[PTS Page 167] [\q 167/]

3. 9.
Dutiya duṭṭhadosa sikkhāpadaṃ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena mettiyabhummajakā bhikkhū gijjhakūṭā pabbatā orohantā addasaṃsu chagalakaṃ-1 ajikāya vippaṭipajjantaṃ, [PTS Page 167] [\q 167/] disvāna evamāhaṃsu: "handa mayaṃ āvuso imaṃ chagalakaṃ dabbaṃ mallaputtaṃ nāma karoma, imaṃ ajikaṃ mettiyaṃ nāma bhikkhuniṃ karoma. Evaṃ mayaṃ voharissāma. Pubbe mayaṃ āvuso dabbaṃ mallaputtaṃ sutena avocumha, idāni pana amhehi sāmaṃ diṭṭho mettiyāya bhikkhuniyā vippaṭipajjanto"ti. Te taṃ chagalakaṃ dabbaṃ mallaputtaṃ nāma akaṃsu, taṃ ajikaṃ mettiyaṃ nāma bhikkhuniṃ akaṃsu. Te bhikkhūnaṃ ārocesuṃ: ’pubbe mayaṃ āvuso dabbaṃ mallaputtaṃ sutena avocumha idāni pana amhehi sāmaṃ diṭṭho mettiyāya bhikkhuniyā vippaṭipajjanto’ti. Bhikkhū evamāhaṃsu: "mā āvuso evaṃ avacuttha, nāyasmā dabbo mallaputto evaṃ karissatī"ti.

1. Chakalakaṃ. Syā. Sī.

[BJT Page 436] [\x 436/]

2. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā āyasmantaṃ dabbaṃ mallaputtaṃ paṭipucchi: "sarasi tvaṃ dabba evarūpa kattā, yathayime bhikkhu āhaṃsū"ti. "Yathā maṃ bhante bhagavā jānātī"ti. Dutiyampi kho bhagavā -pe- tatiyampi kho bhagavā āyasmantaṃ dabbaṃ mallaputtaṃ etadavoca: "sarasi tvaṃ dabba evarūpaṃ kattā, yathayime bhikkhū āhaṃsū"ti. "Yathā maṃ bhante bhagavā jānātī"ti. "Na kho dabba dabbā evaṃ nibbeṭhenti. Sace tayā kataṃ katanti vadehi, sace akataṃ akatanti vadehī"ti. "Yato ahaṃ bhante jāto nābhijānāmi supinantenāpi methunaṃ dhammaṃ patisevitā, pageva jāgaro"ti. Atha kho bhagavā bhikkhū āmantesi: "tena hi bhikkhave ime bhikkhū anuyuñjathā"ti. Idaṃ vatvā bhagavā uṭṭhāyāsanā vihāraṃ pāvisi.

3. Atha kho te bhikkhū mettiyabhummajake bhikkhū anuyuñjiṃsu: "kiṃ pana tumhe āvuso āyasmantaṃ dabbaṃ mallaputtaṃ aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsethā’ti. ’Evamāvuso’ti. Ye te bhikkhū appicchā, te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsessantī"ti atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ -pe- "saccaṃ kira tumhe bhikkhave dabbaṃ mallaputtaṃ aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsethā"ti. "Saccaṃ bhagavā" vigarahi buddho bhagavā: "kathaṃ hi nāma tumhe moghapurisā dabbaṃ mallaputtaṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃsessatha netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "

"Yo pana bhikkhu bhikkhuṃ duṭṭho deso appatīto aññabhāgiyassa [PTS Page 168] [\q 168/] adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃseyya, appevanāma naṃ imamhā brahmacariyā cāveyyanti. Tato aparena samayena samanuggāhiyamāno vā asamanuggāhiyamāno vā aññabhāgiyaṃ ceva taṃ adhikaraṇaṃ hoti, koci deso lesamanto upādinno, bhikkhu ca dosaṃ patiṭṭhāti, saṅghādiseso"ti.

4. Yo panāti yo yādiso -pe- bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Bhikkhunti aññaṃ bhikkhuṃ.

Duṭṭho dosoti kupito anattamano anabhiraddho āhatacitto khilajāto.

"Te bhikkhuhi anuyuñjiyamānā bhikkhunaṃ etamatthaṃ ārocesuṃ" ayampi pāṭho potthakesu dissate.

[BJT Page 438] [\x 438/]

Appatītoti tena ca kopena tena ca dosena tāya ca anattamanatāya tāya ca anabhiraddhiyā appatīto hoti.

