[BJT Page 468] [\x 468/]

4.
Aniyatakaṇḍo.

Ime kho panāyasmanto dve aniyatā dhammā uddesaṃ āgacchanti:

4. 1.

Paṭhamaaniyatasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī sāvatthiyaṃ kulupago hoti. Bahukāni kulāni upasaṅkamati. Tena kho pana samayena āyasmato udāyissa upaṭṭhākakulassa kumārikā aññatarassa kulassa kumārakassa dinnā hoti. Atha kho āyasmā udāyī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena taṃ kulaṃ tenupasaṅkami. Upasaṅkamitvā manusse pucchi: "kahaṃ itthannāmā"ti. "Dinnā bhante amukassa kulassa kumārakassā"ti.

2. Tampi kho kulaṃ āyasmato udāyissa upaṭṭhākaṃ hoti. Atha kho āyasmā udāyī yena taṃ kulaṃ tenupasaṅkami. Upasaṅkamitvā manusse pucchi: "kahaṃ itthannāmā"ti. "Esāyya ovarake nisinnā"ti. Atha kho āyasmā udāyī yena sā kumārikā tenupasaṅkami. Upasaṅkamitvā tassā kumārikāya saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappesi kālayuttaṃ samullapanto kālayuttaṃ dhammaṃ bhaṇanto.

3. Tena kho pana samayena visākhā migāramātā bahuputtā hoti. Bahunattā arogaputtā aroganattā abhimaṅgalasammatā. Manussā yaññesu chanesu ussavesu visākhaṃ migāramātaraṃ paṭhamaṃ bhojenti. Atha kho visākhā migāramātā nimantitā taṃ kulaṃ agamāsi. Addasā kho visākhā migāramātā āyasmantaṃ udāyiṃ tassā kumārikāya saddhiṃ ekaṃ ekāya raho paṭicchanne āsane alaṃkammaniye nisinnaṃ. Disvāna āyasmantaṃ udāyiṃ etadavoca:

"Idaṃ bhante nacchannaṃ nappatirūpaṃ, yaṃ ayyo mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye [PTS Page 188] [\q 188/] nisajjaṃ kappeti. Kiñcāpi bhante ayyo anatthiko tena dhammena, api ca dussaddhāpayā appasannā manussā"ti.

4. Evampi kho āyasmā udāyī visākhāya migāramātuyā vuccamāno nādiyi. Atha kho visākhā migāramātā nikkhamitvā bhikkhūnaṃ etamatthaṃ ārocesi, ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā udāyī mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappessatī"ti.

Te evamāhaṃsu. Machasaṃ.

[BJT Page 486] [\x 486/]

5. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ: "saccaṃ kira tvaṃ udāyī mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappesi"?Ti "saccaṃ bhagavā. " Vigarahi buddho bhagavā: "kathaṃ hi nāma tvaṃ moghapurisa mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappessasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappeyya, tamenaṃ saddheyyavacasā upāsikā disvā tiṇṇaṃ dhammānaṃ aññatarena vadeyya, pārājikena vā saṅghādisesena vā pācittiyena vā, nisajjaṃ bhikkhu paṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena kāretabbo pārājikena vā saṅghādisesena vā pācittiyena vā. Yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo. Ayaṃ dhammo aniyato"ti.

6. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Mātugāmo nāma: manussitthi. Na yakkhī. Na petī. Na tiracchānagatā. Antamaso tadahujātāpi dārikā. Pageva mahattarī.

Saddhinti ekato.

Eko ekāyāti bhikkhu ceva hoti mātugāmo ca.

Raho nāma: cakkhussa raho sotassa raho. Cakkhussa raho nāma: na sakkā hoti akkhiṃ vā nikhaṇiyamāne bhamukaṃ vā ukkhipiyamāne sīsaṃ vā, ukkhipiyamāne passituṃ. Sotassa raho nāma na sakkā hoti pakatikathā sotuṃ.

Paṭicchannaṃ nāma: āsanaṃ kuḍḍena vā kavāṭena vā [PTS Page 189] [\q 189/] kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā kotthaliyā vā yena kenaci paṭicchannaṃ hoti.

Alaṃkammaniyeti sakkā hoti methunaṃ dhammaṃ patisevituṃ.

Nisajjaṃ kappeyyāti mātugāme nisinne bhikkhu upanisinno vā hoti upanipanno vā. Bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā. Ubho vā nisinnā honti ubho vā nipannā.

