca gihī naggo va titthiyā,

Dārikuppalavaṇṇā ca byañjanehi pare duve.

Mātā dhītā bhaginī ca chāyā ca mūdulambino,

[PTS Page 034] [\q 34/] dve vaṇālepacittañca dārudhītalikāya ca.

Sundarena saha pañca pañca sīvathikaṭṭhikā,

Nāgī yakkhī ca petī ca paṇḍakopahato chupe.

Bhaddiye arahaṃ sutto sāvatthiyā caturo pare,

Vesāliyā tayo mallā supine bhārukacchako.

Supabbā saddhā bhikkhunī sikkhamānā sāmaṇerī ca,

Vesiyā paṇḍako gihī aññamaññaṃ buḍḍhapabbajito migo ti.

1. Tena kho pana samayena aññataro bhikkhu makkaṭiyā methunaṃ dhammaṃ patisevi. Tassa kukkuccaṃ ahosi. Bhagavatā sikkhāpadaṃ paññattaṃ. Kacci nu kho ahaṃ pārājikaṃ āpattiṃ āpanto’ti. Bhagavato etamatthaṃ ārocesi. -Pe- āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (1)

2. Tena kho pana samayena sambahulā vesālikā vajjiputtakā bhikkhu sikkhaṃ apaccakkhāya dubbalyaṃ anāvīkatvā methunaṃ dhammaṃ patiseviṃsu. Tesaṃ kukkuccaṃ ahosi: bhagavatā sikkhāpadaṃ paññattaṃ. Kacci nu kho mayaṃ pārājikaṃ āpattiṃ āpannā’ti. Bhagavato etamatthaṃ ārocesuṃ -pe- āpattiṃ tumhe bhikkhave āpannā pārājikanti. (2)

[BJT Page 082] [\x 82/]

3. Tena kho pana samayena aññataro bhikkhu evaṃ me anāpatti bhavissatīti gihīliṅgena methunaṃ dhammaṃ patisevi. Tassa kukkuccaṃ ahosi. -Pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti.

4. Tena kho pana samayena aññataro bhikkhu evaṃ me anāpatti bhavissatīti naggo hutvā methunaṃ dhammaṃ patisevi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (4)

5. Tena kho pana samayena aññataro bhikkhu evaṃ me anāpatti bhavissatīti kusacīraṃ nivāsetvā -pe- vākacīraṃ nivāsetvā -pe-phalakacīraṃ nivāsetvā -pe-kesakambalaṃ nivāsetvā -pe-vālakambalaṃ nivāsetvā -pe- ulūkapakkhaṃ nivāsetvā -pe-ajinakkhipaṃ nivāsetvā methunaṃ dhammaṃ patisevi. Tassa kukkuccaṃ ahosi. -Pe"āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (5-11)

6. Tena kho pana samayena aññataro piṇḍacāriko bhikkhu pīṭhake nipannaṃ dārikaṃ passitvā sāratto aṅguṭṭhaṃ aṅgajātaṃ pavesesi. Sā kālamakāsi. Tassa kukkuccaṃ ahosi. -Pe"anāpatti bhikkhu pārājikassa. Āpatti saṅghādisesassā"ti. (12)

7. [PTS Page 035] [\q 35/] tena kho pana samayena aññataro māṇavako uppalavaṇṇāya bhikkhuniyā paṭibaddhacitto hoti. Atha kho so māṇavako uppalavaṇṇāya bhikkhuniyā gāmaṃ piṇḍāya paviṭṭhāya kuṭikaṃ pavisitvā nilīno acchi. Uppalavaṇṇā bhikkhunī pacchābhattaṃ piṇḍapātapaṭikkantā pāde pakkhāletvā kuṭikaṃ pavisitvā mañcake nisīdi. Atha kho so māṇavako uppalavaṇṇaṃ bhikkhuniṃ uggahetvā dusesi. Uppalavaṇṇā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ ekamatthaṃ ārocesuṃ bhikkhu bhagavato etamatthaṃ ārocesuṃ. -Pe"anāpatti bhikkhave asādiyantiyā" ti. (13)

8. Tena kho pana samayena aññatarassa bhikkhuno itthiliṅgaṃ pātubhūtaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave taññeva upajjhaṃ, tameva upasampadaṃ, tāni vassāni, bhikkhunīhi saṅkamituṃ, yā āpattiyo bhikkhunaṃ bhikkhūnīhi sādhāraṇā, tā āpattiyo bhikkhunīnaṃ santike vuṭṭhātuṃ, yā āpattiyo bhikkhūnaṃ bhikkhūnīhi asādhāraṇā tāhi āpattīhi anāpattī" ti. (14)

