[PTS Page 144] [\q 144/]

3. 6.
Kuṭikārasikkhāpadaṃ

11. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āḷavakā bhikkhū saññācikāyo kuṭiyo kārāpenti assāmikāyo attuddesikāyo appamāṇikāyo, tāyo na niṭṭhānaṃ gacchanti. Te yācanabahulā viññattibahulā viharanti: "purisaṃ detha, purisatthakaraṃ detha, goṇaṃ detha, sakaṭaṃ detha, vāsiṃ detha, pharasuṃ detha, kuṭhāriṃ detha, kuddālaṃ detha, nikhādanaṃ detha, valliṃ detha, vephaṃ detha, muñjaṃ detha, babbajaṃ detha, tiṇaṃ detha, mattikaṃ dethā"ti. Manussā upaddutā yācanāya, upaddutā viññattiyā bhikkhū disvā ubbijjantipi uttasantipi palāyantipi aññenapi gacchanti aññenapi mukhaṃ karonti dvārampi thakenti, gāvimpi disvā palāyanti, [PTS Page 145] [\q 145/] bhikkhū maññamānā.

12. Atha kho āyasmā mahākassapo rājagahe vassaṃ vuttho yena āḷavi tena pakkāmi. Anupubbena yena āḷavi tadavasari. Tatra sudaṃ āyasmā mahākassapo āḷaviyaṃ viharati aggālave cetiye. Atha kho āyasmā mahākassapo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āḷaviṃ piṇḍāya pāvisi. Manussā āyasmantaṃ mahākassapaṃ passitvā ubbijjantipi uttasantipi palāyantipi aññenapi gacchanti aññenapi mukhaṃ karonti dvārampi thakenti. Atha kho āyasmā mahākassapo āḷaviyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto bhikkhū āmantesi:

[BJT Page 376] [\x 376/]

"Pubbāyaṃ āvuso āḷavi subhikkhā ahosi sulabhapiṇḍā sukarā uñchena paggahena yāpetuṃ. Etarahi panāyaṃ āḷavi dubbhikkhā dullabhapiṇḍā na sukarā uñchena paggahena yāpetuṃ. Ko nu kho āvuso hetu ko paccayo yenāyaṃ āḷavi dubbhikkhā dullabhapiṇḍā na sukarā uñchena paggahena yāpetu"nti. Atha kho te bhikkhū āyasmato mahākassapassa etamatthaṃ ārocesuṃ.

3. Atha kho bhagavā rājagahe yathābhirantaṃ viharitvā yena āḷavi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena āḷavi tadavasari. Tatra sudaṃ bhagavā āḷaviyaṃ viharati aggālave cetiye. Atha kho āyasmā mahākassapo yena bhagavā, tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho mahākassapo bhagavato etamatthaṃ ārocesi.

4. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āḷavake bhikkhū paṭipucchi: "saccaṃ kira tumhe bhikkhave saññācikāyo kuṭiyo kārāpetha assāmikāyo attuddesikāyo appamāṇikāyo, tāyo na niṭṭhānaṃ gacchanti. Te tumhe yācanabahulā viññattibahulā viharatha, purisaṃ detha, purisatthakaraṃ detha, -pe- tiṇaṃ detha, mattikaṃ dethā"ti. Manussā upaddutā yācanāya, upaddutā viññattiyā bhikkhū disvā ubbijjantipi uttasantipi palāyantipi aññenapi gacchanti aññenapi mukhaṃ karonti dvārampi thakenti, gāvimpi disvā palāyanti bhikkhū maññamānā"ti. "Saccaṃ bhagavā".

5. Vigarahi buddho bhagavā: "kathaṃ hi nāma tumhe moghapurisā saññācikāyo kuṭiyo kārāpessatha assāmikāyo attuddesikāyo appamāṇikāyo, tāyo na niṭṭhānaṃ gacchanti. Te tumhe yācanabahulā viññattibahulā viharissatha: purisaṃ detha purisatthakaraṃ detha -pe- tiṇaṃ detha mattikaṃ dethā"ti. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi:

[BJT Page 378] [\x 378/]

6. Bhūtapubbaṃ bhikkhave dve bhātaro isayo gaṅgaṃ nadiṃ upanissāya vihariṃsu. Atha kho bhikkhave maṇikaṇṭho [PTS Page 146] [\q 146/] nāgarājā gaṅgaṃ nadiṃ uttaritvā yena kaṇiṭṭho isi tenupasaṅkami upasaṅkamitvā kaṇiṭṭhaṃ isiṃ sattakkhattuṃ bhogehi parikkhipitvā upari muddhani mahantaṃ phaṇaṃ karitvā aṭṭhāsi. Atha kho bhikkhave kaṇiṭṭho isi tassa nāgassa bhayā kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Addasā kho bhikkhave jeṭṭho isi kaṇiṭṭhaṃ isiṃ kisaṃ lūkhaṃ dubbaṇṇaṃ uppaṇḍuppaṇḍukajātaṃ dhamanisanthatagattaṃ, disvāna kaṇiṭṭhaṃ isiṃ etadavoca: "kissa tvaṃ bho kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisatthatagatto"ti. Idha bho maṇikaṇṭho nāgarājā gaṅgaṃ nadiṃ uttaritvā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ sattakkhattuṃ bhogehi parikkhipitvā upari muddhani mahantaṃ phaṇaṃ karitvā aṭṭhāsi. Tassāhaṃ bho nāgassa bhayā’mhi kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto"ti. "Icchasi pana tvaṃ bho tassa nāgassa anāgamananti. " "Icchāmahaṃ bho tassa nāgassa anāgamananti. " "Api pana tvaṃ bho tassa nāgassa kiñci passasī"ti. "Passāmahaṃ bho maṇissa kaṇṭhe pilandhana"nti. "Tena hi tvaṃ bho taṃ nāgaṃ maṇiṃ yāca, maṇiṃ me bho dehi, maṇinā me attho"ti.

