[PTS Vol V - 1] [\z Vin /] [\f I /]
[PTS Page 001] [\q 1/]
[BJT Vol V-3-1] [\z Vin /] [\w IIIa /]
[BJT Page 002] [\x 2/]

Vinayapiṭake
Mahāvaggapāḷiyā
Paṭhamo bhāgo
Mahākkhandhakaṃ

Namo tassa bhagavato arahato sammāsambuddhassa.

1. Tena 1- samayena buddho bhagavā uruvelāyaṃ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhīsambuddho.

2. Atha kho bhagavā bodhirukkhamūle sattāhaṃ ekapallaṅkena nisaadhikaraṇasamathāsaṃvidī. 2

3. Atha kho bhagavā rattiyā paṭhamaṃ yāmaṃ paṭiccasamaanvaddhamāsaṃlomapaṭilomaṃ manasākāsi:

4. Avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ; viññāṇapaccayā nāmarūpaṃ; nāmarūpaccayā saḷāyatanaṃ; saḷāyatanapaccayā phasso; phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṃ; upādanapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

5. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho; viññāṇanirodhā nāmarūpanirodho; nāmarūpanirodhā saḷāyatananirodho; saḷāyatananirodhā phassanirodho; phassanirodhā vedanānirodho; vedanānirodhā taṇhānirodho; taṇhānirodhā upādānanirodho; upādananirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassūpāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho [PTS Page 002] [\q 2/] hotīti.

1. "Tena kho pana samayena"

2. "Vimuttisukhaṃ paṭisaṃvedī" itipi pāṭho

[BJT Page 004] [\x 4/]

6. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ

Udānesi: -

"Yadā have pātubhavanti dhammā

Atāpino jhāyato brāhmaṇassa,

Athassa kaṅkhā vapayanti sabbā

Yato pajānti sahetudhamma"nti

7. Atha kho bhagavā rattiyā majjhimaṃ yāmaṃ paṭiccasamuppādaṃ anulomapaṭilomaṃ manasākāsi: avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ; viññāṇapaccayā nāmarūpaṃ; nāmarūpaccayā saḷāyatanaṃ; saḷāyatanapaccayā phasso; phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṃ; upādanapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassūpāyāsā sambhavaniti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāyatveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā

Viññāṇanirodho; viññāṇanirodhā nāmarūpanirodho; nāmarūpanirodhā saḷāyatananirodho; saḷāyatananirodhā phassanirodho; phassanirodhā vedanānirodho; vedanānirodhā taṇhānirodho; taṇhānirodhā upādānanirodho; upādananirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassūpāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hotīti.

8. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ

Udānesi: -

"Yadā have pātubhavanti dhammā

Atāpino jhāyato brāhmaṇassa,

Athassa kaṅkhā vapayanti sabbā

Yato khayaṃ paccayānaṃ avedī"ti

9. Atha kho bhagavā rattiyā pacchimaṃ yāmaṃ paṭiccasamuppādaṃ anulomapaṭilomaṃ manasākāsi: avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṃ; viññāṇapaccayā nāmarūpaṃ; nāmarūpaccayā saḷāyatanaṃ; saḷāyatanapaccayā phasso; phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṃ; upādanapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāyatveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā

Viññāṇanirodho; viññāṇanirodhā nāmarūnirodho; nāmarūpanirodhā saḷāyatananirodho; saḷāyatananirodhā phassanirodho; phassanirodhā vedanānirodho; vedanānirodhā taṇhānirodho; taṇhānirodhā upādānanirodho; upādananirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassūpāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hotīti.

10. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ

Udānesi: -

"Yadā have pātubhavanti dhammā

Atāpino jhāyato brāhmaṇassa,

Vidhūpayaṃ tiṭṭhati mārasenaṃ

Suriyo’va obhāsayamantalikkha"nti

Bodhikathā niṭṭhitā.

[BJT Page 006] [\x 6/]

1. Atha kho bhagavā santāhassa accayena tamhā samādhimhā vuṭṭhahitvā bodhirukkhamūlā yena ajapālanigrodho, tenupasaṅakami upasaṅkamitvā ajapālanigrodhamūle sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī.

2. Atha kho aññataro huhuṅkajātiko1- brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saṅiṃ sammodi. Sammodanīyaṃ kathaṃ sārānīyaṃ2- vitisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so brāhmaṇo bhagavantaṃ [PTS Page 003] [\q 3/] etadavoca: "kintāvatā nu kho bho gotama, brāhmaṇo hoti? Katame ca pana brāhmaṇakaraṇā3 dhammā?"Ti.

3. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ

Udānesi: -

"Yo brāhmaṇo bāhitapāpadhammo

Nihuhuṅkako nikkasāvo yatatto,

Ajapālanigrodho,yo

Dhammena so brahamavādaṃ vadeyya

Yassussadā natthi kuhiñci loke"ti.

Ajapālakathā niṭṭhitā

1. Atha kho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā ajapālanigrodhamūlā yena mucalindo tenupasaṅkami upasaṅkamitvā mucalindamūle sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī.

2. Tena kho pana samayena mahā akālamegho udapādi; sattāhavaddalikā sītavātaduddinī.

3. Atha kho mucalindo nāgarājā sakabhavanā nikkhamitvā bhagavato kāyaṃ sattakkhattuṃ bhogehi parikkhipitvā upari muddhani mahantaṃ phaṇaṃ karitvā aṭṭhāsi: "mā bhagavantaṃ sitaṃ, mā bhagavantaṃ uṇhaṃ, mā bhagavantaṃ ḍaṃsamakasavātātapasiriṃsapa4samphasso’ti.

4. Atha kho mucalindo nāgarājā sattāhassa accayena viddhaṃ vigatavalāhakaṃ devaṃ viditvā bhagavato kāyā bhoge viniveṭhetvā sakavaṇṇaṃ paṭisaṃharitvā māṇavakavaṇṇaṃ abhīnimminitvā bhagavato purato aṭṭhāsi pañajaliko bhagavantaṃ namassamāno.

5. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ

Udānesi: -

1. Huhukkajātiko - no vi; ma. Nu pa; huṃhuṅkajātiko - machasaṃ

2. Sāraṇīyaṃ - machasaṃ; saṃrañjanīyāmi - saṃskṛta

3. Brāhmaṇakārakā - machasaṃ; 4. Sarīsapa - machasaṃ

[BJT Page 008] [\x 8/]

"Sukho viveko tuṭṭhassa sutadhammassa passato,

Abyāpajjaṃ1- sukhaṃ loke pāṇabhutesu saṃyamo.

Sukhā virāgatā loke kāmānaṃ samatikkamo,

Asmimānassa yo vinayo etaṃ ve paramaṃ sukha"nti

Mucalindakathā niṭṭhitā.

1. Atha kho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā mucalindamūlā yena rājāyatanaṃ, tenupasaṅkami. Upasaṅkamitvā rājāyatanamūle sattāhaṃ ekapallaṅkena nisīdi vimuttisukhapaṭisaṃvedī.

2. Tena kho [PTS Page 004] [\q 4/] pana samayena napassubhallikā2vāṇijā ukkalā taṃ desaṃ addhānamaggapaṭipannā honti. Atha kho tapassaṃskṛta

Ṇijānaṃ ñātisālohitā devatā tapassubhallike vāṇije etadavoca:

"Ayaṃ mārisā, bhagavā rājāyatanamūle viharati paṭhamābhisambuddho. Gacchatha taṃ bhagavantaṃ manthena ca madhupiṇḍikāya ca patimānetha. Taṃ vo bhavissati dīgharattaṃ hitāya sukhāyā"ti.

3. Atha kho tapassubhallikā vāṇijā manthañca madhupiṇḍikañca ādāya yena bhagavā, tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho tapassubhallikā vāṇijā bhagavantaṃ etadavocuṃ: "patigaṇhātu no bhante, bhagavā manthañca madhupiṇḍikañca yaṃ amhākaṃ assa dīgharattaṃ hitāya sukhāyā"ti.

4. Atha kho bhagavato etadahosi: "na kho tathāgatā hatthesu patigaṇhanti. Kimhi nu kho ahaṃ patigaṇheyyaṃ manthañca madhupiṇḍikañcāti. Atha kho cattāro mahārājā bhagavato cetasā ceto parivitakkamaññāya catuddisā cattāro selamaye patte bhagavato upanāmesuṃ - "idha bhante, bhagavā patigaṇhātu manthañca madhupiṇḍikañcā"ti. Paṭiggahesi bhagavā paccagghe selamaye patte manthañca madhupiṇḍikañca. Paṭiggahetvā ca3 paribhuñji.

5. Atha kho tapassubhallikā vāṇijā bhagavantaṃ4- etadavocuṃ: "ete mayaṃ bhante, bhagavantaṃ saraṇaṃ gacchāma dhammañca. Upāsake no bhagavā dhāretu ajjatagge pāṇupete saraṇaṃ gate"ti5- te ca loke paṭhamaṃ upāsakā ahesuṃ dvevācikā.

Rājāyatanakathā niṭṭhatā.

1. "Abyāpajjhānti" sabbattha 2. Tapassubhallaṅkā - ma. Nu. Pa; tapussabhallukā to. Vi tapussabhallikā - machasaṃ 3. Paṭiggahetvā - machasaṃ

4. Onita pantapāṇiṃ viditvā bhagavato pādesu sīrasā nipatitvā bhagavantaṃ - machasaṃ 5. Saraṇagateti - ma. Nu. Pa

[BJT Page 010] [\x 10/]

1. Atha kho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rājāyatanamūlā yena ajapālanigrodho, tenupasaṅkami. Tatra sudaṃ bhagavā ajapālanigrodhamūle viharati.

2. Atha kho bhagavato rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "adhigato kho myāyaṃ dhammo gambhiro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. Ālayarāmā kho panā’yaṃ pajā ālayasammuditā. Ālayarāmāya kho pana pajāya ālayaratā ālayasammuditāya duddasaṃ idaṃ [PTS Page 005] [\q 5/] ṭhānaṃ - yadidaṃ idappaccayatā paṭiccasamuppādo. Idampi kho ṭhānaṃ sududdasaṃ - yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāṇaṃ. Ahañceva1- kho pana dhammaṃ deseyyaṃ, pare ca me na ājāneyyuṃ, so mama’ssa kilamathe; sā mama’ssa vihesā"ti.

3. Apissu bhagavantaṃ imā anacchariyā gāthāyo paṭarahogatasssutapubbā.

"Kicchena me adhigataṃ halaṃdāni pakāsituṃ,

Rāgadosaparetehi nāyaṃ dhammo susambudho.

Paṭisotagāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ,

Rāgarattā na dakkhinti2- tamokkhandhena āvaṭāti3-"

4. Itiha bhagavato paṭisañcikkhato appossukkatāya cittaṃ namati, no dhammadesanāya. Atha kho brahmuno sahampatissa bhagavato cetasā ceto parivitakkamaññāya etadahosi: "nassati vata bho, loko; vinassati vata bho, loko; yatra hi nāma tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṃ namati, no dhammadesanāyā"ti.

5. Atha kho brahmā sahampati seyyathāpi nāma balavā puriso sammiñajitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñejayya, evameva brahmaloke antarahito bhagavato purato pāturahosi. Atha kho brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā dakkhiṇaṃ jāṇumaṇḍalarāgarattānihantvā yena bhagavā tenañajaliṃ paṇāmetvā bhagavantaṃ etadavoca: "desetu bhante, bhagavā dhammaṃ. Desetu sugato dhammaṃ. Santi6- sattā apparajakkhajātikā assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro"ti. Idamavoca brahamā sahampati idaṃ vatvāna7- athathāparaṃ etadavoca:

1. "Ahameva" to, vi;ma, nu, pa 2. "Dakkhanti" machasaṃ

3. "Āvuṭā" machasaṃ 4. "Dakkhiṇapānumaṇḍalaṃ" machasaṃ

5. "Pathaviyaṃ" machasaṃ 6. Santīdha sattā" a, vi, ja, pu

7. "Vatvā" to,pasāreyya, [BJT Page 012] [\x 12/]

"Pāturahosi magadhesu pubbe

Dhammo asuṅo samalehi cintito,

Avāpuretaṃ amatassa dvāraṃ

Suṇantu dhammaṃ vimalenānubuddhaṃ

Sele yathā pabbatamuddhaniṭṭhito

Yathāpi passe janataṃ samantato,

Pāsādamāruyha samantacakkhu,

[PTS Page 006] [\q 6/]

Sokāvatiṇṇaṃ janatamapetasoko

Avekkhassu jātijarābhibhūtaṃ.

Assavaṇatāvijitasaṅgāma satthavāha anaṇa1- vivara loke,

Desassu bhagavā dhammaṃ aññātāro bhavissantī"ti2-

6. Atha kho bhagavā brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ olokesi. Addasā kho bhagavā buddhacakkhunā lokaṃ olokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino3 vihaamatassa. Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarikāni vā udake jātāni udake saṃvaddhāni u006)

Ggatāni anto nimuggaposīni, appekaccāti uppalāni vā padumāni vā puṇḍarikāni vā udake jātāni udake saṃvaddhāni samodakaṃ ṭhitāni, appekaccāti uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā accuggamma tiṭṭhanti4 anupalittāni udakena; evameva bhagavā buddhacakkhunā lokaṃ olokento addasa satte apparajakkhe mahārajakkhe [PTS Page 007] [\q 7/] tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino5 viharante. Disvāna brāhmānaṃ sahampatiṃ gāthāya paccabhāsi-

"Apārutā tesaṃ amatassa dvāraṃ

Ye sotavanto pamuñcantu saddhaṃ,

Vihiṃsasaññi paguṇaṃ na bhāsayiṃ

Dhammaṃ paṇitaṃ manujesu brahme"ti.

