[PTS Page 195] [\q 195/]
[BJT Page 498] [\x 498/]

5.
Nissaggiyakaṇḍo.

Ime kho panāyasmanto tiṃsa nissaggiyā pācittiyā dhammā uddesaṃ āgacchanti.

Cīvaravaggo

5. 1. 1.

Paṭhamakaṭhinasikkhāpadaṃ

1. Tena samayena buddho bhagavā vesāliyaṃ viharati gotamake cetiye. Tena kho pana samayena bhagavatā bhikkhūnaṃ ticīvaraṃ anuññātaṃ hoti. Jabbaggiyā bhikkhū bhagavatā ticīvaraṃ anuññātanti aññeneva ticīvarena gāmaṃ pavisanti, aññena ticīvarena ārāme acchanti, aññena ticīvarena nahānaṃ otaranti. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū atirekacīvaraṃ dhāressantī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ -pe- "saccaṃ kira tumhe bhikkhave atirekacīvaraṃ dhārethā?"Ti. "Saccaṃ bhagavā. " Vigarahi buddho bhagavā: "kathaṃ hi nāma tumhe moghapurisā atirekacīvaraṃ dhāressatha. Netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Yo pana bhikkhu atirekacīvaraṃ dhāreyya nissaggiyaṃ pācittiya"nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

(Mūlapaññatti. )

2. Tena kho pana samayena āyasmato ānandassa atirekacīvaraṃ uppannaṃ hoti. Āyasmā ca ānando taṃ cīvaraṃ āyasmato sāriputtassa dātukāmo hoti. Āyasmā ca sāriputto sākete viharati. Atha kho āyasmato ānandassa etadahosi: "bhagavatā sikkhāpadaṃ paññattaṃ na atirekacīvaraṃ dhāretabba"nti. Idañca me atirekacīvaraṃ uppannaṃ, ahañcimaṃ cīvaraṃ āyasmato sāriputtassa dātukāmo, āyasmā ca [PTS Page 196] [\q 196/] sāriputto sākete viharati, kathannukho mayā paṭipajjitabba"nti. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. "Kīva ciraṃ panānanda sāriputto āgacchissatī"?Ti. "Navamaṃ vā bhagavā divasaṃ dasamaṃ cā"ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave dasāhaparamaṃ atirekacīvaraṃ dhāretuṃ evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Jabbaggiye bhikkhū anekapariyāyena vigarahitvā" machasaṃ. Adhikaṃ.

[BJT Page 500] [\x 500/]

"Niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kaṭhine dasāhaparamaṃ atirekacīvaraṃ dhāretabbaṃ. Taṃ atikkāmayato nissaggiyaṃ pācittiya"nti.

(Dutiyapaññatti. )

3. Niṭṭhitacīvarasminti bhikkhuno cīvaraṃ kataṃ vā hoti naṭṭhaṃ vā vinaṭṭhaṃ vā daḍḍhaṃ vā cīvarāsā vā upacchinnā.

Ubbhatasmiṃ kaṭhineti aṭṭhannaṃ mātikānaṃ aññatarāya mātikāya ubbhataṃ hoti, saṅghena vā antarā ubbhataṃ hoti.

Dasāhaparamanti dasāhaparamatā-1 dhāretabbaṃ

Atirekacīvaraṃ nāma: anadhiṭṭhitaṃ avikappitaṃ.

Cīvaraṃ nāma: channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanūpagapacchimaṃ.

Taṃ atikkāmayato nissaggiyaṃ hotīti-2 ekādase aruṇuggamane nissaggiyaṃ hoti nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajjitabbaṃ: tena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: "idaṃ me bhante cīvaraṃ dasāhātikkantaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajāmī"ti. Nissajitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā. Nissaṭṭhacīvaraṃ dātabbaṃ:

"Suṇātu me bhante saṅgho. Idaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ saṅghassa nissaṭṭhaṃ. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyā"ti.

4. Tena bhikkhunā sambahule bhikkhū upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassu vacanīyā: "idamme bhante cīvaraṃ dasāhātikkantaṃ [PTS Page 197] [\q 197/] nissaggiyaṃ. Imāhaṃ āyasmantānaṃ nissajāmī"ti. Nissajitvā āpatti desetabbā. Byattena bhikkhunā paṭibalena āpatti paṭiggahetabbā. Nissaṭṭhacīvaraṃ dātabbaṃ.

"Suṇantu me āyasmantā. Idaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ. Āyasmantānaṃ nissaṭṭhaṃ. Yadāyasmantānaṃ pattakallaṃ, āyasmantā imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyu"nti.

5. Tena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: "idaṃ me āvuso cīvaraṃ dasāhātikkantaṃ nissaggiyaṃ. Imāhaṃ āyasmato nissajāmī" ti. Nissajitvā āpatti desetabbā. Tena bhikkhunā āpatti paṭiggahetabbā. Nissaṭṭhacīvaraṃ dātabbaṃ: "imaṃ cīvaraṃ āyasmato dammi"ti.

1. Dasāhaparamatāya. Sī. Likhita. 2. ’Hotīti’ idaṃ padaṃ potthakesu atthi. Sikkhāpade pana natthi.

[BJT Page 502] [\x 502/]

6. Dasāhātikkante atikkantasaññī, nissaggiyaṃ pācittiyaṃ dasāhātikkante vematiko, nissaggiyaṃ pācittiyaṃ. Dasāhātikkante anatikkantasaññī, nissaggiyaṃ pācittiyaṃ. Anadhiṭṭhite adhiṭṭhitasaññī, nissaggiyaṃ pācittiyaṃ. Avikappite vikappitasaññī, nissaggiyaṃ pācittiyaṃ. Avissajjite vissajjitasaññī, nissaggiyaṃ pācittiyaṃ. Anaṭṭhe naṭṭhasaññī, nissaggiyaṃ pācittiyaṃ. Avinaṭṭhe vinaṭṭhasaññī, nissaggiyaṃ pācittiyaṃ. Adaḍḍhe daḍḍhasaññī, nissaggiyaṃ pācittiyaṃ. Avilutte viluttasaññī, nissaggiyaṃ pācittiyaṃ. Nissaggiyaṃ cīvaraṃ anissajitvā paribhuñjati, āpatti dukkaṭassa. Dasāhānatikkante atikkantasaññī, āpatti dukkaṭassa. Dasāhānatikkante vematiko, āpatti dukkaṭassa. Dasāhānatikkante anatikkantasaññī, anāpatti.

7. Anāpatti antodasāhaṃ adhiṭṭheti vikappeti vissajjeti nassati vinassati ḍayhati acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, ummattakassa, ādikammikassāti.

8. Tena kho pana samayena jabbaggiyā bhikkhū nissaṭṭhacīvaraṃ na denti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave nissaṭṭhacīvaraṃ na dātabbaṃ. Yo na dadeyya, āpatti dukkaṭassā"ti.

Paṭhamakaṭhinasikkhāpadaṃ [PTS Page 198] [\q 198/] niṭṭhitaṃ

5. 1. 2.

Dutiyakaṭhina sikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhū bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamanti. Tāni cīvarāni ciraṃ nikkhittāni kaṇṇakitāni honti. Tāni bhikkhū otāpenti. Addasā kho āyasmā ānando senāsanacārikaṃ āhiṇḍanto te bhikkhū tāni cīvarāni otāpente. Disvāna yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: "kassimāni āvuso cīvarāni kaṇṇakitānī"ti. Atha kho te bhikkhū āyasmato ānandassa etamatthaṃ ārocesuṃ. Āyasmā ānando ujjhāyati khīyati vipāceti: "kathaṃ hi nāma bhikkhū bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamissantī"ti. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi, "saccaṃ kira bhikkhave bhikkhū bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamantī"ti? "Saccaṃ bhagavā". Vigarahi buddho bhagavā. "Kathaṃ hi nāma te bhikkhave moghapurisā bhikkhūnaṃ hatthe cīvaraṃ nikkhipitvā santaruttarena janapadacārikaṃ pakkamissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

Uddosita sikkhāpadaṃ, sīmu. Udosīta sikkhāpadaṃ, machasaṃ.

[BJT Page 504] [\x 504/]

"Niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kaṭhine ekarattampi ce bhikkhu ticīvarena vippavaseyya, nissaggiyaṃ pācittiya"nti.

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

(Mūla paññatti. )

2. Tena kho pana samayena aññataro bhikkhu kosambiyaṃ gilāno hoti. ¥ātakā tassa bhikkhuno santike dutaṃ pāhesuṃ: "āgacchatu bhadanto mayaṃ upaṭṭhahissāmā"ti. Bhikkhūpi evamāhaṃsu. "Gacchāvuso ñātakā taṃ upaṭṭhahissantī"ti. So evamāha: "bhagavatāvuso sikkhāpadaṃ paññattaṃ na ticīvarena vippavasitabba"nti. "Ahañcamhi gilāno, na sakkomi ticīvaraṃ ādāya pakkamituṃ, nāhaṃ [PTS Page 199] [\q 199/] gamissāmī"ti. Bhagavato etamatthaṃ ārocesuṃ.

3. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave gilānassa bhikkhuno ticīvarena avippavāsasammutiṃ dātuṃ. Evañca pana bhikkhave dātabbā: tena gilānena bhikkhunā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā buḍḍhānaṃ bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: "ahaṃ bhante gilāno na sakkomi ticīvaraṃ ādāya pakkamituṃ, sohaṃ bhante saṅghaṃ ticīvarena avippavāsasammutiṃ yācāmi"ti. Dutiyampi yācitabbo. Tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu gilāno na sakkoti ticīvaraṃ ādāya pakkamituṃ. So saṅghaṃ ticīvarena avippavāsasammutiṃ yācati. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmassa bhikkhuno ticīvarena avippavāsasammutiṃ dadeyya: esā ñatti.

"Suṇātu me bhante saṅgho. Ayaṃ itthannāmo bhikkhu gilāno na sakkoti ticīvaraṃ ādāya pakkamitūṃ. So saṅghaṃ ticīvarena avippavāsasammutiṃ yācati. Saṅgho itthannāmassa bhikkhuno ticīvarena avippavāsasammutiṃ deti. Yassāyasmato khamati itthannāmassa bhikkhuno ticīvarena avippavāsasammutiyā dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dinnā saṅghena itthannāmassa bhikkhuno ticīvarena avippavāsasammuti, khamati saṅghassa, tasmā tuṇhī, evametaṃ dhārayāmī"ti.

Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kaṭhine ekarattampi ce bhikkhu ticīvarena vippavaseyya aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiya"nti.

(Dutiyapaññatti)

4. Niṭṭhitacīvarasminti bhikkhuno cīvaraṃ kataṃ vā hoti naṭṭhaṃ vā vinaṭṭhaṃ vā daḍḍhaṃ vā cīvarāsā vā upacchinnā.

[BJT Page 506] [\x 506/]

Ubbhatasmiṃ kaṭhineti aṭṭhannaṃ mātikānaṃ aññatarāya mātikāya ubbhataṃ hoti. Saṅghena vā antarā ubbhataṃ hoti.

Ekarattampi ce bhikkhu ticīvarena vippavaseyyāti saṅghāṭiyā vā uttarāsaṅgena vā antaravāsakena vā.

Aññatra bhikkhusammutiyāti ṭhapetvā bhikkhusammutiṃ.

Nissaggiyaṃ hotīti saha aruṇuggamanena-1 nissaggiyaṃ hoti. Nissajjitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajjitabbaṃ -pe- "idamme [PTS Page 200] [\q 200/] bhante cīvaraṃ rattiṃ vippavutthaṃ-2 aññatra bhikkhusammutiyā nissaggiyaṃ, imāhaṃ saṅghassa nissajāmi"ti -pe- dadeyyāti -pe- dadeyyunti -pe-āyasmato dammī"ti.

5. Gāmo ekūpacāro nānūpacāro, nivesanaṃ ekūpacāraṃ nānūpacāraṃ, uddosito-3 ekūpacāro nānūpacāro, aṭṭo ekūpacāro nānūpacāro, mālo ekūpacāro nānūpacāro, pāsādo ekūpacāro nānūpacāro, hammiyaṃ ekūpacāraṃ nānūpacāraṃ, nāvā ekūpacārā nānūpacārā, sattho ekūpacāro nānūpacāro, khettaṃ ekūpacāraṃ nānūpacāraṃ, dhaññakaraṇaṃ ekūpacāraṃ nānūpacāraṃ, ārāmo ekūpacāro nānūpacāro, vihāro ekūpacāro nānūpacāro, rukkhamūlaṃ ekūpacāraṃ nānūpacāraṃ, ajjhokāso ekūpacāro nānūpacāro.

6. Gāmo ekūpacāro nāma: ekakulassa gāmo hoti parikkhitto ca, antogāme cīvaraṃ nikkhipitvā antogāme vatthabbaṃ. Aparikkhitto hoti, yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti tasmiṃ ghare vatthabbaṃ hatthapāsā vā na vijahitabbaṃ.

7. Nānākulassa gāmo hoti parikkhitto ca, yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti. Tasmiṃ ghare vatthabbaṃ sabhāye vā dvāramūle vā hatthapāsā vā na vijahitabbaṃ. Sabhāyaṃ gacchantena hatthapāse cīvaraṃ nikkhipitvā sabhāye vā vatthabbaṃ dvāramūle vā. Hatthapāsā vā na vijahitabbaṃ. Sabhāye cīvaraṃ nikkhipitvā sabhāye vā vatthabbaṃ dvāramūle vā. Hatthapāsā vā na vijahitabbaṃ. Aparikkhitto hoti, yasmiṃ ghare cīvaraṃ nikkhittaṃ hoti, tasmiṃ ghare vatthabbaṃ. Hatthapāsā vā na vijahitabbaṃ.

8. Ekakulassa nivesanaṃ hoti parikkhittañca nānāgabbhā nānāovarakā, antonivesane cīvaraṃ nikkhipitvā antonivesane vatthabbaṃ. Aparikkhittaṃ hoti, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti, tasmiṃ gabbhe vatthabbaṃ. Hatthapāsā vā na vijahitabbaṃ.

9. Nānākulassa nivesanaṃ hoti parikkhittañca nānāgabbhā nānāovarakā, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti, tasmiṃ gabbhe vatthabbaṃ dvāramūle vā. Hatthapāsā vā na vijahitabbaṃ. Aparikkhittaṃ hoti, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti tasmiṃ gabbhe vatthabbaṃ. Hatthapāsā vā na vijahitabbaṃ.

1. Saha aruṇuggamanā. Machasaṃ.

2. Rattivippavutthaṃ machasaṃ. Syā.

3. Udosito machasaṃ.

[BJT Page 508] [\x 508/]

10. Ekakulassa uddosito hoti parikkhitto ca nānāgabbho nānāovarakā, [PTS Page 201] [\q 201/] antouddosite cīvaraṃ nikkhipitvā antouddosite vatthabbaṃ. Aparikkhitto hoti, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti, tasmiṃ gabbhe vatthabbaṃ. Hatthapāsā vā na vijahitabbaṃ.

11. Nānākulassa uddosito hoti parikkhitto ca nānāgabbhā nānāovarakā, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti, tasmiṃ gabbhe vatthabbaṃ dvāramūle vā. Hatthapāsā vā na vijahitabbaṃ. Aparikkhitto hoti. Yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti, tasmiṃ gabbhe vatthabbaṃ. Hatthapāsā vā na vijahitabbaṃ.

12. Ekakulassa aṭṭo hoti, antoaṭṭe cīvaraṃ nikkhipitvā antoaṭṭe vatthabbaṃ nānākulassa aṭṭo hoti nānāgabbhā nānāovarakā, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti, tasmiṃ gabbhe vatthabbaṃ dvāramūle vā. Hatthapāsā vā na vijahitabbaṃ.

13. Ekakulassa mālo hoti, antomāle cīvaraṃ nikkhipitvā antomāle vatthabbaṃ. Nānākulassa mālo hoti nānāgabbhā nānāovarakā, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti, tasmiṃ gabbhe vatthabbaṃ dvāramūle vā. Hatthapāsā vā na vijahitabbaṃ.

14. Ekakulassa pāsādo hoti, antopāsāde cīvaraṃ nikkhipitvā antopāsāde vatthabbaṃ. Nānākulassa pāsādo hoti nānāgabbhā nānāovarakā, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti, tasmiṃ gabbhe vatthabbaṃ dvāramūle vā. Hatthapāsā vā na vijahitabbaṃ.

15. Ekakulassa hammiyaṃ hoti, antohammiye cīvaraṃ nikkhipitvā antohammiye vatthabbaṃ. Nānākulassa hammiyaṃ hoti nānāgabbhā nānāovarakā, yasmiṃ gabbhe cīvaraṃ nikkhittaṃ hoti, tasmiṃ gabbhe vattabbaṃ dvāramūle vā. Hatthapāsā vā na vijahitabbaṃ.

16. Ekakulassa nāvā hoti antonāvāya cīvaraṃ nikkhipitvā antonāvāya vatthabbaṃ. Nānākulassa nāvā hoti nānāgabbhā nānāovarakā, yasmiṃ ovarake cīvaraṃ nikkhittaṃ hoti, tasmiṃ ovarake vatthabbaṃ. Hatthapāsā vā na vijahitabbaṃ.

17. Ekakulassa sattho hoti, satthe cīvaraṃ nikkhipitvā purato vā pacchato vā sattabbhantarā na vijahitabbā. Passato abbhantaraṃ na vijahitabbaṃ. Nānākulassa sattho hoti, satthe cīvaraṃ nikkhipitvā hatthapāsā na vijahitabbaṃ.

18. Ekakulassa khettaṃ hoti parikkhittañca, antokhette cīvaraṃ nikkhipitvā antokhette vatthabbaṃ. Aparikkhittaṃ hoti, hatthapāsā na vijahitabbaṃ. Nānākulassa khettaṃ hoti parikkhittañca, antokhette cīvaraṃ nikkhipitvā dvāramūle vā vatthabbaṃ. Hatthapāsā vā na vijahitabbaṃ. Aparikkhittaṃ hoti, hatthapāsā na vijahitabbaṃ.

[BJT Page 510] [\x 510/]

19. Ekakulassa dhaññakaraṇaṃ hoti parikkhittañca, antodhaññakaraṇe cīvaraṃ nikkhipitvā antodhaññakaraṇe vatthabbaṃ. Aparikkhittaṃ hoti, hatthapāsā na vijahitabbaṃ. Nānākulassa dhaññakaraṇaṃ hoti parikkhittañca, antodhaññakaraṇe cīvaraṃ nikkhipitvā dvāramūle vā vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ. Aparikkhittaṃ hoti, hatthāpāsā na vijahitabbaṃ.

20. Ekakulassa ārāmo hoti parikkhitto ca, antoārāme cīvaraṃ nikkhipitvā antoārāme vatthabbaṃ. Aparikkhitto hoti, hatthapāsā na vijahitabbaṃ. Nānākulassa ārāmo hoti parikkhitto ca, antoārāme cīvaraṃ nikkhipitvā dvāramūle vā vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ. Aparikkhitto hoti, hatthāpāsā na vijahitabbaṃ.

21. [PTS Page 202] [\q 202/] ekakulassa vihāro hoti parikkhitto ca, antovihāre cīvaraṃ nikkhipitvā antovihāre vatthabbaṃ. Aparikkhitto hoti, yasmaṃ vihāre cīvaraṃ nikkhittaṃ hoti, tasmiṃ vihāre vatthabbaṃ, hatthapāsā vā na vijahitabbaṃ. Nānākulassa vihāro hoti parikkhitto ca, yasmiṃ vihāre cīvaraṃ nikkhittaṃ hoti, tasmiṃ vihāre vatthabbaṃ dvāramūle vā, hatthapāsā vā na vijahitabbaṃ. Aparikkhitto hoti, yasmiṃ vihāre cīvaraṃ nikkhittaṃ hoti, tasmiṃ vihāre vatthabbaṃ. Hatthapāsā vā na vijahitabbaṃ.

22. Ekakulassa rukkhamūlaṃ hoti yaṃ majjhantike kāle samantā chāyā pharati, antochāyāya cīvaraṃ nikkhipitvā anto chāyāya vatthabbaṃ. Nānākulassa rukkhamūlaṃ hoti, hatthapāsā na vijahitabbaṃ.

