[BJT Page 152] [\x 152/]
[PTS Page 068] [\q 68/]

2. 3.

Tatiyapārājikaṃ

1. Tena samayena buddho bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena bhagavā bhikkhūnaṃ anekapariyāyena asubhakathaṃ katheti. Asubhāya vaṇṇaṃ bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati, ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsati.

2. Atha kho bhagavā bhikkhu āmantesi: "icchāmahaṃ bhikkhave addhamāsaṃ patisallīyituṃ, nambhi kenaci upasaṅkamitabbo aññatra ekena piṇḍapāta nīhārakenā"ti. "Evaṃ bhante"ti kho te bhikkhū bhagavatā paṭissutvā-1. Nāssū’dha koci bhagavantaṃ upasaṅkamati aññatra ekena piṇḍapātanīhārakena.

3. Bhikkhu "bhagavā kho ānakapariyāyena asubhakathaṃ katheti, asubhāya vaṇṇaṃ bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati, ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsatī"te anekākāravokāraṃ asubhabhāvanānuyogamanuyuttā viharanti.

4. Te sakena kāyena aṭṭīyanti harāyanti jigucchanti. Seyyathāpi nāma itthi vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṃ nahāto abhikuṇapena vā kakkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭīyeyya harāyeyya jiguccheyya. Evameva te bhikkhū sakena kāyena aṭṭīyantā harāyantā jigucchantā attanāpi attānaṃ jīvitā voropenti, aññamaññampi jīvitā voropenti. Migalaṇḍikampi samaṇakuttakaṃ upasaṅkamitvā evaṃ vadenti: - "sādhu no āvuso jīvitā voropehi, idaṃ te pattacīvaraṃ bhavissatī"ti.

5. Atha kho migalaṇḍiko samaṇakuttako pattacīvarehi bhaṭo sambahule bhikkhu jīvitā voropetvā lohitakaṃ asiṃ ādāya yena vaggumudā nadī, tenupasaṅkami. Atha kho migalaṇḍikassa samaṇakuttakassa lohitakaṃ asiṃ-2. Dhovantassa ahudeva kukkuccaṃ ahu vippaṭisāro: "alābhā vata me, na vata me lābhā. Dulladdhaṃ vata me, na vata me [PTS Page 069] [\q 69/] suladdhaṃ, bahuṃ vata mayā apuññaṃ pasutaṃ yo’haṃ bhikkhu sīlavante kalyāṇadhamme jīvitā voropesi"nti.

6. Atha kho aññatarā mārakāyikā devatā abhijjamāne udake āgantvā migalaṇḍikaṃ samaṇakuttakaṃ etadavoca: "sādhu sādhu sappurisa, lābhā te sappurisa, suladdhaṃ te sappurisa, bahuṃ tayā sappurisa, puññaṃ pasutaṃ, yaṃ tvaṃ atiṇṇe tāresī"ti.

1. Paṭissuṇitvā machasaṃ. 2. Taṃ asiṃ. Machasaṃ

[BJT Page 154] [\x 154/]

7. Atha kho migalaṇḍiko samaṇakuttako: "lābhā kira me, suladdhaṃ kira me, bahuṃ kira mayā puññaṃ pasutaṃ, atiṇṇe kirāhaṃ tāremi" ti tiṇhaṃ asiṃ ādāya vihārena vihāraṃ pariveṇena pariveṇaṃ upasaṅkamitvā evaṃ vadeti: "ko atiṇṇo kaṃ tāremi"ti. Tattha ye te bhikkhu avītarāgā tesaṃ tasmiṃ samaye hotiyeva bhayaṃ. Hoti chambhitattaṃ. Hoti lomahaṃso. Ye pana te bhikkhu vītarāgā tesaṃ tasmiṃ samaye na hoti bhayaṃ. Na hoti chambhitattaṃ. Na hoti lomahaṃso.

8. Atha kho migalaṇḍiko samaṇakuttako ekampi bhikkhu ekāhena jīvitā voropesi, dve’pi bhikkhū ekāhena jīvitā voropesi, tayo’pi bhikkhū ekāhena jīvitā voropesi, cattāro’pi bhikkhu ekāhena jīvitā voropesi, pañca’pi bhikkhu ekāhena jīvitā voropesi, dasa’pi bhikkhu ekāhena jīvitā voropesi, vīsampi bhikkhu ekāhena jīvitā voropesi, tiṃsampi bhikkhu ekāhena jīvitā voropesi, cattārisampi bhikkhu ekāhena jīvitā voropesi, paññāsampi bhikkhu ekāhena jīvitā voropesi, saṭṭhimpi bhikkhu ekāhena jīvitā voropesi.

9. Atha kho bhagavā tassa addhamāsassa accayena paṭisallānā vuṭṭhito āyasmantaṃ ānandaṃ āmantesi: "kiṃ nu kho ānanda tanubhuto viya bhikkhusaṅgho"ti.

10. "Tathāhi pana bhante, bhagavā bhikkhūnaṃ anekapariyāyena asubhakathaṃ katheti, asubhāya vaṇṇaṃ bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati, ādissa ādissa asubhasamāpattiyā vaṇṇaṃvaṇṇaṃca bhante bhikkhū bhagavā kho anekapariyāyena asubhakathaṃ katheti, asubhāya vaṇṇaṃ bhāsati, asubhabhāvanāya vaṇṇaṃ bhāsati, ādissa ādissa asubhasamāpattiyā vaṇṇaṃ bhāsatī"ti. Te anekākāravokāraṃ asubhabhāvanānuyogamanuyuttā viharanti. Te sakena kāyena aṭṭīyanti harāyanti jigucchanti. Seyyathāpi nāma itthi vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṃ nahāto ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭīyeyya harāyeyya jiguccheyya, evameva te bhikkhu sakena kāyena [PTS Page 070] [\q 70/] aṭṭīyantā harāyantā jigucchantā attanāpi attānaṃ jīvitā voropenti, aññamaññampi jīvitā voropenti. Migalaṇḍikampi samaṇakuttakaṃ upasaṅkamitvā evaṃ vadenti: "sādhu no āvuso jīvitā voropehi. Idaṃ te pattacīvaraṃ bhavissatī"ti. Atha kho bhante migalaṇḍiko samaṇakuttako pattacīvarehi bhaṭo ekampi bhikkhuṃ ekāhena jīvitā voropesi -pe- saṭṭhimpi bhikkhu ekāhena jīvitā voropesi. "Sādhu bhante bhagavā aññaṃ pariyāyaṃ ācikkhatu, yathāyaṃ bhikkhusaṅgho aññāyaṃ saṇṭhaheyyā"ti.

11. "Tenahānanda yāvatikā bhikkhū vesāliṃ upanissāya viharanti, te sabbe upaṭṭhānasālāyaṃ santipātehī"ti. "Evaṃ bhante"ti kho āyasmā ānando bhagavato paṭissutvā yāvatikā bhikkhū vesāliṃ upanissāya viharanti te sabbe upaṭṭhānasālāyaṃ santipātetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "sannipatito bhante bhikkhusaṅgho, yassa’dāni bhante bhagavā kālaṃ maññatī"ti.