7. Atha kho bhikkhave maṇikaṇṭho nāgarājā gaṅgaṃ nadiṃ uttaritvā yena kaṇiṭṭho isi tenupasaṅkami. Upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho bhikkhave maṇikaṇṭhaṃ nāgarājānaṃ kaṇiṭṭho isi etadavoca: "maṇiṃ me bho dehi, maṇinā me attho"ti. Atha kho bhikkhave maṇikaṇṭho nāgarājā "bhikkhu maṇiṃ yācati, bhikkhussa maṇinā attho"ti khippaññeva agamāsi. Dutiyampi kho bhikkhave maṇikaṇṭho nāgarājā gaṅgaṃ nadiṃ uttaritvā yena kaṇiṭṭho isi tenupasaṅkami. Addasā kho bhikkhave kaṇiṭṭho isi maṇikaṇṭhaṃ nāgarājānaṃ dūratova āgacchantaṃ disvāna maṇikaṇṭhaṃ nāgarājānaṃ etadavoca: "maṇiṃ me bho dehi, maṇinā me attho"ti. Atha kho bhikkhave maṇikaṇṭho nāgarājā "bhikkhu maṇiṃ yācati, bhikkhussa maṇinā attho"ti tatova paṭinivatti. Tatiyampi kho bhikkhave maṇikaṇṭho nāgarājā gaṅgaṃ nadiṃ uttarati. Addasā kho bhikkhave kaṇiṭṭho isi maṇikaṇṭhaṃ nāgarājānaṃ gaṅgaṃ nadiṃ uttarantaṃ. Disvāna maṇikaṇṭhaṃ nāgarājānaṃ etadavoca: "maṇiṃ me bho dehi, maṇinā me attho"ti. Atha kho bhikkhave maṇikaṇṭho nāgarājā kaṇiṭṭhaṃ isiṃ gāthāhi ajjhabhāsi:

[PTS Page 147] [\q 147/] "mamannapānaṃ vipulaṃ uḷāraṃ uppajjatīmassa maṇissa hetu,

Taṃ te na dassaṃ atiyācako’si na cāpi te assamamāgamissaṃ.

Sūsū yathā sakkharadhotapāṇi tāsesi maṃ selaṃ yācamāno,

Taṃ te na dassaṃ atiyācako’si na cāpi te assamamāgamissa"nti.

[BJT Page 380] [\x 380/]

8. Atha kho bhikkhave maṇikaṇṭho nāgarājā "bhikkhu maṇiṃ yācati bhikkhussa maṇinā attho"ti pakkāmi. Tadā pakkanto pakkantova-1 ahosi, na puna paccāgañchi. Atha kho bhikkhave kaṇiṭṭho isi tassa nāgassa dassanīyassa adassanena bhiyyosomattāya kiso ahosi lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Addasā kho bhikkhave jeṭṭho isi kaṇiṭṭhaṃ isiṃ bhīyyosomattāya kisaṃ lukhaṃ dubbaṇṇaṃ uppaṇḍuppaṇḍukajātaṃ dhamanisanthatagattaṃ. Disvāna kaṇiṭṭhaṃ isiṃ etadavoca: "kissa tvaṃ bho bhiyyosomattāya kiso lukho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto"ti. Tassāhaṃ bho nāgakassa dassanīyassa adassanena. Bhiyyosomattāya kiso lukho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto"ti. Atha kho bhikkhave jeṭṭho isi kaṇiṭṭhaṃ isiṃ gāthāya ajjhabhāsi: -

"Na taṃ yāce yassa piyaṃ jigiṃse-2 desso-3 hoti atiyācanāya,

Nāgo maṇiṃ yācito brāhmaṇena adassanaññeva tadajjhagamāti.

Tesaṃ hi nāma bhikkhave tiracchānagatānaṃ pāṇānaṃ amanāpā bhavissati yācanā amanāpā viññatti. Kimaṅga-4 pana manussabhūtānaṃ.