23. Ajjhokāso ekūpacāro nāma: agāmake araññe samantā sattabbhantarā ekūpacāro, tato paraṃ nānūpacāro.

24. Vippavutthe vippavutthasaññī aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ. Vippavutthe vematiko aññatra bhikkhusammutiyā nissaggiyaṃ pācittiyaṃ. Vippavutthe avippavutthasaññi aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ. Apaccuddhaṭe paccūddhaṭasaññī -pe- avissajjite vissajjitasaññī -pe- anaṭṭhe naṭṭhasaññī -peavinaṭṭhe vinaṭṭhasaññī -pe- adaḍḍhe daḍḍhasaññī -peavilutte viluttasaññī aññatra bhikkhusammutiyā nissaggiyaṃ pācittiyaṃ. Nissaggiyaṃ cīvaraṃ anissajitvā paribhuñjati, āpatti dukkaṭassa. Avippavutthe vippavutthasaññī āpatti dukkaṭassa. Avippavutthe vematiko, āpatti dukkaṭassa. Avippavutthe avippavutthasaññī, anāpatti.

25. Anāpatti anto aruṇe paccuddharati, vissajjeti, nassati, vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, bhikkhusammutiyā, ummattakassa, ādikammikassāti.

Dutiyakaṭhinasikkhāpadaṃ niṭṭhitaṃ.

[BJT Page 512] [\x 512/]

5. 1. 3.

Tatiyakaṭhinasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññatarassa bhikkhuno akālacīvaraṃ uppannaṃ hoti. Tassa taṃ cīvaraṃ kayiramānaṃ nappahoti. Atha [PTS Page 203] [\q 203/] kho so bhikkhu taṃ cīvaraṃ ussāpetvā punappunaṃ vimajjati. Addasā kho bhagavā senāsanacārikaṃ āhiṇḍanto taṃ bhikkhuṃ taṃ cīvaraṃ ussāpetvā punappunaṃ vimajjantaṃ. Disvāna yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ etadavoca: "kissa tvaṃ bhikkhu imaṃ cīvaraṃ ussāpetvā punappunaṃ vimajjasī"ti? "Idamme bhante akālacīvaraṃ uppannaṃ kayiramānaṃ nappahoti. Tenāhaṃ imaṃ cīvaraṃ ussāpetvā punappunaṃ vimajjāmī"ti. "Atthi pana te bhikkhu cīvarapaccāsā"ti? "Atthi bhagavā"ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: - "anujānāmi bhikkhave akālacīvaraṃ paṭiggahetvā cīvarapaccāsā nikkhipitu"nti.

2. Tena kho pana samayena bhikkhū bhagavatā anuññātaṃ akālacīvaraṃ paṭiggahetvā cīvarapaccāsā nikkhipitunti akālacīvarāni paṭiggahetvā atirekamāsaṃ nikkhipanti tāni cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhanti. Addasā kho āyasmā ānando senāsanacārikaṃ āhiṇḍanto tāni cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhante. Disvāna bhikkhū āmantesi: "kassimāni āvuso cīvarāni cīvaravaṃse bhaṇḍikābaddhāni tiṭṭhantī"ti. Amhākaṃ āvuso akālacīvarāni cīvarapaccāsā nikkhittānī"ti. "Kīva cīraṃ panāvuso imāni cīvarāni nikkhittānī"ti. "Atirekamāsaṃ āvuso"ti. Āyasmā ānando ujjhāyati khīyati vipāceti: "kathaṃ hi nāma bhikkhū akālacīvaraṃ paṭiggahetvā atirekamāsaṃ nikkhipissantī"ti. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. -Pe- "saccaṃ kīra bhikkhave bhikkhū akālacīvaraṃ paṭiggahetvā atirekamāsaṃ nikkhipantī"ti? "Saccaṃ bhagavā". Vigarahi buddho bhagavā. "Kathaṃ hi nāma te bhikkhave moghapurisā akālacīvaraṃ paṭiggahetvā atirekamāsaṃ nikkhipissantī"ti. Netaṃ bhikkhave appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kaṭhine bhikkhuno paneva akālacīvaraṃ uppajjeyya, ākaṅkhamānena bhikkhunā paṭiggahetabbaṃ, paṭiggahetvā khippameva kāretabbaṃ. Nocassa pāripūri, māsaparamaṃ tena bhikkhunā taṃ cīvaraṃ nikkhipitabbaṃ ūnassa pāripūriyā satiyā paccāsāya, tato ce uttariṃ nikkhipeyya satiyāpi paccāsāya, nissaggiyaṃ pācittiya"nti.

3. [PTS Page 204] [\q 204/] niṭṭhitacīvarasminti bhikkhuno cīvaraṃ kataṃ vā hoti naṭṭhaṃ vā vinaṭṭhaṃ vā daḍḍhaṃ cā cīvarāsā vā upacchinnā.

[BJT Page 514] [\x 514/]

Ubbhatasmiṃ kaṭhineti aṭṭhannaṃ mātikānaṃ aññatarāya mātikāya ubbhataṃ hoti, saṅghena vā antarā ubbhataṃ hoti.

Akālacīvaraṃ nāma: anatthate kaṭhine ekādasamāse uppannaṃ, atthate kaṭhine sattamāse uppannaṃ, kālepi ādissa dinnaṃ, etaṃ akālacīvaraṃ nāma.

Uppajjeyyāti uppajjeyya saṅghato vā gaṇato vā ñātito vā mittato vā paṃsukūlaṃ vā attano vā dhanena.

Ākaṅkhamānenāti icchamānena paṭiggahetabbaṃ.

Paṭiggahetvā khippameva kāretabbanti dasāhā kāretabbaṃ.

No cassa pāripūrīti kayiramānaṃ nappahoti.

Māsaparamaṃ tena bhikkhunā taṃ cīvaraṃ nikkhipitabbanti māsaparamatā nikkhipitabbaṃ.

Ūnassa pāripūriyāti ūnassa pāripūratthāya.

Satiyā paccāsāyāti paccāsā hoti saṅghato vā gaṇato vā ñātito vā mittato vā paṃsukūlaṃ vā attano vā dhanena.

Tato ce uttariṃ nikkhipeyya satiyāpi paccāsāyāti tadahuppanne mūlacīvare paccāsācīvaraṃ uppajjati, dasāhā kāretabbaṃ. Dvihuppanne mūlacīvare paccāsācīvaraṃ uppajjati, dasāhā kāretabbaṃ. Tīhuppanne -pe- catuhuppanne, -pepañcāhuppanne -pe- chāhuppanne, -pe- sattāhuppanne, -peaṭṭhāhuppanne, -pe- navāhuppanne, -pe- dasāhuppanne mūlacīvare paccāsācīvaraṃ uppajjati, dasāhā kāretabbaṃ. Ekādase uppanne -pe- dvādase uppanne -pe- terase uppanne -pe- cuddase uppanne -pepaṇṇarase uppanne -pesoḷase uppanne -pe- sattarase uppanne -peaṭṭhārase uppanne -pe- ekūnavīse uppanne -pe- vīse uppanne mūlacīvare paccāsācīvaraṃ uppajjati, dasāhā kāretabbaṃ. Ekavīse uppanne mūlacīvare paccāsācīvaraṃ uppajjati, navāhā kāretabbaṃ. Dvāvīse uppanne -petevīse uppanne -pecatuvīse uppanne -pe- pañcavīse uppanne -pe- chabbīse uppanne -pe- sattavīse uppanne -pe- aṭṭhavīse uppanne -pe- ekunatiṃse uppanne mūlacīvare paccāsācīvaraṃ uppajjati, ekāhā kāretabbaṃ. Tiṃse uppanne mūlacīvare paccāsācīvaraṃ uppajjati, tadaheva adhiṭṭhātabbaṃ. Vikappetabbaṃ. Vissajjetabbaṃ. No ce adhiṭṭheyya vā vikappeyya vā vissajjeyya vā-

[BJT Page 516] [\x 516/]

Ekatiṃse aruṇuggamane nissaggiyaṃ hoti, nissajitabbaṃ [PTS Page 205] [\q 205/] saṅghassa vā gaṇassa vā puggalassa vā evañca pana bhikkhave nissajitabbaṃ -pe- "idamme bhante akālacīvaraṃ māsātikkantaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajāmī"ti -pedadeyyā"ti -pe- dadeyyu"nti -pe- āyasmato dammī"ti.

4. Visabhāge uppanne mūlacīvare paccāsācīvaraṃ uppajjati rattiyo ca sesā honti, na akāmā kāretabbaṃ.

5. Māsātikkante atikkantasaññī, nissaggiyaṃ pācittiyaṃ. Māsātikkante vematiko -pe- māsātikkante anatikkantasaññī -pe- anadhiṭṭhite adhiṭṭhitasaññī -pe- avikappite vikappitasaññī -pe- avissajjite vissajjitasaññī -pe- anaṭṭhe naṭṭhasaññī -peavinaṭṭhe vinaṭṭhasaññī -pe- adaḍḍhe daḍḍhasaññī -peavilutte viluttasaññī nissaggiyaṃ pācittiyaṃ.

6. Nissaggiyaṃ cīvaraṃ anissajitvā paribhuñjati āpatti dukkaṭassa. Māsānatikkante atikkantasaññī, āpatti dukkaṭassa. Māsānatikkante vematiko, āpatti dukkaṭassa. Māsānatikkante anatikkantasaññī, anāpatti.

7. Anāpatti antomāsaṃ adhiṭṭheti, vikappeti, vissajjeti, nassati, vinassati, ḍayhati, acchinditvā gaṇhanti, vissāsaṃ gaṇhanti, ummattakassa, ādikammikassāti.

Tatiyakaṭhinasikkhāpadaṃ niṭṭhitaṃ

5. 1. 4.

Purāṇacīvarasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmato udāyissa purāṇa dutiyikā bhikkhunīsu pabbajitā hoti, sā āyasmato udāyissa santike abhikkhaṇaṃ āgacchati, āyasmāpi udāyī tassā bhikkhuniyā santike abhikkhaṇaṃ gacchati. Tena kho pana samayena āyasmā udāyī tassā bhikkhuniyā santike bhattavissaggaṃ karoti. Atha kho āyasmā udāyī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena sā bhikkhunī tenupasaṅkami, upasaṅkamitvā tassā bhikkhuniyā purato aṅgajātaṃ vivaritvā āsane nisīdi, sāpi kho bhikkhunī āyasmato udāyissa purato aṅgajātaṃ vivaritvā nisīdi. Atha kho āyasmā udāyī sāratto tassā bhikkhuniyā aṅgajātaṃ upanijjhāyi. Tassa asuci mucci.

