[PTS Page 158] [\q 158/]
[BJT Page 416] [\x 416/]

3. 8.
Paṭhama-duṭṭhadosasikkhāpadaṃ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmatā dabbena mallaputtena jātiyā sattavassena arahattaṃ sacchikataṃ hoti, yaṃ-1 kiñci sāvakena pattabbaṃ, sabbaṃ tena anuppattaṃ hoti, natthi cassa kiñci uttariṃ karaṇīyaṃ, katassa vā paticayo. Atha kho āyasmato dabbassa mallaputtassa rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "mayā kho jātiyā sattavassena arahattaṃ sacchikataṃ. Yaṃ kiñci sāvakena pattabbaṃ sabbaṃ mayā anuppattaṃ, natthi ca me kiñci uttariṃ karaṇīyaṃ, katassa vā paticayo. Kinnu kho ahaṃ saṅghassa veyyāvaccaṃ kareyya’nti. Atha kho āyasmato dabbassa mallaputtassa etadahosi: "yannūnāhaṃ saṅghassa senāsanañca paññāpeyyaṃ, bhattāni ca uddiseyya"nti.

2. Atha kho āyasmā dabbo mallaputto sāyanhasamayaṃ patisallānā vuṭṭhito yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā dabbo mallaputto bhagavantaṃ etadavoca: "idha mayhaṃ bhante rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: mayā kho jātiyā sattavassena arahattaṃ sacchikataṃ. Yaṃ kiñci sāvakena pattabbaṃ sabbaṃ mayā anuppattaṃ, natthi ca me kiñci uttariṃ karaṇīyaṃ. Katassa vā paticayo, kinnu kho ahaṃ saṅghassa veyyāvaccaṃ kareyya"nti. Tassa mayhaṃ bhante etadahosi: "yannūnāhaṃ saṅghassa senāsanañca paññāpeyyaṃ, bhattāni ca uddiseyya"nti. "Icchāmahaṃ bhante saṅghassa senāsanañca paññāpetuṃ, bhattāni ca uddisitu"nti. "Sādhu sādhu dabba tena hi tvaṃ dabba saṅghassa senāsanañca paññāpehi, bhattāni ca uddisā"ti. "Evaṃ bhante"ti kho āyasmā dabbo mallaputto bhagavato paccassosi.

3. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "tena hi bhikkhave saṅgho dabbaṃ mallaputtaṃ senāsanapaññāpakañca bhattuddesakañca sammannatu. Evañca pana bhikkhave sammannitabbo: paṭhamaṃ dabbo mallaputto yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho āyasmantaṃ dabbaṃ mallaputtaṃ senāsanapaññāpakañca bhattuddesakañca [PTS Page 159] [\q 159/] sammanneyya, esā ñatti:

1. Yañca kiñci, mu.

[BJT Page 418] [\x 418/]

Suṇātu me bhante saṅgho, saṅgho āyasmantaṃ dabbaṃ mallaputtaṃ senāsanapaññāpakañca bhattuddesakañca sammannati, yassāyasmato khamati āyasmato dabbassa mallaputtassa senāsanapaññāpakassa ca bhattudadesakassa ca sammuti. So tuṇhassa. Yassa nakkhamati, so bhāseyya:

Sammato saṅghena āyasmā dabbo mallaputto senāsanapaññāpako ca bhattuddesako ca khamati saṅghassa. Tasmā tuṇhī, evametaṃ dhārayā mī"ti.

