[PTS Page 156] [\q 156/]

3. 7.
Vihārakārasikkhāpadaṃ

1. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmato channassa upaṭṭhāko gahapati āyasmantaṃ channaṃ etadavoca: ’vihāravatthuṃ bhante jānāhi, ayyassa vihāraṃ kārāpessāmī’ti. Atha kho āyasmā channo vihāravatthuṃ sodhento aññataraṃ cetiyarukkhaṃ chedāpesi gāmapūjitaṃ nigamapūjitaṃ nagarapūjitaṃ janapadapūjitaṃ raṭṭhapūjitaṃ. Manussā ujjhāyanti khīyanti vipācenti: ’kathaṃ hi nāma samaṇā sakyaputtiyā cetiyarukkhaṃ chedāpessanti [PTS Page 156] [\q 156/] gāmapūjitaṃ nigamapūjitaṃ janapadapūjitaṃ raṭṭhapūjitaṃ, ekindriyaṃ samaṇā sakyaputtiyā jīvaṃ viheṭṭhentī’ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ, ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā channo cetiyarukkhaṃ chedāpessati, gāmapūjitaṃ -pe- raṭṭhapūjita"nti.

[BJT Page 406] [\x 406/]

2. Atha kho te bhikkhū āyasmantaṃ channaṃ anekapariyāyena vigarahitvā bhagavato etamatthaṃ ārocesuṃ -pe- "saccaṃ kira tvaṃ channa, cetiyarukkhaṃ chedāpesi gāmapūjitaṃ -peraṭṭhapūjita"nti "saccaṃ bhagavā"ti. Viharahi buddho bhagavā -pe"kathaṃ hi nāma tvaṃ moghapurisa, cetiyarukkhaṃ chedāpessasi gāmapūjitaṃ nigamapūjitaṃ nagarapūjitaṃ raṭṭhapūjitaṃ. Jivasaññino hi moghapurisa, manussā rukkhasmiṃ, netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha. "

"Mahallakaṃ pana bhikkhunā vihāraṃ kārayamānena sassāmikaṃ attuddesaṃ, bhikkhū abhinetabbā vatthudesanāya. Tehi bhikkhuhi vatthuṃ desetabbaṃ anārambhaṃ saparikkamanaṃ, sārambhe ce bhikkhu vatthusmiṃ aparikkamane mahallakaṃ vihāraṃ kāreyya, bhikkhū vā anabhineyya vatthudesanāya, saṅghādiseso"ti.

Mahallako nāma: vihāro sassāmiko vuccati.

Vihāro nāma: ullitto vā hoti avalitto vā ullittāvalitto vā.

Kārayamānenāti: karento vā kārāpento vā.

Sassāmikanti: añño koci sāmiko hoti itthi vā puriso vā gahaṭṭho vā pabbajito vā.

Attuddesanti attano atthāya.

Bhikkhu abhinetabbā vatthudesanāyāti tena vihārakārakena bhikkhunā vihāravatthuṃ sodhetvā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: "ahaṃ bhante mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ. Sohaṃ bhante saṅghaṃ vihāravatthu olokanaṃ yācāmi"ti. Dutiyampi yācitabbo, tatiyampi yācitabbo. Sace sabbo saṅgho ussahati vihāravatthuṃ oloketuṃ, sabbena saṅghena oloketabbaṃ. No ce sabbo saṅgho ussahati vihāravatthuṃ oloketuṃ, ye tattha honti bhikkhū vyattā paṭibalā sārambhaṃ anārambhaṃ saparikkamanaṃ aparikkamanaṃ jānituṃ, te yācitvā sammannitabbā. Evañca pana bhikkhave sammannitabbā. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ. So saṅghaṃ vihāravatthu olokanaṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmañca itthannāmañca bhikkhū sammanneyya, itthannāmassa bhikkhuno vihāravatthuṃ oloketuṃ. Esā ñatti.

[BJT Page 408] [\x 408/]

"Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ. So saṅghaṃ vihāravatthuolokanaṃ yācati. Saṅgho itthannāmañca itthannāmañca bhikkhū sammannati, itthannāmassa bhikkhuno vihāravatthuṃ oloketuṃ. Yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhūnaṃ sammati itthannāmassa bhikkhuno vihāravatthuṃ oloketuṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Sammatā saṅghena itthannāmo ca itthannāmo ca bhikkhū itthannāmassa bhikkhuno vihāravatthuṃ oloketuṃ. Khamati saṅghassa, tasmā tuṇhi, evametaṃ dhārayāmī"ti.