Atha kho brahmā sahampati ’katāvakāso kho’mhi bhagavatā dhammadesanāyā’ti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

Brahmāyācanakathā niṭṭhitā.

1. "Aṇṇa" machasaṃ 2. Machasaṃ potthake brahmāyācanagāthā tikkhantuṃ āgacchanti. 3. "Ṭhitāni" ma. Cha. Saṃ; 4. "Bhayadassāvine" ma, chasaṃ ma. Nu. Pa;to vi

[BJT Page 014] [\x 14/]

1. Atha kho bhagavato etadahosi: "kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ? Ko imaṃ dhammaṃ khippameva ājānissatī? Ti, atha kho bhagavato etadahosi: "ayaṃ kho āḷāro kālāmo paṇḍito vyatto medhāvī dīgharattaṃ apparajakkhajātiko. Yannūnāhaṃ āḷārassa kālāmassa paṭhamaṃ dhammaṃ deseyyaṃ; so imaṃ dhammaṃ khīppameva ājānissatī"ti. Atha kho antarahitā devatā bhagavato ārocesi1"sattāhakālakato2- bhante, āḷāro kālāmo"ti bhagavato’pi kho ñāṇaṃ udapādi: "sattāhakālakato aḷāro kālāmo"ti. Atha kho bhagavato etadahosi: mahājāniyo kho āḷāro kālāmo. Sace hi so imaṃ dhammaṃ suṇeyya, khippameva ājāneyyā"ti.

2. Atha kho bhagavato etadahosi: "kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ? Ko imaṃ dhammaṃ khippameva ājānissatī? Ti, atha kho bhagavato etadahosi: "ayaṃ kho uddako3 rāmaputto paṇḍito byatto medhāvī dīgharattaṃ apparajakkhajātiko. Yannūnāhaṃ uddakassa rāmaputtassa paṭhamaṃ dhammaṃ deseyyaṃ; so imaṃ dhammaṃ khīppameva ājānissatī"ti. Atha kho antarahitā devatā bhagavato ārocesi "abhidosakālakato bhante, uddako rāmaputto"ti bhagavato’pi kho ñāṇaṃ udapādi: "abhidosakālakato uddako rāmaputto"ti. Atha kho bhagavato etadahosi: "mahājāniyo kho uddako rāmaputto. Sace hi so imaṃ dhammaṃ suṇeyya, khippameva ājāneyyā"ti.

3. Atha kho bhagavato etadahosi: "kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ? Ko imaṃ dhammaṃ [PTS Page 008] [\q 8/] khippameva ājānissatī? Ti, atha kho bhagavato etadahosi: bahukārā4 kho me pañca vaggiyā bhikkhū, ye maṃ padhānapahitattaṃ5upaṭṭhahiṃsu. Yannūnāhaṃ pañca vaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyyanti. Atha kho bhagavato etadahosi: kahannu kho etarahi pañca vaggiyā viharantī?Ti. Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena pañcavaggiye bhikkhū bārāṇasiyaṃ viharante isipane migadāye. Atha kho bhagavā uruvelāyaṃ yathābhirattaṃ6 viharitvā yena bārāṇasī, tena cārikaṃ pakkāmi.

1. "Devatā ārocesi" ma. Nu. Pa;to vi; ja pu 2. "Sattāhaṃ kālakato" machasaṃ; 3. "Udako" ma. Cha. Saṃ; 4. "Bahūpakārā" ma. Nu. Pa;to vi; ja. Pu;a. Ma. Vi 5. "Padhānāpahitattaṃ"ma. Nu. Pa;to. Ci;to. Ci;ja. Pu a ma vi

6. "Yathābhirattaṃ"machasaṃ

[BJT Page 016. [\x 16/] ]

4. Addasā kho upako ājīvako1- bhagavantaṃ antarā ca gayaṃ antarā ca bodhiṃ aṅānamaggapaṭipannaṃ. Disvāna bhagavantaṃ etadavoca: "vippasannāni kho te āvuso indriyāni. Parisuddho chavivaṇṇo pariyodāno. Kaṃ si tvaṃ āvuso uddissa pabbajito? Ko vā te satthā? Kassa vā tvaṃ dhammaṃ rocesī?"Ti. Evaṃ vutte bhagavā upakaṃ ājīvakaṃ gāthāhi ajjhabhāsi: -

"Sabbābhibhu sabbavidu’hamasmi

Sabbesu dhammesu anūpalitto,

Sabbañjaho taṇhakkhaye vimutto

Sayaṃ abhiññāya kamuddiseyyaṃ.

Na me ācariyo atthi sadiso me na vijjati,

Sadevakasmiṃ lokasmiṃ natthi me paṭipuggalo.

Ahaṃ hi arahā loke ahaṃ satthā anuttaro,

Eko’mhi sammāsambuddho sītibhutosmi nibbuto.

Dhammacakkaṃ pavattetuṃ gacchāmi kāsinaṃ puraṃ,

Andhabhūtasmiṃ lokasmiṃ āhañchaṃ2- amatadundubhi"nti.

Yathā kho tvaṃ āvuso paṭijānāsi, arahasi anantajinoti.

"Mā disā ve jinā honti ye pattā āsavakkhayaṃ,

Jitā me pāpakā dhammā tasmā’haṃ upakā jino"ti.

5. Evaṃ vutte upako ājīvako "huveyyapāvuso"ti3vatvā sīsaṃ okampetvā ummaggaṃ gahetvā pakkāmi.

6. Atha kho bhagavā anupubbena cārikaṃ caramāno yena bārāṇasī isipatanaṃ migadāyo, yena pañcavaggiyā bhikkhū, tenupasaṅkami. Addasaṃsu. Kho pañcavaggiyā bhikkhū bhagavantaṃ durato’va āgacchantaṃ. Disvāna aññamaññaṃ saṇṭhapesuṃ: "ayaṃ āvuso samaṇo gotamo āgacchati bāhuliko [PTS Page 009] [\q 9/] padhānavibbhanto āvatto bāhullāya. So neva abhivādetabbo. Na paccuṭhātabbo. Tassa pattacīvaraṃ paṭiggahetabbaṃ api ca kho āsanaṃ ṭhapetabbaṃ, sace ākaṅkhissati, nisīdissatī"ti.

1. "Ājiviko ma. Nu. Pu;a. Ma vi; 2. "Āhañachiṃ āhañachuṃ ityapi

3. "Huveyyāvuso’ - katthavi

[BJT Page 018] [\x 18/]

Yathā yathā kho bhagavā pañcavaggiye bhikkhū upasaṅkamati, tathā tathā te pañcavaggiyā bhikkhū nāsakkhiṃsu sakāya katikāya saṇṭhātuṃ. Asaṇṭhahantā bhagavantaṃ paccuggantvā eko bhagavato pattacīvaraṃ paṭiggahesi. Eko āsanaṃ paññāpesi. Eko pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipi. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā pāde1 pakkhālesi. Apissu bhagavantaṃ nāmena ca āvusovādena ca samudācaranti. Evaṃ vutte bhagavā pañcavaggiye bhikkhū etadavoca: "mā bhikkhave, tathāgataṃ nāmena ca āvusovādena ca samudācarittha2. Arahaṃ bhikkhave, tathāgato sammāsambuddho. Odahatha bhikkhave, sotaṃ amatamadhigataṃ. Ahamanusāsāmi. Ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti.

8. Evaṃ vutte pañcavaggiyā bhikkhū bhagavantaṃ etadavocuṃ: "tāya’pi kho tvaṃ āvuso gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nevajjhagā utatarimanussadhammā3alamariyañāṇadassanavisesaṃ. Kimpana tvaṃ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanusasadhammā alamariyañāṇadassanavisesa"nti. Evaṃ vutte bhagavā pañca vaggiye bhikkhū etadavoca: "na bhikkhave tathāgato bāhuliko. Na padhānavibbhanto. Na āvatto bāhullāya. Arahaṃ bhikkhave, tathāgato sammāsambuddho. Odahatha bhikkhave, sotaṃ amatamadhigataṃ ahamanusāsāmi. Ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā na cirasse’va yassatthāya kulaputtā sammadve agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti. Dutiyampi kho pañcavaggiyā bhikkhū bhagavantaṃ etadavocuṃ. Dutiyampi kho bhagavā pañcavaggiye etadavocuṃ: "tāya’pi kho tvaṃ āvuso gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nevajjhagā uttarimanussadhammā alamariyañāṇadassanavisesaṃ. Kimpana tvaṃ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanusasadhammā alamariyañāṇadassanavisesa"nti. Evaṃ vutte bhagavā pañca vaggiye bhikkhū etadavoca:

Tatiyampi kho pañavaggiyā bhikkhū bhagavantaṃ etadavocuṃ: "tāya’pi [PTS Page 010] [\q 10/] kho tvaṃ

Āvuso gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nevajjhagā utatarimanussadhammā3- alamariyañāṇadassanavisesaṃ. Kimpana tvaṃ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanusasadhammā alamariyañāṇadassanavisesa"nti.

1. "Nisajja pāde" - ma. Nu pa; vi. 2. "Samudācaratha" - ma. Cha. Saṃ

3. "Uttarimanussadhammaṃ" - machasaṃ; no. Vi

[BJT Page 020] [\x 20/]

9. Evaṃ vutte bhagavā pañcavaggiye bhikkhū etadavoca: "abhijānātha me no tumhe bhikkhave ito pubbe evarūpaṃ bhāsitameta"nti. "Nohetaṃ bhante. "Arahaṃ bhikkhave tathāgato sammāsambuddho. Odahatha bhikkhave, sotaṃ. Amatamadhigataṃ. Ahamanusāsāmi. Ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā na cirasse’va yassatthāya kulaputtā, sammadve agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe’va dhamame sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti. Asakkhī kho bhagavā pañcavaggiye bhikkhū saññāpetuṃ. Atha kho pañcavaggiyā bhikkhu bhagavantaṃ sussūsiṃsu. Sotaṃ odahiṃsu. Aññāya cittaṃ upaṭṭhāpesuṃ. Atha kho bhagavā pañcavaggiye bhikkhū āmantesi:

10. "Dve’me bhikkhave, antā pabbajitena na sevitabbā: yo cā’yaṃ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasaṃhito; yo vā’yaṃ attakilamathānuyogo dukkho anariyo anatthasaṃhito. Ete te bhikkhave ubho ante anupagamma majjhamā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇi upasamāya abhiññāya sambodhāya nibbāṇaya saṃvattati. "

. 11. "Katamā ca sā bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇi ñāṇakaraṇī upasamāya abhīññāya sambodhāya nibbāṇāya saṃvattīti? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājivo sammāvāyāmo, sammāsati, sammāsamādhi, ayaṃ kho sā bhikkhave, majjhimā paṭipadā tathāgatena abisambuddhā cakkhukaraṇi ñāṇakaraṇī upasamāya abhīññāya sambodhāya nibbaṇāya saṃvattati. "

12. "Idaṃ kho pana bhikkhave, dukkhaṃ ariyasaccaṃ: jāti’pi dukkhā. Jarā’pi dukkhā, vyādhi’pi dukkhā. Maraṇampi dukkhaṃ, appiyehi sampayogo dukkho. Piyehi vippayogo dukkho, yampicchaṃ na labhati, tampi dukkhaṃ. Saṅkhittena pañcupādānakkhandhā dukkhā. "

13. "Idaṃ kho pana bhikkhave dukkhasamudayaṃ ariyasaccaṃ: yā’yaṃ taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhīnandanī, yeyyathīdaṃ: kāmataṇhā bhavataṇhā vibhavataṇhā"

Sammāsaṅkappo,4. "Idaṃ kho pana bhikkhave dukkhanirodhaṃ ariyasaccaṃ: yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo.

15. "Idaṃ kho pana bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṃ: ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: sammādiṭṭhi, sammāsaṅkappo, sammākammanto, sammāājivo sammāvāyāmo, sammāsati, sammāsamādhi,

16. [PTS Page 011] [\q 11/] idaṃ dukkhaṃ ariyasaccanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhaṃ ariyaccaṃ pariññeyyanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhaṃ ariyaccaṃ pariññeyyanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

17. Idaṃ dukkhasamudayaṃ ariyasaccanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhasamudayaṃ ariyaccaṃ pahātatabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhasamudayaṃ ariyaccanti pahīṇanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

18. Idaṃ dukkhanirodhaṃ ariyasaccanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhanirodhaṃ ariyaccaṃ sacchikātabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi, taṃ kho panidaṃ dukkhasamudayaṃ ariyaccaṃ sacchikātabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

19. Idaṃ dukkhanirodhagāminī paṭipadā ariyasaccanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhanirodhagāmini paṭipadā ariyaccaṃ bhāvetabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṃ kho panidaṃ dukkhasamudayaṃ ariyaccaṃ bhāvetabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṃ udapādi, ñāṇaṃ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi

.

