[BJT Page 456] [\x 456/]

3. 11
Dutiyasaṅghabhedasikkhāpadaṃ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena devadatto saṅghabhedāya parakkamati cakkabhedāya. Bhikkhū evamāhaṃsu: adhammavādī devadatto, avinayavādī devadatto. Kathaṃ hi nāma devadatto saṅghabhedāya parakkamissati cakkabhedāyāti. Evaṃ vutte kokāliko ca-1 kaṭamorakatissako khaṇḍadeviyā putto samuddadatto ca-1 te bhikkhū-2 etadavocuṃ. Mā āyasmanto evaṃ avacuttha: [PTS Page 175] [\q 175/] dhammavādī devadatto vinayavādī devadatto, ambhākañca devadatto chandañca ruciñca ādāya voharati, jānāti. No bhāsati, ambhākampetaṃ khamatīti. Ye te bhikkhū appicchā te ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma bhikkhū devadattassa saṅghabhedāya parakkamantassa anuvattakā bhavissanti vaggavādakā"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ -pe- "saccaṃ kira bhikkhave bhikkhū devadattassa saṅghabhedāya parakkamantassa anuvattakā bhavissanti vaggavādakā"ti. "Saccaṃ bhagavā. " Vigarahi buddho bhagavā -pe-"kathaṃ hi nāma te bhikkhave moghapurisā devadattassa saṅghabhedāya parakkamantassa anuvattakā bhavissanti vaggavādakā. Netaṃ bhikkhave appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Tasseva kho pana bhikkhussa bhikkhū honti anuvattakā vaggavādakā eko vā dve vā tayo vā, te evaṃ vadeyyuṃ: "mā āyasmanto etaṃ bhikkhuṃ kiñci avacuttha, dhammavādī ceso bhikkhū vinayavādī ceso bhikkhu amhākaṃ ceso bhikkhu chandañca ruciñca ādāya voharati, jānāti no bhāsati, amhākampetaṃ khamatī"ti. Te bhikkhu bhikkhūhi evamassu vacanīyā: "mā āyasmanto evaṃ avacuttha, na ceso bhikkhu dhammavādī, na ce so bhikkhu vinayavādī, mā āyasmantānampi saṅghabhedo ruccittha. Sametāyasmantānaṃ saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī"ti. Evañca te bhikkhu bhikkhūhi vuccamānā tatheva paggaṇheyyuṃ, te bhikkhu bhikkhūhi yāva tatiyaṃ samanubhāsitabbā tassa paṭinissaggāya. Yāva tatiyañce samanubhāsiyamānā naṃ paṭinissajeyyuṃ, iccetaṃ kusalaṃ, no ce paṭinissajeyyuṃ, saṅghādiseso"ti.

2. Tasseva kho panāti tassa saṅghabhedakassa bhikkhuno.

Bhikkhū hontīti aññe bhikkhū honti.

1. Casaddo katthacipi na dissate. 2. Etadavoca. Sīmu.

[BJT Page 458] [\x 458/]

Anuvattakāti yaṃdiṭṭhiko hoti yaṃkhantiko yaṃruciko, tepi taṃdiṭṭhikā honti taṃkhantikā taṃrucikā.

Vaggavādakāti tassa vaṇṇāya pakkhāya ṭhitā honti.

Eko vā dve vā tayo vāti eko vā hoti dve vā tayo vā. Te evaṃ vadeyyuṃ: "mā āyasmanto etaṃ bhikkhuṃ kiñci avacuttha, dhammavādī ceso bhikkhu vinayavādī ceso bhikkhu amhākañceso bhikkhu chandañca ruciñca ādāya [PTS Page 176] [\q 176/] voharati, jānāti no bhāsati, amhākampetaṃ khamati"ti.

Te bhikkhūti ye te anuvattakā bhikkhū.

Bhikkhūhīti aññehi bhikkhūhi, ye passanti, ye suṇanti, tehi vattabbā: "mā āyasmanto evaṃ avacuttha, na ceso bhikkhu dhammavādī, na ceso bhikkhu vinayavādī, mā āyasmantānampi saṅghabhedo ruccittha sametāyasmantānaṃ saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī"ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajanti, iccetaṃ kusalaṃ, no ce paṭinissajanti, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. Te bhikkhū saṅghamajjhampi ākaḍḍhitvā vattabbā: - "mā āyasmanto evaṃ avacuttha, na ceso bhikkhu dhammavādī, na ceso bhikkhu vinayavādī, mā āyasmantānampi saṅghabhedo ruccittha, sametāyasmantānaṃ saṅghena. Samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī"ti. Dutiyampi vattabbā. Tatiyampi vattabbā. Sace paṭinissajanti, iccetaṃ kusalaṃ. No ce paṭinissajanti, āpatti dukkaṭassa. Te bhikkhū bhikkhūhi samanubhāsitabbā, evañca pana bhikkhave samanubhāsitabbā. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Itthannāmo ca itthannāmo ca bhikkhū itthannāmassa bhikkhuno saṅghabhedāya parakkamantassa anuvattakā vaggavādakā. Te taṃ vatthuṃ na paṭinissajanti. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmañca itthannāmañca bhikkhu samanubhāseyya tassa vatthussa paṭinissaggāya: esā ñatti.

Suṇātu me bhante saṅgho. Itthannāmo ca itthannāmo ca bhikkhu itthannāmassa bhikkhuno saṅghabhedāya parakkamantassa anuvattakā vaggavādakā. Te taṃ vatthuṃ na paṭinissajanti. Saṅgho itthannāmañca itthannāmañca bhikkhū samanubhāsati tassa vatthussa paṭinissaggāya. Yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhūnaṃ samanubhāsanā tassa vatthussa paṭinissaggāya. So tuṇhassa, yassa nakkhamati, so bhāseyya: dutiyampi etamatthaṃ vadāmi -pe- tatiyampi etamatthaṃ vadāmi. -Pe-

[BJT Page 460] [\x 460/]

Samanubhaṭṭhā saṅghena itthannāmo ca itthannāmo ca bhikkhu tassa vatthussa paṭinissaggāya. Khamati saṅghassa. Tasmā tuṇhī, evametaṃ dhārayāmī"ti.

¥attiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantānaṃ ñattiyā dukkaṭaṃ dvīhi kammavācāhi thullaccayā paṭippassambhanti. Dve tayo ekato samanubhāsitabbā. Taduttari na samanubhāsitabbā.

Saṅghādisesoti -pe- tenapi vuccati saṅghādisesoti.

3. [PTS Page 177] [\q 177/] dhammakamme dhammakammasaññī-1 na paṭinissajanti, āpatti saṅghādisesassa. Dhammakamme vematikā na paṭinissajanti, āpatti saṅghādisesassa. Dhammakamme adhammakammasaññī na paṭinissajanti. Āpatti saṅghādisesassa. Adhammakamme dhammakammasaññī āpatti dukkaṭassa. Adhammakamme vematikā āpatti dukkaṭassa. Adhammakamme adhammakammasaññī āpatti dukkaṭassa.

4. Anāpatti asamanubhāsantānaṃ, paṭinissajantānaṃ, ummattakānaṃ, khittacittānaṃ, vedanaṭṭānaṃ ādikammikānanti.

Dutiyasaṅghabheda sikkhāpadaṃ niṭṭhitaṃ.

1. Dhammakammasaññino. Sī. Mu. Sabbattha.