5. Sammato ca panāyasmā dabbo mallaputto sabhāgānaṃ sabhāgānaṃ bhikkhūnaṃ ekajjhaṃ senāsanaṃ paññāpeti. Ye te bhikkhū suttantikā tesaṃ ekajjhaṃ senāsanaṃ paññāpeti, "te aññamaññaṃ suttantaṃ saṅgāyissanti" ti. Ye te bhikkhū vinayadharā tesaṃ ekajjhaṃ senāsanaṃ paññāpeti, "te aññamaññaṃ vinayaṃ vinicchinissantī"ti. -1 Ye te bhikkhū dhammakathikā tesaṃ ekajjhaṃ senāsanaṃ paññāpeti. "Te aññamaññaṃ dhammaṃ sākacchissantī"ti. Ye te bhikkhū jhāyino tesaṃ ekajjhaṃ senāsanaṃ paññāpeti, "te aññamaññaṃ na vyābādhissanti"ti. -2 Ye te bhikkhū tiracchānakathikā kāyadaḍḍhibahulā-3 viharanti, tesampi ekajjhaṃ senāsanaṃ paññāpeti, "imāyapime āyasmanto ratiyā acchissantī"ti. Ye te bhikkhū vikāle āgacchanti, tesampi tejodhātuṃ samāpajjitvā teneva ālokena senāsanaṃ paññāpeti. Apissu bhikkhū sañcicca vikāle āgacchanti "mayaṃ āyasmato dabbassa mallaputtassa iddhipāṭihāriyaṃ passissāmā"ti. Te āyasmantaṃ dabbaṃ mallaputtaṃ upasaṅkamitvā evaṃ vadenti: "amhākaṃ āvuso dabba, senāsanaṃ paññāpehī"ti. Te āyasmā dabbo mallaputto evaṃ vadeti: "katthāyasmantā icchanti, kattha paññāpemī"ti. Te sañcicca dūre apadisanti, "amhākaṃ āvuso dabba, gijjhakūṭe pabbate senāsanaṃ paññāpehi, amhākaṃ āvuso corapapāte senāsanaṃ paññāpehi, amhākaṃ āvuso isigilipasse kāḷasilāyaṃ senāsanaṃ paññāpehi, amhākaṃ āvuso vebhārapasse sattapaṇṇiguhāyaṃ senāsanaṃ paññāpehi, amhākaṃ āvuso sītavane sappasoṇḍikapabbhāre senāsanaṃ paññāpehi, amhākaṃ āvuso gotamakandarāyaṃ senāsanaṃ paññāpehi, amhākaṃ āvuso tindukakandarāyaṃ senāsanaṃ paññāpehi, amhākaṃ āvuso tapodakandarāyaṃ senāsanaṃ paññāpehi, amhākaṃ āvuso tapodārāme senāsanaṃ paññāpehi, amhākaṃ āvuso jīvakambavane [PTS Page 160] [\q 160/] senāsanaṃ paññāpehi, amhākaṃ āvuso maddakucchismiṃ migadāye senāsanaṃ paññāpehī"ti. Tesaṃ āyasmā dabbo mallaputto tejodhātuṃ samāpajjitvā aṅguliyā jalamānāya purato purato gacchati. Tepi teneva ālokena āyasmato dabbassa mallaputtassa piṭṭhito piṭṭhito gacchanti. Tesaṃ āyasmā dabbo mallaputto evaṃ senāsanaṃ paññāpeti: ayaṃ mañco, idaṃ pīṭhaṃ, ayaṃ bhisi, idaṃ bimbohanaṃ, idaṃ vaccaṭṭhānaṃ, idaṃ passāvaṭṭhānaṃ, idaṃ pānīyaṃ, idaṃ paribhojanīyaṃ, ayaṃ kattaradaṇḍo, idaṃ saṅghassa katikasaṇṭhānaṃ, imaṃ kālaṃ pavisitabbaṃ, imaṃ kālaṃ nikkhamitabba"nti. Tesaṃ āyasmā dabbo mallaputto senāsanaṃ paññāpetvā punadeva vephavanaṃ paccāgacchati.

1. Vinicchissantīti, katthaci.

2. Vyābāhissantī"ti.

3. Kāyadaḷhibahulā machasaṃ.

[BJT Page 420] [\x 420/]

6. Tena kho pana samayena mettiyabhummajakā bhikkhū navakā ceva honti appapuññā ca, yāni saṅghassa lāmakāni senāsanāni, tāni tesaṃ pāpuṇanti lāmakāni ca bhattāni, tena kho pana samayena rājagahe manussā icchanti therānaṃ bhikkhūnaṃ abhisaṅkhārikaṃ piṇḍapātaṃ dātuṃ sappimpi telampi uttaribhaṅgampi. Mettiyabhummajakānaṃ pana bhikkhūnaṃ pākatikaṃ denti yathārandhaṃ kaṇājakaṃ bilaṅgadutiyaṃ, te pacchābhattaṃ piṇḍapātapaṭikkantā there bhikkhu pucchanti: tumhākaṃ āvuso bhattagge kiṃ ahosi, tumhākaṃ kiṃ ahosī"ti. Ekacce therā evaṃ vadenti: "amhākaṃ āvuso sappi ahosi telaṃ ahosi uttaribhaṅgaṃ ahosī"ti. Mettiyabhummajakā pana bhikkhū evaṃ vadenti: "amhākaṃ āvuso na kiñci ahosi pākatikaṃ yathārandhaṃ kaṇājakaṃ bilaṅgadutiya"nti.