[BJT Page 518] [\x 518/]

2. Atha kho āyasmā udāyī taṃ bhikkhuniṃ etadavoca: "gaccha bhagini udakaṃ āhara, antaravāsakaṃ dhovissāmī"ti. "Āharayya, [PTS Page 206] [\q 206/] ahameva dhovissāmī"ti. Taṃ asuciṃ ekadesaṃ mukhena aggahesi, ekadesaṃ aṅgajāte pakkhipi. Sā tena gabbhaṃ gaṇhi. Bhikkhuniyo evamāhaṃsu: "abrahmacārinī ayaṃ bhikkhunī gabbhinī"ti. "Nāhaṃ ayyā abrahmacārinī"ti bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma ayyo udāyī bhikkhuniyā purāṇacīvaraṃ dhovāpessatī"ti. Atha kho tā bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā udāyī bhikkhuniyā purāṇacīvaraṃ dhovāpessatī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira tvaṃ udāyī bhikkhuniyā purāṇacīvaraṃ dhovāpesī"ti? "Saccaṃ bhagavā". "¥ātikā te udāyī aññātikā"ti. "Aññātikā bhagavā"ti. "Aññātako moghapurisa aññātikāya na jānāti patirūpaṃ vā appatirūpaṃ vā pāsādikaṃ vā apāsādikaṃ vā. Tattha nāma tvaṃ moghapurisa aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpessasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha. "

"Yo pana bhikkhu aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpeyya vā rajāpeyya vā ākoṭāpeyya vā nissaggiyaṃ pācīttiya"nti.

3. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Aññātikā nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.

Bhikkhunī nāma: ubhato saṅghe upasampannā.

Purāṇacīvaraṃ nāma: sakiṃ nivatthampi sakiṃ pārutampi.

Dhovāti āṇāpeti, āpatti dukkaṭassa. Dhotaṃ nissaggiyaṃ hoti. Rajāti āṇāpeti, āpatti dukkaṭassa, rattaṃ nissaggiyaṃ hoti. Ākoṭehīti āṇāpeti, āpatti dukkaṭassa, sakiṃ pāṇippahāraṃ vā muggarappahāraṃ vā dinne nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā.

4. Evaṃ ca pana bhikkhave nissajitabbaṃ: "idaṃ me bhante purāṇacīvaraṃ aññātikāya bhikkhuniyā dhovāpitaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajāmī"ti -pe- dadeyyāti -pe- dadeyyunti -pe- āyasmato dammī"ti. -Pe-

[BJT Page 520] [\x 520/]

5. [PTS Page 207] [\q 207/] aññātikāya aññātikasaññī purāṇacīvaraṃ dhovāpeti, nissaggiyaṃ pācittiyaṃ. Aññātikāya aññātikasaññī purāṇacīvaraṃ dhovāpeti rajāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī purāṇacīvaraṃ dhovāpeti ākoṭāpeti, nissaggiyena āpatti dukkaṭassa. Aññātikāya aññātikasaññī purāṇacīvaraṃ dhovāpeti rajāpeti ākoṭāpeti, nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ.

6. Aññātikāya aññātikasaññī purāṇacīvaraṃ rajāpeti, nissaggiyaṃ pācittiyaṃ -pe- rajāpeti ākoṭāpeti, nissaggiyena āpatti dukkaṭassa. Rajāpeti dhovāpeti, nissaggiyena āpatti dukkaṭassa. Rajāpeti ākoṭāpeti dhovāpeti, nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ.

7. Aññātikāya aññātikasaññī purāṇacīvaraṃ ākoṭāpeti, nissaggiyaṃ pācittiyaṃ. Aññātikāya aññātikasaññī purāṇacīvaraṃ ākoṭāpeti dhovāpeti -pe- ākoṭāpeti rajāpeti -pe- ākoṭāpeti dhovāpeti rajāpeti, nissaggiyena āpatti dvinnaṃ dukkaṭānaṃ.

8. Aññātikāya vematiko -pe- aññātikāya ñātikasaññī -peaññassa purāṇacīvaraṃ dhovāpeti, āpatti dukkaṭassa. Nisīdanapaccattharaṇaṃ dhovāpeti, āpatti dukkaṭassa. Ekato upasampannāya dhovāpeti, āpatti dukkaṭassa. ¥ātikāya aññātikasaññī -pe- āpatti dukkaṭassa. ¥ātikāya vematiko -pe- āpatti dukkaṭassa. ¥ātikāya ñātikasaññī -pe- anāpatti.

9. Anāpatti ñātikāya dhovantiyā aññātikā dutiyā hoti, avuttā dhovati, aparibhuttaṃ dhovāpeti, cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ dhovāpeti, sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassāti.

Purāṇacīvarasikkhāpadaṃ niṭṭhitaṃ.

[BJT Page 522] [\x 522/]

5. 1. 5

Cīvarapaṭiggahaṇasikkhāpadaṃ

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena uppalavaṇṇā bhikkhunī sāvatthiyaṃ viharati. Atha kho uppalavaṇṇā bhikkhunī pubbaṇhasamayaṃ nivāsetvā [PTS Page 208] [\q 208/] pattacīvaramādāya sāvatthiṃ-1 piṇḍāya pāvisi. Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkantā yena andhavanaṃ tenupasaṅkami, upasaṅkamitvā divāvihārāya andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Tena kho pana samayena corā katakammā gāviṃ vadhitvā maṃsaṃ gahetvā andhavanaṃ pavisiṃsu. Addasā kho coragāmaṇiko uppalavaṇṇaṃ bhikkhuniṃ aññatarasmiṃ rukkhamūle divāvihāraṃ nisinnaṃ, disvā sace me puttabhātukā passissanti viheṭhayissanti imaṃ bhikkhūninti aññena maggena agamāsi. Atha kho so coragāmaṇiko maṃse pakkevaramaṃsāni gahetvā paṇṇapuṭaṃ -2 bandhitvā uppalavaṇṇāya bhikkhuniyā avidūre rukkhe ālaggetvā "yo passati samaṇo vā brāhmaṇo vā dinnaṃ yeva haratuti" vatvā pakkāmi. Assosi kho uppalavaṇṇā bhikkhunī samādhimhā vuṭṭhahitvā tassa coragāmaṇikassa imaṃ vācaṃ bhāsamānassa. Atha kho uppalavaṇṇā bhikkhunī taṃ maṃsaṃ gahetvā upassayaṃ agamāsi. Atha kho uppalavaṇṇā bhikkhunī tassā rattiyā accayena taṃ maṃsaṃ sampādetvā uttarāsaṅge bhaṇḍikaṃ bandhitvā vehāsaṃ ababhuggantvā veḷuvane paccuṭṭhāsi.

2. Tena kho pana samayena bhagavā gāmaṃ piṇḍāya paviṭṭho hoti. Āyasmā udāyī ohiyyako hoti vihārapālo. Atha kho uppalavaṇṇā bhikkhunī yenāyasmā udāyī tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ udāyiṃ etadavoca: - "kahaṃ bhante bhagavā"ti. "Paviṭṭho bhagini bhagavā gāmaṃ piṇḍāyā"ti. "Imaṃ bhante maṃsaṃ bhagavato dehī"ti. "Santappito tayā bhagini bhagavā maṃsena. Sace me tvaṃ antaravāsakaṃ dadeyyāsi, evaṃ ahampi santappito bhaveyyaṃ antaravāsakenā"ti. "Mayaṃ kho bhante mātugāmā nāma kicchalābhā, idañca me antimaṃ pañcamaṃ cīvaraṃ, nāhaṃ dassāmī"ti. "Seyyathāpi bhagini puriso hatthiṃ datvā kacche sajjeyya, -3 evameva kho tvaṃ bhagini bhagavato maṃsaṃ datvā mayi antaravāsake-1 sajjasī"ti. Atha kho uppalavaṇṇā bhikkhunī āyasmatā udāyinā nippīḷiyamānā antaravāsakaṃ datvā upassayaṃ agamāsi. Bhikkhuniyo uppalavaṇṇāya bhikkhuniyā pattacīvaraṃ paṭiggaṇhantiyo uppalavaṇṇaṃ bhikkhuniṃ etadavocuṃ: "kahaṃ te ayye antaravāsako"ti. Uppalavaṇṇā bhikkhunī bhikkhunīnaṃ etamatthaṃ ārocesi. Bhikkhuniyo ujjhāyanti khīyanti [PTS Page 209] [\q 209/] vipācenti: "kathaṃ hi nāma ayyo udāyī bhikkhuniyā cīvaraṃ paṭiggahessati, kicchalābho mātugāmo"ti. Atha kho tā bhikkhuniyo bhikkhunaṃ etamatthaṃ ārocesuṃ.

1. Sāvattiyaṃ, katthavi 2. Paṇṇepuṭaṃ. Syā. 3. Vissajjeyya syā. 4. Antaravāsakaṃ na sajjasīti. Sī. Mu. Mayhaṃ antaravāsakaṃ vissajjehīti. Syā.

[BJT Page 524] [\x 524/]

3. Ye te bhikkhu appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā udāyī bhikkhuniyā cīvaraṃ paṭiggahessati"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira tvaṃ udāyī bhikkhuniyā cīvaraṃ paṭiggahesīti? "Saccaṃ bhagavā. " "¥ātikā te udāyī aññātikā"ti. "Aññātikā bhagavā"ti. "Aññātako moghapurisa aññātikāya na jānāti patirūpaṃ vā appatirūpaṃ vā santaṃ vā. Asantaṃ vā tattha nāma tvaṃ moghapurisa aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggahessasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha. "

"Yo pana bhikkhu aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggaṇheyya, nissaggiyaṃ pācittiyanti. "

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

(Mūlapaññatti. )

4. Tena kho pana samayena bhikkhū kukkuccāyantā bhikkhunīnaṃ pārivaṭṭakacīvaraṃ na paṭiggaṇhanti. Bhikkhuniyo ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma ayyā ambhākaṃ pārivaṭṭakacīvaraṃ nappaṭiggahessantī"ti. Assosuṃ kho bhikkhū tāsaṃ bhikkhūnīnaṃ ujjhāyantīnaṃ khīyantīnaṃ vipācentīnaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave pañcannaṃ pārivaṭṭakaṃ paṭiggahetuṃ, bhikkhussa bhikkhuniyā sikkhamānāya sāmaṇerassa sāmaṇeriyā. Anujānāmi bhikkhave imesaṃ pañcannaṃ pārivaṭṭakaṃ paṭiggahetuṃ. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "

"Yo pana bhikkhu aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggaṇheyya aññatra pārivaṭṭakā, nissaggiyaṃ pācittiyanti".