20 "Yāvakicañca me bhikkhave, imesu catusu ariyasaccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ na suvisuddhaṃ ahosi, neva tāvā’haṃ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammā sambodhiṃ abhisambuddho1- paccaññāsiṃ. "

1. "Abhisambuddhoti" cha ma. Saṃ; a ci

[BJT Page 024. [\x 24/] ]

24. "Yato ca kho me bhikkhave, imesu catusu ariyasaccesu evaṃ tiparivaṭṭaṃ dvādasākāraṃ yathābhūtaṃ ñāṇadassanaṃ suvisuddhaṃ ahosi. Athāhaṃ bhikkhave, sadevake loke samārake sabuhmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambudadho paccaññāsiṃ ñāṇañca pana me dassanaṃ udapādi: ’akuppā me cetovimutti1- ayamantimā jāti natthidāni punabbhavo’ti"

22. Imasmiñca pana veyyākaraṇasmiṃ bhaññamāne āyasmato koṇḍaññassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhammanti.

23. Pavattite ca pana bhagavatā dhammacakke bhummā devā saddamanussāvesuṃ. "Etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmuṇā vā kenaci vā lokasmi"nti.

24. Bhummānaṃ devānaṃ saddaṃ sutvā cātummahārājikā devasassamaṇabrāhmaṇiyāṃ bhagavatā bārāṇasiyaṃ isipatane [PTS Page 012] [\q 12/] migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

Catummahārājikā devānaṃ saddaṃ sutvā cātummahārājikā devā saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

Tāvatiṃsā devā saddaṃ sutvā cātummahārājikā dvo saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

Yāmā devā saddaṃ sutvā cātummahārājikā devā saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

Tusitā devā saddaṃ sutvā cātummahārājikā devā saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

Nimmānarati devā saddaṃ sutvā cātummahārājikā dvo saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

Paranimmitavasavattino dvo saddaṃ sutvā cātummahārājikā devā saddamanussāvesuṃ:

"Etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

Brahmakāyikā devā saddaṃ sutvā cātummahārājikā devā saddamanussāvesuṃ: "etaṃ bhagavatā bārāṇasiyaṃ isipatane migadāye anuttaraṃ dhammacakkaṃ pavattitaṃ appativattiyaṃ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

25. Itiha tena khaṇena tena muhuttena yāva brahmalokā saddo abbhuggañchi. Ayaṃ ca dassahassī lokadhātu saṅkampi. Sampakampi sampavedhi. Appamāṇo ca uḷāro obhāso loke pāturahosi atikkamma devānaṃ devānubhāvaṃ. Atha kho bhagavā udānaṃ2 udānesi: "aññāsi vata bho koṇḍañño aññāsi vata bho koṇḍañño"ti. Iti hi’daṃ āyasmato koṇḍaññassa ’aññākoṇḍañño’3- tve va nāmaṃ ahosi.

1. "Me vimutti" - cha. Ma, saṃ 2. "Imaṃ udānaṃ" ma, cha, saṃ

3. "Aññāsi koṇḍañño" cha, ma, saṃ

[BJT Page 026] [\x 26/]

26. " Atha kho āyasmā aññākoṇḍañño diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca: "labheyyā’haṃ bhante, bhagavato santike pabbajjaṃ. Labheyyaṃ upasampada"nti. "Ehi bhikkhū"ti bhagavā avoca. "Svākkhāto dhammo. Cara brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti. Sā’va tassa āyasmato upasampadā ahosi.

27. "Atha kho bhagavā tadavasese bhikkhū dhammiyā tathāya ovadi. Anusāsi. Atha kho āyasmato ca vappassa āyasmato ca bhaddiyassa bhagavatā dhammiyā kathāya ovadiyamānānaṃ anusāsiyamānānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma"nti. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthusāsane bhagavantaṃ etadavocuṃ. "Labheyyāma mayaṃ bhante, bhagavato santike pabbajjaṃ. Labheyyāma upasampada"nti. "Etha bhikkhavo"ti bhagavā avoca. "Svākkhāto dhammo. Caratha [PTS Page 013] [\q 13/] brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti. Sā’va tesaṃ āyasmantānaṃ upasampadā ahosi.

28. Atha kho bhagavā tadavasese bhikkhū nīhārabhatto dhammiyā kathāya ovadi. Anusāsi. Yaṃ tayo bhikkhū piṇḍāya caritvā āharanti, tena chabbaggo yāpeti

29. "Atha kho āyasmato ca mahānāmassa āyasmato ca assajissa bhagavatā dhammiyā kathāya ovadiyamānānaṃ anusāsiyamānaṃ virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma"nti te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane bhagavantaṃ etadavocuṃ: "labheyyāma mayaṃ bhante, bhagavato santike pabbajjaṃ. Labheyyāma upasampada"nti. "Etha bhikkhavo"ti bhagavā avoca. "Svākkhāto dhammo. Caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti. Sā’va tesaṃ āyasmantānaṃ upasampadā ahosi.

[BJT Page 028] [\x 28/]

30. Atha kho bhagavā pañcavaggiye bhikkhū āmantesi: "rūpaṃ bhikkhave, anattā. Rūpaṃ vā hidaṃ bhikkhave, attā abhavissa, nayidaṃ rūpaṃ ābādhāya saṃvatteyya. Labbhetha ca rūpe ’evaṃ me rūpaṃ hotu. Evaṃ me rūpaṃ mā ahosī’ti. Yasmā ca kho bhikkhave, rūpaṃ anattā, tasmā rūpaṃ ābādhāya saṃvattati. Na ca labbhati rūpe ’evaṃ me rūpaṃ hotu. Evaṃ me rūpaṃ mā ahosī"ti.

31. "Vedanā bhikkhave, anattā. 1- Vedanā ca hidaṃ bhikkhave, attā abhavissa, nayidaṃ vedanā ābādhāya saṃvatteyya. Labbhetha ca vedanāya ’evaṃ me vedanā hotu. Evaṃ me vedanā mā ahosī’ti. Yasmā ca kho bhikkhave, vedanā anattā, tasmā vedanā ābādhāya saṃvattīti. Na ca labbhati vedanāya ’evaṃ me vedanā hotu. Evaṃ me vedanā mā ahosī’ti

32. "Saññā bhikkhave, anattā. Anattā ca hidaṃ bhikkhave abhavissiṃsu, 2nayime saññā ābādhāya saṃvatteyyuṃ. Labbhetha ca saññā ’evaṃ me saññā hontu. Evaṃ me saññā mā ahesu’nti. Yasmā ca kho bhikkhave, saññā anattā, tasmā saññā ābādhāya saṃvattanti. Na ca labbhati saññāya ’evaṃ me saññā hotu. Evaṃ me saññā mā ahesu’nti.

"Saṅkhārā bhikkhave, anattā. Saṅkhārā ca hidaṃ bhikkhave, attā abhavissiṃsu, nayime saṅkhārā ābādhāya saṃvatteyyuṃ. Labbhetha ca saṅkhāresu ’evaṃ me saṅkhārā hontu. Evaṃ me saṅkhārā mā ahesu’nti. Yasmā ca kho bhikkhave, saṅkhārā anattā, tasmā saṅkhārā ābādhāya saṃvattiti. Na ca labbhati saṅkhāresu ’evaṃ me saṅkhārā hontu. Evaṃ evaṃ saṅkhārā mā ahesu’nti. Me saññā mā ahesu’nti.

33. "Viññāṇaṃ bhikkhave, anattā. Viññāṇañcahidaṃ bhikkhave, attā abhavissa, nayidaṃ viññāṇaṃ ābādhāya saṃvatteyya. [PTS Page 014] [\q 14/] labbhetha ca viññāṇe ’evaṃ me viññāṇaṃ hotu. Evaṃ me viññāṇaṃ mā ahosī’ti. Yasmā ca kho bhikkhave, viññāṇaṃ anattā, tasmā viññāṇaṃ ābādhāya saṃvattati. Na ca labbhati viññāṇe ’evaṃ me viññāṇaṃ hotu. Evaṃ me viññāṇaṃ mā ahosī’ti.

34. "Taṃ kimmaññatha bhikkhave, rūpaṃ niccaṃ vā aniccaṃ vā? Ti. Aniccaṃ bhante, yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā?Ti. Dukkhaṃ bhante yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ’etaṃ mama. Eso’hamasmi. Eso me attā?Ti. No hetaṃ bhante. Vedanā niccaṃ vā aniccaṃ vā?Ti. Dukkhaṃ bhante yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ’etaṃ mama. Eso hamasmi. Eso me attā?Ti. No hetaṃ bhante.

"Taṃ kimmaññatha bhikkhave, vedanā niccaṃ vā aniccaṃ vā? Ti. Aniccaṃ bhante,

Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā?Ti. Dukkhaṃ bhante yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ’etaṃ mama. Eso’hamasmi. Eso me attā?Ti. No hetaṃ bhante.

Saññā niccaṃ vā aniccaṃ vā?Ti. Dukkhaṃ bhante yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ’etaṃ mama. Eso hamasmi. Eso me attā?Ti. No hetaṃ bhante.

"Taṃ kimmaññatha bhikkhave, saṅkhārā niccaṃ vā aniccaṃ vā? Ti. Aniccaṃ bhante,

Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā?Ti. Dukkhaṃ bhante yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ’etaṃ mama. Eso’hamasmi. Eso me attā?Ti. No hetaṃ bhante. Viññāṇā niccaṃ vā aniccaṃ vā?Ti. Dukkhaṃ bhante yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ’etaṃ mama. Eso hamasmi. Eso me attā?Ti. No hetaṃ bhante.

"Taṃ kimmaññatha bhikkhave, viññāṇaṃ niccaṃ vā aniccaṃ vā? Ti. Aniccaṃ bhante,

Yampanāniccaṃ dukkhaṃ vā taṃ sukhaṃ vā?Ti. Dukkhaṃ bhante yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ’etaṃ mama. Eso’hamasmi. Eso me attā?Ti. No hetaṃ bhante. Viññāṇaṃ niccaṃ vā aniccaṃ vā?Ti. Dukkhaṃ bhante yampanāniccaṃ dukkhaṃ vipariṇāmadhammaṃ, kallannu taṃ samanupassituṃ ’etaṃ mama. Eso hamasmi. Eso me attā?Ti. No hetaṃ bhante.

1. "Vedāna anattā" ma. Ca. Saṃ; to. Ci

2. "Abhavissaṃsu" ma. Ca. Saṃ; ma. Nu. Pa; to. Vi "abhaviṃsu"

[BJT Page 030] [\x 30/]

35. Tasmātiha bhikkhave, yaṃ kiñci rūpaṃ atitānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇitaṃ vā, yaṃ dure vā santike vā; sabbaṃ taṃ rūpaṃ netaṃ mama. Neso’hamasmi. Na me so attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā atitānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇitaṃ vā, yaṃ dure vā santike vā; sabbaṃ taṃ vedanaṃ netaṃ mama. Neso’hamasmi. Na me so attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci saññā atitānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇitaṃ vā, yaṃ dure vā santike vā; sabbaṃ taṃ saññā netaṃ mama. Neso’hamasmi. Na me so attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Ye keci saṃkhārā atitānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇitaṃ vā, yaṃ dure vā santike vā; sabbaṃ taṃ saṃkhāraṃ netaṃ mama. Neso’hamasmi. Na me so attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yaṃ kiñci viññāṇaṃ atitānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇitaṃ vā, yaṃ dure vā santike vā; sabbaṃ taṃ viññāṇaṃ netaṃ mama. Neso’hamasmi. Na me so attā’ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

36. Evaṃ passaṃ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati. Vedānāya’pi nibbindati. Saññāya’pi nibbindati. Saṃkhāresu’pi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti; khīṇā jāti vusitaṃ brahmacariyaṃ; kataṃ karaṇiyaṃ; nāparaṃ itthantāya’ti pajānātī"ti.

37. Idamavoca bhagavā. Attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṃ abhinanduṃ imasmiñca pana veyyākaraṇasmiṃ bhaññamāne pañcavaggiyānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsu.

38. Tena kho pana samayena cha loke arahanto honti.

Paṭhamakabhāṇavāraṃ

1. [PTS Page 015] [\q 15/] tena kho pana samayena bārāṇasiyaṃ yaso nāma kulaputto seṭṭhiputto sukhumālo hoti. Tassa tayo pāsādā honti. Eko hemantiko, eko gimhiko, eko vassiko. So vassike pāsāde vassike cattāro māse1 nippurisehi turiyehi paricārayamāno na heṭṭhāpāsādaṃ orohati.

2. Atha kho yasassa kulaputtassa pañcahi kāmaguṇehi samappitassa samaṅgibhūtassa paricārayamānassa paṭigacceva2- niddā okkami. Parijanassa’pi niddā okkami. Sabbarattiyo ca telappadīpo jhāyati.

1. Cattāromāse - machasaṃ 2. "Paṭikacceva" - ma. Cha. Saṃ

[BJT Page 032] [\x 32/]

3. Atha kho yaso kulaputto paṭigacceva pabujjhitvā addasa sakaṃ parijanaṃ supantaṃ. Aññissā kacche vīṇaṃ. Aññissā kaṇṭhe mudiṅgaṃ. Aññissā kacche ālambaraṃ. Aññaṃ vikkesikaṃ aññaṃ vikkhelikaṃ. Aññā vippalapantiyo. Hatthappattaṃ susānaṃ maññe. Disvānassa ādīnavo pāturahosi. Nibbidāya cittaṃ saṇṭhāsi.

4. Atha kho yaso kulaputto udānaṃ udānesi: "upaddutaṃ vata bho; upassaṭṭhaṃ vata bho"ti.

5. Atha kho yayo kulaputto suvaṇṇapādukāyo ārohitvā yena nivesanadvāraṃ tenupasaṅkami. Amanussā dvāraṃ vivariṃsu: "mā yasassa kulaputtassa koci antarāyamakāsi agārasmā anagāriyaṃ pabbajjāyā"ti.

