[BJT Page 467] [\x 467/]

3. 13.
Kuladūsakasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme tena kho pana samayena assajipunabbasukā-1 nāma kīṭāgirismiṃ āvāsikā honti alajjino pāpabhikkhū. Te evarūpaṃ anācāraṃ ācaranti: mālāvacchaṃ ropentipi ropāpentipi. Siñcantipi [PTS Page 180] [\q 180/] siñcāpentipi. Ocinantipi ocināpentipi. Ganthentipi ganthāpentipi. Ekatovaṇṭikamālaṃ karontipi kārāpentipi. Ubhatovaṇṭikamālaṃ karontipi kārāpentipi. Mañjarikaṃ karontipi kārāpentipi. Vidhūtikaṃ karontipi kārāpentipi. Vaṭaṃsakaṃ karontipi kārāpentipi. Āvelaṃ karontipi kārāpentipi. Uracchadaṃ karontipi kārāpentipi. Te kulitthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekatovaṇṭikamālaṃ harantipi harāpentipi. Ubhato vaṇṭikamālaṃ harantipi harāpentipi. Mañjarikaṃ harantipi harāpentipi, vidhūtikaṃ harantipi harāpentipi, vaṭaṃsakaṃ harantipi harāpentipi. Āvelaṃ harantipi harāpentipi. Uracchadaṃ harantipi harāpentipi. Te kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhajānepi bhuñjanti-

1. Nāma bhikkhū. Itipi sīmu.

[BJT Page 468] [\x 468/]

Ekathālakepi pivanti, ekāsanepi nisīdanti, ekamañcepi tuvaṭṭenti, ekattharaṇāpi tuvaṭṭenti, ekapāpuraṇāpi tuvaṭṭenti, ekattharaṇapāpuraṇāpi tuvaṭṭenti, vikālepi bhuñjanti, majjampi pivanti, mālāgandhavilepanampi dhārenti, naccantipi gāyantipi vādentipi lāsentipi, naccantiyāpi naccanti, naccantiyāpi vādenti, naccantiyāpi lāsenti, gāyantiyāpi naccanti, gāyantiyāpi gāyanti, gāyantiyāpi vādenti, gāyantiyāpi lāsenti, vādentiyāpi naccanti, vādentiyāpi gāyanti, vādentiyāpi vādenti, vādentiyāpi lāsenti, lāsentiyāpi naccanti, lāsentiyāpi gāyanti, lāsentiyāpi vādenti, lāsentiyāpi lāsenti, aṭṭhapadepi kīḷanti, dasapadepi kīḷanti, ākāsepi kīḷanti, parihārapathepi kīḷanti, santikāyapi kīḷanti, khalikāyapi kīḷanti, ghaṭikāyapi khīḷanti, salākahatthenapi kīḷanti, akkhenapi kīḷanti, paṅgacīrenapi kīḷanti, vaṅkakenapi kīḷanti, mokkhacikāyapi kīḷanti, viṅgulakenapi kīḷanti, pattāḷhakenapi kīḷanti, rathakenapi kīḷanti, dhanukenapi kīḷanti, akkharikāyapi kīḷanti, manesikāyapi kīḷanti, yathāvajjenapi kīḷanti, hatthismimpi sikkhanti, assasmimpi sikkhanti, rathasmimpi sikkhanti, dhanusmimpi sikkhanti, tharusmimpi sikkhanti, hatthissapi purato dhāvanti, assassapi purato dhāvanti, rathassapi-1 purato dhāvanti, dhāvantipi ādhāvantipi, usseḷentipi-2 appoṭhentipi nibbujjhantipi, muṭṭhihipi yujjhanti, raṅgamajjhepi saṅghāṭiṃ pattharitvā naccantiṃ-3 evaṃ vadenti: ’idha bhagini naccassū’ti, nalāṭikampi denti, vividhampi anācāraṃ ācaranti.