Aññabhāgiyassa adhikaraṇassāti āpattaññabhāgiyaṃ vā hoti adhikaraṇaññabhāgiyaṃ vā. Kathaṃ adhikaraṇaṃ adhikaraṇassa aññabhāgiyaṃ. Vivādādhikaraṇaṃ anuvādādhikaraṇassa āpattādhikaraṇassa kiccādhikaraṇassa aññabhāgiyaṃ, anuvādādhikaraṇaṃ āpattādhikaraṇassa kiccādhikaraṇassa vivādādhikaraṇassa aññabhāgiyaṃ, āpattādhikaraṇaṃ kiccādhikaraṇassa vivādādhikaraṇassa anuvādādhikaraṇassa āpattādhikaraṇassa aññabhāgiyaṃ evaṃ adhikaraṇaṃ adhikaraṇassa aññabhāgiyaṃ.

Kathaṃ adhikaraṇaṃ adhikaraṇassa tabbhāgiyaṃ? Vivādādhikaraṇaṃ vivādādhikaraṇassa tabbhāgiyaṃ. Anuvādādhikaraṇaṃ anuvādādhikaraṇassa tabbhāgiyaṃ. Āpattādhikaraṇaṃ āpattādhikaraṇassa siyā tabbhāgiyaṃ siyā aññabhāgiyaṃ.

Kathaṃ āpattādhikaraṇaṃ āpattādhikaraṇassa aññabhāgiyaṃ? Methunadhammapārājikāpatti adinnādānapārājikāpattiyā manussaviggahapārājikāpattiyā uttarimanussadhammapārājākāpattiyā aññabhāgiyā. Adinnādānapārājikāpatti manussaviggahapārājikāpattiyā uttarimanussadhammapārājikāpattiyā methunadhamma pārājikāpattiyā aññabhāgiyā. Manussaviggahapārājikāpatti uttarimanussadhammapārājikāpattiyā methunadhammapārājikāpattiyā adinnādānapārājikāpattiyā aññabhāgiyā. Uttarimanussadhammapārājikāpatti methunadhammapārājikāpattiyā adinnādānapārājikāpattiyā manussaviggahapārājikāpattiyā aññabhāgiyā. Evaṃ āpattādhikaraṇaṃ āpattādhikaraṇassa aññabhāgiyaṃ.

Kathañca āpattādhikaraṇaṃ āpattādhikaraṇassa tabbhāgiyaṃ? Methunadhammapārājikāpatti methunadhammapārājikāpattiyā tabbhāgiyā. Adinnādānapārājikāpatti adinnādānapārājikāpattiyā tabbhāgiyā. Manussaviggahapārājikāpatti manussaviggahapārājikāpattiyā tabbhāgiyā. Uttarimanussadhammapārājikāpatti uttarimanussadhammapārājikāpattiyā tabbhāgiyā evaṃ āpattādhikaraṇaṃ āpattādhikaraṇassa tabbhāgiyaṃ.

Kiccādhikaraṇaṃ kiccādhikaraṇassa tabbhāgiyaṃ. Evaṃ adhikaraṇaṃ adhikaraṇassa tabbhāgiyaṃ.

Kiñci desaṃ lesamattaṃ upādāyāti leso nāma: dasalesā: [PTS Page 169] [\q 169/] jātileso nāmaleso gottaleso liṅgaleso āpattileso pattaleso cīvaraleso upajjhāyaleso ācariyaleso senāsanaleso.

[BJT Page 440] [\x 440/]

Jātileso nāma: khattiyo diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto, aññaṃ khattiyaṃ passitvā codeti: "khattiyo mayā diṭṭho pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vāsaṅghakammaṃ vāti, āpatti vācāya vācāya saṅghādisesassa. Brāhmaṇo diṭṭho hoti -pe- vesso diṭṭho hoti -pe- suddo diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto, aññaṃ suddaṃ passitvā codeti: suddo mayā diṭṭho pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi -pe- āpatti vācāya vācāya saṅghādisesassa.

Nāmaleso nāma: buddharakkhito diṭṭho hoti -pedhammarakkhito diṭṭho hoti -pe- saṅgharakkhito diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto, aññaṃ saṅgharakkhitaṃ passitvā codeti: saṅgharakkhito mayā diṭṭho pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi -peāpatti vācāya vācāya saṅghādisesassa.