6. Atha kho yayo kulaputto yena nagaradvāraṃ tenupasaṅkami. Amanussā dvāraṃ vivariṃsu: "mā yasassa kulaputtassa koci antarāyamakāsi agārasmā anagāriyaṃ pabbajjāyā"ti.

7. Atha kho yayo kulaputto yena isipatanaṃ migadāyo, tenupasaṅkami. Tena kho pana samayena bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya ajjhokāse caṅkamati. Addāsā kho bhagavā yasaṃ kulaputtaṃ durato’va āgacchantaṃ. Disvānaṃ caṅkamā orohitvā paññatte āsane nisīdi. Atha kho yaso kulaputto bhagavato avidure udānaṃ udānesi: upaddutaṃ vata bho; upassaṭṭhaṃ vata bho"ti

8. Atha kho bhagavā yasaṃ kulaputtaṃ etadavoca: "idaṃ kho yasa, anupaddutaṃ idaṃ anupassaṭṭhaṃ ehi yasa, nisida. Dhammaṃ te desissāmī"ti1. Atha kho yaso kulaputto "idaṃ kira anupaddutaṃ idaṃ anupassaṭṭha"nti haṭṭho udaggo suvaṇṇapādukāhi orohitvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnassa kho yasassa kulaputtassa bhagavā ānupubbīkathaṃ2- kathesi. Seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādinavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. Yadā bhagavā [PTS Page 016] [\q 16/] aññāsi yasaṃ kulaputtaṃ kallacittaṃ muducittaṃ vinivaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā3dhammadesanā taṃ pakāsesi - dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyāthāpi nāma suddhaṃ vatthaṃ apagatakālakaṃ sammadve rajanaṃ patigaṇheyya. Evameva yasassa kulaputtassa tasmiṃ yeva āsane virajaṃ vitamalaṃ dhammacakkhuṃ udapādi "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma"niti.

1. "Desessāmi" ma. Nu. Pa;to. Vi; machasaṃ

2. Anupubbikathaṃ"ma. Cha. Sa ānupubbikathaṃ" ma. Nu. Pa 3. "Samukkaṃsikā"ja. Pu

[BJT Page 034] [\x 34/]

9.Atha kho yasassa kulaputtassa mātā pāsādaṃ āruhitvā yasaṃ kulaputtaṃ apassantī yena seṭṭhi gahapati, tenupasaṅkami. Upasaṅkamitvā seṭṭhiṃ gahapatiṃ etadavoca: "putto te gahapati, yaso na dissatī"ti. Atha kho seṭṭhi gahapati catuddisā assadute uyyojetvā sāmaññeva yena isipatanaṃ migadāyo, tenupasaṅkami. Addasā kho seṭṭhi gahapati suṇṇapādukānaṃ nikkhepaṃ disvānaṃ taññeva anugamā1. Addasā kho bhagavā seṭṭhiṃ gahapatiṃ durato’va āgacchantaṃ disvāna bhagavato etadahosi: "yannūnāhaṃ tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhareyyaṃ, yathā seṭṭhi gahapati idha nisinno idha nisinnaṃ yasaṃ kulaputtaṃ na passeyyā"ti. Atha kho bhagavā tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsi. 2-

10. Atha kho seṭṭhi gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "api bhante, bhagavā yasaṃ kulaputtaṃ passeyyā? Ti. "Tena hi gahapati, nisida appeva nāma idha nisinno idha nisinnaṃ yasaṃ kulaputtaṃ passeyyāsī"ti.

11. Atha kho saṭṭhi gahapati "idheva kirāhaṃ nisinno idha nisinnaṃ yasaṃ kulaputtaṃ passissāmī"ti haṭṭho udaggo bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnassa kho seṭṭhissa gahapatissa bhagavā ānupubbīkathaṃ kathesi. Seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādinavaṃ okāraṃ saṃkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā tā pasannacittā, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vattaṃ apagata kālakaṃ sammadve rajanaṃ patigaṇheyya, evameva tāsaṃ tasmiṃ yeva āsane virajaṃ vitamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhamma"ti. Tā diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā "abhikkantaṃ bhante abhikkantaṃ bhante. Seyyatāpi bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchantaṃ vā vivareyya, mulhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhareyya cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata"nti. So’va loke paṭhamaṃ upāsako ahosi [PTS Page 017] [\q 17/] petigaṇheyya, atha kho yasassa kulaputtassa pituno dhamme desiyamāne yathādiṭṭhaṃ yathāviditaṃ bhumiṃ paccavekkhantassa anupādāya āsavehi cittaṃ vimucci. Atha kho bhagavato etadahosi: "yasassa kho kulaputtatassa pituno dhamme desiyamāne yathādiṭṭhaṃ yathāviditaṃ bhumiṃ paccavekkhantassa anupādāya āsavehi cittaṃ vimuttaṃ. Abhabbo kho yaso kulaputto hināyāvattitvā kāme paribhuñjituṃ seyyathāpi pubbe agārikabhuto. Yannūnāhaṃ taṃ iddhābhīdakkhintīti.Bhayya"nti.

1. Anugamāsi - machasaṃ 3. "Nikujjitaṃ"bhante, abhisaṅkhāresi - machasaṃ 4. So ca - ma nu. Pa; a. Vi

[BJT Page 036] [\x 36/]

13. Atha kho bhagavā taṃ iddhābhisaṅkhāraṃ paṭippassambhesi. Addasā kho seṭṭhi gahapati yasaṃ kulaputtaṃ nisinnaṃ disvāna yasaṃ kulaputtaṃ etadavoca: "mātā te tāna, yasa, paridevasokasamāpantā. Dehi mātuyā jīvita"nti

14. Atha kho yaso kulaputto bhagavantaṃ ullokesi. Atha kho bhagavā seṭṭhiṃ gahapatiṃ etadavoca: taṃ kimmaññasi gahapati, yasassa1 sekhena ñāṇena sekhena dassanena dhammo diṭṭho vidito seyyathāpi tayā. Tassa yathādiṭṭhaṃ yathāviditaṃ bhumiṃ paccavekkhantassa anupādāya āsavehi cittaṃ vimuttaṃ. Bhabbo nu kho so gahapati, hināyāvattitvā kāme paribhuñjituṃ seyyathāpi pubbe agārikabhuto? "Ti. "No hetaṃ bhante" yasassa kho gahapati, kulaputtassa sekhena ñāṇena sekhena dassanena dhammo diṭṭho vidito seyyathāpi tayā. Tassa yathādiṭṭhaṃ yathāviditaṃ bhumiṃ paccavekkhantassa anupādāya āsavehi cittaṃ vimuttaṃ abhabbo kho gahapati, yaso kulaputto hīnāyāvattitvā kāme paribhuñajituṃ seyyathāpi pubbe agārikabhuto"ti.

15. "Lābhā bhante, yasassa kulaputtassa suladdhaṃ bhante, yasassa kulaputtassa, yathā yasassa kulaputtassa anupādāya āsavehi cittaṃ vimuttaṃ. Adhivāsetu me bhante, bhagavā ajjatanāya bhattaṃ yasena kulaputtena pacchāsamaṇenā"ti. Adhivāsesi bhagavā tuṇhībhāvena.

16. Atha kho seṭṭhi gahapati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho yaso kulaputto acirapakkante seṭṭhimhi bhagavantaṃ etadavoca: "labheyyā’haṃ bhante, bhagavato santike pabbajjaṃ labheyyaṃ upasampada"nti. "Ehi bhikkhū"ti bhagavā avoca: "svākkhāto dhammo. Cara brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti. Sā’ [PTS Page 018] [\q 18/] tassa āyasmato upasampadā ahosi.

Tena kho pana samayena satta loke arahanto honti.

Yasassa pabbajjā niṭṭhitā.

1. "Yassa" ma. Cha saṃ

[BJT Page 038] [\x 38/]

01. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya āyasmatā yasena paccāsamaṇena yena seṭṭhissa gahapatissa nivesanaṃ, tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmato yasassa mātā ca purāṇadutiyikā ca yena bhagavā tenupasaṅkamiṃsu. Upasaṃkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Tāsaṃ kāmānaṃ ānupubbikathaṃ kathesi. Seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādinavaṃ okāraṃ saṃkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā tā pasannacittā, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vattaṃ apagatakālakaṃ sammadve rajanaṃ patigaṇheyya, evameva tāsaṃ tasmiṃyeva āsane virajaṃ vitamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma"nti.

Tā diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā "abhikkantaṃ bhante abhikkantaṃ bhante. Seyyathāpi bhante, nikkujjitaṃ vā ukkujājayya, paṭicchantaṃ vā vivareyya, mulhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhareyya cakkhumanto rūpāni dakkhintīti’ evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata"nti. So’va loke paṭhamaṃ upāsiko ahosi tevāciko.

2. Atha kho āyaspatigaṇheyya, pitā ca purāṇadutiyikā ca bhagavantañca āyasmantañca yasaṃ paṇitena khādanīyena bhojaniyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onitapattapāṇīṃ ekamantaṃ nisīdiṃsu. Atha kho bhagavā āyasmato yasassa mātarañca pitarañca purāṇadutiyikañca dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

3. Assosuṃ kho āyasmato yasassa cattāro gihīsahāyakā bārāṇasiyaṃ seṭṭhānuseṭṭhinaṃdakkhintīti’lā [PTS Page 019] [\q 19/] subāhu puṇṇaji gavampati "yaso kira kulaputto kesamassuṃ ohāretvā kāsayāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito"ti. Sutvāna nesaṃ etadahosi: "naha nuna so orako dhammavinayo, na sā orakā pabbajjā, yattha yaso kulaputto kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito"ti. Te yenāyasmā yaso, tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ yasaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Atha kho āyasassata cattāro gihīsahāyake ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā yaso bhagavantaṃ etadavoyasassante cattāro gihisahāyakā bārāṇasiyaṃ seṭṭhānuseṭṭhinaṃ kulānaṃ puttā vimalo subāhu puṇṇaji gavampati. Ime bhagavā ovadatu anusāsatu"ti.

Kesamassuṃ

4. Tesaṃ bhagavā ānupubbikathaṃ kathesi. Seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādinavaṃ okāraṃ saṅkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā te bhagavā aññāsi kallacitte muducitte vinivaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakālakaṃ sammadeva rajanaṃ patigaṇheyya, evameva tesaṃ tasmiṃ yeva āsane virajaṃ vitamalaṃ dhammacakkhuṃ udapādi: "yaṃ kicañci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma"nti. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappantā aparappaccayā satthusāsane bhagavantaṃ etadavocuṃ: "labheyyāma mayaṃ bhante, bhagavato santike pabbajjaṃ. Labheyyāma upasampada"nti.

"Etha bhikkhavo"ti bhagavā avoca: "svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti

Sā’va tesaṃ āyasmantānaṃ upasampadā ahosi. Atha kho bhagavā te bhikkhū dhammiyā kathāya ovadi. Anusāsi. Tesaṃ bhagavatā dhammiyā kathāya ovadiyamānānaṃ anusāsiyamānānaṃ anupādaya āsavehi cittāni vimucciṃsu.

Tena kho pana samayena ekādasa loke arahanto honti.

Catugihisahāyapabbajjā niṭṭhitā.

1. [PTS Page 020] [\q 20/] assosuṃ kho āyasmato yasassa paññāsamattā gihīsahāyakā jānapadā pubbānupubbakānaṃ kulānaṃ puttā "yaso kira kulaputto kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito"ti. Sutvāna nesaṃ etadahosi: "na ha nuna so orako dhammavinayo, na sā orakā pabbajjā, yattha yaso kulaputto kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito"ti. Te yenāyasmā yaso tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ yasaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Atha kho āyasmā yaso te paññāsamante gihisahāyake ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā yaso bhagavantaṃ etadavoca: "ime me bhante, paññāsamattā gihīsahāyakā jānapadā pubbānupubbakānaṃ kulānaṃ puttā. Ime bhagavā ovadatu anusāsatu"ti.

[BJT Page 042] [\x 42/]

2. Tesaṃ bhagavā ānupubbikathaṃ kathesi. Seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādinavaṃ okāraṃ saṅkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā te bhagavā aññāsi kallacitte muducitte vinivaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakālakaṃ sammadeva rajanaṃ patigaṇheyya, evameva tesaṃ tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kicañci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma"nti. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappantā aparappaccayā satthusāsane bhagavantaṃ etadavocuṃ: "labheyyāma mayaṃ bhante, bhagavato santike pabbajjaṃ. Labheyyāma upasampada"nti. "Etha bhikkhavo"ti bhagavā avoca: "svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti. Sā’va tesaṃ āyasmantānaṃ upasampadā ahosi. Atha kho bhagavā te bhikkhū dhammiyā kathāya ovadi. Anusāsi. Tesaṃ bhagavatā dhammiyā kathāya ovadiyamānānaṃ anusāsiyamānānaṃ anupādaya āsavehi cittāni vimucciṃsu.

Tena kho pana samayena ekāsaṭṭhi loke arahanto honti.

3. Atha kho bhagavā bhikkhū1- āmantesi: "mutto’haṃ bhikkhave, sabbapāsehi ye dibbā ye ca mānusā. Tumhe’pi bhikkhave, [PTS Page 021] [\q 21/] muttā sabbapāsehi ye dibbā ye ca mānusā. Caratha bhikkhave, cārikaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṃ. Mā ekena dve agamittha. Desetha bhikkhave, dhammaṃ ādikalyāṇaṃ majjhe kalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañajanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāsetha. Santi sattā apparajakkhajātikā; assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro. Ahampi bhikkhave, yena uruvelā senāninigamo, tenupasaṅkamissāmi dhammadesanāya"ti.