9. Tena kho pana samayena aññatarassā bhikkhuniyā purisaliṅgaṃ pātubhūtaṃ hoti. Bhagavato etamattaṃ ārocesuṃ. "Anujānāmi bhikkhave taññeva upajjhaṃ, tameva upasampadaṃ, tāni vassāni, bhikkhūhi saṅkamituṃ, yā āpattiyo bhikkhunīnaṃ bhikkhūhi sādhāraṇā tā āpattiyo bhikkhūnaṃ santike vuṭṭhātuṃ, yā āpattiyo bhikkhūnīnaṃ bhikkhūhi asādhāraṇā, tāhi āpattīhi anāpattī" ti. (15)

[BJT Page 084] [\x 84/]

10. Tena kho pana samayena aññataro bhikkhu evaṃ me anāpatti bhavissatīti mātuyā methunaṃ dhammaṃ patisevi -pe- dhītuyā methunaṃ dhammaṃ patisevi. Tassa kukkuccaṃ ahosi. Bhagavato etamatthaṃ ārocesi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (16-18)

11. Tena kho pana samayena aññataro bhikkhu purāṇadutiyikāya methunaṃ dhammaṃ patisevi. Tassa kukkuccaṃ ahosi -pe"āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (19)

12. Tena kho pana samayena aññataro bhikkhu mudupiṭṭhiko hoti. So anabhiratiyā pīḷito attano aṅgajātaṃ mukhena aggahesi. Tassa kukkuccaṃ ahosi -pe"āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (20)

13. Tena kho pana samayena aññataro bhikkhu lambī hoti. So anabhiratiyā pīḷito attano aṅgajātaṃ attano vaccamaggaṃ pavesesi. Tassa kukkuccaṃ ahosi -pe"āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti.

14. [PTS Page 036] [\q 36/] tena kho pana samayena aññataro bhikkhu matasarīraṃ 1. Passi. Tasmiñca sarīre aṅgajātasāmantā vaṇo hoti. So evaṃ me anāpatti bhavissatīti aṅgajāte aṅgajātaṃ pavesetvā vaṇena nīhari. Tassa kukkuccaṃ ahosi -pe"āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (22)

15. Tena kho pana samayena aññataro bhikkhu matasarīraṃ-1. Passi, tasmiñca sarīre aṅgajātasāmantā vaṇo hoti. So evaṃ me anāpatti bhavissatīti vaṇe aṅgajātaṃ pavesetvā aṅgajātena nīhari. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (23)

16. Tena kho pana samayena aññataro bhikkhu sāratto lepacittassa nimittaṃ aṅgajātena chupi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti (24)

17. Tena kho pana samayena aññataro bhikkhu sāratto dārudhītalikāya nimittaṃ aṅgajātena chupi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti. (25)

18. Tena kho pana samayena sundaro nāma bhikkhu rājagahā pabbajito rathikāya gacchati. Aññatarā-2. Itthi "muhuttaṃ bhante āgamehi vandissāmī" ti. Sā vandantī antaravāsakaṃ ukkhipitvā mukhena aṅgajātaṃ aggahesi. Tassa kukkuccaṃ ahosi -pe-sādiyi tvaṃ bhikkhu?"Ti. -Pe- "sādiyi tvaṃ bhikkhu?"Ti. "Nāhaṃ bhagavā sādiyi"nti. "Anāpatti bhikkhu asādiyantassā" ti. (26)

19. Tena kho pana samayena aññatarā itthi bhikkhuṃ passitvā etadavoca: "ehi bhante methūnaṃ dhammaṃ patisevā"ti. "Alaṃ bhagini netaṃ kappatīti" ’ehi bhante ahaṃ vāyamissāmi, tvaṃ mā vāyami. Evaṃ te anāpatti bhavissatī"ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (27)

1. Sarīraṃ, sī. Mu. 2. Itthi taṃ passitvā etadavoca muhuttaṃ.

[BJT Page 086] [\x 86/]

20. Tena kho pana samayena aññatarā itthi bhikkhuṃ passitvā etadavoca: "ehi bhante methunaṃ dhammaṃ patisevā"ti. Alaṃ bhagini netaṃ kappatīti. Ehi bhante tvaṃ vāyama, ahaṃ na vāyamissāmi, evaṃ te anāpatti bhavissatīti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (28)