Saddheyyavacasā nāma: āgataphalā abhisametāvinī viññātasāsanā.

[BJT Page 488] [\x 488/]

Upāsikā nāma: buddhaṃ saraṇaṃ gatā dhammaṃ saraṇaṃ gatā saṅghaṃ saraṇaṃ gatā.

Disvāti passitvā.

Tiṇṇaṃ dhammānaṃ aññatarena vadeyya, pārājikena vā saṅghādisesena vā pācittiyena vā. Nisajjaṃ bhikkhu paṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena kāretabbo pārājikena vā saṅghādisesena vā pācittiyena vā. Yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo.

Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ patisevanto"ti. So ca taṃ paṭijānāti, āpattiyā kāretabbo.

Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ patisevanto"ti. So ce evaṃ vadeyya: "saccāhaṃ nisinno no ca kho methunaṃ dhammaṃ patisevi"nti. Nisajjāya kāretabbo.

Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ patisevanto"ti. So ce evaṃ vadeyya: "nāhaṃ nisinno api ca kho nipanno"ti, nipajjāya kāretabbo. Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho nisinno mātugāmassa methunaṃ dhammaṃ patisevantoti. So ce evaṃ vadeyya: "nāhaṃ nisinno, api ca kho ṭhito"ti. Na kāretabbā.

Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ patisevanto"ti. So ca taṃ paṭijānāti, āpattiyā kāretabbo. Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho nipanno mātugāmassa methunaṃ dhammaṃ patisevanto"ti. So ce evaṃ vadeyya: "saccāhaṃ nipanno. No ca kho methunaṃ dhammaṃ patisevi"nti. Nipajjāya kāretabbo -pe- "nāhaṃ nipanno. Api ca kho nisinno"ti. Nisajjāya kāretabbo -pe- [PTS Page 190] [\q 190/] "nāhaṃ nipanno. Api ca kho ṭhito"ti. Na kāretabbo.

Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto"ti. So ca taṃ paṭijānāti, āpattiyā kāretabbo -pe- "saccāhaṃ nisinno, no ca kho kāyasaṃsaggaṃ samāpajji"nti. Nisajjāya kāretabbo -pe- "nāhaṃ nisinno, api ca kho nipanno"ti. Nipajjāya kāretabbo -pe- "nāhaṃ nisinno api ca kho ṭhito"ti. Na kāretabbo. Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho nipanno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto"ti. So ca taṃ paṭijānāti, āpattiyā kāretabbo -pe- "saccāhaṃ nipanno, no ca kho kāyasaṃsaggaṃ samāpajji"nti. Nipajjāya kāretabbo -pe"nāhaṃ nipanno. Api ca kho nisinno"ti. Nisajjāya kāretabbo -pe- "nāhaṃ nipanno, api ca kho ṭhito"ti. Na kāretabbo. [BJT Page 490] [\x 490/]

Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisinno"ti. So ca taṃ paṭijānāti, nisajjāya kāretabbo -pe- "nāhaṃ nisinno, api ca kho nipanno"ti. Nipajjāya kāretabbo -pe- "nāhaṃ nisinno api ca kho ṭhito"ti. Na kāretabbo.

Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nipanno"ti. So ca taṃ paṭijānāti, nipajjāya kāretabbo -pe- "nāhaṃ nipanno api ca kho nisinno"ti. Nisajjāya kāretabbo -pe- "nāhaṃ nipanno api ca kho ṭhito"ti. Na kāretabbo.

Aniyatoti na niyato pārājikaṃ vā saṅghādiseso vā pācittiyaṃ vā.

7. Gamanaṃ paṭijānāti nisajjaṃ paṭijānāti āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ paṭijānāti nisajjaṃ paṭijānāti āpattiṃ na paṭijānāti, nisajjāya kāretabbo. Gamanaṃ paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ na paṭijānāti, na kāretabbo.

Gamanaṃ na paṭijānāti nisajjaṃ paṭijānāti [PTS Page 191] [\q 191/] āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ na paṭijānāti nisajjaṃ na paṭijānāti, āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ na paṭijānāti nisajjaṃ paṭijānāti āpattiṃ na paṭijānāti, nisajjāya kāretabbo. Gamanaṃ na paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ na paṭijānāti, na kāretabboti.