(Dutiyapaññatti. )

5. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhūti.

Aññātikā nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.

Bhikkhūnī nāma: ubhato saṅghe upasampannā.

[PTS Page 210] [\q 210/] cīvaraṃ nāma: channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanūpagapacchimaṃ.

Aññatra pārivaṭṭakāti ṭhapetvā pārivaṭṭakaṃ paṭiggaṇhāti.

[BJT Page 526] [\x 526/]

6. Pāyoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ: "idamme bhante cīvaraṃ aññātikāya bhikkhuniyā hatthato paṭiggahitaṃ aññatra pārivaṭṭakā nissaggiyaṃ, imāhaṃ saṅghassa nissajāmī"ti -pe- dadeyyāti -pe- dadeyyunti -pe- āyasmato dammī"ti.

7. Aññātikāya aññātikasaññī cīvaraṃ paṭiggaṇhāti aññatra pārivaṭṭakā, nissaggiyaṃ pācittiyaṃ. Aññātikāya vematiko cīvaraṃ paṭiggaṇhāti aññatra pārivaṭṭakā, nissaggiyaṃ pācittiyaṃ. Aññātikāya ñātikasaññī cīvaraṃ paṭiggaṇhāti aññatra pārivaṭṭakā, nissaggiyaṃ pācittiyaṃ. Ekato upasampannāya hatthato cīvaraṃ paṭiggaṇhāti aññatra pārivaṭṭakā, āpatti dukkaṭassa. ¥ātikāya aññātikasaññī -pe- āpatti dukkaṭassa. ¥ātikāya vematiko -pe- āpatti dukkaṭassa. ¥ātikāya ñātikasaññī -pe- anāpatti.

8. Anāpatti ñātikāya, pārivaṭṭakaṃ, parittena vā vipulaṃ, vipulena vā parittaṃ, bhikkhuvissāsaṃ gaṇhāti, tāvakālikaṃ gaṇhāti, cīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ ghaṇhāti, sikkhamānāya, sāmaṇeriyā, ummattakassa, ādikammikassāti.

Cīvarapaṭiggahaṇasikkhāpadaṃ niṭṭhitaṃ.

5. 1. 6.

Aññātakaviññattisikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā upanando sakyaputto paṭṭo hoti dhammakathaṃ kātuṃ. Atha kho aññataro seṭṭhiputto yenāyasmā upanando sakyaputto tenupasaṅkami, upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ seṭṭhiputtaṃ āyasmā upanando sakyaputto dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho so seṭṭhiputto āyasmatā upanandena sakyaputtena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca: "vadeyyātha bhante yena attho, paṭibalā mayaṃ [PTS Page 211] [\q 211/] ayyassa dātuṃ yadidaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāra"nti. "Sace me tvaṃ āvuso dātukāmo’si ito ekaṃ sāṭakaṃ dehī"ti.

[BJT Page 528] [\x 528/]

2. "Amhākaṃ kho bhante kulaputtānaṃ kismiṃ viya ekasāṭakaṃ gantuṃ, āgamehi bhante yāva gharaṃ gacchāmi, gharaṃ gato ito vā ekaṃ pahiṇissāmi, ito vā sundaratara"nti. Dutiyampi kho -pe- tatiyampi kho āyasmā upanando sakyaputto taṃ seṭṭhiputtaṃ etadavoca: - "sace me tvaṃ āvuso dātukāmo’si, ito ekaṃ sāṭakaṃ dehi"ti. "Ambhākaṃ kho bhante kulaputtānaṃ kismiṃ viya ekasāṭakaṃ gantuṃ, āgamehi bhante yāva gharaṃ gacchāmi, gharaṃ gato ito vā ekaṃ pahiṇissāmi, ito vā sundaratara"nti. "Kimpana tayā āvuso adātukāmena pavāritena, yaṃ tvaṃ pavāretvā na desī"ti. Atha kho so seṭṭhiputto āyasmatā upanandena sakyaputtena nippīḷiyamāno ekaṃ sāṭakaṃ datvā agamāsi. Manussā taṃ seṭṭhiputtaṃ passitvā-1 etadavocuṃ: "kissa tvaṃ ayyo ekasāṭako āgacchasī"ti.

3. Atha kho so seṭṭhiputto tesaṃ manussānaṃ etamatthaṃ ārocesi. Manussā ujjhāyanti khīyanti vipācenti: "mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā, nayimesaṃ sukarā dhammanimantanāpi kātuṃ. -2. "Kathaṃ hi nāma seṭṭhiputtena dhammanimantanāya kayiramānāya sāṭakaṃ gahessantī"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā upanando sakyaputto seṭṭhiputtaṃ cīvaraṃ viññāpessatī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ: "saccaṃ kira tvaṃ upananda seṭṭhiputtaṃ cīvaraṃ viññāpesī?"Ti "saccaṃ. Bhagavā" "ñātako te upananda aññātako?"Ti "aññātako bhagavā"ti. "Aññātako moghapurisa aññātakassa na jānāti patirūpaṃ vā appatirūpaṃ vā santaṃ vā asantaṃ vā. Tattha nāma tvaṃ moghapurisa aññātakaṃ seṭṭhiputtaṃ cīvaraṃ viññāpessasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "

"Yo pana bhikkhu aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpeyya, nissaggiyaṃ pācittiyanti".

Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.

(Mūlapaññatti)

4. Tena kho pana samayena sambahulā bhikkhū sāketā [PTS Page 212] [\q 212/] sāvatthiṃ addhānamaggapaṭipannā honti. Antarāmagge corā nikkhamitvā te bhikkhū acchindiṃsu. Atha kho te bhikkhū "bhagavatā paṭikkhittaṃ aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpetunti" kukkuccāyantā na viññāpesuṃ. Yathā naggā’va sāvatthiṃ gantvā bhikkhū abhivādenti. Bhikkhū evamāhaṃsu: "sundarā kho ime āvuso ājīvakā, ye ime bhikkhū-3 abhivādentī"ti. Te evamāhaṃsu: "na mayaṃ āvuso ājīvakā, bhikkhū maya"nti. Bhikkhū āyasmantaṃ upāliṃ etadavocuṃ: "iṅghāvuso upāli ime anuyuñjāhī"ti. Te anuyuñjiyamānā etamatthaṃ ārocesuṃ.

1. Natthi. Machasaṃ. 2. Na ime sukarā dhammanimantanāyapi kātuṃ. Syā. 3. Bhikkhusu. Machasaṃ.

[BJT Page 530] [\x 530/]

5. Atha kho āyasmā upāli te bhikkhū anuyuñjitvā bhikkhū etadavoca: "bhikkhū ime āvuso, detha nesaṃ cīvarānī"ti. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhū naggā āgacchissanti, nanu nāma tiṇena vā paṇṇena vā paṭicchādetvā āgantabba"nti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

6. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave acchinnacīvarassa vā naṭṭhacīvarassa vā aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpetuṃ. Yaṃ āvāsaṃ paṭhamaṃ upagacchati, sace tattha hoti saṅghassa vihāracīvaraṃ vā uttarattharaṇaṃ vā bhummattharaṇaṃ vā bhisicchavi vā naṃ gahetvā pārupituṃ, labhitvā odahissāmī"ti. No ce hoti saṅghassa vihāracīvaraṃ vā uttarattharaṇaṃ vā bhummattharaṇaṃ vā bhisicchavi vā, tiṇena vā paṇṇena vā paṭicchādetvā āgantabbaṃ. Nattheva naggena āgantabbaṃ. Yo āgaccheyya. Āpatti dukkaṭassa. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "

"Yo pana bhikkhu aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpeyya aññatra samayā, nissaggiyaṃ pācittiyaṃ. Tatthāyaṃ samayo: acchinnacīvaro vā hoti bhikkhu naṭṭhacīvaro vā. Ayaṃ tattha samayo’ti.

(Dutiyapaññatti)

7. Yo panāti yo yādiso -pe-

Bhikkhūti -pe- ayaṃ imasmiṃ atthe adhippeto bhikkhū’ti.

Aññātako nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddho.

Gahapati nāma: yo koci agāraṃ ajjhāvasati.

Gahapatānī nāma: yā kāci agāraṃ ajjhāvasati.

[PTS Page 213] [\q 213/] cīvaraṃ nāma: channaṃ cīvarānaṃ aññataraṃ cīvaraṃ vikappanūpagapacchimaṃ.

Aññatra samayāti ṭhapetvā samayaṃ.

Acchinnacīvaro nāma: bhikkhussa cīvaraṃ acchinnaṃ hoti, rājūhi vā corehi vā dhuttehi vā yehi kehici vā acchinnaṃ hoti.

Naṭṭhacīvaro nāma: bhikkhussa cīvaraṃ agginā vā daḍḍhaṃ hoti, udakena vā vuḷhaṃ hoti, undurehi vā upacikāhi vā khāyitaṃ hoti, paribhogajiṇṇaṃ vā hoti. Aññatra samayā viññāpeti payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ: "idamme bhante cīvaraṃ aññātakaṃ gahapatikaṃ aññatra samayā viññāpitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajāmī"ti -pe- dadeyyāti -pe- dadeyyunti -peāyasmato dammī"ti -pe-

[BJT Page 532] [\x 532/]

8. Aññātake aññātakasaññī aññatra samayā cīvaraṃ viññāpeti, nissaggiyaṃ pācittiyaṃ. Aññātake vematiko aññatra samayā cīvaraṃ viññāpeti, nissaggiyaṃ pācittiyaṃ. Aññātake ñātakasaññī aññatra samayā cīvaraṃ viññāpeti, nissaggiyaṃ pācittiyaṃ. ¥ātake aññātakasaññī, āpatti dukkaṭassa. ¥ātake vematiko, āpatti dukkaṭassa. ¥ātake ñātakasaññī, anāpatti.