7. Tena kho pana samayena kalyāṇabhattiko gahapati saṅghassa vatukkabhattaṃ deti niccabhattaṃ. So bhattagge saputtadāro upatiṭṭhitvā parivisati, aññe odanena pucchanti, aññe sūpena pucchanti, aññe telena pucchanti, aññe uttaribhaṅgena pucchanti. Tena kho pana samayena kalyāṇabhattikassa gahapatino bhattaṃ svātanāya mettiyabhummajakānaṃ bhikkhūnaṃ uddiṭṭhaṃ hoti. Atha kho kalayāṇabhattiko gahapati ārāmaṃ agamāsi kenacideva karaṇīyena. So yenāyasmā dabbo mallaputto tenupasaṅkami, upasaṅkamitvā āyasmantaṃ dabbaṃ mallaputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho kalyāṇabhattikaṃ [PTS Page 161] [\q 161/] gahapatiṃ āyasmā dabbo mallaputto dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho kalyāṇabhattiko gahapati āyasmatā dabbena mallaputtena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito āyasmantaṃ dabbaṃ mallaputtaṃ etadavoca: "kassa bhante amhākaṃ ghare svātanāya bhattaṃ uddiṭṭha"nti? "Mettiyabhummajakānaṃ kho gahapati bhikkhūnaṃ tumhākaṃ ghare svātanāya bhattaṃ uddiṭṭha"nti.

8. Atha kho kalyāṇabhattiko gahapati anattamano ahosi: "kathaṃ hi nāma pāpabhikkhū amhākaṃ ghare svātanāya bhattaṃ bhuñjissantī"ti gharaṃ gantvā dāsiṃ āṇāpesi: "ye je sve bhattikā āgacchanti, te koṭṭhake āsanaṃ paññāpetvā kaṇājakena bilaṅgadutiyena parivisā"ti "evaṃ ayyā"ti kho sā dāsī kalyāṇabhattikassa gahapatino paccassosi.

9. Atha kho mettiyabhummajakā bhikkhū "hiyyo kho āvuso amhākaṃ kalyāṇabhattikassa gahapatino bhattaṃ uddiṭṭhaṃ, sve amhe kalyāṇabhattiko gahapati saputtadāro upatiṭṭhitvā parivisissati. Aññe odanena pucchissanti, aññe sūpena pucchissanti, aññe telena pucchissanti, aññe uttaribhaṅgena pucchissantī"ti. Te teneva somanassena na cittarūpaṃ rattiyā supiṃsu.

[BJT Page 422] [\x 422/]

10. Atha kho mettiyabhummajakā bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena kalyāṇabhattikassa gahapatino nivesanaṃ tenupasaṅkamiṃsu. Addasā kho sā dāsī mettiyabhummajake bhikkhū dūratova āgacchante, disvāna koṭṭhake āsanaṃ paññāpetvā mettiyabhummajake bhikkhū etadavoca: "nisīdatha bhante"ti. Atha kho mettiyabhummajakānaṃ bhikkhūnaṃ etadahosi: "nissaṃsayaṃ kho na tāva bhattaṃ siddhaṃ bhavissati yāva-1 mayaṃ koṭṭhake nisīdāpiyeyyāmā"-2 ti. Atha kho sā dāsi kaṇājakena bilaṅgadutiyena upagañji: "bhuñjatha bhante"ti mayaṃ kho bhagini niccabhattikā"ti "jānāmayyā niccabhattikattha, apicāhaṃ hiyyova āṇattā: ’ye je sve bhattikā āgacchanti, te koṭṭhake āsanaṃ paññāpetvā kaṇājakena bilaṅgadutiyena parivisā’ti. Bhuñjatha bhante"ti.