9. Bhūtapubbaṃ bhikkhave aññataro bhikkhu himavantapasse viharati aññatarasmiṃ vanasaṇḍe. Tassa kho pana bhikkhave vanasaṇḍassa avidūre mahantaṃ ninnaṃ pallalaṃ. Atha kho bhikkhave mahāsakuṇasaṅgho tasmiṃ pallale divasaṃ gocaraṃ caritvā sāyaṃ taṃ vanasaṇḍaṃ vāsāya upagacchati. Atha kho bhikkhave so bhikkhu tassa sakuṇasaṅghassa saddena ubbāḷehā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho ahaṃ bhikkhave taṃ bhikkhuṃ etadavoca [PTS Page 148] [\q 148/] "kacci bhikkhu khamanīyaṃ, kacci yāpanīyaṃ, kaccisi appakilamathena addhānaṃ āgato, kuto ca tvaṃ bhikkhu āgacchasī"ti. "Khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā, appakilamathena cāhaṃ bhante addhānaṃ āgato. Atthi bhante himavantapasse mahāvanasaṇḍo. Tassa kho pana bhante vanasaṇḍassa avidūre mahantaṃ ninnaṃ pallalaṃ. Atha kho bhante mahāsakuṇasaṅgho tasmiṃ pallale divasaṃ gocaraṃ caritvā sāyaṃ taṃ vanasaṇḍaṃ vāsāya upagacchati. Tato ahaṃ bhagavā āgacchāmi tassa sakuṇasaṅghassa saddena ubbāḷehā"ti. "Icchasi pana tvaṃ bhikkhu tassa sakuṇasaṅghassa anāgamana"nti. "Icchāmahaṃ bhagavā tassa sakuṇasaṅghassa anāgamana"nti. "Tena hi tvaṃ bhikkhu tattha gantvā taṃ vanasaṇḍaṃ ajjhogahetvā rattiyā paṭhamaṃ yāmaṃ tikkhattuṃ saddamanussāvehi: "suṇantu me bhonto sakuṇā, yāvatikā imasmiṃ vanasaṇḍe vāsaṃ upagatā pattena me attho, ekekaṃ me bhonto pattaṃ dadantu"ti. Rattiyā majjhimaṃ yāmaṃ -perattiyā pacchimaṃ yāmaṃ tikkhattuṃ saddamanussāvehi; "suṇantu me bhonto sakuṇā yāvatikā imasmiṃ vanasaṇḍe vāsaṃ upagatā, pattena me attho, ekekaṃ me bhonto pattaṃ dadantu"ti.

1. Tathā pakkantova, machasa. Tadā pakkannoca sīmu.

2. Jigīse, machasaṃ

3. Videsso, machasaṃ. Desso ca, syā.

4. Kimaṅgaṃ, machasaṃ.

[BJT Page 382] [\x 382/]

10. Atha kho bhikkhave so bhikkhu tattha gantvā taṃ vanasaṇḍaṃ ajjhogahetvā rattiyā paṭhamaṃ yāmaṃ tikkhattuṃ saddamanussāvesi: "suṇantu me bhonto sakuṇā yāvatikā imasmiṃ vanasaṇḍe vāsaṃ upagatā, pattena me attho, ekekaṃ me bhonto pattaṃ dadantu"ti. Rattiyā majjhimaṃ yāmaṃ -perattiyā pacchimaṃ yāmaṃ tikkhattuṃ saddamanussāvesi: "suṇantu me bhonto sakuṇā yāvatikā imasmiṃ vanasaṇḍe vāsaṃ upagatā, pattena me attho, ekekaṃ me bhonto pattaṃ dadantu"ti. Atha kho bhikkhave so sakuṇasaṅgho bhikkhu pattaṃ yācati. Bhikkhussa pattena attho"ti. Tambhā vanasaṇḍā pakkāmi. Tadā pakkanto pakkantova ahosi. Na puna paccāgañji. Tesaṃ hi nāma bhikkhave tiracchānagatānaṃ pāṇānaṃ amanāpā bhavissati yācanā amanāpā viññatti, kimaṅga pana manussabhūtānaṃ.

11. Bhūtapubbaṃ bhikkhave raṭṭhapālassa kulaputtassa pitā raṭṭhapālaṃ kulaputtaṃ gāthāya ajjhabhāsi:

"Apāhaṃ te na jānāmi raṭṭhapāla bahujjanā,

Te maṃ saṅgamma yācanti kasmā maṃ tvaṃ na yācasīti.

Yācako appiyo hoti yācaṃ addamappiyo,

Tasmāhaṃ taṃ na yācāmi mā me viddesanā-1 ahū"ti.

12. So hi nāma bhikkhave raṭṭhapālo kulaputto sakaṃ pitaraṃ evaṃ vakkhati kimaṅga pana jano janaṃ. Gihīnaṃ hi bhikkhave dussaṃharāni bhogāni saṃbhatāni’pi-2 [PTS Page 149] [\q 149/] duranurakkhiyāni. Tattha nāma tumhe moghapurisā evaṃ dussaṃharesu bhogesu saṃbhatesupi-3 duranurakkhiyesu yācanabahulā viññattibahulā viharissatha: "purisaṃ detha, purisatthakaraṃ detha, goṇaṃ detha, sakaṭaṃ detha, vāsiṃ detha: pharasuṃ-4 detha, kuṭhāriṃ detha, kuddālaṃ detha, nikhādanaṃ detha, valliṃ detha. Vephaṃ detha muñjaṃ detha, babbajaṃ detha, tiṇaṃ detha, mattikaṃ dethā"ti. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "

"Saññācikāya pana bhikkhunā kuṭiṃ kārayamānena assāmikaṃ attuddesaṃ pamāṇikā kāretabbā. Tatiradaṃ pamāṇaṃ: dīghaso dvādasavidatthiyo sugatavidatthiyā tiriyaṃ sattantarā, bhikkhū abhinetabbā vatthudesanāya. Tehi bhikkhūhi vatthuṃ desetabbaṃ anārambhaṃ saparikkamanaṃ. Sārambhe ce bhikkhu vatthusmiṃ aparikkamane saññācikāya kuṭiṃ kāreyya bhikkhū vā anabhineyya vatthudesanāya pamāṇaṃ vā atikkāmeyya saṅghādiseso"ti.

