[BJT Page 462] [\x 462/]

3. 12
Dubbacasikkhāpadaṃ

1. Tena samayena buddho bhagavā kosambiyaṃ viharati ghositārāme. Tena kho pana samayena āyasmā channo anācāraṃ ācarati. Bhikkhū evamāhaṃsu: "mā āvuso channa, evarūpaṃ akāsi. Netaṃ kappatī" ti. So evaṃ vadeti: "kinnu kho nāma tumhe āvuso, maṃ vattabbaṃ maññatha. Ahaṃ kho nāma tumhe vadeyyaṃ. Ambhākaṃ buddho ambhākaṃ dhammo ambhākaṃ ayyaputtena dhamme abhisamito. Seyyathāpi nāma mahāvāto vāyanto tiṇakaṭṭhapaṇṇasaṭaṃ-1 ekato ussādeyya-2 , seyyathāpi vā pana nadī pabbateyyā saṅkhasevālapaṇakaṃ ekato ussādeyya, evameva tumhe nānānāmā nānāgottā nānājaccā nānākulā pabbajitā ekato ussāditā. Kinnu kho nāma tumhe āvuso, maṃ vattabbaṃ maññatha. Ahaṃ kho nāma tumhe vadeyyaṃ. Ambhākaṃ buddho ambhākaṃ dhammo ambhākaṃ ayyaputtena dhammo abhisamito"ti. Ye te bhikkhu appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā channo bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karissatī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ -pe- "saccaṃ kira tvaṃ channa, bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karosi"ti? "Saccaṃ bhagavā. " Vigarahi buddho bhagavā: "kathaṃ hi nāma tvaṃ moghapurisa bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karissasi -pe- netaṃ moghapurisa [PTS Page 178] [\q 178/] appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Bhikkhu paneva dubbacajātiko hoti, uddesapariyāpannesu sikkhāpadesu bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacaniyaṃ karoti, ’mā maṃ āyasmanto kiñci avacuttha, kalyāṇaṃ vā pāpakaṃ vā, ahampāyasmante na kiñci vakkhāmi kalyāṇaṃ vā pāpakaṃ vā, viramathāyasmanto mama vacanāyā’ti. So bhikkhu bhikkhūhi evamassa vacanīyo: ’mā āyasmā attānaṃ avacanīyaṃ akāsi. Vacanīyamevāyasmā attānaṃ karotu. Āyasmāpi bhikkhu vadetu sahadhammena. Bhikkhūpi āyasmantaṃ vakkhanti sahadhammena. Evaṃ saṃvaddhā hi tassa bhagavato parisā, yadidaṃ aññamaññavacanena aññamaññavuṭṭhāpanenā’ti. Evañca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāva tatiyaṃ samanubhāsitabbo tassa paṭinissaggāya. Yāva tatiyañce samanubhāsiyamāno taṃ paṭinissajeyya, iccetaṃ kusalaṃ noce paṭinissajeyya, saṅghādiseso"ti.

1. Paṇṇakasaṭaṃ. Machasaṃ. 2. Ussāreyya. Machasaṃ.

[BJT Page 464] [\x 464/]

2. Bhikkhu paneva dubbacajātiko hotīti dubbaco hoti dovacassakaraṇehi dhammehi samannāgato akkhamo appadakkhiṇaggāhī anusāsaniṃ.

Uddesapariyāpantesu sikkhāpadesūti pātimokkhapariyāpantesu sikkhāpadesu.

Bhikkhūhīti aññehi bhikkhūhi.

Sahadhammikaṃ nāma: yaṃ bhagavatā paññattaṃ sikkhāpadaṃ etaṃ sahadhammikaṃ nāma. Tena vuccamāno attānaṃ avacanīyaṃ karoti, "mā maṃ āyasmanto kiñci avacuttha kalyāṇaṃ vā pāpakaṃ vā, ahampāyasmante na kiñci vakkhāmi kalyāṇaṃ vā pāpakaṃ vā, viramathāyasmanto mama vacanāyā"ti.

So bhikkhūti yo so dubbacajātiko bhikkhu.

Bhikkhūhīti aññehi bhikkhūhi, ye passanti ye suṇanti tehi vattabbo: "mā āyasmā attānaṃ avacanīyaṃ akāsi. Vacanīyamevāyasmā attānaṃ karotu. Āyasmāpi bhikkhu vadetu sahadhammena. Bhikkhūpi āyasmantaṃ vakkhanti sahadhammena. Evaṃ saṃvaddhā hi tassa bhagavato parisā yadidaṃ aññamaññavacanena aññamaññavuṭṭhāpanenā"ti. Dutiyampi vattabbo. Tatiyampi vattabbo. Sace [PTS Page 179] [\q 179/] paṭinissajati, iccetaṃ kusalaṃ. No ce paṭinissajati, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. So bhikkhu saṅghamajjhampi ākaḍḍhitvā vattabbo: "mā āyasmā attānaṃ avacanīyaṃ akāsi. Vacanīyamevāyasmā attānaṃ karotu. Āyasmāpi bhikkhu vadetu sahadhammena. Bhikkhūpi āyasmantaṃ vakkhanti sahadhammena. Evaṃ saṃvaddhā hi tassa bhagavato parisā yadidaṃ aññamaññavacanena aññamaññavuṭṭhāpanenā"ti. Dutiyampi vattabbo. Tatiyampi vattabbo. Sace paṭinissajati, iccetaṃ kusalaṃ. No ce paṭinissajati, āpatti dukkaṭassa. So bhikkhu samanubhāsitabbo. Evañca pana bhikkhave samanubhāsitabbo: vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karoti, so taṃ vatthuṃ na paṭinissajati, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ samanubhāseyya tassa vatthussa paṭinissaggāya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karoti, so taṃ vatthuṃ na paṭinissajati, saṅgho itthannāmaṃ bhikkhuṃ samanubhāsati tassa vatthussa paṭinissaggāya, yassāyasmato khamati, itthannāmassa bhikkhuno samanubhāsanā tassa vatthussa paṭinissaggāya. So tuṇhassa, yassa nakkhamati, so bhāseyya.

[BJT Page 466] [\x 466/]

Dutiyampi etamatthaṃ vadāmi -pe- tatiyampi etamatthaṃ vadāmi -pesamanubhaṭṭho saṅghena itthannāmo bhikkhu tassa vatthussa paṭinissaggāya. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

¥attiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa, saṅghādisesaṃ ajjhāpajjantassa ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā paṭippassambhanti.

Saṅghādisesoti -pe- tenapi vuccati saṅghādisesoti.

3. Dhammakamme dhammakammasaññī na paṭinissajati, āpatti saṅghādisesassa. Dhammakamme vematiko na paṭinissajati, āpatti saṅghādisesassa. Dhammakamme adhammakammasaññī na paṭinissajati āpatti saṅghādisesassa. Adhammakamme dhammakammasaññī -pe- āpatti dukkaṭassa. Adhammakamme vematiko -pe- āpatti dukkaṭassa. Adhammakamme adhammakammasaññī -pe- āpatti dukkaṭassa.

4. Anāpatti asamanubhāsantassa, paṭinissajantassa, ummattakassa, ādikammikassāti.

Dubbacasikkhāpadaṃ niṭṭhitaṃ