[BJT Page 156] [\x 156/]

12. Atha kho bhagavā yena upaṭṭhānasālā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā bhikkhu āmantesi: ayampi kho bhikkhave ānāpānasatisamādhi bhāvito bahulīkato santo ceva paṇīto ca āsevanako ca sukho ca vihāro uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti. Seyyathāpi bhikkhave gimbhānaṃ pacchime māse ūhataṃ rajojallaṃ, tamenaṃ mahā akālamegho ṭhānaso antaradhāpeti vūpasameti, evameva kho bhikkhave ānāpānasatisamādhi bhāvito bahulīkato santo ceva paṇīto ca āsevanako ca sukho ca vihāro uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti.

13. Kathaṃ bhāvito ca bhikkhave ānāpānasatisamādhi kathaṃ bahulīkato santo ceva paṇito ca asevanako ca sukho ca vihāro uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasameti?

14. "Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So sato ca assasati, sato passasati: -

Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti, dīghaṃ vā passasanto dīghaṃ passāmīti pajānāti, rassaṃ vā assasanto rassaṃ assasāmīti pajānāti, rassaṃ vā passasanto rassaṃ passasāmīti pajānāti, sabbakāyapaṭisaṃvedi assasissāmīti sikkhati, sabbakāyapaṭisaṃvedī [PTS Page 071] [\q 71/] passasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. Pītipaṭisaṃvedī assasissāmīti sikkhati, pīti paṭisaṃvedi passasissāmīti sikkhati, sukhapaṭisaṃvedī assasissāmīti sikkhati, sukhapaṭisaṃvedī passasissāmīti sikkhati, cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati. Cittasaṅkhārapaṭisaṃvedī passasissāmiti sikkhati, passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati, passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati, cittapaṭisaṃvedī assasissāmīti sikkhati, cittapaṭisaṃvedī passasissāmīti sikkhati, abhippamodayaṃ cittaṃ -pe- samādahaṃ cittaṃ -pe-vimocayaṃ cittaṃ -pe-aniccānupassī -pe- virāgānupassī -pe-nirodhānupassi -pe-paṭinissaggānupassī assasissāmīti sikkhati, paṭinissaggānupassī passasissāmīti sikkhati. Evaṃ bhāvito kho bhikkhave ānāpānasatisamādhi evaṃ bahulīkato santo ceva paṇīto ca asecanako ca sukho ca vihāro uppannuppanne pāpake akusale dhamme ṭhānaso antaradhāpeti vūpasametī"ti.

[BJT Page 158] [\x 158/]

15. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ santipātāpetvā bhikkhū paṭipucchi: "saccaṃ kira bhikkhave bhikkhū attanāpi attānaṃ jīvitā voropenti. Aññamaññampi jīvitā voropenti. Migalaṇḍakampi samaṇakuttakaṃ upasaṅkamitvā evaṃ vadenti: -1. Sādhu no āvuso jīvitā voropehi, idaṃ te pattacīvaraṃ bhavissatī"ti. "Saccaṃ bhagavā. " "Viharahi buddho bhagavā, ananucchaviyaṃ bhikkhave tesaṃ bhikkhūnaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave bhikkhu attanāpi attānaṃ jīvitā voropessanti, aññamaññampi jīvitā voropessanti, migalaṇḍikampi samaṇakuttakaṃ upasaṅkamitvā evaṃ vakkhanti: "sādhu no āvuso jīvitā voropehi, idaṃ te pattacīvaraṃ bhavissatī"ti. Netaṃ bhikkhave appasannānaṃ vā pasādāya -pe-evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya, satthahārakaṃ vāssa pariyeseyya, ayampi pārājiko hoti asaṃvāso"ti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

(Mūlapaññatti)

1. Tena kho pana samayena aññataro upāsako gilāno hoti, tassa pajāpati abhirūpā hoti dassanīyā pāsādikā. Jabbaggiyā bhikkhu tassā itthiyā paṭibaddhacittā honti. Atha kho chabbaggiyānaṃ bhikkhūnaṃ etadahosi: "sace kho so [PTS Page 072] [\q 72/] āvuso upāsako jīvissati na mayaṃ taṃ itthiṃ labhissāma. Handa mayaṃ āvuso tassa upāsakassa maraṇavaṇṇaṃ saṃvaṇṇemā" ti.

2. Atha kho chabbaggiyā bhikkhū yena so upāsako tenupasaṅkamiṃsu. Upasaṅkamitvā taṃ upāsakaṃ etadavocuṃ: "tvaṃ kho’si upāsaka, katakalayyāṇo katakusalo katabhīruttāno akatapāpo akataluddo akatakibbiso. Kataṃ tayā kalyāṇaṃ, akataṃ tayā pāpaṃ. Kiṃ tuyhiminā pāpakena dujjīvitena, mataṃ te jīvitā seyyo. Ito tvaṃ kālakato kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ-2. Upapajjīssasi. Tattha dibbehi pañcahi kāmaguṇehi samappito samaṅgībhuto paricāressasī"ti.

3. Atha kho so upāsako "saccaṃ kho ayyā āhaṃsu. Ahaṃ hi katakalyāṇo katakusalo katabhīruttāno, akatapāpo akataluddo akatakibbiso. Kataṃ mayā kalyāṇaṃ, akataṃ mayā pāpaṃ. Kiṃ mayhaminā pāpakena dujjīvitena, mataṃ me jīvitā seyyo. Ito ahaṃ kālakato kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ uppajjissāmi. Tattha dibbehi pañcahi kāmaguṇehi samappito samaṅgībhuto paricāressāmī"ti. So asappāyāni ceva bhojanāni bhuñji, asappāyāni ca khādanīyāni khādi, asappāyāni sāyanīyāni sāyi, asappāyāni pānāni pivi. Tassa asappāyāni ceva bhojanāni bhuñjato asappāyāni ca khādanīyāni khādato asappāyāni sāyanīyāni sāyato asappāyāni pānāni pivato kharo ābādho uppajji. So teneva ābādhena kālamakāsi.

1. Vadanti. Machasaṃ. 2. Loke uppajjassati. Katthaci.

[BJT Page 160] [\x 160/]

4. Tassa pajāpati ujjhāyati khīyati vipāceti: "alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino. Ime hi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti. Natthi imesaṃ sāmaññaṃ, natthi imesaṃ brahmaññaṃ. Naṭṭhaṃ imesaṃ sāmaññaṃ, naṭṭhaṃ imesaṃ brahmaññaṃ. Kuto imesaṃ sāmaññaṃ, kuto imesaṃ brahmaññaṃ. Apagatā ime sāmaññā, apagatā ime brahmaññā. Ime me sāmikassa maraṇavaṇṇaṃ saṃvaṇṇesuṃ. Imehi me sāmiko mārito"ti.

5. Aññepi manussā ujjhāyanti khīyanti vipācenti: "alacchino ime samaṇā sakyaputtiyā dussīlā musāvādino. Imehi nāma dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā paṭijānissanti. Natthi imesaṃ sāmaññaṃ, natthi imesaṃ brahmaññaṃ. Naṭṭhaṃ imesaṃ sāmaññaṃ, naṭṭhaṃ imesaṃ brahmaññaṃ. Kuto imesaṃ sāmaññaṃ, kuto imesaṃ brahmaññaṃ. Apagatā ime sāmaññā, apagatā ime brahmaññā. Ime upāsakassa maraṇavaṇṇaṃ saṃvaṇṇesuṃ. Imehi upāsako mārito"ti.

6. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhu appicchā te ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma jabbaggiyā bhikkhu upāsakassa maraṇavaṇṇaṃ saṃvaṇṇissantī"ti.