13. Saññācikā nāma: sayaṃ yācitvā purisampi purisatthakarampi goṇampi sakaṭampi vāsimpi pharasumpi kuṭhārimpi kuddālampi nikhādanampi vallimpi vephampi muñjampi babbajampi tiṇampi mattikampi.

Kuṭināma: ullittā vā hoti avalittā vā ullittāvallittā vā.

Kārayamānenāti karontena vā kārāpentena vā.

1. Videssanā. Machasaṃ. Sī. Mu. 2. Saṃhatānipi. Sī. Mu. 3. Saṃhatesupi. Sīmu. 4. Parasuṃ machasaṃ. Sī. Mu.

[BJT Page 384] [\x 384/]

Assāmikanti na añño koci sāmiko hoti itthī vā puriso vā gahaṭṭho vā pabbajito vā

Attuddesanti attano atthāya.

Pamāṇikā kāretabbā tatiradaṃ pamāṇaṃ: dighaso dvādasa vidatthiyo sugatavidatthiyā ti bāhirimena mānena.

Tiriyaṃ sattantarā ti abbhantarimena mānena.

Bhikkhu abhinetabbā vatthu desanāyāti - tena kuṭikārakena bhikkhunā kuṭivatthuṃ sodhetvā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: "ahaṃ bhante saññācikāya kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ. Sohaṃ bhante saṅghaṃ kuṭivatthu olokanaṃ yācāmi"ti. Dutiyampi yācitabbo. Tatiyampi [PTS Page 150] [\q 150/] yācitabbo. Sace sabbo saṅgho ussahati kuṭivatthuṃ oloketuṃ, sabbena saṅghena oloketabbaṃ. No ce sabbo saṅgho ussahati kuṭivatthuṃ oloketuṃ, ye tattha honti bhikkhū vyattā paṭibalā sārambhaṃ anārambhaṃ saparikkamanaṃ aparikkamanaṃ jānituṃ, te yācitvā sammannitabbā. Evañca pana bhikkhave sammantitabbā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saññācikāya kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ, so saṅghaṃ kuṭivatthu olokanaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmañca itthannāmañca bhikkhū sammanneyya itthannāmassa bhikkhuno kuṭivatthuṃ oloketuṃ. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu saññācikāya kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ, so saṅghaṃ kuṭivatthuolokanaṃ yācati, saṅgho itthannāmañca itthannāmañca bhikkhū sammannati itthannāmassa bhikkhuno kuṭivatthuṃ oloketuṃ, yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhūnaṃ sammati-1. Itthannāmassa bhikkhuno kuṭivatthuṃ oloketuṃ. So tuṇhassa. Yassa nakkhamati, so bhāseyya.

Sammatā saṅghena itthannāmo ca itthannāmo ca bhikkhu itthannāmassa bhikkhuno kuṭivatthuṃ oloketuṃ. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

1. Sammuti. Machasaṃ

[BJT Page 386] [\x 386/]

Tehi sammatehi bhikkhūhi tattha gantvā kuṭivatthu oloketabbaṃ sārambhaṃ anārambhaṃ, saparikkamanaṃ aparikkamanaṃ jānitabbaṃ. Sace sārambhaṃ hoti aparikkamanaṃ, mā idha karīti vattabbo. Sace anārambhaṃ hoti saparikkamanaṃ saṅghassa ārocetabbaṃ anārambhaṃ saparikkamananti. Tena kuṭikārakena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: "ahaṃ bhante saññacikāya kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ, sohaṃ bhante saṅghaṃ kuṭivatthudesanaṃ yācāmī"ti. Dutiyampi yācitabbo. Tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saññācikāya kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ, so saṅghaṃ kuṭivatthudesanaṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmassa bhikkhuno kuṭivatthuṃ deseyya. Esā ñatti.

Suṇātu me bhante saṅgho ayaṃ itthannāmo bhikkhu saññācikāya kuṭiṃ kattukāmo assāmikaṃ attuddesaṃ, so saṅghaṃ kuṭivatthudesanaṃ yācati, [PTS Page 151] [\q 151/] saṅgho itthannāmassa bhikkhuno kuṭivatthuṃ deseti, yassāyasmato khamati itthannāmassa bhikkhuno kuṭivatthussa desanā so tuṇhassa, yassa nakkhamati so bhāseyya.

Desitaṃ saṅghena itthannāmassa bhikkhuno kuṭivatthu. Khamati saṅghassa, tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

Sārambhaṃ nāma: kipillikānaṃ vā āsayo hoti. Upacikānaṃ vā āsayo hoti. Undurānaṃ vā āsayo hoti. Ahīnaṃ vā āsayo hoti. Vicchikānaṃ vā āsayo hoti. Satapadīnaṃ vā āsayo hoti. Hatthinaṃ vā āsayo hoti. Sīhānaṃ vā āsayo hoti. Vyagghānaṃ vā āsayo hoti. Dīpīnaṃ vā āsayo hoti. Acchānaṃ vā āsayo hoti. Taracchānaṃ vā āsayo hoti. Yesaṃ kesañci tiracchānagatānaṃ pāṇānaṃ āsayo hoti. Pubbannanissitaṃ vā hoti. Aparannanissitaṃ vā hoti. Abbhāghātanissitaṃ vā hoti. Āghātanissitaṃ vā hoti susānanissitaṃ vā hoti. Uyyānanissitaṃ vā hoti. Rājavatthunissitaṃ vā hoti. Hatthisālānissītaṃ vā hoti. Assasālānissitaṃ vā hoti. Bandhanāgāranissitaṃ vā hoti. Pānāgāranissitaṃ vā hoti. Sūnānissitaṃ vā hoti. Racchānissitaṃ vā hoti. Caccaranissitaṃ vā hoti. Sabhānissitaṃ vā hoti. Saṃsaraṇa-1 nissitaṃ vā hoti. Etaṃ sārambhaṃ nāma:

Aparikkamanaṃ nāma: na sakkā hoti yathāyuttena sakaṭena anuparigantuṃ, samantā nisseniyā anuparigantuṃ. Etaṃ aparikkamanaṃ nāma.