2. Tena kho pana samayena aññataro bhikkhu kāsīsu vassaṃ vuttho sāvatthiṃ gacchanto bhagavantaṃ dassanāya yena kīṭāgiri [PTS Page 181] [\q 181/] tadavasari. Atha kho so bhikkhu pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kīṭāgiriṃ piṇḍāya pāvisi pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñjitena pasāritena okkhitta cakkhu iriyāpathasampanno. Manussā taṃ bhikkhuṃ passitvā evamāhaṃsu: "kvāyaṃ abalabalo viya mandamando viya bhākuṭikabhākuṭiko viya, ko imassa upagatassa piṇḍakampi dassati. Ambhākaṃ pana ayyā assajipunabbasukā saṇhā sakhilā sukhasambhāsā mihitapubbaṅgamā, ehi svāgatavādino abbhākuṭikā uttānamukhā pubbabhāsino, tesaṃ nāma piṇḍo dātābbo"ti. Addasā kho aññataro upāsako taṃ bhikkhuṃ kīṭāgirismiṃ piṇḍāya carantaṃ, disvāna yena so bhikkhu tenupasaṅkami, upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā etadavoca: "api bhante piṇḍo labbhatī" ti "na kho āvuso piṇḍo labbhatī"ti. "Ehi bhante gharaṃ gamissāmā"ti.

1. Rathassa purato dhāvantipi ādhāvantipi. Machasaṃ.

2. Ussoḷhentipi. Pāṭho

3. Naccakiṃ machasaṃ.

[BJT Page 470] [\x 470/]

3. Atha kho so upāsako taṃ bhikkhuṃ gharaṃ netvā bhojetvā etadavoca: "kahaṃ bhante ayyo gamissatī"ti. "Sāvatthiṃ kho ahaṃ āvuso gamissāmi bhagavantaṃ dassanāyā"ti. "Tena hi bhante mama vacanena bhagavato pāde sirasā vandāhi, evañca vadehi: " duṭṭho bhante kīṭāgirismiṃ āvāso, assajipunabbasukā nāma kīṭāgirismiṃ āvāsikā alajjino pāpabhikkhū. Te evarūpaṃ anācāraṃ ācaranti: mālāvacchaṃ ropentīpi ropāpentipi -pe- vividhampi anācāraṃ ācaranti yepi te bhante manussā pubbe saddhā ahesuṃ pasannā, tepi etarahi assaddhā appasannā. Yānipi tāni saṅghassa pubbe dānapathāni, tānipi etarahi upacchinnāni. Riñcanti pesalā bhikkhū. Nivasanti pāpabhikkhū. Sādhu bhante bhagavā kīṭāgiriṃ bhikkhū pahiṇeyya yathāyaṃ kīṭāgirismiṃ āvāso saṇṭhaheyyā"ti.

4. "Evamāvuso" ti kho so bhikkhu tassa upāsakassa paṭissutvā yena sāvatthi tena pakkāmi. Anupubbena yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo, yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā taṃ bhikkhuṃ etadavoca: "kacci bhikkhu khamanīyaṃ, kacci yāpanīyaṃ, kaccisi appakilamathena addhānaṃ āgato, kuto ca tvaṃ bhikkhu āgacchasī"ti. "Khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā, appakilamathena cāhaṃ bhante addhānaṃ [PTS Page 182] [\q 182/] āgato.