4. Atha kho māro pāpimā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi: -

"Baddho’si sabbapāsehi ye dibbā ye ca mānusā,

Mahābandhanabaddho’si na me samaṇa mokkhasī"ti.

1. "Te bhikkhu" - machasaṃ

[BJT Page 044] [\x 44/]

"Mutto’haṃ sabbapāsehi ye dibbā ye ca mānusā,

Mahābandha namutto’mhi nihato tvamasi antakā"ti.

"Antalikkhacaro pāso yavāyaṃ carati mānaso,

Tena taṃ bādhayissāmi na me samaṇa mokkhasī"ti.

"Rūpā saddā rasā gandhā phoṭṭhabbā ca manoramā,

Ettha me vigaparisuddhaṃto tvamasi antakā"ti

Atha kho māro pāpimā "jānāti maṃ bhagavā jānāti maṃ sugato"ti dukkhi dummano tatthevantaradhāyī ti.

Mārakathā ekādasamī niṭṭhitā.

1. Tena kho pana samayena bhikkhū nānādisā nānājanapadā pabbajjāpekhe upasampadāpekhe1- ānenti: "bhagavā te pabbājessati. Upasampādessatī"ti. Tattha bhikkhū ceva kilamanti pabbajjāpekhā ca upasampadāpekhā ca. Atha kho bhagavato rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "etarahi kho bhikkhū nānādisā nānājanapadā pabbajjapekhe upasampadāpekhe ānenti. Bhagavā te pabbājessati, upasampādessatī"ti. Tattha bhikkhū ceva kilamanti, pabbajjapekhā ca upasampadāpekhā ca. Yannūnāhaṃ bhikkhūnaṃ anujāneyyaṃ: "tumheva’dāni bhikkhave, tāsu tāsu disāsu tesu tesu janapadesu pabbājetha upasampādethā"ti.

2. Atha kho bhagavā sāyaṇhasamayaṃ patisallānā vuṭṭhito etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṃghaṃ santipātāpetvā dhammiṃ kathaṃ katvā [PTS Page 022] [\q 22/] bhikkhū āmantesi: "idha mayhaṃ bhikkhave rahogatassa patisallinassa evaṃ cetaso parivitakko udapādi: "etarahi kho bhikkhū nānādisā nānājanapadā pabbajjapekhe upasampadāpekhe ānenti. Bhagavā te pabbājessati, upasampādessatī"ti. Tattha bhikkhū ceva kilamanti, pabbajjapekhā ca upasampadāpekhā ca. Yannūnāhaṃ bhikkhūnaṃ anujāneyyaṃ: tumheva’dāni bhikkhave, tāsu tāsu disāsu tesu tesu janapadesu pabbājetha upasampādethā"ti.

1. "Pabbajjāpekkhe ca upasatampadāpekkhe ca" - machasaṃ

[BJT Page 046] [\x 46/]

3. Anujānāmi bhikkhave, tumheva’dāni tāsu tāsu disāsu tesu tesu janapadesu pabbājetha upasampādethāti. Evañca pana bhikkhave, pabbājetabbo. Upasampādetabbo. Paṭhamaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā1- ekaṃsaṃ uttarāsaṃgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā evaṃ vadehīti vattabbo:

"Buddhaṃ saraṇaṃ gacchāmi,

Dhammaṃ saraṇaṃ gacchāmi,

Saṅghaṃ saraṇaṃ gacchāmi,

Dutiyampi buddhaṃ saraṇaṃ gacchāmi,

Dutiyampi dhammaṃ saraṇaṃ gacchāmi,

Dutiyampi saṅghaṃ saraṇaṃ gacchāmi,

Tatiyampi buddhaṃ saraṇaṃ gacchāmi,

Tatiyampi dhammaṃ saraṇaṃ gacchāmi,

Tatiyampi saṅghaṃ saraṇaṃ gacchāmi,

Anujānāmi bhikkhave, imehi tīhi saraṇagamanehi pabbajjaṃ upasampadanti.

Tīhi saraṇagamanehi pabbajjāupasampadākathā dvādasamī niṭṭhitā.

1. Atha kho bhagavā vassaṃ vuttho2 bhikkhū āmantesi: mayhaṃ kho bhikkhave, yoniso manasikārā yoniso sammappadhānā anuttarā vimutti anuppattā. Anuttarā vimutti sacchikatā. Tumhepi bhikkhave, yoniso manasikārā yoniso sammappadhānā anuttaraṃ vimuttiṃ anupāpuṇātha. Anuttaraṃ vimuttiṃ sacchikarothā"ti.

2. Atha kho māro pāpimā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ gāthāya ajjhabhāsi: -

"Baddho’si mārapāsehi ye dibbā ye ca mānusā,

Mahābandhatabaddho’si na me samaṇa mokkhasi"ti.

"Mutto’haṃ mārapāsehi ye dibbā ye ca mānusā,

Mārabandhanamutto’mhi nihato tvamasi antakā"ti.

Atha kho māro pāpimā "jānāti maṃ bhagavā jānāti maṃ sugato"ti dukkhi dummano tatthevantaradhāyīti.

1. "Acchāpetvā" machasaṃ 2. "Vuṭṭho" machasaṃ

[BJT Page 048] [\x 48/]

[PTS Page 023] [\q 23/]

3. Atha kho bhagavā bārāṇasiyaṃ yathābhirattaṃ viharitvā yena uruvelā tena cārikaṃ pakkāmi. Atha kho bhagavā maggā okkamma yena aññataro vanasaṇḍo tenupasaṅkami. Upasaṅkamitvā taṃ vanasaṇḍaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle nisīdi.

4. Tena kho pana samayena bhaddavaggiyā sahāyakā sapajāpanikā tasmiṃ vanasaṇḍe parivārenti. Ekassa pajāpati nāhosi. Tassa atthāya vesī ānītā ahosi. Atha kho sā vesī tesu pamattesu parivārentesu bhaṇḍaṃ ādāya palāyittha

5. Atha kho te sahāyakā sahāyakassa veyyāvaccaṃ karontā taṃ itthiṃ gavesantā taṃ vanasaṇḍaṃ āhiṇḍantā addasaṃsu bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ disvāna yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ: etadavoca: "api bhante, bhagavā itthiṃ1 passeyyā"ti. "Kimpana vo kumārā, itthiyā! "Ti. Idha mayaṃ bhante, tiṃsamattā bhaddavaggiyā sahāyakā sapajāpatikā imasmiṃ vanasaṇḍe paricārimhā. Ekassa pajāpati nāhosi. Tassa atthāya vesī ānītā ahosi. Atha kho sā bhante, vesī amhesu pamattesu paricārentesu bhaṇḍaṃ ādāya palāyittha. Te mayaṃ bhante, sahāyakā sahāyakassa veyyāvaccaṃ karontā taṃ itthiṃ gavesantā imaṃ vanasaṇḍaṃ āhiṇḍāmā"ti.

6. "Taṃ kiṃ maññatha vo kumārā, - katamaṃ nu kho tumhākaṃ varaṃ, yaṃ vā tumhe itthiṃ gaveseyyātha, yaṃ vā attānaṃ gaveseyyāthā?"Ti "etadeva bhante, amhākaṃ varaṃ, - yaṃ mayaṃ attānaṃ gaveseyyāmā"ti. "Tena hi vo kumārā, nisidatha. Dhammaṃ vo desissāmī"ti. "Evaṃ bhante"ti kho te bhaddavaggiyā sahāyakā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.

1. "Ekaṃ itthiṃ" - machasaṃ

[BJT Page 050] [\x 50/]

6. Tesaṃ bhagavā ānupubbikathaṃ kathesi. Seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādinavaṃ okāraṃ saṅkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā te bhagavā aññāsi kallacitte muducitte vinivaraṇacitte udaggacibhaṇḍaṃtte, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakālakaṃ sammadeva rajanaṃ patigaṇheyya, evameva tesaṃ tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma"nti. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā [PTS Page 024] [\q 24/] tiṇṇavicikicchā vigatakathaṅkathā vesārajjappantā aparappaccayā satthusāsane bhagavantaṃ etadavocuṃ: "labheyyāma mayaṃ bhante, bhagavato santike pabbajjaṃ. Labheyyāma upasampada"nti. "Etha bhikkhavo"ti bhagavā avoca: "svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti sā’va tesaṃ āyasmantānaṃ upasampadā ahosi.

Bhaddavaggiyasahāyakānaṃ vatthu niṭṭhitaṃ

Dutiyakabhāṇavāraṃ.

1. Atha kho bhagavā anupubbena cārikaṃ caramāno yena uruvelā tadavasari. Tena kho pana samayena uruvelāyaṃ tayo jaṭilā paṭivasanti: uruvelakassapo nadīkassapo gayākassapoti. Tesu uruvelakassapo jaṭilo pañcannaṃ jaṭilasatānaṃ nāyako hoti vināyako aggo pamukho pāmokkho. Nadīkassapo jaṭilo tiṇṇaṃ jaṭilasatānaṃ nāyako hoti vināyako aggo pamukho pāmokkho. Gayākassapo jaṭilo dvinnaṃ jaṭilasanānaṃ nāyako hoti vināyako aggo pamukho pāmokkho.

[BJT Page 052] [\x 52/]

2. Atha kho bhagavā yena uruvelakassapassa jaṭilassa assamo tenupasaṅkami. Upasaṅkamitvā uruvelakassapaṃ jaṭilaṃ etadavoca: "sace te kassapa, agaru, vaseyyāma ekarantiṃ1 agyāgāre"ti. "Na kho me mahāsamaṇa, garu. Caṇḍettha nāgarājā iddhimā āsīviso ghoraviso so taṃ mā viheṭhesī"ti. Dutiyampi kho bhagavā uruvela kassapaṃ jaṭilaṃ etadavoca: "sace te kassapa, agaru, vaseyyama ekarantiṃ agyāgāre"ti. "Na kho me mahāsamaṇa, garu. Caṇḍettha nāgarājā iddhimā āsīviso ghoraviso so taṃ mā viheṭhesī"ti. Tatiyampi kho bhagavā uruvela kassapaṃ jaṭilaṃ etadavoca: "sace te kassapa, agaru, vaseyyāma ekarantiṃ agyāgāre"ti. "Na kho me mahāsamaṇa, garu. Caṇḍettha nāgarājā iddhimā āsīviso ghoraviso so taṃ mā viheṭhesī"ti. "Appeva nāma2- maṃ na viheṭheyya, iṅgha tvaṃ kassapa, anujānāhi agyāgāra"nti. "Vihara mahāsamaṇa, yathāsukha"nti. Atha kho bhagavā agyāgāraṃ pavisitvā tiṇasantharakaṃ paññāpetvā nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

3. Atha kho so nāgo adasa bhagavantaṃ paviṭṭhaṃ3. ’Disvāna dummano4- padhūpāyi. Atha kho bhagavato etadahosi: "yannūnāhaṃ imassa nāgassa anupahacca [PTS Page 025] [\q 25/] chaviñca cammañca maṃsañca nahāruñca aṭṭhiñca aṭṭhimiñcañca tejasā tejaṃ pariyādiyeyya"nti. Atha kho bhagavā tathārupaṃ iddhābhīsaṅkhāraṃ abhisaṅkharitvā padhūpāyi. Atha kho so nāgo dukkhaṃ asahamāno pajjali. Bhagavāpi tejodhātuṃ samāpajjitvā pajjali. Ubhinnaṃ sajotibhūtānaṃ agyāgāraṃ ādittaṃ viya hoti sampajjalitaṃ sajotibhūtaṃ . Atha kho te jaṭilā agyāgāraṃ parivāretvā evamāhaṃsu: "abhirūpo vata bho mahāsamaṇo nāgena viheṭhiyatī"ti. Atha kho bhagavā tassā rattiyā accayena tassa nāgassa anupahacca chaviñca cammañca maṃsañca nāhāruñca aṭṭhiñca aṭṭhimiñcañca tejasā tejaṃ pariyādiyitvā patte pakkhipitvā uruvelakassapa jaṭilassa dassesi: "ayaṃ te kassapa, nāgo. Pariyādinno assa tejasā tejo"ti. Atha kho uruvela kassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma caṇḍassa nāgarājassa iddhīmato āsivisassa ghoravisassa tejasā tejaṃ pariyādiyissati. Natveva ca kho arahā yathā aha"nti.

1. "Rattaṃ" machasaṃ; no. Vi;va. Nu; [PTS 2.] "Appeva" machasaṃ [PTS]

3. "Addasā kho so nāgo bhagavantaṃ paviṭṭhaṃ" machasaṃ

"Atha kho so nāgo bhagavantaṃ paviṭṭhaṃ addasa" [PTS]

"Atha kho so nāgo bhagavantaṃ paviṭṭhaṃ dissavāna " va. Nu. Pa;ja. Pu;a. Vi.

4. "Dukkhi dummano" [PTS]

[BJT Page 054] [\x 54/]

4. Nerañjarāyaṃ bhagavā uruvelakassapaṃ jaṭilamevoca,

Sace te kassapa agaru viharemu ajjuṇho aggisaraṇamhiti1-

Na kho me mahāsamaṇa garu phāsukāmova taṃ nivāremi,

Caṇḍettha nāgarājā iddhīmā āsīviso ghoraviso so taṃ mā viheṭhesīti.

