[PTS Page 171] [\q 171/]
[BJT Page 448] [\x 448/]

3. 10
Paṭhamasaṅghabhedasikkhāpadaṃ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho devadatto yena kokāliko kaṭamorakatissako khaṇḍadeviyā putto samuddadatto tenupasaṅkami, upasaṅkamitvā kokālikaṃ kaṭamorakatissakaṃ khaṇḍadeviyā puttaṃ samuddadattaṃ etadavoca: "etha mayaṃ āvuso samaṇassa gotamassa saṅghabhedaṃ karissāmi cakkabhedanti". Evaṃ vutte kokāliko devadattaṃ etadavoca: "samaṇo kho āvuso gotamo mahiddhiko mahānubhāvo. Kathaṃ mayaṃ samaṇassa gotamassa saṅghabhedaṃ karissāma cakkabhedanti". Etha mayaṃ āvuso samaṇaṃ gotamaṃ upasaṅkamitvā pañca vatthūni yācissāma: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī". Imāni bhante pañca vatthūni aneka pariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutāya pāsādikāya apacayāya viriyārambhāya saṃvattanti:

"Sādhu bhante bhikkhū yāvajīvaṃ āraññakā assu, yo gāmantaṃ osareyya vajjaṃ naṃ phuseyya.

Yāvajīvaṃ piṇḍapātikā assu, yo nimantanaṃ sādiyeyya vajjaṃ naṃ phuseyya.

Yāvajīvaṃ paṃsukulikā assu, yo gahapaticīvaraṃ sādiseyya vajjaṃ naṃ phuseyya.

Yāvajīvaṃ rukkhamūlikā assu, yo channaṃ upagaccheyya vajjaṃ naṃ phuseyya.

Yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ, yo macchamaṃsaṃ khādeyya vajjaṃ naṃ phuseyyā"ti.

Imāni samaṇo gotamo nānujānissati. Te mayaṃ imehi pañcahi vatthūhi janaṃ saññāpessāmāti. Sakkā kho āvuso imehi pañcahi vatthūhi samaṇassa gotamassa saṅghabhedo kātuṃ cakkabhedo lukhappasannā hi āvuso manussā"ti.

2. Atha kho devadatto sapariso yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho devadatto bhagavantaṃ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Imāni bhante pañca vatthūni anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhūtāya pāsādikāya apacayāya viriyārambhāya saṃvattanti.

[BJT Page 450] [\x 450/]

"Sādhu bhante bhikkhū yāvajīvaṃ āraññakā assu, yo gāmantaṃ osareyya vajjaṃ naṃ phuseyya.

Yāvajīvaṃ piṇḍapātikā assu, yo nimantanaṃ sādiyeyya vajjaṃ naṃ phuseyya.

Yāvajīvaṃ paṃsukulikā assu, yo gahapaticīvaraṃ sādiseyya vajjaṃ naṃ phuseyya.

Yāvajīvaṃ rukkhamūlikā assu, yo channaṃ upagaccheyya vajjaṃ naṃ phuseyya.

Yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ, yo macchamaṃsaṃ khādeyya vajjaṃ naṃ phuseyyā"ti. "Alaṃ devadatta, yo icchati āraññako hotu, yo icchati gāmante viharatu, yo icchati [PTS Page 172] [\q 172/] piṇḍapātiko hotu, yo icchati nimantanaṃ sādiyatu, yo icchati paṃsukūliko hotu, yo icchati gahapaticīvaraṃ sādiyatu. Aṭṭhamāse kho mayā devadatta, rukkhamūlasenāsanaṃ anuññātaṃ, tikoṭiparisuddhaṃ macchamaṃsaṃ adiṭṭhaṃ asutaṃ aparisaṅkitanti. Atha kho devadatto na bhagavā imāni pañca vatthūni anujānātīti haṭṭho udaggo sapariso uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

3. Atha kho devadatto rājagahaṃ pavisitvā pañcahi vatthūhi janaṃ saññāpesi: "mayaṃ āvuso samaṇaṃ gotamaṃ upasaṅkamitvā pañcavatthūni yācimha: bhagavā bhante anekapariyāyena appicchassa -pe- yāvajīvaṃ macchamaṃsaṃ na khādeyyuṃ, yo macchamaṃsaṃ khādeyya vajjaṃ naṃ phuseyyā"ti. Imāni samaṇo gotamo nānujānāti. Te mayaṃ imehi pañcahi vatthūhi -1. Samādāya vattāmā"ti. Tattha ye te manussā assaddhā appasannā dubbuddhino, te evamāhaṃsu: "ime kho samaṇā sakyaputtiyā dhutā sallekhavuttino, samaṇo pana gotamo bāhuliko bāhullāya ceteti"ti. Ye pana te manussā saddhā pasannā paṇḍitā buddhimanto te ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma devadatto bhagavato saṅghabhedāya parakkamissati cakkabhedāyā"ti.

4. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma devadatto bhagavato saṅghabhedāya parakkamissati cakkabhedāyā"ti. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ -pe- "saccaṃ kira tvaṃ devadatta saṅghabhedāya parakkamasi cakkabhedāyā"ti. "Saccaṃ bhagavā" vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ moghapurisa saṅghabhedāya parakkamissasi cakkabhedāya. Netaṃ moghapurisa, appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

1. "Pañcavatthunīti" vattabbepi "te maṃ imehi paṃcahi vatthuhi" janaṃ saññāpessāmāti abhiṇhaparivitakkavasena vuttanti. Sa. Pāsādikā.

[BJT Page 452] [\x 452/]

"Yo pana bhikkhu samaggassa saṅghassa bhedāya parakkameyya, bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya paggayha tiṭṭheyya, so bhikkhu bhikkhūhi evamassa vacanīyo: ’mā āyasmā samaggassa saṅghassa bhedāya parakkami, bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya paggayha aṭṭhāsi, sametāyasmā saṅghena samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī’ti. Evañca so bhikkhu bhikkhūhi vuccamāno tatheva [PTS Page 173] [\q 173/] paggaṇheyya, so bhikkhu bhikkhūhi yāva tatiyaṃ samanubhāsitabbo tassa paṭinissaggāya, yāva tatiyañceva samanubhāsiyamāno taṃ paṭinissajeyya, -1 iccetaṃ kusalaṃ. No ce paṭinissajeyya, saṅghādiseso"ti.

5. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Samaggo nāma saṅgho: samānasaṃvāsako samānasīmāyaṃ ṭhito.

Bhedāya parakkameyyāti ’kathaṃ ime nānā assu vinā assu vaggā assū’ti pakkhaṃ pariyesati, gaṇaṃ bandhati.

Bhedanasaṃvattanikaṃ vā adhikaraṇanti aṭṭhārasabhedakaravatthūni.

Samādāyāti ādāya.

Paggayhāti dīpeyya.

Tiṭṭheyyāti na paṭinissajeyya.

So bhikkhūti yo so saṅghabhedako bhikkhu.

Bhikkhūhīti aññehi bhikkhūhi.

Ye passanti ye suṇanti tehi vattabbo: "mā āyasmā samaggassa saṅghassa bhedāya parakkami, bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya vaggayha aṭṭhāsi, sametāyasmā saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī"ti. Dutiyampi vattabbo. Tatiyampi vattabbo sace paṭinissajati, iccetaṃ kusalaṃ no ve paṭinissajati, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa.

1. Paṭinissajjeyya machasaṃ.

[BJT Page 454] [\x 454/]

So bhikkhu saṅghamajjhampi ākaḍḍhitvā vattabbo: "mā āyasmā samaggassa saṅghassa bhedāya parakkami, bhedanavattanikaṃ vā adhikaraṇaṃ samādāya paggayha aṭṭhāsi, sametāyasmā saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī" ti. Dutiyampi vattabbo tatiyampi vattabbo. Sace paṭinissajati, iccetaṃ kusalaṃ. No ce paṭinissajati, āpatti dukkaṭassa, so bhikkhu bhikkhūhi-1 samanubhāsitabbo. Evañca pana bhikkhave samanubhāsitabbo, vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu samaggassa saṅghassa bhedāya parakkamati. So taṃ vatthuṃ na paṭinissajati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ samanubhāseyya tassa vatthussa paṭinissaggāya, esā ñatti.

Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu samaggassa saṅghassa bhedāya parakkamati. So taṃ vatthuṃ na paṭinissajati, saṅgho [PTS Page 174] [\q 174/] itthannāmaṃ bhikkhūṃ samanubhāsati tassa vatthussa paṭinissaggāya, yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā tassa vatthussa paṭinissaggāya, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṃ vadāmi -pe-

Tatiyampi etamatthaṃ vadāmi: suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu samaggassa saṅghassa bhedāya parakkamati. So taṃ vatthuṃ na paṭinissajati, saṅgho itthannāmaṃ bhikkhūṃ samanubhāsati tassa vatthussa paṭinissaggāya, yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā tassa vatthussa paṭinissaggāya, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Samanubhaṭṭho saṅghena itthannāmo bhikkhu tassa vatthussa paṭinissaggāya, khamati saṅghassa. Tasmā tuṇhī, evametaṃ dhārayāmī"ti.

¥attiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantassa ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā paṭippassamhanti.

Saṅghādisesoti -pe- tenapi vuccati saṅghādisesoti.

6. Dhammakamme dhammakammasaññī na paṭinissajati. Āpatti saṅghādisesassa. Dhammakamme vematiko na paṭinissajati, āpatti saṅghādisesassa. Dhammakamme adhammakammasaññī na paṭinissajati, āpatti saṅghādisesassa. Adhammakamme dhammakammasaññī āpatti dukkaṭassa. Adhammakamme vematiko āpatti dukkaṭassa. Adhammakamme adhammakammasaññī āpatti dukkaṭassa.

7. Anāpatti asamanubhāsantassa, paṭinissajantassa, ummattakassa, ādikadammikassāti.

Paṭhamasaṅghabhedasikkhāpadaṃ niṭṭhitaṃ.

Machasaṃ. Nadissate.