5. Idāhaṃ bhante kāsīsu vassaṃ vuttho sāvatthiṃ āgacchanto bhagavantaṃ dassanāya yena kīṭāgiri tadavasariṃ, atha khvāhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kīṭāgiriṃ piṇḍāya pāvisiṃ. Addasā kho maṃ bhante aññataro upāsako kīṭāgirismiṃ piṇḍāya carantaṃ, disvāna yenāhaṃ tenupasaṅkami, upasaṅkamitvā maṃ abhivādetvā etadavoca: "api bhante piṇḍo labbhatī"ti. "Na kho āvuso piṇḍo labbhatī"ti. "Ehi bhante gharaṃ gamissāmā"ti. Atha kho bhante so upāsako maṃ gharaṃ netvā bhojetvā etadavoca: "kahaṃ bhante ayyo gamissatī"ti. "Sāvatthiṃ kho ahaṃ āvuso gamissāmi bhagavantaṃ dassanāyā"ti. "Tena hi bhante mama vacanena bhagavato pāde sirasā vandāhi, evañca vadehi: ’duṭṭho bhante kīṭāgirismiṃ āvāso, assajipunabbasukā nāma kīṭāgirismiṃ āvāsikā alajjino pāpabhikkhu. Te evarūpaṃ anācāraṃ ācaranti: mālāvacchaṃ ropentipi ropāpentipi -pe- vividhampi anācāraṃ ācaranti. Yepi te bhante manussā pubbe saddhā ahesuṃ pasannā, tepi etarahi assaddhā appasannā. Yānipi tāni saṅghassa pubbe dānapathāni, tānipi etarahi upacchinnāni. Riñcanti pesālā bhikkhū. Nivasanti pāpabhikkhū’ti. Sādhu bhante bhagavā kīṭāgiriṃ bhikkhū pahiṇeyya yathāyaṃ kīṭāgirismiṃ āvāso saṇṭhaheyyā"ti. "Tato ahaṃ bhagavā āgacchāmī"ti.

[BJT Page 472] [\x 472/]

6. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ santipātāpetvā bhikkhū paṭipucchi: "saccaṃ kira bhikkhave assajipunabbasukā nāma kīṭāgirismiṃ āvāsikā alajjino pāpabhikkhū, te evarūpaṃ anācāraṃ ācaranti: mālāvacchaṃ ropentipi ropāpentipi -pe- vividhampi anācāraṃ ācaranti, yepi te bhikkhave manussā pubbe saddhā ahesuṃ pasannā, tepi etarahi assaddhā appasannā. Yānipi tāni saṅghassa pubbe dānapathāni, tānipi etarahi upacchinnāni. Riñcanti pesalā bhikkhū nivasanti pāpabhikkhū"ti? "Saccaṃ bhagavā". Vigarahi buddho bhagavā:

7. "Kathaṃ hi nāma te bhikkhave moghapurisā evarūpaṃ anācāraṃ ācarissanti: mālāvacchaṃ ropessantipi ropāpessantipi, siñcissantipi siñcāpessantipi, ocinissantipi ocināpessantipi, ganthissantipi ganthāpessantipi, ekato vaṇṭikamālaṃ karissantipi kārāpessantipi, ubhatovaṇṭikamālaṃ karissantipi kārāpessantipi, mañjarikaṃ karissantipi kārāpessantipi, vidhūtikaṃ karissantīpi kārāpessantipi, vaṭaṃsakaṃ karissantipi kārāpessantipi, āvelaṃ karissantipi kārāpessantipi, uracchadaṃ karissantipi kārāpessantipi, te kulitthīnaṃ kuladhītānaṃ kulakumārīnaṃ kulasuṇhānaṃ kuladāsīnaṃ ekato vaṇṭikamālaṃ harissantipi harāpessantipi, ubhato vaṇṭikamālaṃ harissantipi harāpessantipi, mañjarikaṃ harissantipi harāpessantipi, vidhūtikaṃ harissantipi harāpessantipi, vaṭaṃsakaṃ harissantipi harāpessantipi, āvelaṃ harissantipi harāpessantipi, uracchadaṃ harissantipi harāpessantipi, te kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṃ ekabhājanepi bhuñjissanti, ekathālakepi pivissanti, ekāsanepi nisīdissanti, ekamañcepi tuvaṭṭissanti, ekattharaṇāpi tuvaṭṭissanti, ekapāpuraṇāpi tuvaṭṭissanti, ekattharaṇapāpuraṇāpi tuvaṭṭissanti, vikālepi bhuñjissanti, majjampi pivissanti, mālāgandhavilepanampi dhārissanti, naccissantipi, gāyissantipi, vādissantipi, lāsessantipi, naccantiyāpi naccissanti, naccantiyāpi gāyissanti, naccantiyāpi vādissanti, naccantīyāpi lāsessanti, gāyantiyāpi naccissanti, gāyantiyāpi gāyissanti, gāyantiyāpi vādissanti, gāyantiyāpi lāsessanti, vādentiyāpi naccissanti, vādentiyāpi gāyissanti, vādentiyāpi vādissanti, vādentiyāpi lāsessanti, lāsentiyāpi naccissanti, lāsentiyāpi gāyissanti, lāsentiyāpi vādissanti, lāsentiyāpi lāsessanti, aṭṭhapadepi kīḷissanti, dasapadepi kīḷissanti, ākāsepi kīḷissanti, parihārapathepi kīḷissanti, santikāyapi kīḷissanti, khalikāyapi kīḷissanti, ghaṭikāyapi kīḷissanti, salākahatthenapi kīḷissanti, akkhenapi kīḷissantī, paṅgacīrenapi kīḷissanti, vaṅkakenapi kīḷissanti, mokkhacikāyapi kīḷissanti, ciṅgulakenapi kīḷissanti, pattāḷahakenapi kīḷissanti, rathakenapi kīḷissanti, dhanukenapi kīḷissanti, akkharikāyapi kīḷissanti, manesikāyapi kīḷissanti, yathāvajjenapi kīḷissanti, hatthismimpi sikkhissanti, assasmimpi sikkhissanti, rathasmimpi sikkhissanti, dhanusmimpi sikkhissanti, tharusmimpi sikkhissanti, hatthissapi purato dhāvissanti, assassapi purato dhāvissanti, rathassapi purato dhāvissanti, dhāvissantipi ādhāvissantipi, usseḷissantipi-1 appoṭhessantipi, nibbujjhissantipi, muṭṭhihipi yujjhissanti, raṅgamajjhepi saṅghāṭiṃ pattharitv&agrav e; naccantiṃ evaṃ vakkhanti: "idha bhagini naccassū"ti, nalāṭikampi dassanti, vividhampi anācāraṃ ācarissanti.

1. Ussoḷhissantīpi. Sī. Mu.

[BJT Page 474] [\x 474/]

8. Netaṃ bhikkhave appasannānaṃ vā pasādāya -pe"vigarahitvā dhammiṃ kathaṃ katvā sāriputtamoggallāne āmantesi: "gacchatha tumhe sāriputtā kīṭāgiriṃ, gantvā assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājaniyakammaṃ karotha, tumhākaṃ ete saddhivihārikā"ti. "Kathaṃ mayaṃ bhante assajipunabbasukānaṃ bhikkhūnaṃ [PTS Page 183] [\q 183/] kīṭāgirismā pabbājaniyakammaṃ karoma. Caṇḍā te bhikkhū pharusā"ti "tena hi tumhe sāriputtā bahukehi bhikkhūhi saddhiṃ gacchathā" ti. "Evaṃ bhante"ti kho sāriputtamoggallānā bhagavato paccassosuṃ.

9. Evañca pana bhikkhave kātabbaṃ: paṭhamaṃ assajipunabbasukā bhikkhū codetabbā. Codotvā sāretabbā, sāretvā āpatti-1 ropetabbā, āpattiṃ ropetvā, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Ime assajipunabbasukā bhikkhū kuladūsakā pāpasamācārā, imesaṃ pāpakā samācārā dissanti ceva suyyanti ca, kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca, yadi saṅghassa pattakallaṃ, saṅgho assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājaniyakammaṃ kareyya, na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabba"nti. Esā ñatti.