21. Tena kho pana samayena aññatarā itthi bhikkhuṃ passitvā etadavoca: "ehi bhante methunaṃ dhammaṃ patisevā" ti. Alaṃ bhagini netaṃ kappatīti. "Ehi bhante abbhantaraṃ ghaṭṭetvā bahi mocehi" -pe- "bahi ghaṭṭetvā abbhantaraṃ mocehi, evaṃ te anāpatti bhavissatī" ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi -pe-āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (29, 30)

22. Tena kho pana samayena aññataro bhikkhu sivathikaṃ gantvā akkhayitaṃ sarīraṃ passitvā tasmiṃ methunaṃ [PTS Page 037] [\q 37/] dhammaṃ patisevi. Tassa kukkuccaṃ ahosi -pe- āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (31)

23. Tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā yebhuyyena akkhayitaṃ-1. Sarīraṃ passitvā tasmiṃ methunaṃ dhammaṃ patisevi. Tassa kukkuccaṃ ahosi -pe- āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (32)

24. Tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā yebhuyyena khayitaṃ-2. Sarīraṃ passitvā tasmiṃ methunaṃ dhammaṃ patisevi. Tassa kukkuccaṃ ahosi -pe- "anāpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (33)

25. Tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā chinnasīsaṃ passitvā vattakate-3. Mukhe chupantaṃ aṅgajātaṃ pavesesi. Tassa kukkuccaṃ ahosi -pe- āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (34)

26. Tena kho pana samayena aññataro bhikkhu sīvathikaṃ gantvā chinnasīsaṃ passitvā vattakate mukhe acchupantaṃ aṅgajātaṃ pavesesi. Tassa kukkuccaṃ ahosi -pe- anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti. (35)

27. Tena kho pana samayena aññataro bhikkhu aññatarassā itthiyā paṭibaddhacitto hoti. Sā kālakatā susāne chaḍḍitā, aṭṭhikāni vippakiṇṇāni honti. Atha kho so bhikkhu sīvathikaṃ gantvā aṭṭhikāni saṃkaḍḍhaḍitvā nimittena aṅgajātaṃ paṭipādesi. Tassa kukkuccaṃ ahosi. -Pe- anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti. (36)

28. Tena kho pana samayena aññataro bhikkhu nāgiyā methunaṃ dhammaṃ patisevi -pe-yakkhiyā methunaṃ patisevi -pe- petiyā methunaṃ dhammaṃ patisevi. -Pe- paṇḍakassa methunaṃ dhammaṃ patisevi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (37-40)

1. Akkhayitaṃ - machasa. 2. Khāyitaṃ. Machasa. 3. Vaṭṭakate. Machasa.

[BJT Page 088] [\x 88/]

29. Tena kho pana samayena aññataro bhikkhu upahatindriyo hoti. So ’nāhaṃ vediyāmi sukhaṃ vā dukkhaṃ vā, anāpatti me bhavissatī’ti. Methunaṃ dhammaṃ patisevi -pe- bhagavato etamatthaṃ ārocesuṃ. "Vediyi vā so bhikkhave moghapuriso na vā vediyi, āpatti pārājikassā"ti. (41)

30. Tena kho pana samayena aññataro bhikkhu itthiyā methunaṃ dhammaṃ patisevissāmiti chupitamatte vippaṭisārī ahosī. Tassa kukkuccaṃ ahosi. -Pe- "anāpatti bhikkhu pārājikassa, āpatti saṅghādisesassā"ti. (42)

31. Tena kho pana samayena aññataro bhikkhu bhaddiye jātiyāvane divāvihāragato nipanno hoti. Tassa aṅgamaṅgāni vātupatthaddhāni honti. Aññatarā itthi passitvā aṅgajāte abhinisīditvā yāvadatthaṃ katvā pakkāmi. Bhikkhu kilinnaṃ passitvā bhagavato etamatthaṃ ārocesuṃ.

[PTS Page 038] [\q 38/] "pañcahi bhikkhave ākārehi aṅgajātaṃ kammaniyaṃ hoti: rāgena vaccena passāvena vātena uccāliṅgapāṇakadaṭṭhena. Imehi kho bhikkhave pañcahākārehi aṅgajātaṃ kammaniyaṃ hoti. Aṭṭhānametaṃ bhikkhave anavakāso yaṃ tassa bhikkhuno rāgena aṅgajātaṃ kammaniyaṃ assa. Arahaṃ so bhikkhave bhikkhu. Anāpatti bhikkhave tassa bhikkhuno"ti. (43)

32. Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ andhavane divāvihāragato nipanno hoti. Aññatarā gopālikā passitvā aṅgajāte abhinisīdi. So bhikkhu pavesanaṃ sādiyi, paviṭṭhaṃ sādiyi, ṭhitaṃ sādiyi, uddharaṇaṃ sādiyi. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (44)

33. Tena kho pana samayena aññataro bhikkhu sāvatthiyaṃ andhavane divāvihāragato nipanno hoti. Aññatarā ajapālikā passitvā -pe- aññatarā kaṭṭhahārikā passitvā -pe- aññatarā gomayahārikā passitvā aṅgajāte abhinisīdi. So bhikkhu pavesanaṃ sādiyi, paviṭṭhaṃ sādiyi, ṭhitaṃ sādiyi, uddharaṇaṃ sādiyi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti.

34. Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato nippanno hoti. Aññatarā itthi passitvā aṅgajāte abhinisīditvā yāvadatthaṃ katvā sāmantā hasamānā ṭhitā hoti. So bhikkhu paṭibujjhijitvā taṃ itthiṃ etadavoca: tuyhidaṃ kammanti. "Āma mayhaṃ kamma"nti. Tassa kukkuccaṃ ahosi -pe-"sādiyi tvaṃ bhikkhu"ti. "Nāhaṃ bhagavā jānāmi"ti. "Anāpatti bhikkhu ajānantassā" ti. (48)

35. Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato rukkhaṃ apassāya nipanno hoti. Aññatarā itthi passitvā aṅgajāte abhinisīdi. So bhikkhu sahasā vuṭṭhāsi. Tassa kukkuccaṃ ahosi -pe- "sādiyi tvaṃ bhikkhū"ti. "Nāhaṃ bhagavā sādiyi"nti. Anāpatti bhikkhu asādiyantassā"ti. (48)

[BJT Page 090] [\x 90/]

36. Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane divāvihāragato rukkhaṃ apassāya nipanno hoti. Aññatarā itthi passitvā aṅgajāte abhinisīdi. So bhikkhu akkamitvā pavaṭṭesi. -1. Tassa kukkuccaṃ ahosi -pe-"sādiyi tvaṃ bhikkhu?" Ti. "Nāhaṃ bhagavā sādiyi"nti. Anāpatti bhikkhu asādiyantassā"ti. (50)

37. Tena kho pana samayena aññataro bhikkhu vesāliyaṃ mahāvane kuṭāgārasālāyaṃ divāvihāragato dvāraṃ vivaritvā nipanno hoti. Tassa aṅgamaṅgāni vātupatthaddhāni honti. Tena kho pana samayena sambahulā itthiyo gandhañca [PTS Page 39] [\q 39/] mālañca ādāya ārāmaṃ agamaṃsu vihārapekkhikāyo. Atha kho tā itthiyo taṃ bhikkhuṃ passitvā aṅgajāte abhinisīditvā yāvadatthaṃ katvā ’purisūsabho vatāya’nti vatvā gandhañca mālañca āropetvā pakkamiṃsu. Bhikkhu kilinnaṃ passitvā bhagavato etamatthaṃ ārocesuṃ.

"Pañcahi bhikkhave ākārehi aṅgajātaṃ kammanīyaṃ hoti: rāgena vaccena passāvena vātena uccāliṅgapāṇakadaṭṭhena. Imehi kho bhikkhave pañcahākārehi aṅgajātaṃ kammaniyaṃ hoti. Aṭṭhānametaṃ bhikkhave anavakāso, yaṃ tassa bhikkhuno rāgena aṅgajātaṃ kammaniyaṃ assa. Arahaṃ so bhikkhave bhikkhu. Anāpatti bhikkhave tassa bhikkhuno. Anujānāmi bhikkhave divā patisallīyantena dvāraṃ saṃvaritvā patisallīyitu"nti.

38. Tena kho pana samayena aññataro bhārukacchako bhikkhu supinantena-2. Purāṇadutiyikāya methunaṃ dhammaṃ patisevitvā ’assamaṇo ahaṃ vibbhamissāmī’ ti bhārukacchaṃ gacchanto antarāmagge āyasmantaṃ upāliṃ passitvā etamatthaṃ ārocesi. Āyasmā upāli evamāha: "anāpatti, āvuso supinantenā"ti. (52)

39. Tena kho pana samayena rājagahe supabbā nāma upāsikā muddhappasannā-3. Hoti. Sā evaṃdiṭṭhikā hoti: "yā methunaṃ dhammaṃ deti, sā aggadānaṃ detī"ti. Sā bhikkhuṃ passitvā etadavoca: "ehi bhante methunaṃ dhammaṃ patisevā"ti. "Alaṃ bhagini, netaṃ kappatī" ti. "Ehi bhante ūrantarikāya-4. Ghaṭṭehi, evaṃ te anāpatti bhavissatī"ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi. "Anāpatti bhikkhu pārājikassa, āpatti saṅghādisesassā"ti. (53)