Appeva maṃ na viheṭheyya iṅgha tvaṃ kassapa anujānāhi agyāgāranti

Dinnanti naṃ viditvā asamhito pāvisi bhayamatīto

Disvā isiṃ paviṭṭhaṃ ahināgo dummano padhūpāyi,

Sumanamanaso2- adhimano manussanāgopi tattha padhūpāyi

Makkhañca asahamāno ahināgo pāvakova pajjali,

Tejodhātūsu kusalo manusasanāgo’pi tattha pajjali.

Ubhīnnaṃ sajotibhūtānaṃ agyāgāraṃ udiccare jaṭilā3-,

Abhirūpo vata bho mahāsamaṇo nāgena viheṭhīyatīti bhaṇanti.

Atha rattiyā4- accayena ahināgassa5- acciyo na honti,

Iddhimano panuṭṭhitā6- anekavaṇṇā acchiyo honti

Nīlakā7- atha lohitikā mañjeṭṭhā pītikā8- eḷikavaṇṇāyo,

Aṅgīrasassa kāye anekavaṇṇā acciyo honti

Pattamhi odahitvā ahināgaṃ brāhmaṇassa dassesi,

Ayaṃ te kassapa nāgo pariyādinno assa tejasā tejoti

5. Atha kho uruvelakassapo jaṭilo bhagavato iminā iddhipāṭihāriyena abhippasanno bhagavantaṃ etadavoca: "idheva mahāmasaṇa, vihara ahaṃ te dhuvabhattenā"ti

Paṭhamaṃ pāṭihāriyaṃ.

1. "Ajjaṇho aggisālamhī"ti - machasaṃ [PTS 2.] "Sumanaso avimano"

3. "Ubhinnaṃ sajotibhutānaṃ agyāgāraṃ ādittaṃ hoti sampajjalitaṃ sajotibhūtaṃ udiccare jaṭilā"- ma. Cha, saṃ

4. "Atha tassā rattiyā" - machasaṃ "atha kho tassā rattiyā" [PTS]

5. "Yathā nāgassa" machasaṃ 6. "Panaṭhitā" machasaṃ: to. Vi; [PTS]

7. "Nīlā" machasaṃ 8. "Pītakā" - machasaṃ [PTS]

[BJT Page 056] [\x 56/]

[PTS Page 026] [\q 26/] 6. Atha kho bhagavā uruvelakassapassa jaṭilassa assamassa avidure aññatarasmiṃ vanasaṇḍe vihāsi. Atha kho cattāro vahārājā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā catuddisā aṭṭhaṃsu seyyathāpi mahantā aggikkhandhā.

Atha kho uruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "kālo mahāsamaṇa, niṭṭhitaṃ bhattaṃ. Ke nu kho te mahāsamaṇa, abhīkkantāya rattiyā abhikaudiccarelakappaṃ vanasaṇḍaṃ obhāsetvā yena tvaṃ tenupasaṅkamiṃsu? Upasaṅkamitvā taṃ abhivādetvā catuddisā aṭṭhaṃsu seyyathāpi mahantā aggikkhandhā?Ti.

"Ete kho kassapa, cattāro mahārājā yenāhaṃ tenupasaṅkamiṃsu dham[PTS Page 026] [\q 26/] savaṇāruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma cattāropi mahārājā upasaṅkamissanti dhammasamaṇāya nattheva ca kho arahā yathā aha"nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñajitvā tasmiṃ yeva vanasaṇḍe vihāsi.

Dutiyaṃ pāṭihāriyaṃ.

97. Atha kho sakko devānamindo abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Seyyathāpi mahā aggikkhandho purimāhi vaṇṇanibhāhi abhikkantataro ca paṇitataro ca.

Atha kho uruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṃkami. Upasaṃkamitvā bhagavantaṃ etadavoca: "kālo mahāsamaṇa, niṭṭhitaṃ bhattaṃ ke nu kho so mahāsamaṇa, abhīkkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena tvaṃ tenupasaṃnamiṃsu? Upasaṃkamitvā taṃ abhīvādetvā catuddisā aṭṭhaṃsu seyyathāpi maha aggigikkhandhā purimāhi vaṇṇanibhāhi abhikkantataro ca paṇītataro ca?

[BJT Page 058] [\x 58/]

"Eso kho kassapa, sakko devānamindo yenāhaṃ tenupasaṅkami dhammasavaṇāyā"ti. Atha kho uruvelakassapo jaṭilassa etadahosi: "mahiddhīko kho mahāsamaṇo mahānubhāvo, yatra hi nāma [PTS Page 027] [\q 27/] sakkopi devānamindo upasaṅkamissati dhammasavaṇāya. Tattheva ca kho arahā yathā aha"nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñajitvā tasmiṃ yeva vanasaṇḍe vihāsi.

Tatiyaṃ pāṭihāriyaṃ

18. Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Seyyathāpi mahā aggikkhandho purimāhi vaṇṇanibhāhi abhikkantataro ca paṇitataro ca.

9. Atha kho uruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "kālo mahāsamaṇa, niṭṭhitaṃ bhattaṃ ke nu kho so mahāsamaṇa, abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ vanasaṇḍaṃ obhāsetvā yena tvaṃ tenupasaṅkamiṃsu? Upasaṅkamitvā taṃ abhivādetvā catuddisā aṭṭhaṃsu seyyathāpi maha aggigikkhandho purimāhi vaṇṇanibhāhi abhikkantataro ca paṇītataro cā?"Ti.

"Eso kho kassapa, brahmā savanasaṇḍetenupasaṅkami dhammasavaṇāyā"ti. Atha kho uruvelakassapo jaṭilassa etadahosi: "mahiddhīko kho mahāsamaṇo mahānubhāvo, yatra hi nāma brahmāpi sahampi upasaṅkamissati dhammasamaṇāya. Tattheva ca kho arahā yathā aha"nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñajitvā tasmiṃ yeva vanasaṇḍe vihāsi.

Catutthaṃ pāṭihāriyaṃ

10. Tena kho pana samayena uruvelakassapassa jaṭilassa mahāyañño paccupaṭṭhito hoti. Kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyaṃ bhojaniyaṃ ādāya abhikkamitukāmā honti. Atha kho uruvelakassapassa jaṭilassa etadahosi: "etarahi kho me mahāyañño paccupaṭṭhito kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya abhikkamissanti. Sace mahāsāmaṇo mahājanakāye iddhīpāṭihāriyaṃ karissati, mahāsamaṇassa lābhasakkāro abhivaḍḍhassati. Mama lābhasakkāro parihāyissati. Aho nūna mahāsamaṇo svātanāya nāgaccheyyā"ti.

[BJT Page 060] [\x 60/]

11. Atha kho bhagavā [PTS Page 028] [\q 28/] uruvelakassapassa cetasā ceto parivitakkamaññāya uttarakuruṃ ganatvā tato piṇḍapātaṃ āharitvā anotattadahe paribhuñajitvā tattheva divāvihāraṃ akāsi.

12Vanasaṇḍelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "kālo mahāsamaṇa, niṭṭhitaṃ bhattaṃ. Kinnu kho mahāsamaṇa, bhiyyo nāgamāsi? Api ca mayaṃ taṃ sarāma: kinnu kho mahāsamaṇo nāgacchatī?"Ti. Khādinīyassa ca bhojaniyassa ca te paṭiviṃso1 ṭhapito"ti.

13. "Nanu te kassapa, etadahosi: etarahi kho me mahāyañño paccupaṭṭhito kevalakappā ca aṅgamagadhā pahūtaṃ khādanīyaṃ bhojanīyaṃ ādāya abhikkamissanti. Sace mahāsamaṇo mahājanakāye iddhipāṭihāriyaṃ karissati, mahāsamaṇassa lābhasakkāro abhivaḍḍhisti. Mama lābhakkāro parihāyissati. Aho nūna mahāsamaṇo svātanāya nāgaccheyyā?"Ti.

14. "So kho ahaṃ kassapa, tava cetasā cetoparivitakkamaññāya uttarakuruṃ gantvā tato piṇḍapātaṃ āharitvā anotattadahe paribhuñjitvā tatthava divāvihāraṃ akāsī"nti.

15. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma cetasā’pi cittaṃ pajānissati. Natveva ca kho arahā yathā aha"nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñjitvā2- tasmiṃ yeva vanasaṇḍe vihāsi.

Pañcamaṃ pāṭihāriyaṃ

1. "Paṭivīso" - machasaṃ [PTS 2.] "Paribhuñji" [PTS]

[BJT Page 062] [\x 62/]

61. Tena kho pana samayena bhagavato paṃsukulaṃ uppannaṃ hoti. Atha kho bhagavato etadahosi: "kattha nu kho ahaṃ paṃsukulaṃ dhoveyya?"Nti. Atha kho sakko devānamindo bhagavato cetasā cetoparivitakkamaññāya pāṇinā pokkharaṇiṃ khaṇitvā bhagavantaṃ etadavoca: "idha bhante, bhagavā paṃsukulaṃ dhovatu’ti. Atha kho bhagavato etadahosi: "kimhi nu kho ahaṃ paṃsukulaṃ parimaddeyya?"Nti. Atha kho sakko devānamindo bhagavato cetasā cetoparivitakkamaññāya mahatiṃ sīlaṃ upanikkhīpi: "idha bhante, bhagavā paṃsukulaṃ parimaddatu"ti. Atha kho bhagavato etadahosi: "kimhi nu kho ahaṃ ālambitvā uttareya?"Nti. Atha kho kakudhe adhīvatthā devatā bhagavato cetasā ceto parivitakkamaññāya sākhaṃ oṇāmesi1- "idha bhante, [PTS Page 029] [\q 29/] ālambitvā uttaretu"ti. Atha kho bhagavato etadahosi: "kimhi nu kho ahaṃ paṃsukulaṃ vissajjeyya?"Nti. Atha kho sakko devānamindo bhagavato cetasā cetoparivitakkamaññāya mahatiṃ silaṃ upanikkhīpi. "Idhaṃ bhante, bhagavā paṃsukulaṃ vissajjetu"nti.

2. Atha kho uruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "kālo mahāsamaṇa, niṭṭhitaṃ bhattaṃ. Kinnu kho mahāsamaṇa, nāyaṃ pubbe idha pokkharaṇī, sāyaṃ idha pokkharaṇī? Nayimā silā pubbe upanikkhittā kenimā silā upanikkhīttā? Nayimassa kakudhassa pubbe sākhā onatā, ?"Ti.

3. "Idha me kassapa, paṃsukulaṃ uppannaṃ ahosi. Tassa mayhaṃ kassapa, etadahosi: ’kattha nu kho ahaṃ paṃsukulaṃ dhoveyya?Nti. Atha kho kassapa, sakko devānamindo mama cetaso cetoparivitakka maññāya pāṇīnā pokkharaṇīṃ khaṇitvā maṃ etadavoca: "idha bhante, bhagavā paṃsukulaṃ dhovatu’ti. Sāyaṃ amanussena pāṇinā khatā2- pokkharaṇi. Tassa mayhaṃ kassapa, etadahosi: "kimhi nu kho ahaṃ paṃsukulaṃ parimaddeyya?"Nti. Atha kho kassapa, sakko devānamindo mama cetasā cetoparivitakkamaññāya mahatiṃ sīlaṃ upanikkhīpi: "idha bhante, bhagavā paṃsukulaṃ parimaddatu"ti. Sāyaṃ amanussena upanikkhittā silā tassa mayhaṃ kassapa, etadahosi: ’kimhi nu kho ahaṃ ālambitvā uttareyya?"Nti. Atha kho kassapa kakudhe adhīvatthā devatā mama cetasā cetoparivitakkamaññāya sākhaṃ onāmesi: "idha bhante, bhagavā ālambitvā uttaretu"ti. Svāyaṃ āharabhattho kakudho. Tassa mayhaṃ kassapa, etadahosi: "kimhi nu kho ahaṃ paṃsukulaṃ vissajjeyya?"Nti. Atha kho kassapa, sakko devānamindo mama cetasā cetoparivitakkamaññāya mahatiṃ silaṃ upanikkhipi. "Idha bhante bhagavā paṃsukulaṃ vissajjetu"nti. Sāyaṃ amanussena upanikkhittā silā"nti. Atha kho uruvelakassapo jaṭilassa etadahosi: "mahiddhīko kho mahāsamaṇo mahānubhāvo, yatra hi nāma sakkopi devānamindo veyyāvaccaṃ karissati. Nattheva ca kho arahā yathā aha"nti atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñajitvā tasmiṃ yeva vanasaṇḍe vihāsi.