Tehi sammatehi bhikkhūhi tattha gantvā vihāravatthu oloketabbaṃ sārambhaṃ anārambhaṃ saparikkamanaṃ aparikkamanaṃ jānitabbaṃ. Sace sārambhaṃ hoti aparikkamanaṃ, māyidha karīti vattabbo. Sace anārambhaṃ hoti saparikkamanaṃ, saṅghassa ārocetabbaṃ anārambhaṃ saparikkamananti. Tena vihārakārakena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: "ahaṃ bhante mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ so’haṃ bhante saṅghaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ so’haṃ bhante saṅghaṃ vihāravatthudesanaṃ yācāmi"ti. Dutiyampi yācitabbo, tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ. So saṅghaṃ vihāravatthudesanaṃ yācati. Yadi saṅghassa pattakallaṃ. Saṅgho itthannāmassa bhikkhuno vihāravatthuṃ deseyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu mahallakaṃ vihāraṃ kattukāmo sassāmikaṃ attuddesaṃ. So saṅghaṃ vihāravatthudesanaṃ yācati. Saṅgho itthannāmassa bhikkhuno vihāravatthuṃ deseti. Yassāyasmato khamati itthannāmassa bhikkhuno vihāravatthussa desanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Desitaṃ saṅghena itthannāmassa bhikkhuno vihāravatthu. Khamati saṅghassa tasmā tuṇhī, evametaṃ dhārayāmī"ti.

Sārambhaṃ nāma: kipillikānaṃ vā āsayo hoti -pesaṃsaraṇanissitaṃ vā hoti, etaṃ sārambhaṃ nāma.

Aparikkamanaṃ nāma: na sakkā hoti yathāyuttena sakaṭena anuparigantuṃ, samantā nisseniyā anuparigantuṃ. Etaṃ aparikkamanaṃ nāma.

[BJT Page 410] [\x 410/]

Anārambhaṃ nāma: na kipillikānaṃ vā āsayo hoti -pe- na saṃsaraṇanissitaṃ vā hoti. Etaṃ anārambhaṃ nāma.

Saparikkamanaṃ nāma: sakkā hoti yathāyuttena sakaṭena anuparigantuṃ, samantā nisseniyā anuparigantuṃ. Etaṃ saparikkamanaṃ nāma.

Mahallako nāma: vihāro sassāmiko vuccati.

Vihāro nāma: ullitto vā hoti avalitto vā ullittāvalitto vā.

Kāreyyāti karoti vā kārāpeti vā.

Bhikkhū vā anabhineyya vatthudesanāyāti ñattidutiyena kammena vihāravatthuṃ na desāpetvā karoti vā kārāpeti vā, [PTS Page 157] [\q 157/] payoge vā payoge dukkaṭaṃ. Ekaṃ piṇḍaṃ anāgate āpatti thullaccayassa. Tasmaṃ piṇḍe āgate āpatti saṅghādisesassa.

Saṅghādisesoti -pe- tenapi vuccati saṅghādisesoti.

3. Bhikkhu vihāraṃ karoti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukakaṭānaṃ.

Bhikkhu vihāraṃ karoti adesitavatthukaṃ sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa.

Bhikkhu vihāraṃ karoti adesitavatthukaṃ anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa.

Bhikkhu vihāraṃ karoti adesitavatthukaṃ anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.

Bhikkhu vihāraṃ karoti desitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ.

Bhikkhu vihāraṃ karoti desitavatthukaṃ sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa.

Bhikkhu vihāraṃ karoti desitavatthukaṃ anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa.

Bhikkhu vihāraṃ karoti desitavatthukaṃ anārambhaṃ saparikkamanaṃ, anāpatti.

Bhikkhu samādisati ’vihāraṃ me karothā’ti. Tassa vihāraṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.

[BJT Page 412] [\x 412/]

4. Bhikkhu samādisati ’vihāraṃ me karothā’ti. Tassa vihāraṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa -peanārambhaṃ saparikkamanaṃ, anāpatti.

5. Bhikkhu samādisitvā pakkamati ’vihāraṃ me karothā’ti. Na ca samādisati ’desitavatthuko ca hotu anārambho ca saparikkamano cā’ti. Tassa vihāraṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ -pesārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa -peanārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa -peanārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.

6. Bhikkhu samādisitvā pakkamati ’vihāraṃ me karothā’ti. Na ca samādisati desitavatthuko ca hotu anārambho ca saparikkamano cāti. Tassa vihāraṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, anāpatti.