11. Atha kho mettiyabhummajakā bhikkhū "hiyyo kho āvuso kalyāṇabhattiko gahapati ārāmaṃ agamāsi, dabbassa mallaputtassa santike nissaṃsayaṃ kho mayaṃ dabbena mallaputtena gahapatino santike paribhinnā"ti. Te teneva domanassena na cittarūpaṃ bhuñjiṃsu. Atha kho mettiyabhummajakā bhikkhū pacchābhattaṃ [PTS Page 162] [\q 162/] piṇḍapātapaṭikkantā ārāmaṃ gantvā pattacīvaraṃ paṭisāmetvā bahārāmakoṭṭhake saṅghāṭipallatthikāya nisīdiṃsu tuṇhībhūtā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyantā appaṭibhānā.

12. Atha kho mettiyā bhikkhunī yena mettiyabhummajakā bhikkhū tenupasaṅkami, upasaṅkamitvā mettiyabhummajake bhikkhū etadavoca: "vandāmi ayyā"ti. -3 Evaṃ vutte mettiyabhummajakā bhikkhū nālapiṃsu. Dutiyampi kho -pe- tatiyampi kho mettiyā bhikkhūnī mettiyabhummajake bhikkhū etadavoca: "vandāmi ayyā"ti. Tatiyampi kho mettiyabhummajakā bhikkhū nālapiṃsu. "Kyāhaṃ ayyānaṃ aparajjhāmi, kissa maṃ ayyā nālapantī"ti. Tathā hi pana tvaṃ bhagini, ambhe dabbena mallaputtena viheṭhiyamāne ajjhupekkhasī’ti. ’Kyāhaṃ ayyā karomī’ti ’sace kho tvaṃ bhagini iccheyyāsi ajjeva bhagavā dabbaṃ mallaputtaṃ nāsāpeyyā’ti. Kyāhaṃ ayyā karomi. Kiṃ mayā sakkā kātunti. Ehi tvaṃ bhagini, yena bhagavā tenupasaṅkama, upasaṅkamitvā bhagavantaṃ evaṃ vadehi: ’idaṃ bhante nacchannaṃ nappatirūpaṃ, yāyaṃ bhante disā abhayā anītikā anupaddavā, sāyaṃ disā sabhayā saītikā saupaddavā, yato nivātaṃ tato pavātaṃ, -4 udakaṃ maññe ādittaṃ, ayyenamhi dabbena mallaputtena dūsitā’ti. Evaṃ ayyāti kho mettiyā bhikkhunī mettiyabhummajakānaṃ bhikkhūnaṃ paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi, ekamantaṃ ṭhitā kho mettiyā bhikkhunī bhagavantaṃ etadavoca: ’idaṃ bhante nacchannaṃ nappatirūpaṃ, yāyaṃ bhante disā abhayā anītikā anupaddavā, sāyaṃ disā sabhayā saītikā saupaddavā, yato nivātaṃ tato pavātaṃ, udakaṃ maññe ādittaṃ, ayyenamhi dabbena mallaputtena dusitā’ti.

1. Yathā. Mu. 2. Nisīdeyyāmāti, sīmu. Nisīdāpīyāmāti syā. 3. Ayyeti -sīmu 4. Savātaṃ - machasaṃ,

[BJT Page 424] [\x 424/]

13. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ dabbaṃ mallaputtaṃ paṭipucchi: ’sarasi tvaṃ dabba evarūpaṃ kattā yathāyaṃ bhikkhunī āhā, ti "yathā maṃ bhante bhagavā jānātī"ti. Dutiyampi kho bhagavā -pe- tatiyampi kho bhagavā āyasmantaṃ dabbaṃ mallaputtaṃ etadavoca: "sarasi tvaṃ dabba evarūpaṃ kattā yathāyaṃ bhikkhunī āhā"ti "yathā maṃ bhante bhagavā jānātī"ti. ’Na kho dabba dabbā evaṃ nibbeṭhenti. Sace tayā kataṃ katanti vadehi, sace akataṃ akatanti vadehī’ti. "Yato ahaṃ bhante jāto nābhījānāmi supinantenāpi methunaṃ dhammaṃ patisevitā, pageva jāgaro"ti. Atha kho bhagavā bhikkhu āmantesi: "tenahi bhikkhave mettiyaṃ bhikkhuniṃ [PTS Page 163] [\q 163/] nāsetha, ime ca bhikkhū anuyuñjathā"ti. Idaṃ vatvā bhagavā uṭṭhāyāsanā vihāraṃ pāvisi.