9. Anāpatti samaye, ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, ummattakassa, ādikammikassāti.

Aññātakaviññattisikkhāpadaṃ niṭṭhitaṃ.

5. 1. 7.

Tatuttarisikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena jabbaggiyā bhikkhū acchinnacīvarake bhikkhū upasaṅkamitvā evaṃ vadenti: "bhagavatā āvuso anuññātaṃ acchinnacīvarassa vā naṭṭhacīvarassa vā aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpetuṃ. Viññāpetha āvuso cīvaranti. " "Alaṃ āvuso laddhaṃ ambhehi cīvaranti. " "Mayaṃ āyasmantānaṃ atthāya-1 viññāpemā"ti. "Viññāpetha āvuso"ti. Atha kho chabbaggiyā bhikkhū aññātake-2 gahapatike upasaṅkamitvā etadavocuṃ: "acchinnacīvarakā āvuso bhikkhū āgatā, detha nesaṃ cīvarānī"ti bahuṃ cīvaraṃ viññāpesuṃ.

2. Tena kho pana [PTS Page 214] [\q 214/] samayena aññataro puriso sabhāyaṃ nisinno aññataraṃ purisaṃ etadavoca: "acchinnacīvarakā ayyo bhikkhū āgatā, tesaṃ mayā cīvaraṃ dinna"nti. Sopi evamāha "mayāpi dinnanti". Aparopi evamāha mayāpi dinnanti. " Te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpessanti. Dussavāṇijjaṃ vā samaṇā sakyaputtiyā karissanti, paggāhikasālaṃ-3 vā pasāressantī"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpessanti"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

1. ’Atthāya’ machasaṃ. Natthi. 2. ’Aññātake, ’ machasaṃ. Nadissate. 3. Paṭiggāhikasālaṃ, itipi.

[BJT Page 534] [\x 534/]

3. "Saccaṃ kira tumhe bhikkhave na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpethā"ti. "Saccaṃ bhagavā" vigarahi buddho bhagavā: "kathaṃ hi nāma tumhe moghapurisā na mattaṃ jānitvā bahuṃ cīvaraṃ viññāpessatha, netaṃ moghapurisā appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "

"Tañce aññātako gahapati vā gahapatānī vā bahūhi cīvarehi abhihaṭṭhuṃ pavāreyya, santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabbaṃ. Tato ce uttarīṃ-1 sādiyeyya, nissaggiyaṃ pācittiyanti. "

4. Tañce ti acchinnacīvarakaṃ bhikkhuṃ.

Aññātako nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddho,

Gahapati nāma: yo koci agāraṃ ajjhāvasati.

Gahapatānī nāma: yā kāci agāraṃ ajjhāvasati.

Bahūhi cīvarehīti bahukehi cīvarehi.

Abhihaṭṭhuṃ pavāreyyāti yāvatakaṃ icchasi tāvatakaṃ gaṇhāhīti.

Santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabbanti. Sace tīṇi naṭṭhāni honti dve sāditabbāni, dve naṭṭhāni ekaṃ sāditabbaṃ, ekaṃ naṭṭhaṃ na kiñci sāditabbaṃ.

Tato ce uttariṃ sādiyeyyāti tatuttariṃ viññāpeti, payoge dukkaṭaṃ paṭilābhena nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ:

"Idamme bhante cīvaraṃ aññātakaṃ gahapatikaṃ-2 tatuttariṃ [PTS Page 215] [\q 215/] viññāpitaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajāmī"ti. Dadeyyāti -pe- dadeyyunti -pe- āyasmato dammī"ti.

5. Aññātake aññātakasaññī tatuttarīṃ cīvaraṃ viññāpeti, nissaggiyaṃ pācittiyaṃ. Aññātake vematiko -pe- aññātake ñātakasaññī tatuttarīṃ cīvaraṃ viññāpeti, nissaggiyaṃ pācittiyaṃ. ¥ātake aññātakasaññī, āpatti dukkaṭassa. ¥ātake vematiko, āpatti dukkaṭassa. ¥ātake ñātakasaññī, anāpatti.

6. Anāpatti sesakaṃ āharissāmīti haranto gacchati, sesakaṃ tuyheva hotiti denti, na acchinnakāraṇā denti, na naṭṭhakāraṇā denti, ñātakānaṃ, pavāritānaṃ, attano dhanena, ummattakassa, ādikammikassāti.

Tatuttarisikkhāpadaṃ niṭṭhitaṃ

1. Uttari, machasaṃ. 2. Gahapatikaṃ upasaṅkamitvā. Machasaṃ.

[BJT Page 536] [\x 536/]

5. 1. 8.

Paṭhamaupakkhaṭasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro puriso pajāpatiṃ etadavoca: "ayyaṃ upanandaṃ cīvarena acchādessāmī"ti. Assosi kho aññataro piṇḍacāriko bhikkhu tassa purisassa imaṃ vācaṃ bhāsamānassa. Atha kho so bhikkhu yenāyasmā upanando sakyaputto tenupasaṅkami, upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca: "mahāpuñño’si tvaṃ āvuso upananda, amukasmiṃ okāse aññataro puriso pajāpatiṃ etadavoca: ayyaṃ upanandaṃ cīvarena acchādessāmī"ti. "Atthāvuso maṃ so upaṭṭhāko’ti. Atha kho āyasmā upanando sakyaputto yena so puriso tenupasaṅkami. Upasaṅkamitvā taṃ purisaṃ etadavoca: "saccaṃ kira maṃ tvaṃ āvuso cīvarena acchādetukāmosī"ti. "Api-1 ma’yya evaṃ hoti: "ayyaṃ upanandaṃ cīvarena acchādessāmī"ti. "Sace kho maṃ tvaṃ āvuso cīvarena acchādetukāmo"si, "evarūpena civarena acchādehi kyāhaṃ tena acchannopi karissāmi, yāhaṃ na paribhuñjissāmī"ti.

2. Atha kho so puriso ujjhāyati khīyati vipāceti: "mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā, nayime sukarā cīvarena acchādetuṃ. Kathaṃ hi nāma ayyo upanando mayā pubbe appavārito maṃ upasaṅkamitvā cīvare vikappaṃ āpajjissatī"ti. Assosuṃ kho bhikkhū tassa purisassa ujjhāyantassa khīyantassa vipācentassa. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā upanando sakyaputto pubbe appavārito gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjissatī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ [PTS Page 216] [\q 216/] ārocesuṃ "saccaṃ kira tvaṃ upananda pubbe appavārito gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjīti-2? "Saccaṃ bhagavā". "¥ātako te upananda aññātakoti"? "Aññātako bhagavā"ti. ’Aññātako moghapurisa aññātakassa na jānāti patirūpaṃ vā appatirūpaṃ vā santaṃ vā asantaṃ vā. Tattha nāma tvaṃ moghapurisa pubbe appavārito aññātakaṃ gahapatiṃ-3 upasaṅkamitvā cīvare vikappaṃ āpajjissasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha. "

"Bhikkhuṃ paneva uddissa aññātakassa gahapatissa vā gahapatāniyā vā cīvaracetāpannaṃ-4 upakkhaṭaṃ hoti, iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādessāmīti. Tatra ceso bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya: sādhu vata maṃ āyasmā iminā cīvaracetāpantena evarūpaṃ vā evarūpaṃ vā cīvaraṃ cetāpetvā acchādehīti kalyāṇakamyataṃ upādāya, nissaggiyaṃ pācittiya"nti.

1. Api meyya evaṃ hoti. Machasaṃ. 2. Āpajjasi, machasaṃ. 3. Gahapatikaṃ, machasaṃ 4. Cīvaracetāpanaṃ. Syā.

[BJT Page 538] [\x 538/]

3. Bhikkhuṃ paneva uddissāti bhikkhussatthāya, bhikkhuṃ ārammaṇaṃ karitvā, bhikkhuṃ acchādetukāmo.

Aññātako nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddho.

Gahapati nāma: yo koci agāraṃ ajjhāvasati.

Gahapatānī nāma: yā kāci agāraṃ ajjhāvasati.

Cīvaracetāpannaṃ nāma: hiraññaṃ vā suvaṇṇaṃ vā muttā vā maṇi vā pavāḷo vā phaḷiko vā paṭako vā suttaṃ vā kappāso vā.

Iminā cīvaracetāpannenāti paccupaṭṭhitena.

Cetāpetvāti parivattetvā.

Acchādessāmīti dassāmi.

Tatra ceso bhikkhūti yaṃ bhikkhuṃ uddissa cīvaracetāpannaṃ upakkhaṭaṃ hoti, so bhikkhu.

Pubbe appavāritoti pubbe avutto hoti, kīdisena te bhante cīvarena attho, kīdisaṃ te cīvaraṃ cetāpemīti.

Upasaṅkamitvāti gharaṃ gantvā, yattha katthaci upasaṅkamitvā.

Cīvare vikappaṃ āpajjeyyāti āyataṃ vā hotu vitthataṃ vā appitaṃ vā saṇhaṃ vā.

[PTS Page 217] [\q 217/] iminā cīvaracetāpantenāti paccupaṭṭhitena.

Evarūpaṃ vā evarūpaṃ vāti āyataṃ vā vitthataṃ vā appitaṃ vā saṇhaṃ vā.

Cetāpetvāti parivattetvā.

Acchādehīti dajjehi.

Kalyāṇakamyataṃ upādāyāti sādhatthīko-1 mahagghatthiko.

4. Tassa vacanena āyataṃ vā vitthataṃ vā appitaṃ vā saṇhaṃ vā cetāpeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti, nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ: "idaṃ me bhante cīvaraṃ pubbe appavārito aññātakaṃ gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpannaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajāmī"ti -pedadeyyāti -pe- dadeyyunti -pe- āyasmato dammī"ti.

1. Sādhutthiko. Syā

[BJT Page 540] [\x 540/]

5. Aññātake aññātakasaññī pubbe appavārito gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ. Aññātake vematiko -pe- aññātake ñātakasaññī pubbe appavārito gahapatikaṃ upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ. ¥ātake aññātakasaññī. Āpatti dukkaṭassa. ¥ātake vematiko, āpatti dukkaṭassa. ¥ātake ñātakasañī, anāpatti.