Suṇātu me bhante saṅgho. Ime assajipunabbasukā bhikkhū kuladūsakā pāpasamācārā, imesaṃ pāpakā samācārā dissanti ceva suyyanti ca, kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca. Saṅgho assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājaniyakammaṃ karoti, na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabbanti yassāyasmato khamati assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājaniyakammassa karaṇaṃ; na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabbanti so tuṇhassa, yassa nakkhamati. So bhāseyya.

Dutiyampi etamatthaṃ vadāmi -pe- tatiyampi etamatthaṃ vadāmi -pekataṃ saṅghena assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismā pabbājaniyakammaṃ, na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabbanti, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

1. Āpattiṃ. Sī. Mu.

[BJT Page 476] [\x 476/]

10. Atha kho sāriputtamoggallānapamukho bhikkhusaṅgho kīṭāgiriṃ gantvā assajipunabbasukānaṃ bhikkhūnaṃ kīṭāgirismiṃ-1 pabbājaniyakammaṃ akāsi: "na assajipunabbasukehi bhikkhūhi kīṭāgirismiṃ vatthabba"nti. Te saṅghena pabbājaniyakammakatā na sammā vattanti, na lomaṃ pātenti, na netthāraṃ vattanti, bhikkhū na khamāpenti. Akkosanti, paribhāsanti chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpenti. Pakkamannipi. Vibbhamantipi. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma assajipunabbasukā bhikkhū saṅghena pabbājaniyakammakatā na sammā vattīssanti na lomaṃ pātessanti, na netthāraṃ vattissanti, bhikkhū na [PTS Page 184] [\q 184/] khamāpessanti, akkosissanti, paribhāsissanti, chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpessanti, pakkamissantipi vibbhamissantipi"ti.

11. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesu. -Pe"saccaṃ kira bhikkhave assajipunabbasukā bhikkhu saṅghena pabbājaniyakammakatā na sammā vattanti -pe- vibbhamantipi"ti? "Saccaṃ bhagavā. " Vigarahi buddho bhagavā -pe- kathaṃ hi nāma te bhikkhave moghapurisā saṅghena pabbājaniyakammakatā na sammā vattissanti, na lomaṃ pātessanti, na netthāraṃ vattissanti bhikkhū na khamāpessanti. Akkosissanti, paribhāsissanti, chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpessanti, pakkamissantipi vibbhamissanti’pi. Netaṃ bhikkhave appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Bhikkhu paneva aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati kuladūsako pāpasamācāro, tassa kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni ca tena duṭṭhāni dissanti ceva suyyanti ca, so bhikkhu bhikkhūhi evamassa vacanīyo: "āyasmā kho kuladūsako pāpasamācāro, āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca, pakkamatāyasmā imamhā āvāsā, alaṃ te idha vāsenā"ti, evañca so bhikkhu bhikkhūhi vuccamāno te bhikkhū evaṃ vadeyya: "chandagāmino ca bhikkhū dosagāmino ca bhikkhū mohagāmino ca bhikkhū bhayagāmino ca bhikkhū, tādisikāya āpattiyā ekaccaṃ pabbāchenti: ekaccaṃ na pabbāchentī"ti. So bhikkhu bhikkhūhi evamassa vacanīyo "mā āyasmā evaṃ avaca, na ca bhikkhū chandagāmino na ca bhikkhū dosagāmino na ca bhikkhū mohagāmino na ca bhikkhū bhayagāmino, āyasmā kho kuladūsako pāpasamācāro, āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca’ kulāni cāyasmatā duṭṭhāni dissanti ceva suyyantī ca pakkamatāyasmā imamhā āvāsā, alaṃ te idha vāsenā"ti. Evañca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāva tatiyaṃ samanubhāsitabbo tassa paṭinissaggāya, yāva tatiyañceva samanubhāsiyamāno taṃ paṭinissajeyya, iccetaṃ kusalaṃ, no ce paṭinissajeyya saṅghādiseso"ti.