1. Saṃcaraṇa, aṭṭhakathā.

[BJT Page 388] [\x 388/]

Anārambhaṃ nāma: na kipillikānaṃ vā āsayo hoti -pe- na saṃsaraṇanissitaṃ vā hoti. Etaṃ anārambhaṃ nāma.

Saparikkamanaṃ nāma: sakkā hoti yathā yuttena sakaṭena anuparigantuṃ, samantā nisseniyā anuparigantuṃ, etaṃ saparikkamanaṃ nāma.

Saññācikā nāma: sayaṃ yācitvā purisampi purisatthakarampi -pemattikampi.

Kuṭi nāma: ullittā vā hoti avalittā vā ullittāvalittā vā. Kareyyāti karoti vā kārāpeti vā.

Bhikkhū vā anabhineyya vatthudesanāya pamāṇaṃ vā atikkāmeyyāti: ñattidutiyena kammena kuṭivatthuṃ na desāpetvā āyāmato vā vitthārato vā antamaso kesaggamattampi atikkāmetvā karoti vā kārāpeti vā payoge payoge dukkaṭaṃ, ekaṃ piṇḍaṃ anāgate āpatti thullaccayassa; tasmiṃ piṇḍe āgate āpatti saṅghādisesassa.

Saṅghādisesoti -pe- tenapi vuccati saṅghādisesoti.

1. [PTS Page 152] [\q 152/] bhikkhu kuṭiṃ karoti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ,

Bhikkhu kuṭiṃ karoti adesitavatthukaṃ sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa.

Bhikkhu kuṭiṃ karoti adesitavatthukaṃ anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa.

Bhikkhu kuṭiṃ karoti adesitavatthukaṃ anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.

Bhikkhu kuṭiṃ karoti desitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ,

Bhikkhu kuṭiṃ karoti desitavatthukaṃ sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa.

Bhikkhu kuṭiṃ karoti desitavatthukaṃ anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa.

Bhikkhu kuṭiṃ karoti desitavatthukaṃ anārambhaṃ saparikkamanaṃ, anāpatti.

Bhikkhu kuṭiṃ karoti pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ.

[BJT Page 390] [\x 390/]

Bhikkhu kuṭiṃ karoti pamāṇātikkantaṃ sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa.

Bhikkhu kuṭiṃ karoti pamāṇātikkantaṃ anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa.

Bhikkhu kuṭiṃ karoti pamāṇātikkantaṃ anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa

Bhikkhu kuṭiṃ karoti pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ.

Bhikkhu kuṭiṃ karoti pamāṇikaṃ sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa.

Bhikkhu kuṭiṃ karoti pamāṇikaṃ anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa.

Bhikkhu kuṭiṃ karoti pamāṇikaṃ anārambhaṃ saparikkamanaṃ, anāpatti.

Bhikkhu kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dvinnaṃ dukkaṭānaṃ

Bhikkhu kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ saparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dukkaṭassa.

Bhikkhu kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ anārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dukkaṭassa.

Bhikkhu kuṭiṃ karoti adesitavatthukaṃ pamāṇātikkantaṃ anārambhaṃ saparikkamanaṃ, āpatti dvinnaṃ saṅghādisesānaṃ.

[PTS Page 153] [\q 153/] bhikkhu kuṭiṃ karoti desitavatthukaṃ pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ.

Bhikkhu kuṭiṃ karoti desitavatthukaṃ pamāṇikaṃ sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa.

Bhikkhu kuṭiṃ karoti desitavatthukaṃ pamāṇikaṃ anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa.

Bhikkhu kuṭiṃ karoti desitavatthukaṃ pamāṇikaṃ anārambhaṃ saparikkamanaṃ, anāpatti.

[BJT Page 392] [\x 392/]

2. Bhikkhu samādisati kuṭiṃ me karothāti, tassa kuṭiṃ karontī adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa. -Pe- anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.

3. Bhikkhu samādisati kuṭiṃ me karothāti, tassa kuṭiṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa -peanārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, anāpatti.

4. Bhikkhu samādisati kuṭiṃ me karothāti, tassa kuṭiṃ karontī pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa. -Pe- anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.

5. Bhikkhu samādisati kuṭiṃ me karothāti, tassa kuṭiṃ karontī pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa -peanārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, anāpatti.

6. Bhikkhu samādisati kuṭiṃ me karothāti. Tassa kuṭiṃ karontī adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dukkaṭassa. -Peanārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dukkaṭassa. -Pe- anārambhaṃ saparikkamanaṃ, āpatti dvinnaṃ saṅghādisesānaṃ.

7. Bhikkhu samādisati kuṭiṃ me karothāti tassa kuṭiṃ karontī desitavatthukaṃ pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa -peanārambhaṃ saparikkamanaṃ, anāpatti.