7. Atha [PTS Page 073] [\q 73/] kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā chabbaggiye bhikkhū paṭipucchi: "saccaṃ kira tumhe bhikkhave upāsakassa maraṇavaṇṇaṃ saṃvaṇṇayitthā"ti. "Saccaṃ bhagavā. " Viharahi buddho bhagavā "ananucchaviyaṃ moghapurisā, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tumhe moghapurisā upāsakassa maraṇavaṇṇaṃ saṃvaṇṇissatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya" -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: -

"Yo pana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya, satthahārakaṃ vāssa pariyeseyya, maraṇavaṇṇaṃ vā saṃvaṇṇeyya, maraṇāya vā samādapeyya: "ambho purisa kiṃ tuyhaminā pāpakena dujjīvitena, matante jīvitā seyyo"ti iti cittamano cittasaṅkappo anekapariyāyena maraṇavaṇṇaṃ vā saṃvaṇṇeyya maraṇāya vā samādapeyya, ayampī pārājiko hoti asaṃvāso"ti.

(Dutiyapaññatti. )

8. Yo panāti - yo yādiso -pe- bhikkhuni -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Sañciccāti - jānanto saṃjānanto cecca abhivitaritvā vītikkamo.

1. Sūlaṃ vā ladaḍaṃ vā - syā.

[BJT Page 162] [\x 162/]

Manussaviggaho nāma: yaṃ mātukucchismiṃ paṭhamaṃ cittaṃ uppannaṃ paṭhamaṃ viññāṇaṃ pātubhūtaṃ yāva maraṇakālā etthantare eso manussaviggaho nāma.

Jīvitā voropeyyāti: jīvitindriyaṃ upacchindati uparodheti santatiṃ vikopeti.

Satthahārakaṃ vāssa pariyeseyyāti - asiṃ vā sattiṃ vā bheṇḍiṃ vā laguḷaṃ-1. Vā pāsāṇaṃ vā satthaṃ vā visaṃ vā rajjuṃ vā

Maraṇavaṇṇaṃ vā saṃvaṇṇeyyāti - jivite ādīnavaṃ dasseti, maraṇe vaṇṇaṃ bhaṇati.

Maraṇāya vā samādapeyyāti - satthaṃ vā āhara, visaṃ vā khāda, rajjuyā vā ubbandhitvā kālaṃ karohīti.

Ambho purisāti - ālapanādhivacanametaṃ ambho purisāti.

Kiṃ tuyhiminā pāpakena dujjivitenāti - pāpakaṃ nāma jīvitaṃ: aḍḍhānaṃ jīvitaṃ upādāya daḷiddānaṃ jīvitaṃ pāpakaṃ, sadhanānaṃ jīvitaṃ upādāya adhanānaṃ jīvitaṃ pāpakaṃ, devānaṃ jīvitaṃ upādāya manussānaṃ jīvitaṃ [PTS Page 074] [\q 74/] pāpakaṃ. Dujjīvitaṃ nāma: hatthacchinnassa pādacchinnassa hatthapādacchinnassa kaṇṇacchinnassa nāsacchinnassa kaṇṇanāsacchinnassa. Iminā ca pāpakena iminā ca dujjivitena matante jīvitā seyyāti.

Iti cittamanoti - yañcittaṃ taṃ mano, yaṃ mano taṃ cittaṃ

Cittasaṅkappoti - maraṇasaññi maraṇacetano maraṇādhippāyo.

Anekapariyāyenāti - uccāvacehi ākārehi.

Maraṇavaṇṇaṃ vā saṃvaṇṇeyyāti - jivite ādīnavaṃ dasseti, maraṇe vaṇṇaṃ bhaṇati: ’ito tvaṃ kālakato kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissasi. Tattha dibbehi paññahi kāmaguṇehi samappito samaṅgībhuto parivāressasī’ti. -2.

Maraṇāya vā samādapeyyāti - satthaṃ vā āhara, visaṃ vā khāda, rajjuyā vā ubbandhitvā kālaṃ karohi, sobbhe vā narake vā papāte vā papatā’ti.

Ayampīti - purime upādāya vuccati.

Pārājiko hotīti - seyyathāpi nāma puthusilā dvedhā bhinnā appaṭisandhikā hoti, evameva bhikkhu sañcicca manussaviggahaṃ jīvitā voropetvā assamaṇo hoti asakyaputtiyo. Tena vuccati pārājiko hotīti.

1. Lagulaṃ, sīhme. 2. Parivāressatīti. Sīmu.

[BJT Page 164] [\x 164/]

Asaṃvāsoti - saṃvāso nāma: ekaṃ kammaṃ ekuddeso samasikkhatā, eso saṃvāso nāma. So tena saddhiṃ natthi tena vuccati asaṃvāso’ti.

(Nayamātikā)

1. Sāmaṃ adhiṭṭhāya, dutena, dutaparamparāya, visakkiyena dutena, gatapaccāgatena dutena, araho rahosaññi, raho arahosaññi, araho arahosaññi, raho rahosaññi, kāyena saṃvaṇṇeti, vācāya saṃvaṇṇeti, kāyena vācāya saṃvaṇṇeti, dutena saṃvaṇṇeti, lekhāya saṃvaṇṇeti, opātaṃ, apassenaṃ upanikkhipanaṃ, bhesajjaṃ, rūpūpahāro, saddūpahāro, gandhūpahāro, rasūpahāro, phoṭṭhabbūpahāro, dhammūpahāro, ācikkhanā, anusāsanī, saṃketakammaṃ, nimittakammanti.

2. Sāmanti - sayaṃ hanti kāyena vā kāyapaṭibaddhena vā nissaggiyena vā.

3. Adhiṭṭhāyāti - adhiṭṭhahitvā āṇāpeti: "evaṃ vijjha, evaṃ pahara, evaṃ ghātehī"ti.

4. [PTS Page 075] [\q 75/] bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti, āpatti dukkaṭassa. So taṃ maññamāno taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa.

5. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti, āpatti dukkaṭassa, so taṃ maññamāno aññaṃ jīvitā voropeti, mūlaṭṭhassa anāpatti, vadhakassa āpatti pārājikassa.

6. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehī"ti, āpatti dukkaṭassa. So aññaṃ maññamāno taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa.

7. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti, āpatti dukkaṭassa, so aññaṃ maññamāno aññaṃ jīvitā voropeti, mūlaṭṭhassa anāpatti, vadhakassa āpatti pārājikassa.

8. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmassa pāvada: itthannāmo itthannāmassa pāvadatu: itthannāmo itthannāmaṃ jīvitā voropetu" ti, āpatti dukkaṭassa. So itarassa āroceti, āpatti dukkaṭassa. Vadhako patigaṇhāti, mūlaṭṭhassa āpatti thullaccayassa. So taṃ jīvitā voropeti, āpatti sabbesaṃ pārājikassa.

[BJT Page 166] [\x 166/]

9. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmassa pāvada: itthannāmo itthannāmassa pāvadatu: itthannāmo itthannāmaṃ jīvitā voropetu"ti, āpatti dukkaṭassa. So aññaṃ āṇāpeti, āpatti dukkaṭassa. Vadhako patigaṇhāti, āpatti dukkaṭassa. So taṃ jīvitā voropeti, mūlaṭṭhassa anāpatti. Āṇāpakassa ca vadhakassa ca āpatti pārājikassa.

10. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti. Āpatti dukkaṭassa. So gantvā puna paccāgacchati ’nāhaṃ sakkomi taṃ jīvitaṃ voropetu’nti. So puna āṇāpeti: "yadā sakkosi tadā taṃ jīvitā voropehi"ti, āpatti dukkaṭassa. So taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa.

11. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti, āpatti dukkaṭassa so āṇāpetvā vippaṭisārī na sāveti ’mā ghātehi’ti. So taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa.

12. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti, āpatti dukkaṭassa; so ’āṇāpetvā vippaṭisārī sāveti ’mā ghātehī’ti, so ’āṇatto ahaṃ tayā’ti taṃ jīvitā voropeti, mūlaṭṭhassa anāpatti, vadhakassa āpatti pārājikassa.

13. Bhikkhu bhikkhuṃ āṇāpeti: "itthannāmaṃ jīvitā voropehi"ti, āpatti dukkaṭassa. So āṇāpetvā vippaṭisārī sāveti: ’mā ghātehi’ti, so ’suṭṭhu’ti oramati, ubhinnaṃ anāpatti.

14. Araho rahosaññi ullapati: "aho itthannāmo hato assā"ti, āpatti dukkaṭassa. Raho arahosaññi ullapati: "aho itthannāmo hato assā"ti, āpatti dukkaṭassa. Araho arahosaññi ullapati: [PTS Page 076] [\q 76/] "aho itthannāmo hato assā"ti, āpatti dukkaṭassa, raho rahosaññi ullapati: "aho itthannāmo hato assā"ti, āpatti dukkaṭassa.

15. Kāyena saṃvaṇṇeti nāma: kāyena vikāraṃ karoti: "yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī"ti, āpatti dukkaṭassa; tāya saṃvaṇṇanāya marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

16. Vācāya saṃvaṇṇeti nāma: vācāya bhaṇati: "yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī"ti, āpatti dukkaṭassa; tāya saṃvaṇṇanāya marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

[BJT Page 168] [\x 168/]

17. Kāyena vācāya saṃvaṇṇeti nāma: kāyena vikāraṃ karoti: vācāya ca bhaṇati, "yo evaṃ marati. So dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī"ti, āpatti dukkaṭassa; tāya saṃvaṇṇanāya ’ marissāmīti’ dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

18. Dūtena saṃvaṇṇeti nāma: dūtassa sāsanaṃ āroceti: "yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī"ti, āpatti dukkaṭassa. Dūtassa sāsanaṃ sutvā ’marissāmi’ti, dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

19. Lekhāya saṃvaṇṇeti nāma: lekhaṃ jindati "yo evaṃ marati so dhanaṃ vā labhati yasaṃ vā labhati saggaṃ vā gacchatī"ti; akkharakkharāya āpatti dukkaṭassa; lekhaṃ passitvā ’marissāmi’ ti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

20. Opātaṃ nāma: manussaṃ uddissa opātaṃ khaṇati ’papatitvā marissatī’ti, āpatti dukkaṭassa; papatite dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti pārājikassa. Anodissa opātaṃ khaṇati ’yo koci papatitvā marissatī’ti, āpatti dukkaṭassa. Manusso tasmiṃ papatati, āpatti dukkaṭassa; papatite dukkhā vedanā uppajati, āpatti thullaccayassa; marati, āpatti pārājikassa. Yakkho vā peto vā tiracchānagatamanussaviggaho vā tasmiṃ papatati, āpatti dukkaṭassa; papatite dukkhā vedanā uppajjati, āpatti dukkaṭassa, marati, āpatti thullaccayassa. Tiracchānagato tasmiṃ papata’ti, āpatti dukkaṭassa; papatite dukkhā vedanā uppajjati, āpatti dukkaṭassa; marati, āpatti pācittiyassa.

21. Apassenaṃ nāma: apassene satthaṃ vā ṭhapeti, visena vā makkheti, dubbalaṃ vā karoti, sobbhe vā narake vā papāte vā ṭhapeti ’papatitvā marissatī’ti, āpatti dukkaṭassa; satthena vā visena vā papatitena vā dukkhā vedanā uppajjati, āpatti thullaccayassa; [PTS Page 077] [\q 77/] marati, āpatti pārājikassa.

22. Upanikkhipanaṃ nāma: asiṃ vā sattiṃ vā bheṇḍiṃ vā laguḷaṃ vā pāsāṇaṃ vā satthaṃ vā visaṃ vā rajjuṃ vā upanikkhipati ’iminā marissatī’ti, āpatti dukkaṭassa; tena marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

23. Bhessajjaṃ nāma: sappīṃ vā navanītaṃ vā telaṃ vā madhuṃ vā phāṇitaṃ vā deti ’imaṃ sāyitvā marissatī’ti, āpatti dukkaṭassa; taṃ sāyite dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti pārājikassa.

24. Rūpūpahāro nāma: amanāpikaṃ rūpaṃ upasaṃharati bhayānakaṃ bheravaṃ "imaṃ passitvā uttasitvā marissatī"ti, āpatti dukkaṭassa; taṃ passitvā uttasati, āpatti thullaccayassa; marati, āpatti pārājikassa. Manāpikaṃ rūpaṃ upasaṃharati-1. ’Imaṃ passitvā alābhakena sussitvā marissatī’ti, āpatti dukkaṭassa; taṃ passitvā alābhakena sussati, āpatti thullaccayassa; marati, āpatti pārājikassa.

1. Pemanīyaṃ hadayaṅgamaṃ. Syā.

[BJT Page 170] [\x 170/]

25. Saddupahāro nāma: amanāpikaṃ saddaṃ upasaṃharati bhayānakaṃ bheravaṃ ’imaṃ sutvā uttasitvā marissati’ti, āpatti dukkaṭassa, taṃ sutvā uttasati, āpatti thullaccayassa; marati, āpatti pārājikassa. Manāpikaṃ saddaṃ upasaṃharati pemanīyaṃ hadayaṅgamaṃ ’imaṃ sutvā alābhakena sussitvā marissatī’ti, āpatti dukkaṭassa; taṃ sutvā alābhakena sussati, āpatti thullaccayassa; marati, āpatti pārājikassa.

26. Gandhūpahāro nāma: amanāpikaṃ gandhaṃ upasaṃharati jegucchaṃ pāṭikulyaṃ ’imaṃ ghāyitvā jegucchatā pāṭikulyatā marissatī’ti, āpatti dukkaṭassa; taṃ ghāyite jegucchatā pāṭikulyatā dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti pārājikassa. Manāpikaṃ gandhaṃ upasaṃharati ’imaṃ ghāyitvā alābhakena sussitvā marissatī’ti. Āpatti dukkaṭassa; taṃ ghāyitvā alābhakena sussati, āpatti thullaccayassa; marati, āpatti pārājikassa.

27. Rasūpahāro nāma: amanāpikaṃ rasaṃ upasaṃharati jegucchaṃ pāṭikulyaṃ ’imaṃ sāyitvā jegucchatā pāṭikulyatā marissatī’ti, āpatti dukkaṭassa; taṃ sāyite jeguccatā pāṭikulyatā dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti pārājikassa. Manāpikaṃ rasaṃ upasaṃharati, imaṃ sāyitvā alābhakena sussitvā marissatī’ti. Āpatti dukkaṭassa; taṃ sāyitvā alābhakena sussati, āpatti thullaccayassa; marati, āpatti pārājikassa.