1. "Onamesi" [PTS 2.] "Khaṇītā" machasaṃ; [PTS]

[BJT Page 064] [\x 64/]

4. Atha kho ūruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato [PTS Page 030] [\q 30/] kālaṃ ārocesi: "kālo mahā samaṇa, niṭṭhitaṃ bhatta"nti. "Gaccha, kassapa, 1- āyāmaha"nti. Uruvelakassapaṃ jaṭilaṃ uyyojetvā yāya jambuyā jambudīpo paññāyati tato phalaṃ gahetvā paṭhamataraṃ āganatvā agyāgāre nisīdi. Addasā kho uruvelakassapo jaṭilo bhagavantaṃ agyāgāre nisinnaṃ. Disvāna bhagavantaṃ etadavoca: "katamena tvaṃ mahāsamaṇa, maggena āgato? Ahaṃ tayā paṭhamataraṃ pakkanto. So tvaṃ paṭhamataraṃ āganatvā agyāgāre nisinno"ti. "Idhāhaṃ kassapa, taṃ uyyojetvā yāya jambuyā jambudīpo paññāyati, tato phalaṃ gahetvā paṭhamataraṃ āganatvā agyāgāre nisinno. Idaṃ kho kassapa, jambuphalaṃ vaṇṇasampannaṃ gandhasampannaṃ rasasampannaṃ. Sace ākaṅkhasi paribhuñajā"ti. "Alaṃ, mahāsamaṇa, tvaṃ yevetaṃ2 āharasi, 3- tvaṃ yevetaṃ paribhuñajā"ti. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma maṃ paṭhamataraṃ uyyojetvā yāya jambuyā jambudīpo paññāyati, tato phalaṃ gahetvā paṭhamataraṃ āganatvā agyāgāre nisīdissati. Nattheva ca kho arahā yathā aha"nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṃ bhuñajitvā tasmiṃ yeva vanasaṇḍe vihāsi.

05. Atha kho ūruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato kālaṃ ārocesi: "kālo mahā samaṇa, niṭṭhitaṃ bhatta"nti. "Gaccha, kassapa, āyāmaha"nti. Uruvelakassapaṃ jaṭilaṃ uyyojetvā yāya jambuyā jambudīpo paññāyati, tassa avidure ambo tāvatiṃsaṃ gantvā pāripucchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdi. Addāsā kho uruvelakassapo jaṭilo bhagavantaṃ agyāgāre nisinnaṃ. Disvāna bhagavantaṃ etadavoca: "katamena tvaṃ mahāsamaṇa, maggena āgato? Ahaṃ tayā paṭhamataraṃ pakkanto. So tvaṃ paṭhamataraṃ āgantvā agyāgāre nisinno"ti. "Idhāhaṃ kassapa, taṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattaka pupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisinno. Idaṃ kho kassapa, pāricchattakapupphaṃ vaṇṇasampannaṃ gandhasampana"nti4. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma maṃ paṭhamataraṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdissati. Nattheva ca kho arahā yathā aha"nti.

Atha kho ūruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato kālaṃ ārocesi: "kālo mahā samaṇa, niṭṭhitaṃ bhatta"nti. "Gaccha, kassapa, āyāmaha"nti. Uruvelakassapaṃ jaṭilaṃ uyyojetvā yāya jambuyā jambudīpo paññāyati, tassa avidure āmalakī tāvatiṃsaṃ gantvā pāripucchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdi. Addasā kho uruvelakassapo jaṭilo bhagavantaṃ agyāgāre nisinnaṃ. Disvāna bhagavantaṃ etadavoca: "kapāricchattakapupphaṃ āgato? Ahaṃ tayā paṭhamataraṃ pakkanto. So tvaṃ paṭhamataraṃ āgantvā agyāgāre nisinno"ti. "Idhāhaṃ kassapa, taṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattaka pupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisinno. Idaṃ kho kassapa, pāricchattakapupphaṃ vaṇṇasampannaṃ gandhasampana"nti4. [PTS Page 031] [\q 31/] atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma maṃ paṭhamataraṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdissati. Nattheva ca kho arahā yathā aha"nti.

Atha kho ūruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato kālaṃ ārocesi: "kālo mahā samaṇa, niṭṭhitaṃ bhatta"nti. "Gaccha, kassapa, āyāmaha"nti. Uruvelakassapaṃ jaṭilaṃ uyyojetvā yāya jambuyā jambudīpo paññāyati, tassa avidure haritakī tāvatiṃsaṃ gantvā pāripucchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdi. Addāsā kho uruvelakassapo jaṭilo bhagavantaṃ agyāgāre nisinnaṃ. Disvāna bhagavantaṃ etapāricchattakapupphaṃṇa, maggena āgato? Ahaṃ tayā paṭhamataraṃ pakkanto. So tvaṃ paṭhamataraṃ āgantvā agyāgāre nisinno"ti. "Idhāhaṃ kassapa, taṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattaka pupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisinno. Idaṃ kho kassapa, pāricchattakapupphaṃ vaṇṇasampannaṃ gandhasampana"nti4. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma maṃ paṭhamataraṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdissati. Nattheva ca kho arahā yathā aha"nti.

Atha kho ūruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato kālaṃ ārocesi: "kālo mahā samaṇa, niṭṭhitaṃ bhatta"nti. "Gaccha, kassapa, āyāmaha"nti. Uruvelakassapaṃ jaṭilaṃ uyyojetvā yāya jambuyā jambudīpo paññāyati, tassa avidure tāvatiṃsaṃ gantvā pāripucchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdi. Addasā kho uruvelakassapo jaṭilo bhagavantaṃ agyāgāre nisinnaṃ. Disvāna bhagavantaṃ etadavoca: "katamena tvaṃ mahāsamaṇa, magepāricchattakapupphaṃraṃ pakkanto. So tvaṃ paṭhamataraṃ āgantvā agyāgāre nisinno"ti. "Idhāhaṃ kassapa, taṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisinno. Idaṃ kho kassapa, paricchattakapupphaṃ vaṇṇasampannaṃ gandhasampana"nti4. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma maṃ paṭhamataraṃ uyyojetvā tāvatiṃsaṃ gantvā pāricchattakapupphaṃ gahetvā paṭhamataraṃ āgantvā agyāgāre nisīdissati. Nattheva ca kho arahā yathā aha"nti.

1. "Gaccha tvaṃ kassapa. Machasaṃ; [PTS 2.] "Tvaṃyeva taṃ; [PTS]gantvāhasi" machasaṃ 4. "Sace ākaṅkhasi gaṇhāti. Alaṃ mahāsamaṇa, tvaṃ yeva taṃ arahasi tvaṃ yeva taṃ gaṇhāti" ma, cha, saṃ; [PTS]

[BJT Page 066] [\x 66/]

6. Tena kho pana samayena te jaṭilā aggiṃ paricaritukāmā na sakkonti kaṭṭhāni phāletuṃ. Atha kho tesaṃ jaṭilānaṃ etadahosi: "nissaṃsayaṃ kho mahāsamaṇassa iddhānubhāvo, yathā mayaṃ na sakkoma kaṭṭhāni phāletu"pāricchattakapupphaṃuruvelakassapaṃ jaṭilaṃ etadāvoca: "phālīyantu kassapa, kaṭṭhānī?"Ti. "Paricchattakapupphaṃkideva pañca kaṭṭhasatāni phāliyiṃsu. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma kaṭṭhānipi na phālīyissanti. 1- Nattheva ca kho arahā yathā aha"nti.

7. Tena kho pana samayena te jaṭilā aggiṃ paricaritukāmā na sakkonti aggiṃ jāletuṃ. Atha kho tesaṃ jaṭilānaṃ etadahosi: "nissaṃsayaṃ kho mahāsamaṇassa iddhānubhāvoākaṅkhasikkoma aggiṃ jāletu"nti. Atha kho bhagavā uruvelakassapaṃ jaṭilaṃ etadāvoca: "ujjālīyantu kassapa, aggi?"Ti. "Ujjāliyantu mahāsamaṇā"ti. Sakideva pañca aggisatāni ujjāliṃsu. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma aggipi na ujjāliyissanti. 2- Nattheva ca kho arahā yathā aha"nti.

8. Tena kho pana samayena te jaṭilā aggiṃ paricaritvā na sakkonti aggiṃ

Vijjhāpetuṃ. Atha kho tesaṃ jaṭilānaṃ etadahosi: "nissaṃsayaṃ kho mahāsamaṇassa iddhānubhāvo, yathā mayaṃ na sakkoma aggiṃ vijjhāpetu"nti. Atha kho bhagavā uruvelakassapaṃ jaṭilaṃ etadāvoca: "vijjhayantu kassapa, aggi?"Ti. "Vijjhāyantu mahāsamaṇā"ti. Sakideva pañca aggisatāni vijjhāyiṃsu. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma aggipi na vijjhāyissanti. 3- Nattheva ca kho arahā yathā aha"nti.

9. Tena kho pana samayena te jaṭilā sītāsu hemantikāsu rattīsu antaraṭṭhakāsu himapātasamaye najjā nerañjarāya ummujjantipi. Nimmujjantipi ummujja nimmujjampi karonti. Atha kho bhagavā pañcamattāni mandāmukhīsatāni abhinimmini yattha te jaṭilā uttaritvā visīvesuṃ. 4- [PTS Page 032] [\q 32/] atha kho tesaṃ jaṭilānaṃ etadahosi: "nissaṃsayaṃ kho mahāsamaṇassa iddhānubhāvo, yathāyimā mandāmukhīyo nimmitā"ti. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma tāva bahu mandāmukkhiyo abhinimminissanti. Nattheva ca kho arahā yathā aha"nti.

1. "Phāliyissanti" machasaṃ [PTS 2. ’]Ujjaliyissanti" ma, cha, saṃ [PTS]

3. "Vijjhāyissanti" machasaṃ [PTS 4. ’]Visibbesuṃ "ma, cha, saṃ [PTS]

[BJT Page 068] [\x 68/]

10. Tena kho pana samayena mahā akālamegho pāvassi. 1Mahā udakavāhako sañjāyi. Yasmiṃ padese bhagavā viharati, so padeso udakena otthaṭo hoti. 2Atha kho bhagavato etadahosi: "yannūnāhaṃ samantā udakaṃ ussādetvā 3majjhe reṇugatāya4 bhumiyā caṅkameyya,nti. Atha kho bhagavā samantā udakaṃ ussādetvā majjhe reṇugatāya bhūmiyā caṅkami. Atha kho uruvelakassapo jaṭilo "māheva kho mahāsamaṇo udakena vūḷho ahosi"ti. Nāvāya sambahulehi jaṭilehi saddhīṃ, yasmiṃ padese bhagavā viharati, taṃ padesaṃ agamāsi. Addasā kho uruvelakassapo jaṭilo bhagavantaṃ samantā udakaṃ ussādetvā majjhe reṇugatāya bhumiyā caṅkamantaṃ disvāna bhagavantaṃ etadavoca: "idannu tvaṃ mahāsamaṇā"ti, "ayamahamasmi5kassapā"ti. Bhagavā vehāsaṃ abbhuggantvā nāvāya paccuṭṭhāsi. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma udakampi nappasahissati. 6- Nattheva ca kho arahā yathā aha"nti.

11. Atha kho bhagavato etadahosi: "cirampi kho imassa moghapurisassa evaṃ bhavissati: ’mahiddhiko kho mahāsamaṇo mahānubhāvo, nattheva ca kho arahā yathā aha’nti yannūnāhaṃ imaṃ jaṭilaṃ saṃvejeyya"nti. Atha kho bhagavā uruvelakassapaṃ jaṭilaṃ etadavoca: "neva kho tvaṃ7- kassapa, arahā. Napi arahattamaggaṃ samāpanno. 8- Sāpi te paṭipadā natthi, yāya tvaṃ arahā vā assasi9- arahattamaggaṃ vā samāpanno"ti.

12. Atha kho uruvelakassapo jaṭilo bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca: "labheyyāhaṃ bhante, bhagavato santike pabbajjaṃ labheyyaṃ upasampadā"nti. "Tvaṃ kho’si kassapa, pañcannaṃ jaṭilasatānaṃ nāyako vināyako aggo pamukho pāmokkho. Tepi tāva apalokehi, yathā te maññissanti, tathā karissantī"ti.

13. Atha kho uruvelakassapo jaṭilo yena te jaṭilā tenupasaṅkami upasaṅkamitvā te jaṭile etadavoca: "icchāmahaṃ [PTS Page 033] [\q 33/] bho mahāsamaṇe brahmacariyaṃ carituṃ. Yathā bhavanto maññanti, tathā karontu"ti. "Cirapaṭikā mayaṃ bho, mahāsamaṇe abhippasannā, sace bhavaṃ mahāsamaṇe brahamacariyaṃ carissati, sabbeva mayaṃ mahāsamaṇe brahmacariyaṃ carissāmā"ti.

1. "Vasasi" [PTS] "anutthaṭo" machasaṃ, [PTS] "patthaṭo" to, vi,

3. "Ussāretvā " machasaṃ, [PTS 4.] "Reṇuhatāya "to, vi, [PTS]

5. "Ahamasmi’ma. Nu. Pa 6. "Na pavāhissati" machasaṃ, [PTS]

7. "Neva ca kho tvaṃ" machasaṃ 8. "Arahamagga samāpanno"to, vi.

"Arahattamagga samāpanno"ti bahusu 9. Assa ma, nu, pa, [PTS]

[BJT Page 070] [\x 70/]

14. Atha kho te jaṭilā kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake pavāhetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ: "labheyyāma mayaṃ bhante, bhagavato santike pabbajjaṃ labheyyāma upasampada"nti. "Etha bhikkhavo"ti bhagavā avoca "svākkhāto dhammo. Caratha brahmariyaṃ sammā dukkhassa antakiriyāyā"ti. Sāva tesaṃ āyasmantānaṃ upasampadā ahosi.

15. Addasā kho nadīkassapo jaṭilo kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake vuyhamāne disvānassa etadahosi: "mā heva me bhātuno upassaggo1- ahosī"ti. Jaṭile pāhesi "gacchatha me bhātaraṃ jānāthā"ti. Sāmañca tīhi jaṭilasatehi 2- yenāyasmā uruvelakassapo, tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ uruvelakassapaṃ etadavoca: "idannu kho kassapa, seyya?Nti. "Amāvuso, idaṃ seyya"nti atha kho te jaṭilā kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake pavāhetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ: "labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampada"nti. "Etha bhikkhavo"ti. Bhagavā avoca. "Svakkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti. Sāva tesaṃ āyasmantānaṃ upasampadā ahosi.