1. Pavatteyi. Machasaṃ

Pavaṭṭeyi. Syā 2. Supinante - machasaṃ

3. Mudhappasannā - machasaṃ

4. Ūruttarikāya - machasaṃ

[BJT Page 092] [\x 92/]

40. Tena kho pana samayena rājagahe supabbā nāma upāsikā muddhappasannā hoti. Sā evaṃ diṭṭhikā hoti: ’yā methunaṃ dhammaṃ deti, sā aggadānaṃ detī’ti. Sā bhikkhuṃ passitvā etadavoca: "ehi bhante methunaṃ dhammaṃ patisevā"ti. "Alaṃ bhagini, netaṃ kappatī"ti. "Ehi bhante nābhiyaṃ ghaṭṭehi" -pe-’ehi bhante uddaravaṭṭiyaṃ ghaṭṭehi’ -pe- ’ehi bhante upakacchake ghaṭṭehi’ -pe- ’ehi bhante gīvāyaṃ ghaṭṭehi’ -pe-’ehi bhante kaṇṇacchidde ghaṭṭehi’ -pe- ’ehi bhante kesavaṭṭiyaṃ ghaṭṭehi’ -pe- ’ehi bhante aṅgulantarikāya ghaṭṭehi’ -pe- ’ehi bhante hatthena upakkamitvā mocessāmi, evaṃ te anāpatti bhavissatī"ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi. "Anāpatti bhikkhu pārājikassa, āpatti saṅghādisesassā" ti. (54-61)

41. Tena kho pana samayena sāvatthiyaṃ saddhā nāma upāsikā muddhappasannā hoti. Sā evaṃ diṭṭhikā hoti. ’Yā methunaṃ dhammaṃ deti, sā aggadānaṃ detī’ti. Sā bhikkhuṃ passitvā etadavoca: "ehi bhante methunaṃ dhammaṃ patisevā"ti. "Alaṃ bhagini, netaṃ kappati" ti. "Ehi bhante ūrantarikāya ghaṭṭehi" -pe- "ehi bhante hatthena upakkamitvā mocessāmi. Evaṃ te anāpatti bhavissatī" ti. So bhikkhu tathā akāsi. Tassa kukkuccaṃ ahosi". Anāpatti bhikkhu pārājikassa, āpatti saṅghādisesassā" ti. (62-70)

42. Tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhuṃ gahetvā bhikkhuniyā vippaṭipādesuṃ. [PTS Page 040] [\q 40/] ubho sādiyiṃsu. "Ubho nāsetabbā" -pe- ubho na sādiyiṃsu. "Ubhinnaṃ anāpatti". (71)

43. Tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhuṃ gahetvā sikkhamānāya vippaṭipādesuṃ -pe- sāmaṇeriyā vippaṭipādesuṃ. Ubho sādiyiṃsu. "Ubho nāsetabbā" -pe-ubho na sādiyiṃsu. "Ubhinnaṃ anāpatti" (72-73)

44. Tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhuṃ gahetvā vesiyā vippaṭipādesuṃ -pe- paṇḍake vippaṭipādesuṃ -pe- gihiniyā vippaṭipādesuṃ -pe-bhikkhu sādiyi. "Bhikkhu nāsetabbo". -Pe- bhikkhu sādiyi. "Bhikkhussa anāpatti". (74-76)

45. Tena kho pana samayena vesāliyaṃ licchavikumārakā bhikkhu gahetvā aññamaññaṃ vippaṭipādesuṃ, ubho sādiyiṃsu. "Ubho nāsetabbā" -pe- ubho na sādiyiṃsu. "Ubhinnaṃ anāpatti". (77)

[BJT Page 094] [\x 94/]

46. Tena kho pana samayena aññataro buḍḍhapabbajito bhikkhu purāṇadutiyikāya dassanaṃ agamāsi. Sā ’ehi bhante vibbhamā’ti aggahesi. So bhikkhu paṭikkamanto uttāno paripati. Sā ubbhujitvā -1. Aṅgajāte abhinisīdi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu asādiyantassā"ti. (78)

47. Tena kho pana samayena aññataro bhikkhu araññe viharati. Migapotako tassa passāvaṭṭhānaṃ āgantvā passāvaṃ pivanto mukhena aṅgajātaṃ aggahesi. So bhikkhu sādiyi. Tassa kukkuccaṃ ahosi bhagavato etamatthaṃ ārocesi. -Pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (79)

Paṭhamapārājikaṃ samattaṃ.