Paṭhamaaniyatasikkhāpadaṃ niṭṭhitaṃ.

4. 2.

Dutiyaaniyatasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī bhagavatā paṭikkhittaṃ mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappetunti tassāyeva kumārikāya saddhiṃ eko ekāya raho nisajjaṃ kappesi. Kālayuttaṃ samullapanto kālayuttaṃ dhammaṃ bhaṇanto. Dutiyampi kho visākhā migāramātā nimantitā taṃ kulaṃ agamāsi. Addasā kho visākhā migāramātā āyasmantaṃ udāyiṃ tassā yeva kumārikāya saddhiṃ ekaṃ ekāya raho nisinnaṃ, disvāna āyasmantaṃ udāyiṃ etadavoca: "idaṃ bhante nacchannaṃ nappatirūpaṃ, yaṃ ayyo mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeti. Kiñcāpi bhante ayyo anatthiko tena dhammena, api ca dussaddhāpayā appasannā manussā"ti. Evampi kho āyasmā udāyī visākhāya migāramātuyā vuccamāno nādiyi.

[BJT Page 492] [\x 492/]

2. Atha kho visākhā migāramātā nikkhamitvā bhikkhūnaṃ etamatthaṃ ārocesi. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā udāyī mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappessatī’ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ "saccaṃ kira tvaṃ udāyī mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappesi"?Ti. "Saccaṃ bhagavā". Vigarahi buddho bhagavā: "kathaṃ hi nāma tvaṃ moghapurisa mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappessasi, netaṃ moghapurisa appasannānaṃ vā pasādāya -peevañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha"

"Naheva kho pana paṭicchantaṃ āsanaṃ hoti nālaṃkammaniyaṃ, alañca kho hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsituṃ. Yo pana bhikkhu tathārūpe āsane mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeyya, tamenaṃ saddheyyavacasā upāsikā disvā dvinnaṃ dhammānaṃ aññatarena vadeyya saṅghādisesena vā pācittiyena vā, nisajjaṃ bhikkhu paṭijānamāno dvinnaṃ dhammānaṃ aññatarena kāretabbo saṅghādisesena vā pācittiyena vā, yena vā sā [PTS Page 192] [\q 192/] saddheyyavacasā upāsikā vadeyya tena so bhikkhu kāretabbo. Ayampi dhammo aniyato"ti.

3. Naheva kho pana paṭicchannaṃ āsanaṃ hotīti apaṭicchannaṃ hoti, kuḍḍena vā kavāṭena vā kilañjena vā sāṇipākārena vā rukkhena vā thambhena vā kotthaliyā vā yena kenaci apaṭicchannaṃ hoti.

Nālaṃkammaniyanti na sakkā hoti methunaṃ dhammaṃ paṭisevituṃ.

Alañca kho hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsitunti sakkā hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsituṃ.

Yo panāti yo yādiso -pe- bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Tathārūpe āsaneti evarūpe āsane

Mātugāmo nāma: manussitthī, na yakkhī na petī na tiracchānagatā.

Viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānituṃ.

Saddhinti ekato.

Eko ekāyāti bhikkhu ceva hoti mātugāmo ca.

Raho nāma: cakkhussa raho sotassa raho. Cakkhussa raho nāma na sakkā hoti akkhiṃ vā nikhaṇiyamāne bhamukaṃ vā ukkhipiyamāne sīsaṃ vā ukkhipiyamāne passituṃ. Sotassa raho nāma na sakkā hoti pakatikathā sotuṃ.

[BJT Page 494] [\x 494/]

Nisajjaṃ kappeyyāti mātugāme nisinne bhikkhu upanisinno vā hoti upanipanno vā, bhikkhu nisinne mātugāmo upanisinno vā hoti upanipanno vā, ubho vā nisinnā honti ubho vā nipannā.

Saddheyyavacasā nāma: āgataphalā abhisametāvinī viññātasāsanā.

Upāsikā nāma: buddhaṃ saraṇaṃ gatā dhammaṃ saraṇaṃ gatā saṅghaṃ saraṇaṃ gatā.

Disvāti passitvā.

Dvinnaṃ dhammānaṃ aññatarena vadeyya saṅghādisesena vā pācittiyena vā nipajjaṃ bhikkhu paṭijānamāno dvinnaṃ dhammānaṃ aññatarena kāretabbo saṅghādisesena vā pācittiyena vā, yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo.

Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto"ti. So ca taṃ paṭijānāti, āpattiyā kāretabbo. Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto"ti. So ce evaṃ vadeyya: "saccāhaṃ nisinno no ca kho kāyasaṃsaggaṃ samāpajji"nti. Nisajjāya kāretabbo -pe- "nāhaṃ nisinno api ca kho nipanno" ti. Nipajjāya kāretabbo -pe- "nāhaṃ nisinno api ca kho ṭhito"ti. Na kāretabbo.

Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho nipanno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto"ti. So ca taṃ paṭijānāti, āpattiyā kāretabbo -pe- "saccāhaṃ nipanno no ca kho kāyasaṃsaggaṃ samāpajjinti". Nipajjāya kāretabbo -pe- "nāhaṃ nipanno api ca kho nisinno"ti. Nisajjāya [PTS Page 193] [\q 193/] kāretabbo -pe- "nāhaṃ nipanno api ca kho ṭhito"ti. Na kāretabbo.

Sā ce evaṃ vadeyya: "ayyassa mayā sutaṃ nisinnassa mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassā" ti. So ca taṃ paṭijānāti, āpattiyā kāretabbo -pe- "saccāhaṃ nisinno no ca kho duṭṭhullāhi vācāhi obhāsi"nti. Nisajjāya kāretabbo -pe- "nāhaṃ nisinno api ca kho nipanno"ti. Nipajjāya kāretabbo -pe- "nāhaṃ nisinno api ca kho ṭhito"ti. Na kāretabbo.

[BJT Page 496] [\x 496/]

Sā ce evaṃ vadeyya: "ayyassa mayā sutaṃ nipannassa mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassā"ti. So ca taṃ paṭijānāti, āpattiyā kāretabbo -pe- "saccāhaṃ nipanno no ca kho duṭṭhullāhi vācāhi obhāsi"nti. Nipajjāya kāretabbo -pe- "nāhaṃ nipanno api ca kho nisinno"ti. Nisajjāya kāretabbo -pe- "nāhaṃ nipanno api ca kho ṭhito"ti. Na kāretabbo.

Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho nisinno"ti. So ca taṃ paṭijānāti, nisajjāya kāretabbo -pe- "nāhaṃ nisinno api ca kho nipanno"ti. Nipajjāya kāretabbo: -pe- "nāhaṃ nisinno api ca kho ṭhito"ti, na kāretabbo.

Sā ce evaṃ vadeyya: "ayyo mayā diṭṭho mātugāmena saddhiṃ eko ekāya raho nipanno"ti. So ca taṃ paṭijānāti. Nipajjāya kāretabbo -pe- "nāhaṃ nipanno api ca kho nisinno" ti. Nisajjāya kāretabbo -pe- "nāhaṃ nipanno api ca kho ṭhito" ti, na kāretabbo.

Ayampīti purimaṃ upādāya vuccati.

Aniyatoti na niyato saṅghādiseso vā pācittiyaṃ vā.

4. Gamanaṃ paṭijānāti nisajjaṃ paṭijānāti āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ paṭijānāti nisajjaṃ paṭijānāti āpattiṃ na paṭijānāti, nisajjāya kāretabbo. Gamanaṃ paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ na paṭijānāti, na kāretabbo. Gamanaṃ na paṭijānāti nisajjaṃ paṭijānāti, āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ na paṭijānāti nisajjaṃ na paṭijānāti āpattiṃ paṭijānāti, āpattiyā kāretabbo. Gamanaṃ na paṭijānāti, nisajjaṃ paṭijānāti, āpattiṃ na paṭijānāti, nisajjāya kāretabbo. Gamanaṃ na paṭijānāti, nisajjaṃ na paṭijānāti, āpattiṃ na paṭijānāti, na kāretabboti.

Dutiyaaniyatasikkhāpadaṃ niṭṭhitaṃ

5. [PTS Page 194] [\q 194/] uddiṭṭhā kho āyasmanto dve aniyatā dhammā. Tatthāyasmante pucchāmi, kaccittha parisuddhā. Dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā. Parisuddhetthāyasmanto tasmā tuṇhī, evametaṃ dhārayāmīti.

Tassuddānaṃ

Alaṃkammaniyañceva tatheva ca naheva kho,

Aniyatā supaññattā buddhaseṭṭhena tādināti.

Aniyatakaṇḍo niṭṭhito.