1. Hirismi mu. Si.

[BJT Page 478] [\x 478/]

12. Bhikkhu paneva aññataraṃ gāmaṃ vā nigamaṃ vāti gāmopi nigamopi nagarampi gāmo ceva nigamo ca.

Upanissāya viharatīti tattha paṭibaddhā honti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārā.

Kulaṃ nāma: cattāri kulāni: khattiyakulaṃ brāhmaṇakulaṃ [PTS Page 185] [\q 185/] vessakulaṃ suddakulaṃ.

Kuladūsakoti kulāni dūseti pupphena vā phalena vā cuṇṇena vā mattikāya vā dantakaṭṭhena vā vephanā vā-1. Vejjikāya vā jaṅghapesanikena vā.

Pāpasamācāroti mālāvacchaṃ ropetipi ropāpetipi, siñcatipi siñcāpetipi, ocinātipi ocināpetipi, ganthetipi ganthāpetipi. -Pe-

Dissanti ceva suyyayanti cāti ye sammukhā te passanti. Ye tirokkhā te suṇanti.

Kulāni ca tena duṭṭhānīti pubbe saddhā hutvā taṃ āgamma assaddhā honti. Pasannā hutvā appasannā honti.

Dissanti ceva suyyanti cāti ye sammukhā te passanti, ye tirokkhā te suṇanti.

So bhikkhūti yo so kuladūsako bhikkhu.

Bhikkhūhīti aññehi bhikkhūhi. Ye passanti ye suṇanti, tehi vattabbo: "āyasmā kho kuladūsako pāpasamācāro, āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca, pakkamatāyasmā imamhā āvāsā, alaṃ te idha vāsenā"ti. Evañca so bhikkhu bhikkhūhi vuccamāno te bhikkhū evaṃ vadeyya: "chandagāmino ca bhikkhū dosagāmino ca bhikkhū mohagāmīno ca bhikkhū bhayagāmino ca bhikkhū tādisikāya āpattiyā ekaccaṃ pabbājenti ekaccaṃ na pabbājentī"ti.

So bhikkhūti so kammakato bhikkhu.

1. Vephayā.

[BJT Page 480] [\x 480/]

Bhikkhūhīti aññehi bhikkhūhi. Ye passanti. Suṇanti, tehi vattabbo: "mā āyasmā evaṃ avaca, na ca bhikkhū chandagāmino na ca bhikkhū dosagāmino na ca bhikkhū mohagāmino na ca bhikkhū bhayagāmino; āyasmā kho kuladūsako pāpasamācāro, āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca, pakkamatāyasmā imamhā āvāsā alaṃ te idha vāsenā"ti. Dutiyampi vattabbo tatiyampi vattabbo sace paṭinissajjati, iccetaṃ kusalaṃ, no ce paṭinissajati, āpatti dukkaṭassa. Sutvā na vadanti, āpatti dukkaṭassa. So bhikkhu saṅghamajjhampi ākaḍḍhitvā vattabbo: "mā āyasmā evaṃ avaca, na ca bhikkhū chandagāmino na ca bhikkhū dosagāmino na ca bhikkhū mohagāmino na ca bhikkhū bhayagāmino, āyasmā kho kuladūsako pāpasamācāro, āyasmato kho pāpakā samācārā dissanti ceva suyyanti, ca kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca, pakkamatāyasmā imamhā āvāsā, alaṃ te idha vāsenā"ti.

Dutiyampi vattabbo. Tatiyampi vattabbo sace paṭinissajati, iccetaṃ kusalaṃ, no ce paṭinissajati, āpatti dukkaṭassa. So bhikkhu samanubhāsitabbo. Evañca pana bhikkhave samanubhāsitabbo: vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo.

"Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu saṅghena pabbājaniyakammakato bhikkhū chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpeti, so taṃ vatthuṃ na paṭinissajati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ samanubhāsati tassa vatthussa paṭinissaggāya, esā ñatti:

Suṇātu me bhante saṅgho, ayaṃ itthannāmo bhikkhu saṅghena pabbājaniyakammakato bhikkhū chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpeti, so taṃ vatthuṃ na paṭinissajati, saṅgho itthannāmaṃ bhikkhuṃ samanubhāsati tassa vatthussa paṭinissaggāya, yassāyasmato khamati itthannāmassa bhikkhuno samanubhāsanā, tassa vatthussa paṭinissaggāya. So tuṇhassa, yassa nakkhamati, so bhāseyya:

Dutiyampi etamatthaṃ vadāmi -pe- tatiyampi etamatthaṃ vadāmi -pesamanubhaṭṭho saṅghena itthannāmo bhikkhu tassa vatthussa paṭinissaggāya. Khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

13. ¥attiyā dukkaṭaṃ. Dvīhi kammavācāhi thullaccayā, kammavācāpariyosāne āpatti saṅghādisesassa. Saṅghādisesaṃ ajjhāpajjantassa ñattiyā dukkaṭaṃ, dvīhi kammavācāhi thullaccayā paṭippassambhanti.

[BJT Page 482] [\x 482/]

Saṅghādisesoti saṅghova tassā āpattiyā parivāsaṃ deti mūlāya paṭikassati mānattaṃ deti abbheti, na sambahulā, na [PTS Page 186] [\q 186/] ekapuggalo. Tena vuccati saṅghādisesoti. Tasseva āpattinikāyassa nāmakammaṃ adhivacanaṃ tenapi vuccati saṅghādisesoti.

15. Dhammakamme dhammakammasaññī na paṭinissajati, āpatti saṅghādisesassa. Dhammakamme vematiko na paṭinissajati, āpatti saṅghādisesassa. Dhammakamme adhammakammasaññī na paṭinissajati, āpatti saṅghādisesassa. Adhammakamme dhammakammasaññī, āpatti dukkaṭassa. Adhammakamme vematiko āpatti dukkaṭassa. Adhammakamme adhammakammasaññī, āpatti dukkaṭassa.

16. Anāpatti asamanubhāsantassa, paṭinissajantassa, ummattakassa, ādikammikassāti.

Kuladūsakasikkhāpadaṃ niṭṭhitaṃ.

17. Uddiṭṭhā kho āyasmanto terasa saṅghādisesā dhammā, nava paṭhamāpattikā, cattāro yāvatatiyakā, yesaṃ bhikkhu aññataraṃ vā aññataraṃ vā āpajjitvā yāvatihaṃ jānaṃ paṭicchādeti tāvatihaṃ tena bhikkhunā akāmā parivatthabbaṃ. Parivutthaparivāsena bhikkhunā uttari chārattaṃ bhikkhu mānattāya paṭipajjitabbaṃ. Ciṇṇamānatto bhikkhu yattha siyā vīsatigaṇo bhikkhusaṅgho, tattha so bhikkhu abbhetabbo. Ekenapi ce ūno vīsatigaṇo bhikkhusaṅgho taṃ bhikkhuṃ abbheyya, so ca bhikkhu anabbhito. Te ca bhikkhu gārayhā. Ayaṃ tattha sāmīci. Tatthāyasmante pucchāmi kaccittha parisuddhā dutiyampi pucchāmi kaccittha parisuddhā. Tatiyampi pucchāmi kaccittha parisuddhā. Parisuddhetthāyasmanto. Tasmā tuṇhī. Evametaṃ dhārayāmīti.

Terasakaṃ niṭṭhitaṃ

Tassuddānaṃ

Vissaṭṭhi kāyasaṃsaggo duṭṭhullaṃ attakāmataṃ,

Sañcarittaṃ kuṭī ceva vihāro ca amūlakaṃ.

Kiñci desañca bhedo ca tasseva anuvattakā,

Dubbacaṃ kuladusañca saṅghādisesā terasāti.

Saṅghādisesakaṇḍo niṭṭhito.

[PTS Page 187] [\q 187/]

[BJT Page 484] [\x 484/]