28. Phoṭṭhabbūpahāro nāma: amanāpikaṃ [PTS Page 078] [\q 78/] phoṭṭhabbaṃ upasaṃharati dukkhasamphassaṃ kharasamphassaṃ ’iminā phuṭṭho marissatī’ti āpatti dukkaṭassa; tena phuṭṭhassa dukkhā vedanā uppajjati, āpatti thullaccayassa; marati, āpatti pārājikassa. Manāpikaṃ phoṭṭhabbaṃ upasaṃharati, sukhasamphassaṃ mudusamphassaṃ "iminā phuṭṭho alābhakena sussitvā marissatī"ti, āpatti dukkaṭassa; tena phuṭṭho alābhakena sussati, āpatti thullaccayassa; marati, āpatti pārājikassa.

29. Dhammūpahāro nāma: nerayikassa nirayakathaṃ katheti "imaṃ sutvā uttasitvā marissatī"ti, āpatti dukkaṭassa; taṃ sutvā uttasati, āpatti thullaccayassa; marati, āpatti pārājikassa. Kalyāṇakammassa saggakathaṃ katheti "imaṃ sutvā adhimutto marissatī"ti. Āpatti dukkaṭassa; taṃ sutvā adhimutto "marissāmī"ti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; āpatti pārājikassa.

30. Ācikkhanā nāma: puṭṭho bhaṇati evaṃ marassu"yo evaṃ marati, so dhanaṃ vā labhati, yasaṃ vā labhati, saggaṃ vā gacchatī"ti āpatti dukkaṭassa; tāya ācikkhanāya marissāmīti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

31. Anusāsanī nāma: apuṭṭho bhaṇati evaṃ marassu "yo evaṃ marati, so dhanaṃ vā labhati, yasaṃ vā labhati, saggaṃ vā gacchatī"ti, āpatti dukkaṭassa; tāya anusāsaniyā "marissāmī"ti dukkhaṃ vedanaṃ uppādeti, āpatti thullaccayassa; marati, āpatti pārājikassa.

[BJT Page 172] [\x 172/]

32. Saṅketakammaṃ nāma: saṅketaṃ karoti: "purebhattaṃ vā pacchābhattaṃ vā rattiṃ vā divā vā tena saṅketena taṃ jīvitā voropehi"ti, āpatti dukkaṭassa; tena saṅketena taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa; taṃ saṅketaṃ pure vā pacchā vā taṃ jīvitā voropeti, mūlaṭṭhassa anāpatti; vadhakassa āpatti pārājikassa.

33. Nimittakammaṃ nāma: nimittaṃ karoti "akkhiṃ vā nikhaṇissāmi bhamukaṃ vā ukkhipssāmi sīsaṃ vā ukkhipissāmi tena nimittena taṃ jīvitā voropehī"ti, āpatti dukkaṭassa; tena nimittena taṃ jīvitā voropeti, āpatti ubhinnaṃ pārājikassa; taṃ nimittaṃ pure vā pacchā vā jīvitā voropeti, mūlaṭṭhassa anāpatti; vadhakassa āpatti pārājikassa.

34. Anāpatti asañcicca ajānantassa na maraṇādhippāyassa ummattakassa khittacittassa vedanaṭṭassa-1. Ādikammikassāti.

Manussaviggahapārājikamhi paṭhamabhāṇavāro niṭṭhito.

1. Khittacittassa, vedanaṭṭassa, sīhala potthakesu natthi.

[BJT Page 174] [\x 174/]

Vinītavatthu.

Uddānagāthā.

[PTS Page 079] [\q 79/] saṃvaṇṇanā nisīdanto mūsalodukkhalena ca,

Buḍḍhapabbajitā satta-1. Laggavīmaṃsanāvisaṃ.

Tayo ca vatthukammehi iṭṭhakāhi pare tayo

Vāsī gopānasī ceva aṭṭako tāraṇampati.

Sedaṃ natthu ca sambāho nahāpanabbhañjanena ca,

Uṭṭhāpento nipātento annapānena maraṇaṃ

Jāragabbho sapattī ca mātā puttaṃ ubho vadhi,

Ubho na mīyare maddā tāpaṃ vañjhā vijāyinī.

Patodaṃ niggaho yakkho vālayakkhañca pāhinī,

Taṃ maññamāno pahari saggañca nirayaṃ bhaṇe.

Ālaviyā tayo rukkhā dāyehi apare tayo,

Mā kilamesi na tuyhaṃ takkaṃ sovīrakena cāti.

1. Tena kho pana samayena aññataro bhikkhu gilāno hoti, tassa bhikkhū kāruññena maraṇavaṇṇaṃ saṃvaṇṇesuṃ, so bhikkhu kālamakāsi, tesaṃ kukkuccaṃ ahosi, "kacci nū kho mayaṃ pārājikaṃ āpattiṃ āpannā"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ -pe- "āpattiṃ tumhe bhikkhave āpannā pārājikanti. " (1)

2. Tena kho pana samayena aññataro piṇḍacāriko bhikkhu piṭhake piḷotikāya paṭicchannaṃ dārakaṃ nisīdanto ottharitvā māresi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa". "Na ca bhikkhave appaṭivekkhitvā āsane nisīditabbaṃ. Yo nisīdeyya, āpatti dukkaṭassā"ti. (2)

3. Tena kho pana samayena aññataro bhikkhu bhattagge antaraghare āsanaṃ paññāpento musale ussite ekaṃ mūsalaṃ aggahesi. Dutiyo musalo paripatitvā aññatarassa dārakassa matthake avatthāsi. So kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"kiñcitto tvaṃ bhikkhūti?" Asañcicca ahaṃ bhagavā"ti. "Anāpatti bhikkhu asañciccā"ti. (3)

4. Tena kho pana samayena aññataro bhikkhu bhattagge antaraghare āsanaṃ paññāpento udukkhalabhaṇḍikaṃ akkamitvā pavaṭṭesi, aññataraṃ dārakaṃ ottharitvā māresi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu asañciccā"ti. (4)

1. Buḍḍhapabbajitābhisanno. Machasaṃ

[BJT Page 176] [\x 176/]

5. Tena kho pana samayena pitāputtā bhikkhūsu pabbajitā honti. Kāle arocite putto pitaraṃ etadavoca: ’gaccha bhante saṅgho taṃ patimānetī’ti piṭṭhiyaṃ gahetvā panāmesi. So papatitvā kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"kiñcitto [PTS Page 080] [\q 80/] tvaṃ bhikkhū"?Ti "nāhaṃ bhagavā maraṇādhippāyo"ti. "Anāpatti bhikkhu na maraṇādhippāyassā"ti. (5)

6. Tena kho pana samayena pitāputtā bhikkhūsu pabbajitā honti. Kāle ārocite putto pitaraṃ etadavoca: ’gaccha bhante saṅgho taṃ patimānetī’ti maraṇādhippāyo piṭṭhiyaṃ gahetvā panāmesi. So papatitvā kālamakāsi. Tassa kukkuccaṃ ahosi-pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (6)

7. Tena kho pana samayena pitāputtā bhikkhūsu pabbajitā honti. Kāle arocite putto pitaraṃ etadavoca: ’gaccha bhante saṅgho taṃ patimānetī’ti maraṇādhippāyo piṭṭhiyaṃ gahetvā panāmesi. So papatitvā na kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (7)