Gottaleso nāma: gotamo diṭṭho hoti -pemoggallāno diṭṭho hoti -pe- kaccāyano diṭṭho hoti -pe- vāsiṭṭho diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto, aññaṃ vāsiṭṭhaṃ passitvā codeti: vāsiṭṭho mayā diṭṭho pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi -pe- āpatti vācāya saṅghādisesassa.

Liṅgaleso nāma: dīgho diṭṭho hoti -pe- rasso diṭṭho hoti -pe- kaṇho diṭṭho hoti -pe- odāto diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto, aññaṃ odātaṃ passitvā codeti: odāto mayā diṭṭho, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi -pe- āpatti vācāya vācāya saṅghādisesassa.

Āpattileso nāma: lahukaṃ āpattiṃ āpajjanto diṭṭho hoti, tañce pārājikena codeti: assamaṇosi, asakyaputtiyosi -pe- āpatti vācāya vācāya saṅghādisesassa.

Pattaleso nāma: lohapattadharo diṭṭho hoti -pesāṭakapattadharo diṭṭho hoti -pe- sumbhakapattadharo diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto, aññaṃ sumbhakapattadharaṃ passitvā codeti: sumbhakapattadharo mayā diṭṭho pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi -pe- āpatti vācāya vācāya saṅghādisesassa.

[BJT Page 442] [\x 442/]

Cīvaraleso nāma: paṃsukuliko diṭṭho hoti -pe- gahapati civaradharo diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto, aññaṃ gahapaticīvaradharaṃ passitvā codeti: gahapaticīvaradharo mayā diṭṭho, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi -pe- āpatti vācāya vācāya saṅghādisesassa.

Upajjhāyaleso nāma: itthannāmassa saddhivihāriko diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto, aññaṃ itthannāmassa saddhivihāriko mayā diṭṭho, pārājikaṃ dhammaṃ ajjhāpannosi, assamaṇosi, asakyaputtiyosi, -pe- āpatti vācāya saṅghādisesassa.

Ācariyaleso nāma: itthannāmassa antevāsiko diṭṭho hoti pārājikaṃ dhammaṃ ajjhāpajjanto. Aññaṃ itthannāmassa antevāsikaṃ passitvā codeti: itthannāmassa antavāsiko mayā diṭṭho, pārājikaṃ dhammaṃ ajjhāpanno’si, assamaṇo’si, asakyaputtiyo’si -pe- āpatti vācāya vācāya saṅghādisesassa.

Senāsanaleso nāma: itthannāmassa senāsanavāsiko diṭṭho hoti [PTS Page 170] [\q 170/] pārājikaṃ dhammaṃ ajjhāpajjanto, aññaṃ itthannāmassa senāsanavāsikaṃ passitvā codeti: itthannāmassa senāsanavāsiko mayā diṭṭho pārājikaṃ dhammaṃ ajjhāpanno’si, assamaṇo’si, asakyaputtiyo’si natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ cā’ti. Āpatti vācāya vācāya saṅghādisesassa.

Pārājikena dhammenāti catunnaṃ aññatarena.

Anuddhaṃseyyāti codeti vā codāpeti vā.

Appevanāma naṃ imamhā brahmacariyā cāveyyanti bhikkhubhāvā cāveyyaṃ samaṇadhammā cāveyyaṃ, sīlakkhandhā cāveyyaṃ, tapoguṇā cāveyyaṃ.

Tato aparena samayenāti yasmiṃ khaṇe anuddhaṃsito hoti taṃ khaṇaṃ taṃ layaṃ taṃ muhuttaṃ vītivatte.

Samanuggāhiyamānoti yena vatthunā anuddhaṃsito hoti, tasmiṃ vatthusmiṃ samanuggāhiyamāno.

Asamanuggāhiyamānoti na kenaci vuccamāno.

Adhikaraṇaṃ nāma cattāri adhikaraṇāni vivādādhikaraṇaṃ, anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ.

Koci deso lesamatto upādinnoti tesaṃ lesānaṃ aññataro leso upādinno hoti.

[BJT Page 444] [\x 444/]

Bhikkhu ca dosaṃ patiṭṭhātīti tucchakaṃ mayā bhaṇitaṃ, musā mayā bhaṇitaṃ, abhūtaṃ mayā bhaṇitaṃ, ajānantena mayā bhaṇitaṃ,

Saṅghādisesoti -pe- tenapi vuccati saṅghādisesoti.

5. Bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti, saṅghādisese saṅghādisesadiṭṭhi hoti, tañce pārājikena codeti: assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vāti, evampi āpattiññabhāgiyaṃ hoti, leso ca upādinno, āpatti vācāya vācāya saṅghādisesassa.

6. Bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti, saṅghādisese thullaccayadiṭṭhi hoti -pe- pācittiyadiṭṭhi hoti -pe- pāṭidesanīyadiṭṭhi hoti -pe- dukkaṭadiṭṭhi hoti -pedubbhāsitadiṭṭhi hoti tañce pārājikena codeti: assamaṇosi, asakyaputtiyosi -pe- evampi āpattaññabhāgiyaṃ hoti, leso ca upādinno, āpatti vācāya vācāya saṅghādisesassa.

7. Bhikkhu thullaccayaṃ -pe- pācittiyaṃ -pe- pāṭidesanīyaṃ -pe- dukkaṭaṃ -pe- dubbhāsitaṃ ajjhāpajjanto diṭṭho hoti, dubbhāsite dubbhāsitadiṭṭhi hoti, tañce pārājikena codeti: assamaṇosi, asakyaputtiyosi -pe- evampi āpattaññabhāgiyaṃ hoti, leso ca upādinno, āpatti vācāya vācāya saṅghādisesassa.

8. Bhikkhu dubbhāsitaṃ ajjhāpajjanto diṭṭho hoti. Dubbhāsite saṅghādisesadiṭṭhi hoti -pe- dubbhāsite tullaccayapācittiyapāṭidesanīyadukkaṭa diṭṭhi hoti. Tañce pārājikena codeti: assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vāti, evampi āpattaññabhāgiyaṃ hoti. Leso ca upādinno, āpatti vācāya vācāya saṅghādisesassa.

Ekekaṃ mūlaṃ kātuna cakkaṃ bandhitabbaṃ

9. Bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti, saṅghādisese saṅghādisesadiṭṭhi hoti. Tañce pārājikena codāpeti: "assamaṇosi, asakyaputtiyosi, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā"ti. Evampi āpattaññabhāgiyaṃ hoti, leso ca upādinno, āpatti vācāya vācāya saṅghādisesassa.

[BJT Page 446] [\x 446/]

10. Bhikkhu saṅghādisesaṃ ajjhāpajjanto diṭṭho hoti, saṅghādisese thullaccayadiṭṭhi hoti -pe- pācittiyadiṭṭhi hoti -pe- pāṭidesanīyadiṭṭhi hoti -pe- dukkaṭadiṭṭhi hoti -pedubbhāsitadiṭṭhi hoti -pe- tañce pārājikena codāpeti: "assamaṇosi, asakyaputtiyosi -pe- " evampi āpattaññabhāgiyaṃ hoti, leso ca upādinno, āpatti vācāya vācāya saṅghādisesassa.

11. Bhikkhu thullaccayaṃ ajjhāpajjanto diṭṭho hoti, thullaccaye thullaccayadiṭṭhi hoti -pe- thullaccaye pācittiyadiṭṭhi hoti -pe- pāṭidesanīyadiṭṭhi hoti -pe- dukkaṭadiṭṭhi hoti -pe- dubbhāsitadiṭṭhi hoti, saṅghādisesadiṭṭhi hoti. Tañce pārājikena codāpeti: "assamaṇosi, asakyaputtiyosi" -pe- evampi āpattaññabhāgiyaṃ hoti, leso ca upādinno, āpatti vācāya vācāya saṅghādisesassa.

12. Bhikkhu pācittiyaṃ -pe- pāṭidesanīyaṃ -pe- dukkaṭaṃ -pedubbhāsitaṃ ajjhāpajjanto diṭṭho hoti dubbhāsite dubbhāsitadiṭṭhi hoti -pe- dubbhāsite saṅghādisesadiṭṭhi hoti -pe- thullaccayadiṭṭhi hoti -pe- pācittiyadiṭṭhi hoti -pepāṭidesanīyadiṭṭhi hoti -pe- dukkaṭadiṭṭhi hoti, tañce pārājikena codāpeti: "assamaṇo’si, asakyaputtiyo’si, natthi tayā saddhiṃ uposatho vā pavāraṇā vā saṅghakammaṃ vā’ti. Evampi āpattaññabhāgiyaṃ hoti, leso ca upādinno, āpatti vācāya vācāya saṅghādisesassa.

13. Anāpatti tathāsaññī codeti vā codāpeti vā ummattakassa, ādikammikassāti.

Dutiyaduṭṭhadosasikkhāpadaṃ niṭṭhitaṃ.

[PTS Page 171] [\q 171/]