14. Atha kho te bhikkhū mettiyaṃ bhikkhuniṃ nāsesuṃ. Atha kho mettayabhummajakā bhikkhū te bhikkhu etadavocuṃ: "mā āvuso mettiyaṃ bhikkhuniṃ nāsetha, na sā kiñci aparajjhati, amhehi sā ussāhitā kupitehi anattamanehi vācanādhippāyehī"ti. Kiṃ pana tumhe āvuso āyasmantaṃ dabbaṃ mallaputtaṃ amūlakena pārājikena dhammena anuddhaṃsethā’ti. Evamāvuso’ti. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ amūlakena pārājikena dhammena anuddhaṃsessantī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ -pe- "saccaṃ kira tumhe bhikkhave dabbaṃ mallaputtaṃ amūlakena pārājikena dhammena anuddhaṃ sethā"ti. "Saccaṃ bhagavā". Vigarahi buddho bhagavā -pe- "kataṃ hi nāma tumhe moghapurisā dabbaṃ mallaputtaṃ amūlakena pārājikena dhammena anuddhaṃsessatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu bhikkhuṃ duṭṭho doso appatīto amūlakena pārājikena dhammena anuddhaṃseyya appevanāma naṃ imamhā brahmacariyā cāveyyanti. Tato aparena samayena samanuggāhiyamāno vā asamanuggāhiyamāno vā amūlakañceva taṃ adhikaraṇaṃ hoti bhikkhu ca dosaṃ patiṭṭhāti, saṅghādiseso"ti.

15. Yo panāti yo yādiso -pe- bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhunti aññaṃ bhikkhūṃ

Duṭṭho dosoti kupito anattamano anabhiraddho āhatacitto khilajāto.

[BJT Page 426] [\x 426/]

Appatītoti tena ca kopena tena ca dosena tāya ca anattamanatāya tāya ca anabhiraddhiyā appatīto hoti.

Amūlakaṃ nāma adiṭṭhaṃ asutaṃ aparisaṅkitaṃ.

Pārājikena dhammenāti catunnaṃ aññatarena.

Anuddhaṃseyyāti codeti vā codāpeti vā.

Appevanāma naṃ imamhā brahmacariyā cāveyyanti [PTS Page 164] [\q 164/] bhikkhubhāvā cāveyyaṃ samaṇadhammā cāveyyaṃ sīlakkhandhā cāveyyaṃ tapoguṇā cāveyyaṃ.

Tato aparena samayenāti yasmiṃ khaṇe anuddhaṃsito hoti taṃ khaṇaṃ taṃ layaṃ taṃ muhuttaṃ vītivatte.

Samanuggāhiyamānoti yena vatthunā anuddhaṃsito hoti tasmiṃ vatthusmiṃ samanuggāhiyamāno.

Asamanuggāhiyamānoti na kenaci vuccamāno.

Adhikaraṇaṃ nāma: cattāri adhikaraṇāni vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇaṃ.

Bhikkhu ca dosaṃ patiṭṭhātīti tucchakaṃ mayā bhaṇitaṃ, musā mayā bhaṇitaṃ, abhūtaṃ mayā bhaṇitaṃ, ajānantena mayā bhaṇitaṃ.

Saṅghādisesoti -pe- tenapi vuccati saṅghādisesoti.

16. Adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, tañce codeti: "diṭṭho mayā pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā"ti, āpatti vācāya vācāya saṅghādisesassa.

17. Asutassa hoti pārājikaṃ dhammaṃ ajjhāpannoti, tañce codeti: "suto mayā pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā"ti, āpatti vācāya vācāya saṅghādisesassa.

18. Aparisaṅkitassa hoti pārājikaṃ dhammaṃ ajjhāpannoti, taṃ ce codeti: "parisaṅkito mayā pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā"ti, āpatti vācāya vācāya saṅghādisesassa.