6. Anāpatti ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, mahagghaṃ cetāpetukāmassa appagghaṃ cetāpeti, ummattakassa, ādikammikassāti.

Paṭhamaupakkhaṭasikkhāpadaṃ niṭṭhitaṃ.

5. 1. 9.

Dutiya upakkhaṭasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena aññataro puriso aññataraṃ purisaṃ etadavoca: "ahaṃ ayyaṃ upanandaṃ-1 cīvarena acchādessāmī"ti. So’pi evamāha: "ahampi ayyaṃ upanandaṃ cīvarena acchādessāmī"ti. Assosi kho aññataro piṇḍacāriko bhikkhu tesaṃ purisānaṃ imaṃ kathāsallāpaṃ. Atha kho so bhikkhu yenāyasmā upanando sakyaputto tenupasaṅkami, upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca: "mahāpuñño’si tvaṃ āvuso upananda amukasmiṃ [PTS Page 218] [\q 218/] okāse aññataro puriso aññataraṃ purisaṃ etadavoca: "ahaṃ ayyaṃ upanandaṃ cīvarena acchādessāmī"ti. So’pi evamāha: ahampi ayyaṃ upanandaṃ cīvarena acchādessāmī"ti. Atthāvuso maṃ te upaṭṭhākāti.

2. Atha kho āyasmā upanando sakyaputto yena te purisā tenupaṅkami, upasaṅkamitvā te purise etadavoca: "saccaṃ kira maṃ tumhe āvuso cīvarehi acchādetukāmatthā"ti. "Api nayya evaṃ hoti, ayyaṃ upanandaṃ cīvarehi acchādessāmā"ti. "Sace kho maṃ tumhe āvuso cīvarehi acchādetukāmattha, evarūpena cīvarena acchādetha, kyāhaṃ tehi acchanno’pi karissāmi, yānāhaṃ na paribhuñjissāmī"ti.

3. Atha kho te purisā ujjhāyanti khīyanti vipācenti: "mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā, nayime sukarā cīvarehi acchādetuṃ, kathaṃ hi nāma ayyo upanando amhehi pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjissatī"ti. Assosuṃ kho bhikkhū tesaṃ purisānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā upanando sakyaputto pubbe appavārito gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjissatī"ti.

1. Ahaṃ upanandaṃ. Machasaṃ.

[BJT Page 542] [\x 542/]

4. Atha kho te bhikkhū bhagavato etamatthaṃ ārecesuṃ. "Saccaṃ kira tvaṃ upananda pubbe appavārito gahapatike upasaṅkamitvā cīvare vikappaṃ āpajji?"Ti. "Saccaṃ bhagavā". "¥ātakā te upananda aññātakā?"Ti "aññātakā bhagavā"ti. "Aññātako moghapurisa aññātakānaṃ na jānāti patirūpaṃ vā appatirūpaṃ vā santaṃ vā asantaṃ vā. Tattha nāma tvaṃ moghapurisa pubbe appavārito aññātake gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjissasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha:

"Bhikkhuṃ paneva uddissa ubhinnaṃ aññātakānaṃ gahapatīnaṃ vā gahapatānīnaṃ vā paccekacīvaracetāpannā upakkhaṭā-1 honti: imehi mayaṃ paccekacīvaracetāpantehi paccekacīvarāni cetāpetvā itthannāmaṃ bhikkhuṃ cīvarehi acchādessāmāti. Tatra ceso bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya: sādhu vata maṃ āyasmanto imehi paccekacīvaracetāpannehi evarūpaṃ vā evarūpaṃ vā cīvaraṃ cetāpetvā acchādetha. Ubho’va santā ekenāti, kalyāṇakamyataṃ upādāya, nissaggiyaṃ pācittiya"nti.

5. [PTS Page 219] [\q 219/] bhikkhuṃ paneva uddissāti bhikkhussatthāya, bhikkhuṃ ārammaṇaṃ karitvā, bhikkhuṃ acchādetukāmā.

Ubhinnanti dvinnaṃ

Aññātakā nāma: mātito vā pitito vā yāva sattamā pitāmahayugā asambaddhā.

Gahapatī nāma: ye keci agāraṃ ajjhāvasanti.

Gahapatāniyo nāma: yā kāci agāraṃ ajjhāvasanti.

Cīvaracetāpantā nāma: hiraññā vā suvaṇṇā vā muttā vā maṇi vā pavāḷā vā phaḷikā vā paṭakā vā suttā vā kappāsā vā.

Imehi cīvaracetāpannehīti paccupaṭṭhitehi. Cetāpetvāti parivattetvā.

Acchādessāmāti dassāma.

Tatra ceso bhikkhūti yaṃ bhikkhuṃ uddissa cīvaracetāpannā upakkhaṭā honti, so bhikkhu.

Pubbe appavāritoti pubbe avutto hoti, kīdisena te bhante cīvarena attho, kīdisaṃ te cīvaraṃ cetāpemāti.

Upasaṅkamitvāti gharaṃ gantvā, yattha katthaci upasaṅkamitvā.

1. Cīvara cetāpannāni upakkhaṭāni. Machasaṃ.

[BJT Page 544] [\x 544/]

Cīvare vikappaṃ āpajjeyyāti āyataṃ vā hotu vitthataṃ vā appitaṃ vā saṇhaṃ vā.

Imehi cīvaracetāpannehīti paccupaṭṭhitehi. Evarūpaṃ vā evarūpaṃ vāti āyataṃ vā vitthataṃ vā appitaṃ vā saṇhaṃ vā.

Cetāpetvāti parivattetvā

Acchādethāti dajjetha. Ubho’va santā ekenāti dvepi janā ekena.

Kalyāṇakamyataṃ upādāyāti sādhatthīko-1 mahagghatthiko.

6. Tassa vacanena āyataṃ vā vitthataṃ vā appitaṃ vā saṇhaṃ vā cetāpenti. Payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti. Nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ: "idaṃ me bhante cīvaraṃ pubbe appavārito aññātake gahapatike upasaṅkamitvā cīvare vikappaṃ āpannaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajāmī"ti dadeyyāti -pe- dadeyyunti -pe- āyasmato dammī"ti. -Pe-

7. Aññātake aññātakasaññī pubbe appavārito gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ. Aññātake vematiko -pe- aññātake ñātakasaññī pubbe appavārito gahapatike upasaṅkamitvā cīvare vikappaṃ āpajjati, nissaggiyaṃ pācittiyaṃ. ¥ātake aññātakasaññī āpatti dukkaṭassa. ¥ātake vematiko, āpatti dukkaṭassa. ¥ātake ñātakasaññī, anāpatti.

8. Anāpatti ñātakānaṃ, pavāritānaṃ, aññassatthāya, attano dhanena, mahagghaṃ cetāpetukāmānaṃ appagghaṃ cetāpeti, ummattakassa, ādikammikassāti.

Dutiyaupakkhaṭasikkhāpadaṃ niṭṭhitaṃ.

1. Sādhutthiko. Syā.

[BJT Page 546] [\x 546/]

5. 1. 10.

Rājasikkhāpadaṃ

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmato upanandassa sakyaputtassa upaṭṭhāko mahāmatto āyasmato upanandassa sakyaputtassa dūtena cīvaracetāpannaṃ pāhesi: iminā cīvaracetāpannena cīvaraṃ cetāpetvā ayyaṃ upanandaṃ cīvarena acchādehī’ti. Atha kho so dūto yenāyasmā upanando sakyaputto tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca: "idaṃ kho bhante āyasmantaṃ uddissa cīvaracetāpannaṃ ābhataṃ. Patigaṇhātu āyasmā cīvaracetāpannanti. " Evaṃ [PTS Page 220] [\q 220/] vutte āyasmā upanando sakyaputto taṃ dūtaṃ etadavoca: "na kho mayaṃ āvuso cīvaracetāpannaṃ patigaṇhāma, cīvarañca kho mayaṃ patigaṇhāma kālena kappiya"nti evaṃ vutte so dūto āyāsmantaṃ upanandaṃ sakyaputtaṃ etadavoca: "atthi panāyasmato koci veyyāvaccakaro"ti. Tena kho pana samayena aññataro upāsako ārāmaṃ agamāsi kenacideva karaṇiyena. Atha kho āyasmā upanando sakyaputto taṃ dūtaṃ etadavoca: "eso kho āvuso upāsako bhikkhūnaṃ veyyāvaccakaro"ti. Atha kho so dūto taṃ upāsakaṃ saññāpetvā yenāyasmā upanando sakyaputto tenupasaṅkami, upasaṅkamitvā āyasmantaṃ upanandaṃ sakyaputtaṃ etadavoca: "yaṃ kho bhante āyasmā veyyāvaccakaraṃ niddisi, saññatto so mayā, upasaṅkamatu āyasmā kālena, cīvarena taṃ acchādessatī"ti.

2. Tena kho pana samayena so mahāmatto āyasmato upanandassa sakyaputtassa santike dūtaṃ pāhesi: "paribhuñjatu ayyo taṃ cīvaraṃ. Icchāma mayaṃ ayyena taṃ cīvaraṃ paribhutta"nti. Atha kho āyasmā upanando sakyaputto taṃ upāsakaṃ na kiñci avacāsi. Dutiyampi kho so mahāmatto āyasmato upanandassa sakyaputtassa santike dūtaṃ pāhesi: "paribhuñjatu ayyo taṃ cīvaraṃ, icchāma mayaṃ ayyena taṃ cīvaraṃ paribhutta"nti. Dutiyampi kho āyasmā upanando sakyaputto taṃ upāsakaṃ na kiñci avacāsi. Tatiyampi kho so mahāmatto āyasmato upanandassa sakyaputtassa santike dūtaṃ pāhesi: "paribhuñjatu ayyo taṃ cīvaraṃ, icchāma mayaṃ ayyena taṃ cīvaraṃ paribhutta"nti.