8. Tena kho pana samayena aññatarassa bhikkhuno bhuñjantassa maṃsaṃ kaṇṭhe vilaggaṃ hoti. Aññataro bhikkhu tassa bhikkhuno gīvāyaṃ pahāraṃ adāsi. Salohitaṃ maṃsaṃ pati. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na maraṇādhippāyassā"ti. (8)

9. Tena kho pana samayena aññatarassa bhikkhuno bhuñjantassa maṃsaṃ kaṇṭhe vilaggaṃ hoti. Aññataro bhikkhu maraṇādhippāyo tassa bhikkhuno gīvāyaṃ pahāraṃ adāsi. Salohitaṃ maṃsaṃ pati. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (9)

10. Tena kho pana samayena aññatarassa bhikkhuno bhuñjantassa maṃsaṃ kaṇṭhe vilaggaṃ hoti. Aññataro bhikkhu maraṇādhippāyo tassa bhikkhuno gīvāyaṃ pahāraṃ adāsi. Salohitaṃ maṃsaṃ pati. So bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (10)

11. Tena kho pana samayena aññataro piṇḍacāriko bhikkhu visagataṃ piṇḍapātaṃ labhitvā paṭikkamanaṃ haritvā bhikkhūnaṃ aggakārikaṃ adāsi. Te bhikkhu kālamakaṃsu. Tassa kukkuccaṃ ahosi -pe- "kiñcitto tvaṃ bhikkhū"ti? "Nāhaṃ bhagavā jānāmī"ti. "Anāpatti bhikkhu ajānantassā"ti. (11)

12. Tena kho pana samayena aññataro bhikkhu vīmaṃsādhippāyo aññatarassa bhikkhuno visaṃ adāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "kiñcitto tvaṃ bhikkhū"ti? "Vīmaṃsādhippāyo ahaṃ bhagavā"ti. "Anāpatti bhikkhū pārājikassa, āpatti thullaccayassā"ti. (12)

[BJT Page 178] [\x 178/]

13. Tena kho pana samayena ālavakā-1. Bhikkhu vihāravatthuṃ [PTS Page 081] [\q 81/] karonti, aññataro bhikkhu heṭṭhā hutvā silaṃ uccāresi, uparimena bhikkhunā duggahitā silā heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu asañciccā"ti. (13)

14. Tena kho pana samayena ālavakā bhikkhu vihāravatthuṃ karonti. Aññataro bhikkhu heṭṭhā hutvā silaṃ uccāresi. Uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake silaṃ muñci. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (14)

15. Tena -pe- so bhikkhu na kālamakāsi tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (15)

16. Tena kho pana samayena ālavakā bhikkhu vihārassa kuḍḍaṃ uṭṭhāpenti. Aññataro bhikkhu heṭṭhā hutvā iṭṭhakaṃ uccāresi, uparimena bhikkhunā duggahitā iṭṭhakā heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi-pe-"anāpatti bhikkhu asañciccā"ti. (16)

17. Tena kho pana samayena ālavakā bhikkhū vihārassa kuḍḍaṃ uṭṭhāpenti. Aññataro bhikkhu heṭṭhā hutvā iṭṭhakaṃ uccāresi, uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake iṭṭhakaṃ muñci. So bhikkhu kālamakāsi -pe- (āpanno pārājikanti tena kho pana sampayena -pe-) so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa; āpatti thullaccayassā"ti. (17-18)

18. Tena kho pana samayena ālavakā bhikkhu navakammaṃ karonti. Aññataro bhikkhu heṭṭhā hutvā vāsiṃ uccāresi. Uparimena bhikkhunā duggahitā vāsi heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu asañciccā" ti. (19)

19. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karonti. Aññataro bhikkhu heṭṭhā hutvā vāsiṃ uccāresi, uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake vāsiṃ muñci. So bhikkhu kālamakāsi (-pe- āpanno pārājikanti tena kho pana samayena -pe-) so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti -pe- bhikkhu pārājikassa, āpatti thullaccayassā"ti. (20-21)

20. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karonti, aññataro bhikkhu heṭṭhā hutvā gopānasiṃ uccāresi, uparimena bhikkhunā duggahitā gopānasī heṭṭhimassa bhikkhuno matthake avatthāsi. So bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu asañciccā"ti. (22)

1. Ālavikā. Syā.

[BJT Page 180] [\x 180/]

21. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karonti. Aññataro bhikkhu heṭṭhao hutvā gopānasiṃ uccāresi, uparimo bhikkhu maraṇādhippāyo heṭṭhimassa bhikkhuno matthake gopānasiṃ muñci. So bhikkhu kālamakāsi -pe- (āpanno pārājikanti tena kho pana samayena -pe-) so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti thullaccayassāti". (25-34)

22. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karontā aṭṭakaṃ khandhanti. Aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca: "āvuso atraṭṭhito bandhāhī" ti. So tatraṭṭhito khandhanto paripatitvā kālamakāsi. [PTS Page 082] [\q 82/] tassa kukkuccaṃ ahosi -pe-"kiñcitto tvaṃ bhikkhū?Ti" "nāhaṃ bhagavā maraṇādhippāyo"ti. "Anāpatti bhikkhu na maraṇādhippāyassā"ti. (25)

23. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karontā aṭṭakaṃ khandhanti. Aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhūṃ etadavoca: "āvuso atraṭṭhito khandhāhī"ti. So tatraṭṭhito khandhanto paripatitvā kālamakāsi -pe- (āpanno pārājikanti tena kho pana samayena -pe- tatraṭṭhito) paripatitvā na kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (26-27)

24. Tena kho pana samayena aññataro bhikkhu vihāraṃ chādetvā otarati. Aññataro bhikkhu taṃ bhikkhuṃ etadavoca: "āvuso ito otarāhī" ti. So tena otaranto paripatitvā kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na maraṇādhippāyassā" ti. (28)

25. Tena kho pana samayena aññataro bhikkhu vihāraṃ chādetvā otarati. Aññataro bhikkhu maraṇādhippāyo taṃ bhikkhuṃ etadavoca: "āvuso ito otarāhī" ti. So tena otaranto paripatitvā kālamakāsi. -Pe- (āpanno pārājikanti tena kho pana samayena -pe- ) paripatitvā na kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (29-30)

26. Tena kho pana samayena aññataro bhikkhu anabhiratiyā pīḷito gijjhakūṭaṃ pabbataṃ abhiruhitvā papāte papatanto aññataraṃ vilīvakāraṃ ottharitvā māresi, tassa kukkuccaṃ ahosi -pe-anāpatti bhikkhu pārājikassa māresi, tassa kukkuccaṃ ahosi -pe- anāpatti bhikkhu pārājikassa. Na ca bhikkhave attānaṃ pātetabbaṃ. Yo pāteyya, āpatti dukkaṭassā"ti. (31)

27. Tena kho pana samayena chabbaggiyā bhikkhu gijjhakūṭaṃ pabbataṃ abhiruhitvā davāya sīlaṃ pavijjhiṃsu. Aññataraṃ gopālakaṃ ottharitvā māresi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa, na ca bhikkhave davāya silā pavijjhitabbā, yo pavijjheyya āpatti dukkaṭassā"ti. (32)

28. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū sedesuṃ. So bhikkhu kālamakāsi tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (33)

[BJT Page 182] [\x 182/]

29. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu maraṇādhippāyā sedesuṃ. So bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena. . . ) So bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (34-35)

30. Tena kho pana [PTS Page 083] [\q 83/] samayena aññatarassa bhikkhuno sīsābhitāpo hoti. Tassa bhikkhū natthuṃ adaṃsu. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (36)

31. Tena kho pana samayena aññatarassa bhikkhuno sīsābhitāpo hoti. Tassa bhikkhu maraṇādhippāyā natthuṃ adaṃsu. So bhikkhu kālamakāsi. -Pe- (āpannā pārājikanti. Tena kho pana samayena -pe-) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (37-38)

32. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū sambāhesuṃ. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (39)

33. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū maraṇādhippāyā sambāhesuṃ. So bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena -pe- ) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (40-41)

34. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu nahāpesuṃ. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi. -Pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (42)

35. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu maraṇādhippāyā nahāpesuṃ. So bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena -pe- ) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi-pe-anāpatti bhikkhave pārājikassa, āpatti thullaccayassāti. (43-44)

36. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū telena abbhañjiṃsu. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (45)

37. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu maraṇādhippāyā telena abbhañjiṃsu. So bhikkhu kālamakāsi -pe- (āpannā pārājikanti. Tena kho pana samayena -pe- ) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (46-47)

38. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū uṭṭhāpesuṃ. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (48)

39. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu maraṇādhippāyā uṭṭhāpesuṃ, so bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena -pe-) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (49-50)

[BJT Page 184] [\x 184/]

40. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhū nipātesuṃ. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (51)

41. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṃ bhikkhu maraṇādhippāyā nipātesuṃ. So bhikkhu kālamakāsi. -Pe-(āpannā pārājikanti. Tena kho pana samayena -pe- ) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (52-53)

42. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhu annaṃ adaṃsu. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (54)

43. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhū maraṇādhippāyā annaṃ adaṃsu. So bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena -pe- ) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (55-56)

44. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhu pānaṃ adaṃsu. So bhikkhu kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave na maraṇādhippāyassā"ti. (57)

45. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Tassa bhikkhu maraṇādhippāyā pānaṃ adaṃsu. So bhikkhu kālamakāsi -pe-(āpannā pārājikanti. Tena kho pana samayena -pe- ) so bhikkhu na kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassa; āpatti thullaccayassā"ti. (58-59)

46. Tena kho pana samayena aññatarā itthi pavutthapatikā jārena gabbhinī hoti. Sā kulūpagaṃ bhikkhuṃ etadavoca: - "iṅghayya gabbhapātanaṃ jānāhī"ti "suṭṭhu bhaginī"ti tassā gabbhapātanaṃ adāsi. Dārako kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno pārājikana"nti. (60)

47. Tena kho pana samayena aññatarassa purisassa dve pajāpatiyo honti ekā vañjhā ekā vijāyinī. Vañjhā itthi kulūpagaṃ bhikkhuṃ etadavoca: - "sace sā bhante vijāyissati sabbassa kuṭumbassa issarā bhavissati. Iṅghayya tassā gabbhapātanaṃ jānāhī"ti. "Suṭṭhu bhaginī" ti tassā gabbhapātanaṃ adāsi. Dārako kālamakāsi. Mātā na kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (61)

48. Tena kho pana samayena aññatarassa purisassa dve pajāpatiyo honti ekā vañjhā ekā vijāyinī. Vañjhā itthi kulūpagaṃ bhikkhuṃ etadavoca: - "sace sā bhante vijāyissati sabbassa kuṭumbassa issarā bhavissati. Iṅghayya tassā gabbhapātanaṃ jānāhī"ti. "Suṭṭhu bhaginī" ti tassā gabbhapātanaṃ adāsi. Mātā kālamakāsi. Dārako na kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa; [PTS Page 084] [\q 84/] āpatti thullaccayassā"ti. (62)

[BJT Page 186] [\x 186/]

49. Tena kho pana samayena aññatarassa purisassa dve pajāpatiyo honti ekā vañjhā ekā vijāyinī. Vañjhā itthi kulūpagaṃ bhikkhuṃ etadavoca: - "sace sā bhante vijāyissati sabbassa kuṭumbassa issarā bhavissati. Iṅghayya tassā gabbhapātanaṃ jānāhī"ti. "Suṭṭhu bhaginī" ti tassā gabbhapātanaṃ adāsi. Mātā kālamakaṃsu. -Pe- (āpanno pārājikanti. Tena kho pana samayena -pe- ) ubho na kālamakaṃsu. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (63-64)

50. Tena kho pana samayena aññatarā gabbhinī itthi kulupagaṃ bhikkhuṃ etadavoca: "iṅghayya gabbhapātanaṃ jānāhī"ti. "Tena hi bhagini maddassū"ti. Sā maddāpetvā gabbhaṃ pātesi. Tassa kukkuccaṃ ahosi. -Pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (65)

51. Tena kho pana samayena aññatarā gabbhinī itthi kulupagaṃ bhikkhuṃ etadavoca: "iṅghayya gabbhapātanaṃ jānāhī"ti. "Tena hi bhagini tāpehī"ti. Sā tāpetvā gabbhaṃ pātesi. Tassa kukkuccaṃ ahosi. -Pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (66)

52. Tena kho pana samayena aññatarā vañjhā itthi kulupagaṃ bhikkhuṃ etadavoca: "iṅghayya bhesajjaṃ jānāhi yenāhaṃ vijāyeyya"nti. "Suṭṭhu bhagini"ti tassā bhesajjaṃ adāsi. Sā kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhuṃ pārājikassa; āpatti dukkhaṭassā"ti (67)

53. Tena kho pana samayena aññatarā vijāyinī itthi kulupagaṃ bhikkhuṃ etadavoca: "iṅghayya bhesajjaṃ jānāhi yenāhaṃ na vijāyeyya"nti. "Suṭṭhu bhagini"ti tassā bhesajjaṃ adāsi. Sā kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhuṃ pārājikassa; āpatti dukkaṭassā"ti (68)

54. Tena kho pana samayena chabbaggiyā bhikkhū sattarasavaggiyaṃ bhikkhuṃ aṅgulipatodakena hāsesuṃ. So bhikkhu uttasanto anassāsako kālamakāsi. Tesaṃ kukkuccaṃ ahosi -pe-"anāpatti bhikkhave pārājikassā"ti. -1. (69)

55. Tena kho pana samayena chabbaggiyā bhikkhū sattarasavaggiyaṃ bhikkhuṃ kammaṃ karissāmāti ottharitvā māresuṃ. Tesaṃ kukkuccaṃ ahosi -pe- "anāpatti bhikkhave pārājikassā"ti. (70)

56. Tena kho pana samayena aññataro bhūtavejjako bhikkhu yakkhaṃ jīvitā voropesi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa; āpatti thullaccayassā"ti. (71)

57. Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ vāḷayakkhavihāraṃ pāhesi. Taṃ yakkhā jīvitā voropesuṃ. Tassa kukkuccaṃ ahosi. -Pe-"anāpatti bhikkhu na maraṇādhippāyassā"ti. (72)

1. Anāpatti bhikkhave pārājikassa āpatti pācittiyassāti. Syā

(Imasmiṃ pana vatthusmiṃ yāya āpattiyā bhavitabbaṃ sā buddakesu niddhiṭhāti idha na vuttā aṭṭhakathā)

 [BJT Page 188] [\x 188/]

58. Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ vāḷayakkhavihāraṃ pāhesi. Taṃ yakkhā jīvitā voropesuṃ -pe- (āpanno pārājikanti. Tena kho pana samayena -pe-) taṃ yakkhā jīvitā na voropeseṃ. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa; āpatti thullaccayassā"ti. (73-74)

59. [PTS Page 085] [\q 85/] tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ vāḷakantāraṃ pāhesi. Taṃ vāḷā jīvitā voropesuṃ. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu namaraṇādhippāyassā"ti. (75)

60. Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ vāḷakantāraṃ pāhesi. Taṃ vāḷā jīvitā voropesuṃ. -Pe- (āpanno pārājikanti. Tena kho pana samayena -pe- ) taṃ vāḷā jīvitā na voropesuṃ. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhū pārājikassa; āpatti thullaccayassā"ti. (76-77)

61. Tena kho pana samayena aññataro bhikkhu aññataraṃ bhikkhuṃ corakantāraṃ pāhesi. Taṃ corā jīvitā voropesuṃ. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu namaraṇādhippāyassā"ti. (78)

62. Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ corakantāraṃ pāhesi. Taṃ corā jīvitā voropesuṃ. -Pe- (āpanno pārājikanti. Tena kho pana samayena -pe-) taṃ corā jīvitā na voropesuṃ. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa; āpatti thullaccayassā"ti. (79-80)

63. Tena kho pana samayena aññataro bhikkhu taṃ maññamāno taṃ jīvitā voropesi -pe- taṃ maññamāno aññaṃ jīvitā voropesi. -Pe- aññaṃ maññamāno taṃ jīvitā voropesi -pe- aññaṃ maññamāno aññaṃ jīvitā voropesi. Tassa kakkuccaṃ ahosi -pe- "āpattiṃ tvaṃ bhikkhu āpanno pārājika"nti. (81-84)

64. Tena kho pana samayena aññataro bhikkhu amanussena gahito hoti. Aññataro bhikkhu tassa bhikkhuno pahāraṃ adāsi so bhikkhu kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu na maraṇādhippāyassā"ti. (85)

65. Tena kho pana samayena aññataro bhikkhu amanussena gahito hoti. Aññataro bhikkhu maraṇādhippāyo tassa bhikkhuno pahāraṃ adāsi. So bhikkhu kālamakāsi -pe-(āpanno pārājikānti. Tena kho pana samayena -pe-) so bhikkhu na kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa; āpatti thullaccayassā"ti. (85-87

66. Tena kho pana samayena aññataro bhikkhu kalyāṇakammakassa saggakathaṃ kathesi. So adhimutto kālamakāsi. Tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu namaraṇādhippāyassā"ti. (88)

67. Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo kalyāṇakammakassa saggakathaṃ kathesi. So adhimutto kālamakāsi -pe-(āpanno pārājikanti. Tena kho pana samayena -pe-) so adhimutto na kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa āpatti thullaccayassā"ti. (89-90)

[BJT Page 190] [\x 190/]

68. Tena kho pana samayena aññataro bhikkhu nerayikassa nirayakathaṃ kathesi. So uttasitvā kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu na maraṇādhippāyassā"ti. (91)

69. Tena kho pana samayena aññataro bhikkhu maraṇādhippāyo nerayikassa nirayakathaṃ kathesi. So uttasitvā kālamakāsi -pe-(āpanno pārājikanti. Tena kho pana samayena -pe-) so uttasitvā na kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"tassa kukkuccaṃ ahosi -pe- "anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (92-93)

70. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karontā rukkhaṃ jindanti. Aññataro bhikkhu aññataraṃ bhikkhuṃ etadavoca: "āvuso atraṭṭhiko jindāhī"ti. Taṃ tatraṭṭhitaṃ jindantaṃ rukkho ottharitvā māresi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu namaraṇādhippāyassā" ti.

71. Tena kho pana samayena ālavakā bhikkhū navakammaṃ karontā rukkhaṃ jindanti. Aññataro bhikkhu maraṇādhippāyo aññataraṃ bhikkhuṃ etadavoca: "āvuso atraṭṭhito jindāhī"ti. Taṃ tatraṭṭhitaṃ jindantaṃ rukkho ottharitvā māresi -pe-(āpanno pārājikanti. Tena kho pana samayena -pe-) rukkho ottharitvā na māresi. Tassa kukkuccaṃ ahosi -pe-"anāpatti bhikkhu pārājikassa, āpatti thullaccayassā"ti. (95-96)

72. Tena kho pana samayena chabbaggiyā bhikkhū dāyaṃ ālimpesuṃ. Manussā daḍḍhā kālamakaṃsu. Tesaṃ kukkuccaṃ ahosi -pe-"ānāpātti bhikkhave namaraṇādhippāyassā"ti. (97)

73. Tena kho pana samayena chabaggiyā bhikkhū maraṇādhippāyā dāyaṃ ālimpesuṃ. Manussā daḍḍhā kālamakaṃsu -pe-(āpannā pārājikanti tena kho pana samayena -pe-) manussā daḍḍhā na kālama-kaṃsu. Tesaṃ kukkuccaṃ ahosi -pe"anāpatti bhikkhave pārājikassa, āpatti thullaccayassā"ti. (98-99)

74. [PTS Page 086] [\q 86/] tena kho pana samayena aññataro bhikkhu āghātanaṃ gantvā coraghātaṃ etadavoca: - "āvuso māyimaṃ kilamesi, ekena pahārena jīvitā voropehīti. ’Suṭṭhu bhante’ti ekena pahārena jīvitā voropesi. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno pārājikā"nti. (100)

75. Tena kho pana samayena aññataro bhikkhu āghātanaṃ gantvā coraghātaṃ etadavoca: - "āvuso māyimaṃ kilamesi, ekena pahārena jīvitā voropehī"ti. So "nāhaṃ tuyhaṃ vacanaṃ karissāmī"ti jīvitā voropesi. Tassa kukkuccaṃ ahosi -pe-anāpatti bhikkhu pārājikassa, āpatti dukkaṭassā"ti. (101)

76. Tena kho pana samayena aññataro puriso ñātighare hattha pādacchinno ñātakehi samparikiṇṇo hoti. Aññataro bhikkhu te manusse etadavoca: - "āvuso icchatha imassa maraṇa"nti. "Āma bhante icchāmā"ti. "Tena hi takkaṃ pāyethā"ti. Te taṃ takkaṃ pāyesuṃ. So kālamakāsi. Tassa kukkuccaṃ ahosi -pe-"āpattiṃ tvaṃ bhikkhu āpanno pārājikanti. (102)

[BJT Page 192] [\x 192/]

77. Tena kho pana samayena aññataro puriso kulaghare hatthapādacchinno ñātakehi samparikiṇṇo hoti. Aññatarā bhikkhunī te manusse etadavoca: - "āvuso icchatha imassa maraṇa"nti. "Āmayye icchāmā"ti. Tena hi "loṇasovīrakaṃ pāyethā"ti. Te taṃ loṇasovīrakaṃ pāyesuṃ. So kālamakāsi. Tassā kukkuccaṃ ahosi. Atha kho sā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhu bhagavato etamatthaṃ ārocesuṃ -pe-"āpattiṃ sā bhikkhave bhikkhunī āpannā pārājika"nti. (103)

- Tatiyapārājikaṃ [PTS Page 087] [\q 87/] samattaṃ -