[BJT Page 428] [\x 428/]

19. Adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, tañce codeti: "diṭṭho mayā suto ca pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā"ti, āpatti vācāya vācāya saṅghādisesassa.

20. Adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, tañce codeti: "diṭṭho mayā parisaṅkito ca pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, -peāpatti vācāya vācāya saṅghādisesassa.

21. Adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, tañce codeti: "diṭṭho mayā suto ca parisaṅkito ca pārājikaṃ dhammaṃ ajjhāpannosi -pe- " āpatti vācāya vācāya saṅghādisesassa.

22. Asutassa hoti pārājikaṃ dhammaṃ ajjhāpannoti, tañce codeti: "suto mayā parisaṅkito ca -pe- suto mayā diṭṭho ca -pe- suto mayā parisaṅkito ca diṭṭho ca pārājikaṃ dhammaṃ ajjhāpannosi, " -pe- āpatti vācāya vācāya saṅghādisesassa.

23. Aparisaṅkitassa hoti pārājikaṃ dhammaṃ ajjhāpannoti, tañce codeti: "parisaṅkito mayā diṭṭho ca -peparisaṅkito mayā suto ca -pe- parisaṅkito mayā diṭṭho ca suto ca pārājikaṃ dhammaṃ ajjhāpannosi -pe- āpatti vācāya vācāya saṅghādisesassa.

24. Diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, tañce codeti: suto mayā pārājikaṃ dhammaṃ ajjhāpannosi -peāpatti vācāyā vācāya saṅghādisesassa.

25. [PTS Page 165] [\q 165/] diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, tañce codeti: parisaṅkito mayā pārājikaṃ dhammaṃ ajjhāpannoti -pe- tañce codeti: suto mayā parisaṅkito ca pārājikaṃ dhammaṃ ajjhāpannosi -pe- āpatti vācāya saṅghādisesassa.

26. Sutassa hoti pārājikaṃ dhammaṃ ajjhāpannoti, tañce codeti: parisaṅkito mayā -pe- diṭṭho mayā -peparisaṅkito mayā diṭṭho ca pārājikaṃ dhammaṃ ajjhāpannosi -pe- āpatti vācāya vācāya saṅghādisesassa.

27. Parisaṅkitassa hoti pārājikaṃ dhammaṃ ajjhāpannoti, taṃ ce codeti: diṭṭho mayā pārājikaṃ dhammaṃ ajjhāpannosi -pe- suto mayā pārājikaṃ dhammaṃ ajjhāpannosi -pediṭṭho mayā suto ca pārājikā dhammaṃ ajjhāpannosi -peāpatti vācāya vācāya saṅghādisesassa.

[BJT Page 430] [\x 430/]

28. Diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, diṭṭhe vematiko diṭṭhaṃ no kappeti, diṭṭhaṃ nassarati, diṭṭhaṃ pammuṭṭho-1 hoti, -pe- sute vematiko sutaṃ no kappeti, sutaṃ nassarati, sutaṃ pammuṭṭho hoti, -peparisaṅkite vematiko parisaṅkitaṃ no kappeti: parisaṅkitaṃ nassarati, parisaṅkitaṃ pammuṭṭho hoti, tañce codeti, parisaṅkito mayā diṭṭho ca -pe- parisaṅkito mayā suto ca -peparisaṅkito mayā diṭṭho ca suto ca pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā"ti, āpatti vācāya vācāya saṅghādisesassa.

29. Adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, tañce codāpeti: "diṭṭhosi pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā"ti, āpatti vācāya vācāya saṅghādisesassa.

30. Asutassa hoti parājikaṃ dhammaṃ ajjhāpannoti, -peaparisaṅkitassa hoti pārājikaṃ dhammaṃ ajjhāpannoti, tañce codāpeti: "parisaṅkitosi, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi -pe- āpatti vācāya vācāya saṅghādisesassa.

31. Adiṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, tañce codāpeti: diṭṭhosi sutosi -pe- diṭṭhosi parisaṅkitosi -pe- diṭṭhosi sutosi parisaṅkitosi, pārājikaṃ dhammaṃ ajjhāpannosi, -pe- asutassa hoti pārājikaṃ dhammaṃ ajjhāpannoti, tañce codāpeti: sutosi parisaṅkitosi -pe- sutosi diṭṭhosi -pe- sutosi parisaṅkitosi diṭṭhosi -pe- aparisaṅkitassa hoti pārājikaṃ dhammaṃ ajjhāpannoti, tañce codāpeti: parisaṅkitosi diṭṭhosi -pe- parisaṅkitosi sutosi -pe- parisaṅkitosi diṭṭhosi sutosi pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, -pe- āpatti vācāya vācāya saṅghādisesassa.

32. Diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, tañce codāpeti: sutosi -pe- tañce codāpeti: parisaṅkitosi -pe- tañce codāpeti: sutosi parisaṅkitosi, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi -pe- āpatti vācāya vācāya saṅghādisesassa.

33. Sutassa hoti ’pārājikaṃ dhammaṃ ajjhāpanno’ti -peparisaṅkitassa hoti pārājikassa hoti pārājikaṃ dhammaṃ ajjhāpannoti, tañce codāpeti: diṭṭhosi -pe- tañce codāpeti: sutosi -pe- tañce codāpeti: diṭṭhosi sutosi pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi -peāpatti vācāya vācāya saṅghādisesassa.

1. Pamuṭho. Machasaṃ

[BJT Page 432] [\x 432/]

34. Diṭṭhassa hoti pārājikaṃ dhammaṃ ajjhāpajjanto, diṭṭhe vematiko diṭṭhaṃ no kappeti, diṭṭhaṃ nassarati, diṭṭhaṃ pammuṭṭho hoti -pe- sute vematiko sutaṃ no kappeti sutaṃ nassarati sutaṃ pammuṭṭho hoti -pe- parisaṅkite vematiko parisaṅkitaṃ no kappeti, parisaṅkitaṃ nassarati, parisaṅkitaṃ pammuṭṭho hoti, tañce codāpeti: parisaṅkitosi diṭṭhosi -pe- parisaṅkitosi sutosi -pe- parisaṅkitosi diṭṭhosi sutosi pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ cāti āpatti vācāya vācāya saṅghādisesassa.

35. [PTS Page 166] [\q 166/] asuddhe suddhadiṭṭhi, suddhe asuddhadiṭṭhi, asuddhe asuddhadiṭṭhi, suddhe suddhadiṭṭhi.

36. Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce suddhadiṭṭhisamāno anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṅghādisesena dukkaṭassa.

37. Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce suddhadiṭṭhisamāno okāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṅghādisesassa.

38. Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce suddhadiṭṭhisamāno anokāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādena dukkaṭassa.

39. Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce suddhadiṭṭhisamāno okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa.

40. Suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno, tañce asuddhadiṭṭhisamāno anokāsaṃ kārāpetvā vācanādhippāyo vadeti, āpatti dukkaṭassa.

41. Suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno, tañce asuddhadiṭṭhisamāno okāsaṃ kārāpetvā cāvanādhippāyo vadeti, anāpatti.

42. Suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno, tañce asuddhadiṭṭhisamāno anokāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādena dukkaṭassa.

43. Suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno, tañce asuddhadiṭṭhisamāno okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa.

[BJT Page 434] [\x 434/]

44. Asuddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ ajjhāpanno, tañce asuddhadiṭṭhisamāno anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti dukkaṭassa -peokāsaṃ kārāpetvā cāvanādhippāyo vadeti, anāpatti -peanokāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādena dukkaṭassa -pe- okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa.

45. Suddho hoti puggalo aññataraṃ pārājikaṃ dhammaṃ anajjhāpanno, tañce suddhadiṭṭhisamāno anokāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṅghādisesena dukkaṭassa -pe- okāsaṃ kārāpetvā cāvanādhippāyo vadeti, āpatti saṅghādisesassa -pe- anokāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādena dukkaṭassa -pe- okāsaṃ kārāpetvā akkosādhippāyo vadeti, āpatti omasavādassa.

46. Anāpatti: suddhe asuddhadiṭṭhissa, asuddhe asuddhadiṭṭhissa, ummattakassa, ādikammikassāti.

Paṭhama duṭṭhadosa sikkhāpadaṃ niṭṭhitaṃ.