7. Bhikkhu samādisitvā pakkamati ’vihāraṃ me karothā’ti. Samādisati ca ’desitavatthuko ca hotu anārambho ca saparikkamano cā’ti. Tassa vihāraṃ karonti, adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, so suṇāti: ’vihāro kira me kayirati adesitavatthuko sārambho aparikkamano’ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ dūto vā pāhetabbo, ’desitavatthuko ca hotu anārambho ca saparikkamano cā’ti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya āpatti dukkaṭassa -pedesitavatthuko ca hotu anārambho cāti -pedesitavatthuko ca hotu saparikkamano cāti -pedesitavatthuko hotu’ti. No ce sāmaṃ vā gaccheyya dūtaṃ vā pahiṇeyya, āpatti dukkaṭassa.

8. Bhikkhu samādisitvā pakkamati ’vihāraṃ me karothā’ti. Samādisati ca ’desitavatthuko ca hotu anārambhā ca saparikkamano cā’ti. Tassa vihāraṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ, so suṇāti: "vihāro kira me kayirati desitavatthuko sārambho aparikkamano"ti. Tena bhikkhunā sāmaṃ vā gantabbaṃ, dūto vā pāhetabbo, anārambho ca hotu saparikkamano cā’ti -pe- anārambho hotu" ti -pesaparikkamano hotu"ti -pe- anārambhaṃ saparikkamanaṃ-1 anāpatti.

1. Anārambhaṃ saparikkamanaṃ ma. Cha. Sa: nadissati.

[BJT Page 414] [\x 414/]

9. Bhikkhu samādisitvā pakkamati ’vihāraṃ me karothā’ti samādisati ca ’desitavatthuko ca hotu anārambho ca saparikkamano cā’ti. Tassa vihāraṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ tiṇṇaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti kārakānaṃ dvinnaṃ dukkaṭānaṃ - pe- anārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ dvinnaṃ dukkaṭānaṃ -pe- anārambhaṃ saparikkamanaṃ, āpatti kārakānaṃ dukkaṭassa.

10. Bhikkhu samādisitvā pakkamati ’vihāraṃ me karothā’ti. Samādisati ca ’desitavatthuko ca hotu anārambho ca saparikkamano cā’ti. Tassa vihāraṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti kārakānaṃ dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti kārakānaṃ dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, anāpatti.

11. Bhikkhu samādisitvā pakkamati ’vihāraṃ me karothā’ ti. Tassa vihāraṃ karonti adesitavatthukaṃ sārambhaṃ aparikkamanaṃ. So ce vippakate āgacchati. Tena bhikkhunā so vihāro aññassa vā dātabbo, bhinditvā vā puna kātabbo. No ce aññassa vā dadeyya, bhinditvā vā puna kāreyya, āpatti saṅghādisesena dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa -pe- anārambhaṃ aparikkamanaṃ, āpatti saṅghādisesena dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, āpatti saṅghādisesassa.

12. Bhikkhu samādisitvā pakkamati ’vihāraṃ me karothā’ti. Tassa vihāraṃ karonti desitavatthukaṃ sārambhaṃ aparikkamanaṃ, so ce vippakate āgacchati. Tena bhikkhunā so vihāro aññassa vā dātabbo bhinditvā vā puna kātabbo. No ce aññassa vā dadeyya bhinditvā vā puna kāreyya, āpatti dvinnaṃ dukkaṭānaṃ -pe- sārambhaṃ saparikkamanaṃ, āpatti dukkaṭassa -peanārambhaṃ aparikkamanaṃ, āpatti dukkaṭassa -pe- anārambhaṃ saparikkamanaṃ, anāpatti.

13. Attanā vippakataṃ attanā pariyosāpeti, āpatti saṅghādisesassa. Attanā vippakataṃ parehi pariyosāpeti, āpatti saṅghādisesassa. Parehi vippakataṃ attanā pariyosāpeti, āpatti saṅghādisesassa. Parehi vippakataṃ attanā pariyosāpeti, āpatti saṅghādisesassa.

14. Anāpatti lene guhāya tiṇakuṭikāya aññassatthāya, vāsāgāraṃ ṭhapetvā sabbattha, anāpatti ummattakassa, ādikammikassāti.

Vihārakārasikkhāpadaṃ niṭṭhitaṃ.

[PTS Page 158] [\q 158/]