8. Bhikkhu samādisitvā pakkamati. Kuṭiṃ me karothāti na ca samādisati. Desitavatthukā ca hotu anārambhā ca saparikkamanā cāti tassa kuṭiṃ karontī adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa. -Peanārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa. -Peanārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.

[BJT Page 394] [\x 394/]

9. Bhikkhu samādisitvā pakkamati. "Kuṭiṃ me karothāti na ca samādisati. Desitavatthukā ca hotu anārambhā ca saparikkamanā cā"ti tassa kuṭiṃ karonti. Desitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, anāpatti.

10. Bhikkhu samādisitvā pakkamati "kuṭiṃ me karothā’ti na ca samādisati, pamāṇikā ca hotu anārambhā ca saparikkamanā cā’ti tassa kuṭiṃ karontī pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.

11. Bhikkhu samādisitvā pakkamati "kuṭiṃ me karothāti na ca samādisati’ pamāṇikā ca hotu anārambhā ca saparikkamanā cā’ti, tassa kuṭiṃ karontī pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, anāpatti.

12. Bhikkhu samādisitvā pakkamati "kuṭiṃ me karothāti na ca samādisati ’desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cā’ti. Tassa kuṭiṃ karontī adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dukkaṭassa. -Pe- anārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ saṅghādisesena dukkaṭassa -peanārambhaṃ saparikkamanaṃ, āpatti dvinnaṃ saṅghādisesānaṃ.

13. Bhikkhu samādisitvā pakkamati ’kuṭiṃ me karothā’ti na ca samādisati ’desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cā’ti tassa kuṭiṃ karontī desitavatthukā pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ, -pesārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa. -Pe- anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ anāpatti.

14. Bhikkhu samādisitvā pakkamati ’kuṭiṃ me karothā’ti samādisati ca ’desitavatthukā ca hotu anārambhā ca saparikkamanā cā’ti tassa kuṭiṃ karontī adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, so suṇāti "kuṭi kira me kayirati adesitavatthukā sārambhā aparikkamanā"ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo. ’Desītavatthukā ca [PTS Page 154] [\q 154/] hotu anārambhā ca saparikkamanā cā’ti no ce sāmaṃ vā gaccheyya. Dūtaṃ vā pahiṇeyya āpatti dukkaṭassa.

[BJT Page 396] [\x 396/]

15. Bhikkhu samādisitvā pakkamati ’kuṭiṃ me karothā’ti samādisati ca ’desitavatthukā ca hotu anārambhā ca saparikkamanā cā’ti tassa kuṭiṃ karontī adesitavatthukaṃ sārambhā saparikkamanaṃ so suṇāti kuṭi kira me kayirati adesitavatthukā sārambhā saparikkamanā’ti tena bhikkhunā sāmaṃ vā gantabbaṃ duto vā pāhetabbo "desitavatthukā ca hotu anārambhā cā"ti no ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya, āpatti dukkaṭassa.

16. Bhikkhu samādisitvā pakkamati ’kuṭiṃ me karothā’ti samādisati ca desitavatthukā ca hotu anārambhā ca saparikkamanā cā’ti. Tassa kuṭiṃ karontī adesitavatthukaṃ anārambhaṃ aparikkamanaṃ so suṇāti ’kuṭi kira me kayirati adesitavatthukā anārambhā aparikkamanā’ti, tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo. ’Desitavatthukā ca hotu saparikkamanā cā"ti, no ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya āpatti dukkaṭassa.

17. Bhikkhu samādisitvā pakkamati "kuṭiṃ me karothā’ti samādisati ca desitavatthukā ca hotu anārambhā ca saparikkamanā cā’ti tassa kuṭiṃ karontī adesitavatthukaṃ anārambhaṃ saparikkamanaṃ. So suṇāti "kuṭi kira me kayirati adesitavatthukā anārambhā saparikkamanā’ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pahetabbo desītavatthukā hotu’ti no ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya, āpatti dukkaṭassa.

18. Bhikkhu samādisitvā pakkamati "kuṭiṃ me karothā’ti samādisati ca desitavatthukā ca hotu anārambhā ca saparikkamanā cā’ti tassa kuṭiṃ karontī desitavatthukaṃ sārambhaṃ aparikkamanaṃ. So suṇāti "kuṭi kira me kayirati desitavatthukā sārambhā aparikkamanā’ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ, dūto vā pahetabbo. ’Anārambhā ca hotu saparikkamanā cā’ti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya, āpatti dukkaṭassa.

19. Bhikkhū samādisitvā pakkamati kuṭiṃ me karothā’ti samādisati ca ’desitavatthukā ca hotu anārambhā ca saparikkamanā cā’ti. Tassa kuṭiṃ karontī desitavatthukaṃ sārambhaṃ saparikkamanaṃ. So suṇāti "kuṭi kira me kayirati desitavatthukā sārambhā saparikkamanā’ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ, dūto vā pāhetabbo. ’Anārambhā hotu’ti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya. Āpatti dukkaṭassa.

20. Bhikkhu samādisitvā pakkamati kuṭiṃ me karotha’ti. Samādisati ca desitavatthukā ca hotu anārambhā ca saparikkamanā cā’ti tassa kuṭiṃ karonti desitavatthukaṃ anārambhaṃ aparikkamanaṃ. So suṇāti ’kuṭi kira me kayirati desitavatthukā anārambhā aparikkamanā’ti tena bhikkhunā sāmaṃ vā gantabbaṃ, dūto vā pāhetabbo. ’Saparikkamanā ca hotu’ti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya āpatti dukkaṭassa.