3. Tena kho pana samayena negamassa samayo hoti. Negamena ca katikā katā hoti: "yo pacchā āgacchati, paññāsaṃ baddho"ti. Atha kho āyasmā upanando sakyaputto yena so upāsako tenupasaṅkami. Upasaṅkamitvā taṃ upāsakaṃ etadavoca: -

[BJT Page 548] [\x 548/]

"Attho me āvuso cīvarenā"ti. "Ajjunho bhante āgamehi, ajjanegamassa samayo hoti, negamena ca katikā katā hoti: "yo pacchā āgacchati. Paññāsaṃ baddho"ti. "Ajjeva me āvuso cīvaraṃ dehī"ti ovaṭṭikāya parāmasi. Atha kho so upāsako āyasmatā upanandena sakyaputtena nippīḷiyamāno āyasmato upanandassa sakyaputtassa cīvaraṃ cetāpetvā pacchā agamāsi. Manussā taṃ upāsakaṃ etadavocuṃ" "kissa tvaṃ ayyo pacchā āgatosi, paññāsaṃ jitosī"ti.

4. Atha kho so upāsako tesaṃ manussānaṃ etamatthaṃ ārocesi. Manussā ujjhāyanti khiyanti vipācenti: "mahicchā ime samaṇā sakyaputtiyā asantuṭṭhā, [PTS Page 221] [\q 221/] nayimesaṃ sukaraṃ veyyāvaccampi kātuṃ. Kathaṃ hi nāma āyasmā upanando upāsakena "ajjunho bhante āgamehī"ti vuccamāno nāgamessatī"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma āyasmā upanando sakyaputto upāsakena "ajjunho bhante āgamehī"ti vuccamāno nāgamessatī"ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. -Pe- "saccaṃ kira tvaṃ upananda upāsakena ajjunho bhante āgamehī"ti vuccamāno nāgamesī"ti? "Saccaṃ bhagavā. " Vigarahi buddho bhagavā. -Pe"kathaṃ hi nāma tvaṃ moghapurisa upāsakena ’ajjunho bhante āgamehī’ti vuccamāno nāgamessasi. Netaṃ moghapurisa appasannānaṃ vā pasādāya -pe- evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha: "

"Bhikkhuṃ paneva uddissa rājā vā rājabhoggo vā brāhmaṇo vā gahapatiko vā dūtena cīvaracetāpannaṃ pahiṇeyya: ’iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādehī"ti. So ce dūto taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya: ’idaṃ kho bhante āyasmantaṃ uddissa cīvaracetāpantaṃ ābhataṃ. Patigaṇhātu āyasmā cīvaracetāpantanti". Tena bhikkhūnā so dūto evamassa vacanīyo: ’na kho mayaṃ āvuso cīvaracetāpantaṃ patigaṇhāma, cīvarañca kho mayaṃ patigaṇhāma kālena kappiya’nti. So ce dūto taṃ bhikkhuṃ evaṃ vadeyya: "atthi panāyasmato koci veyyāvaccakaro’ti cīvaratthikena bhikkhave bhikkhunā veyyāvaccakaro niddisitabbo ārāmiko vā upāsako vā, ’eso kho āvuso bhikkhūnaṃ veyyāvaccakaro"ti. So ce dūto taṃ veyyāvaccakaraṃ saññāpetvā taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya: ’yaṃ kho bhante āyasmā veyyāvaccakaraṃ niddisi, saññatto so mayā, upasaṅkamatu āyasmā kālena, cīvarena taṃ acchādessatī’ti. Cīvaratthikena bhikkhave bhikkhunā veyyāvaccakaro upasaṅkamitvā dvattikkhattuṃ codetabbo sāretabbo: ’attho me āvuso cīvarenāti;

[BJT Page 550] [\x 550/]

Dvattikkhattuṃ codayamāno sārayamāno taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ. No ce abhinipphādeyya, catukkhattuṃ pañcakkhattuṃ chakkhattuṃ paramaṃ tuṇhībhutena uddissa ṭhātabbaṃ. Catukkhattuṃ pañcakkhattuṃ chakkhattuṃ paramaṃ tuṇhībhuto uddissa [PTS Page 222] [\q 222/] tiṭṭhamāno taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ. Tato ce uttariṃ vāyamamāno taṃ cīvaraṃ abhinipphādeyya nissaggiyaṃ pācittiyaṃ. No ce abhinipphādeyya yatassa cīvaracetāpannaṃ ābhataṃ, tattha sāmaṃ vā gantabbaṃ dūto vā pāhetabbo: ’yaṃ kho tumhe āyasmanto bhikkhuṃ uddissa cīvaracetāpannaṃ pahiṇittha, na taṃ tassa bhikkhuno kiñci atthaṃ anubhoti. Yuñjantāyasmanto sakaṃ mā vo sakaṃ vinassā’ti. Ayaṃ tatthi sāmicī"ti.

5. Bhikkhuṃ paneva uddissāti bhikkhussatthāya bhikkhuṃ ārammaṇaṃ karitvā bhikkhuṃ acchādetukāmo.

Rājā nāma: yo koci rajjaṃ kāreti.

Rājabhoggo nāma: yo koci rañño bhattavetanāhāro.

Brāhmaṇo nāma: jātiyā brāhmaṇo.

Gahapatiko nāma: ṭhapetvā rājānaṃ rājabhoggaṃ brāhmaṇaṃ avaseso gahapatiko nāma.

Cīvaracetāpannaṃ nāma: hiraññaṃ vā suvaṇṇaṃ vā muttā vā maṇi vā.

Iminā cīvaracetāpannenāti paccupaṭṭhitena.

Cetāpetvāti parivattetvā.

Acchādehīti dajjehi.

So ce dūto taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya: "idaṃ kho bhante āyasmantaṃ uddissa cīvaracetāpannaṃ ābhataṃ. Patigaṇhātu āyasmā cīvaracetāpanna"nti. Tena bhikkhunā so dūto evamassa vacanīyo: "na kho mayaṃ āvuso cīvaracetāpannaṃ patigaṇhāma, cīvarañca kho mayaṃ patigaṇhāma kālena kappiya"nti. So ce dūto taṃ bhikkhuṃ evaṃ vadeyya: "atthi panāyasmato koci veyyāvaccakaro"ti. Cīvaratthikena bhikkhave bhikkhunā veyyāvaccakaro niddisitabbo, ārāmiko vā upāsako vā: "eso kho āvuso bhikkhūnaṃ veyyāvaccakaro"ti. Na vattabbo: "tassa dehī"ti vā so vā nikkhipissati, so vā parivattessati, so vā cetāpessatī"ti.

So ce dūto taṃ veyyāvaccakaraṃ saññāpetvā taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya: "yaṃ kho bhante āyasmā veyyāvaccakaraṃ niddisi, saññatto so mayā, upasaṅkamatu āyasmā kālena, cīvarena taṃ acchādessatī"ti. Cīvaratthikena bhikkhave bhikkhunā veyyāvaccakaro upasaṅkamitvā dvattikkhattuṃ codetabbo sāretabbo: "attho me āvuso cīvarenā"ti. Na vattabbo: "dehi me cīvaraṃ, āhara me cīvaraṃ, parivattehi me cīvaraṃ, cetāpehi me cīvara"nti. Dutiyampi vattabbo. Tatiyampi vattabbo. Sace abhinipphādeti iccetaṃ kusalaṃ.

[BJT Page 552] [\x 552/]

No ce abhinipphādeti, tattha gantvā tuṇhībhutena uddissa ṭhātabbaṃ. Na āsane nisīditabbaṃ, na āmisaṃ paṭiggahetabbaṃ na dhammo bhāsitabbo. "Kiṃ kāraṇā āgatosī"ti pucchiyamāno-1 jānāhi-2 āvusoti vattabbo: sace āsane vā [PTS Page 223] [\q 223/] nisīdati, āmisaṃ vā patigaṇhāti, dhammaṃ vā bhāsati, ṭhānaṃ bhañjati. Dutiyampi ṭhātabbaṃ. Tatiyampi ṭhātabbaṃ. Catukkhattuṃ codetvā catukakhattuṃ ṭhātabbaṃ. Pañcakkhattuṃ codetvā dvikkhattuṃ ṭhātabbaṃ. Chakkhattuṃ codetvā na ṭhātabbaṃ. Tato ce uttariṃ vāyamamāno taṃ cīvaraṃ abhinipphādeti, payoge dukkaṭaṃ. Paṭilābhena nissaggiyaṃ hoti, nissajitabbaṃ saṅghassa vā gaṇassa vā puggalassa vā. Evañca pana bhikkhave nissajitabbaṃ: -pe- "idaṃ me bhante cīvaraṃ atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena abhinipphāditaṃ nissaggiyaṃ. Imāhaṃ saṅghassa nissajāmī"ti -pedadeyyāti -pe- dadeyyunti -pe- āyasmato dammī"ti.

No ce abhinipphādeyya, yatassa civaracetāpannaṃ ābhataṃ tattha sāmaṃ vā gantabbaṃ, dūto vā pāhetabbo. "Yaṃ kho tumhe āyasmanto bhikkhuṃ uddissa cīvaracetāpannaṃ pahiṇittha, na taṃ tassa bhikkhuno kiñci atthaṃ anubhoti. Yuñjantāyasmanto sakaṃ, mā vo sakaṃ vinassā"ti.

Ayaṃ tattha sāmīcīti. Ayaṃ tattha anudhammatā.

6. Atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena, atirekasaññī abhinipphādeti, nissaggiyaṃ pācittiyaṃ. Atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena vematiko abhīnipphādeti, nissaggiyaṃ pācittiyaṃ. Atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena ūnakasaññī abhinipphādeti nissaggiyaṃ pācittiyaṃ. Ūnakatikkhattuṃ codanāya ūnakachakkhattuṃ ṭhānena atirekasaññī āpatti dukkaṭassa. Ūnakatikkhattuṃ codanāya ūnakachakkhattuṃ ṭhānena vematiko āpatti dukkaṭassa. Ūnakatikkhattuṃ codanāya ūnakachakkhattuṃ ṭhānena ūnakasaññī, anāpatti.

7. Anāpatti tikkhattuṃ codanāya chakkhattuṃ ṭhānena, ūnakachakkhattuṃ codanāya ūnakachakkhattuṃ ṭhānena. Acodiyamāno deti, sāmikā codetvā denti, ummattakassa, ādikammikassāti.

Rājasikkhāpadaṃ niṭṭhitaṃ.

Cīvaravaggo paṭhamo.

Tassuddānaṃ: -

Ubbhataṃ kaṭhinaṃ tīṇi dhovanañca paṭiggaho,

Aññātakāni tīṇeva ubhinnaṃ dūtakena ca.

1. Pucchamāno - syā. 2. Na jānāsi - sīmu.