21. Bhikkhu samādisitvā pakkamati ’kuṭiṃ me karothā’ti. Samādisati ca ’desitavatthukā ca hotu anārambhā ca saparikkamanā cā’ti tassa kuṭiṃ karontī desitavatthukaṃ anārambhaṃ saparikkamanaṃ, anāpatti.

[BJT Page 398] [\x 398/]

22. Bhikkhu samādisitvā pakkamati ’kuṭiṃ me karothā’ti. Samādisati ca ’pamāṇikā ca hotu anārambhā ca saparikkamanā cā’ti. Tassa kuṭiṃ karontī pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ. So suṇāti ’kuṭi kira me kayirati pamāṇātikkantā sārambhā aparikkamanā’ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo pamāṇikā-1 ca hotu anārambhā ca saparikkamanā cāti -pe- pamāṇikā ca hotu anārambhā cāti -pe- pamāṇikā ca hotu saparikkamanā cāti -pe- pamāṇikā hotu’ti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya, āpatti dukkaṭassa.

23. Bhikkhu samādisitvā pakkamati ’kuṭiṃ me karothā’ti. Samādisati ca ’pamāṇikā ca hotu anārambhā ca saparikkamanā cā’ti. Tassa kuṭiṃ karonti pamāṇikaṃ sārambhaṃ aparikkamanaṃ. So suṇāti ’kuṭi kira me kayirati pamāṇikā sārambhā aparikkamanā’ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo ’anārambhā ca hotu saparikkamanā cā’ti -peanārambhā hotu’ti -pe- saparikkamanā hotu’ti -peanāpatti.

24. Bhikkhu samādisitvā pakkamati ’kuṭiṃ me karothā’ti samādisati ca ’desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cā’ti. Tassa kuṭiṃ karonti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ. So suṇāti ’kuṭi kira me kayirati adesitavatthukā pamāṇātikkantā sārambhā aparikkamanā’ti tena bhikkhunā sāmaṃ vā gantabbaṃ, dūto vā pāhetabbo desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cā’ti -pe- ’desitavatthukā ca hotu pamāṇikā ca anārambhā cā’ti -pe- ’desitavatthukā ca hotu pamāṇikā ca saparikkamanā cā’ti -pe- desitavatthukā ca hotu pamāṇikā cā’ti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya, āpatti dukkaṭassa.

25. Bhikkhu samādisitvā pakkamati ’kuṭiṃ me karothā’ti. Samādisati ca ’desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cā’ti. Tassa kuṭiṃ karonti desitavatthukaṃ pamāṇikaṃ sārambhaṃ aparikkamanaṃ. So suṇāti ’kuṭi kira me kayirati desitavatthukā pamāṇikā sārambhā aparikkamanā’ti tena bhikkhunā sāmaṃ vā gantabbaṃ, dūto vā pāhetabbo anārambhā ca hotu saparikkamanā cā’ti -pe- anārambhā hotu’ti -pesaparikkamanā hotu"ti -pe- anāpatti.

26. Bhikkhu samādisitvā pakkamati ’kuṭiṃ me karothā’ti. Samādisati ca "desitavatthukā ca hotu anārambhā ca saparikkamanā cā’ti. Tassa kuṭiṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ-2 tiṇṇaṃ dukkaṭānaṃ -pesārambhaṃ saparikkamanaṃ, āpatti kārakānaṃ dvinnaṃ dukkaṭānaṃ -pe- anārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ dvinnaṃ dukkaṭānaṃ -pe- anārambhaṃ saparikkamanaṃ, āpatti kārakānaṃ dukkaṭassa.

1. Desitavatthukā machasaṃ. 2. Kārakānaṃ - syā.

[BJT Page 400] [\x 400/]

27. Bhikkhu samādisitvā pakkamati ’kuṭiṃ me karothā’ti. Samādisati ca ’desitavatthukā ca hotu anārambhā ca saparikkamanā cā’ti. Tassa kuṭiṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ dvinnaṃ dukkaṭānaṃ -pesārambhaṃ saparikkamanaṃ, āpatti kārakānaṃ dukkaṭassa -peanārambhaṃ [PTS Page 155] [\q 155/] aparikkamanaṃ, āpatti kārakānaṃ dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, anāpatti.

28. Bhikkhu samādisitvā pakkamati ’kuṭiṃ me karothā’ti samādisati ca ’pamāṇikā ca hotu anārambhā ca saparikkamanā cā’ti. Tassa kuṭiṃ karonti pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ tiṇṇaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti kārakānaṃ dvinnaṃ dukkaṭānaṃ -pe- anārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ dvinnaṃ dukkaṭānaṃ -peanārambhaṃ saparikkamanaṃ, āpatti kārakānaṃ dukkaṭassa.

29. Bhikkhu samādisitvā pakkamati ’kuṭiṃ me karothā’ti. Samādisati ca ’pamāṇikā ca hotu anārambhā ca saparikkamanā cā’ti. Tassa kuṭiṃ karonti pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti kārakānaṃ dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, anāpatti.

30. Bhikkhu samādisitvā pakkamati ’kuṭiṃ me karothā’ti. Samādisati ca desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cā"ti. Tassa kuṭiṃ karonti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ catunnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti kārakānaṃ tiṇṇaṃ dukkaṭānaṃ -pe- anārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ tiṇṇaṃ dukkaṭānaṃ -pe- anārambhaṃ saparikkamanaṃ, āpatti kārakānaṃ dvinnaṃ dukkaṭānaṃ.

31. Bhikkhu samādisitvā pakkamati ’kuṭiṃ me karothā’ti. Samādisati ca ’desitavatthukā ca hotu pamāṇikā ca anārambhā ca saparikkamanā cā’ti. Tassa kuṭiṃ karonti desitavatthukaṃ pamāṇikaṃ sārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti kārakānaṃ dukkaṭassa. -Pe- anārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, anāpatti.

[BJT Page 402] [\x 402/]

32. Bhikkhu samādisitvā pakkamati ’kuṭiṃ me karothā’ti. Tassa kuṭiṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, so ce vippakate āgacchati, tena bhikkhunā sā kuṭi aññassa vā dātabbā bhinditvā vā puna kātabbā. No ca aññassa vā dadeyya bhinditvā vā puna kāreyya, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, -pe- āpatti saṅghādisesena dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, -peāpatti saṅghādisesena dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, -pe- āpatti saṅghādisesassa.

33. Bhikkhu samādisitvā pakkamati ’kuṭiṃ me karothā’ti. Tassa kuṭiṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ, so ce vippakate āgacchati. Tena bhikkhunā sā kuṭi aññassa vā dātabbā bhinditvā vā puna kātabbā. No ce aññassa vā dadeyya bhinditvā vā puna kāreyya, āpatti dvinnaṃ dukkaṭānaṃ -pesārambhaṃ saparikkamanaṃ, -pe- āpatti dukkaṭassa -peanārambhaṃ aparikkamanaṃ, -pe- āpatti dukkaṭassa -peanārambhaṃ saparikkamanaṃ, -pe- anāpatti.

34. Bhikkhu samādisitvā pakkamati ’kuṭiṃ me karothā’ti. Tassa kuṭiṃ karonti pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, so ce vippakate āgacchati, tena bhikkhunā sā kuṭi aññassa vā dātabbā bhinditvā vā puna kātabbā. No ce aññassa vā dadeyya bhinditvā vā puna kāreyya, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, -pe- āpatti saṅghādisesena dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, -peāpatti saṅghādisesena dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, -pe- āpatti saṅghādisesassa.

35. Bhikkhu samādisitvā pakkamati ’kuṭiṃ me karothā’ti. Tassa kuṭiṃ karonti pamāṇikaṃ sārambhaṃ aparikkamanaṃ, so ce vippakate āgacchati. Tena bhikkhunā sā kuṭi aññassa vā dātabbā bhinditvā vā puna kātabbā. No ce aññassa vā dadeyya bhinditvā vā puna kāreyya, āpatti dvinnaṃ dukkaṭānaṃ -pesārambhaṃ saparikkamanaṃ, -pe- āpatti dukkaṭassa -peanārambhaṃ aparikkamanaṃ, -pe- āpatti dukkaṭassa -peanārambhaṃ saparikkamanaṃ, -pe- anāpatti.

36. Bhikkhu samādisitvā pakkamati ’kuṭiṃ me karothā’ti. Tassa kuṭiṃ karonti adesitavatthukaṃ pamāṇātikkantaṃ sārambhaṃ aparikkamanaṃ, so ce vippakate āgacchati, tena bhikkhunā sā kuṭi aññassa vā dātabbā bhinditvā vā puna kātabbā. No ce aññassa vā dadeyya bhinditvā vā puna kāreyya, āpatti dvinnaṃ saṅghādisesena dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, -pe- āpatti dvinnaṃ saṅghādisesena dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, -pe- āpatti dvinnaṃ saṅghādisesena dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, -peāpatti dvinnaṃ saṅghādisesassa.

[BJT Page 404] [\x 404/]

37. Bhikkhu samādisitvā pakkamati ’kuṭiṃ me karothā’ti. Tassa kuṭiṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ, so ce vippakate āgacchati. Tena bhikkhunā sā kuṭi aññassa vā dātabbā bhinditvā vā puna kātabbā. No ce aññassa vā dadeyya bhinditvā vā puna kāreyya, āpatti dvinnaṃ dukkaṭānaṃ -pesārambhaṃ saparikkamanaṃ, -pe- āpatti dukkaṭassa -peanārambhaṃ aparikkamanaṃ, -pe- āpatti dukkaṭassa bhikkhu samādisitvā pakkamati ’kuṭiṃ me karothā’ti. Tassa kuṭiṃ karonti desitavatthukaṃ pamāṇikaṃ anārambhaṃ saparikkamanaṃ, anāpatti.

38. Attanā vippakataṃ attanā pariyosāpeti, āpatti saṅghādisesassa. Attanā vippakataṃ parehi pariyosāpeti, āpatti saṅghādisesassa. Parehi vippakataṃ attanā pariyosāpeti, āpatti saṅghādisesassa. Parehi vippakataṃ attanā pariyosāpeti, āpatti saṅghādisesassa. Parehi vippakataṃ parehi pariyosāpeti, āpatti saṅghādisesassa.

39. Anāpatti lene guhāya tiṇakuṭikāya aññassatthāya, vāsāgāraṃ ṭhapetvā sabbattha, anāpatti ummattakassa ādikammikassāti.

Kuṭikārasikkhāpadaṃ niṭṭhitaṃ.