16. Addasā kho gayākassapo jaṭilo kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake vuyhamāne disvānassa etadahosi: "mā heva me bhātunaṃ upassaggo ahosī"ti. Jaṭile pāhesi "gacchatha me bhātaraṃ jānāthā"ti. Sāmañca dvīhi jaṭilasatehi yenāyasmā uruvelakassapo, tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ uruvelakassapaṃ etadavoca: "idannu kho kassapa, seyya?Nti. "Amāvuso, idaṃ seyya"nti.

17. Atha kho te jaṭilā kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake pavāhetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavato [PTS Page 034] [\q 34/] pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ: "labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampada"nti. "Etha bhikkhavo"ti. Bhagavā avoca. "Svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti. Sāva tesaṃ āyasmantānaṃ upasampadā ahosi.

Bhagavato adhiṭṭhānena pañca kaṭṭhasatāni na phālīyiṃsu,

Phāliyiṃsu aggī na ujjaliṃsu ujjalīṃsu na vijjhāyiṃsu.

Vijjhāyiṃsu pañcamandāmukhīsatāni abhinimmini,

Etena nayena aḍḍhuḍḍhapāṭihāriyasahassāni honti.

1. "Upasaggo" machasaṃ, [PTS 2.] "Jaṭilasatehi saddhiṃ" machasaṃ [PTS]

[BJT Page 072] [\x 72/]

18. Atha kho bhagavā uruvelāyaṃ yathābhirattaṃ viharitvā yena gayāsīsaṃ tena pakkāmi mahatā bhikkhusaṅghena saddhiṃ bhikkhusahassena sabbeheva purāṇajaṭilehi. Tatra sudaṃ bhagavā gayāyaṃ viharati gayāsīse saddhiṃ bhikkhusahassena. Tatra kho bhagavā bhikkhū āmantesi:

"Sabbaṃ bhikkhave ādittaṃ kiñca bhikkhave, sabbaṃ ādittaṃ? Cakkhuṃ1bhikkhave ādittaṃ. Rūpā ādittā. Cakkhuviññāṇaṃ ādittaṃ. Cakkhusamphasso āditto. Yampidaṃ cakkhusamphassapaccayā upajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi ādittaṃ. Kena ādittaṃ? Rāgagginā dosagginā mohagginā ādittaṃ. Jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta"nti vadāmi.

"Sotaṃ ādittaṃ. Saddā ādittaṃ. Yampidaṃ sotasamphassapaccayā upajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi ādittaṃ. Kena ādittaṃ? Rāgagginā dosagginā mohagginā ādittaṃ. Jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta"nti vadāmi.

"Ghāṇaṃ ādittaṃ. Ghandhā ādittaṃ. Ghāṇaviññāṇaṃ ādittaṃ. Yampidaṃ ghāṇatasamphassapaccayā upajjati vedayitaṃ

Sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi ādittaṃ. Kena ādittaṃ? Rāgagginā dosagginā mohagginā ādittaṃ. Jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta"nti vadāmi.

"Jivhā ādittā. Rasā ādittā. Jivhāviññāṇaṃ ādittaṃ. Yampidaṃ rasātasamphassapaccayā upajjati vedayitaṃ

Sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi ādittaṃ. Kena ādittaṃ? Rāgagginā dosagginā mohagginā ādittaṃ. Jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta"nti vadāmi.

"Kāyo ādittā. Phoṭṭhabbā ādittā. Kāyaviññāṇaṃ ādittaṃ. Yampidaṃ phoṭṭhabbatasamphassapaccayā upajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi ādittaṃ. Kena ādittaṃ? Rāgagginā dosagginā mohagginā ādittaṃ. Jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta"nti vadāmi.

"Mano ādittā. Dhammā ādittā. Manoviññāṇaṃ ādittā. Manosamphassā āditto yampidaṃ manosamphassapaccayā upajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tampi ādittaṃ. Kena ādittaṃ? Rāgagginā dosagginā mohagginā ādittaṃ. Jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta"nti vadāmi. Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati. Rupesupi nibbindati. Cakkhuviññāṇepi nibbindati. Cakkhusamphassepi nibbindati. Yampidaṃ cakkhusamphassapaccayā upajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tasmimpi nibbindati.

"Sotasmimpi nibbindati. Saddesupi nibbindati yampidaṃ sotaviññāṇepi nibbindati. Sotasamphassepi nibbindati. Yampidaṃ sotasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tasmiṃ nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ’Khīṇā jāti. Vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyā’ti.

"Ghāṇasmimpi nibbindati. [PTS Page 035] [\q 35/] gandhesupi nibbindati yampidaṃ ghandhaviññāṇepi nibbindati. Ghandhasamphassepi nibbindati. Yampidaṃ gandhesusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tasmiṃ nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ’Khīṇā jāti. Vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyā’ti.

"Jivhāyapi nibbindati. Rasesupi nibbindati. Yampidaṃ rasaviññāṇepi nibbindati

. Rassatasamphassepi nibbindati. Yampidaṃ rassamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tasmiṃ nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ’Khīṇā jāti. Vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyā’ti.

"Kāyasmampi nibbindati. Phoṭṭhabbasupi nibbindati. Yampidaṃ phoṭṭhabbaviññāṇepi nibbindati. Pheṭṭhabbatasamphassepi nibbindati yampidaṃ phoṭṭhabbasamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tasmiṃ nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ’Khīṇā jāti. Vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyā’ti.

"Manasmimpi nibbindati. Dhammesupi nibbindati. Yampidaṃ manoviññāṇepi nibbindati. Mānosamphassepi nibbindati yampidaṃ mānosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, tasmiṃ nibbindati. Nibbindaṃ virajjati. Virāgā vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ’Khīṇā jāti. Vusitaṃ brahmacariyaṃ kataṃ karaṇiyaṃ nāparaṃ itthattāyā’ti.

19. Asamiñca pana veyyākaraṇasmiṃ bhaññamāne tassa bhikkhusahassassa anupādāya āsavehi cittāni vimucciṃsu.

Ādittapariyāyaṃ niṭṭhitaṃ.

Uruvelapāṭihāriyaṃ.

Tatiyakabhāṇavāraṃ niṭṭhitaṃ

1. "Cakkhu ādittaṃ" ma, nu, pa syā,

[BJT Page 074] [\x 74/]

Atha kho bhagavā gayāsīse yathābhirattaṃ viharitvā yena rājagahaṃ, tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ bhikkhusahassena sabbeheva purāṇajaṭilehi. Atha kho bhagavā anupubbena cārikaṃ caramāno yena rājagahaṃ, tadavasari. Tatra sudaṃ bhagavā rājagahe viharati laṭṭhivane1- suppatiṭṭhe cetiye. Assosi kho rājā māgadho seniyo bimbisāro "samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito rājagahaṃ anuppatto rājagahe viharati laṭṭhivane suppatiṭṭhe cetiye. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇā kittisaddo abbhuggato: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā.2 So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhīññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañajanaṃ kevalaparipuṇṇaṃ, parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī"ti.

2. Atha kho rājā seniyo bimbisāro dvādasanahutehi māgadhikehi brāhmaṇagahapatikehi parivuto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Tepi kho dvādasanahunā māgadhikā brāhmaṇagahapatikā [PTS Page 036] [\q 36/] appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavatā saddhiṃ sammodiṃsu. Sammodaniyaṃ kathaṃ sārānīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu.

3.

Atha kho tesaṃ dvādasanahutānaṃ māgadhikānaṃ brāhmaṇagahapatikānaṃ etadahosi: "kinnu kho mahāsamaṇo uruvelakassape brahmacariyaṃ carati? Udāhu uruvela kassapo mahāsamaṇo brahmacariyaṃ carati?"Ti. Atha kho tesaṃ dvādasanahutānaṃ māgadhikānaṃ brāhmaṇagahapatikānaṃ cetasā cetoparivitakkamaññāya āyasmantaṃ uruvelakassapaṃ gāthāya ajjhābhāsi:

1. "Laṭṭhicanuyyāte" sya; [PTS 2.] "Bhagavāti" machasaṃ

[BJT Page 076] [\x 76/]

4. "Kimeva disvā uruvelavāsī

Pahāsi aggiṃ kisakovadāno,

Pucchāmi taṃ kassapa etamatthaṃ

Kathaṃ pahīṇaṃ tava aggihutta"nti.

"Rūpe ca sadde ca atho rase ca

Kāmitthiyo cābhivadanti yaññā,

Etaṃ malanti upadhīsu ñatvā

Tasmā na yiṭṭhe na hute arañji"nti.

"Ettha ca 1- te mano na ramittha (kassapāti bhagavā)

Rūpesu saddesu atho rasesu,

Atha kho carahi devamanussaloke

Rato mano kassapa brūhi metanti

"Disvā padaṃ santamanūpadhikaṃ

Akiñcanaṃ kāmabhave asattaṃ,

Anaññathābhāvimanaññaneyyaṃ

Tasmā na yiṭṭhe na hute arañji"nti.

5. Atha kho āyasmā uruvelakassapo uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavoca: "satthā me bhante, bhagavā. Sāvako’hamasmi,ti. Atha kho tesaṃ dvādasanahutānaṃ māgadhikānaṃ brāhmaṇagahapatikānaṃ etadahosi: "uruvelakassapo mahāsamaṇo brahmacariyaṃ caritī"ti. Atha kho bhagavā tesaṃ dvādasanahutānaṃ māgadhikānaṃ brāhmaṇagahapatikānaṃ cetasā [PTS Page 037] [\q 37/] cetoparivitakkamaññāya ānupubbīkathaṃ kathesi. Seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādinavaṃ okāraṃ saṅkilesaṃ nekkhamme ca ānisaṃsaṃ pakāsesi. Yadā te bhagavā aññāsi kallacitte muducitte vinivaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya, evameva ekādasanahutānaṃ māgadhikānaṃ brāhmaṇagahapatikānaṃ bimbisārapamukhānaṃ tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma"nti. Ekaṃ nahutaṃ2 upāsakattaṃ paṭivedesi.

1. "Ettheva" machasaṃ 2. "Ekanahutaṃ" machasaṃ [PTS]

[BJT Page 078] [\x 78/]

6. [PTS Page 037] [\q 37/] atha kho rājā māgadho seniyo bimbisāro diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tīṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca: "pubbe me bhante, kumārassa sato pañca assāsakā ahesuṃ. Te me etarahi samiddhā. Pubbe me bhante, kumārassa sato pañca assāsakā ahesuṃ. Te me etarahi samiddhā. Pubbe me bhante, kumārassa sato etadahosi: ’aho vata maṃ rajje abhisiñceyyu’nti. Ayaṃ kho me bhante, paṭhamo assāsako ahosi. So me etarahi samiddho. ’Tassa ca me vijitaṃ arahaṃ sammā sammuddho okkameyyā’ti samiddho. ’Tañcāhaṃ bhagavantaṃ payirupāseyya’nti. Ayaṃ kho me bhante, tatiyo assāsako ahosi. So me etarahi samiddho. ’So ca me bhagavā dhammā deseyyā’ti. Ayaṃ kho me bhante, catuttho assāsako ahosi. So me etarahi samiddho. ’Tassa cāhaṃ bhagavato dhammaṃ ājāneyya’nti. Ayaṃ kho me bhante, pañcamo assāsako ahosi. So me etarahi samiddho. Pubbe me bhante, kumārassa sato ime pañca assāsakā ahesuṃ. Te me etarahi samiddhā"

7.

"Abhikkantaṃ bhante. Abhikkantaṃ bhante. Seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhareyya cakkhumanto rūpāni dakkhīntī"ti, evamevaṃ bhagavatā anekapariyāyena dhammañca bhikkhusaṅghañca, upāsakaṃ maṃ bhante, 1bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. Adhivāsetu ca me bhante, [PTS Page 038] [\q 38/] bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. Adhīvāsesi bhagavā tuṇhībhāvena.

8. Atha kho rājā māgadho seniyo bimbisāro bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhīṇaṃ katvā pakkāmi. Atha kho rājā māgadho seniyo bimbisāro tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: "kālo bhante. Niṭṭhitaṃ bhatta"nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ pāvisi mahatā bhikkhusaṅghena saddhīṃ bhikkhusahassena sabbeheva purāṇa jaṭilehi. Tena kho pana samayena sakko devānamindo māṇavakavaṇṇaṃ abhinimminitvā buddhapamukhassa saṅghassa2 purato purato gacchati imā gāthāyo gāyamāno.

1. "Upāsakaṃ maṃ’ machasaṃ 2. "Bhikkhu saṅghassa’ ma, cha, saṃ [PTS]

[BJT Page 080] [\x 80/]

9. "Danto dantehi saha purāṇajaṭilehi vippamutto vippamuttehi,

Siṅgīnikkhasavaṇṇo rājagahaṃ pāvisi bhagavā.

Santo santehi purāṇa jaṭilehi vippamutto vippamuttehi,

Saṅgīnikkhasavaṇṇo rājagahaṃ pāvisi bhagavā

Mutto muttehi saha purāṇa jaṭilehi vippamutto vippamuttehi,

Siṅgīnikkhasavaṇṇo rājagahaṃ pāvisi bhagavā.

Tiṇṇo tiṇṇehi saha purāṇa jaṭilehi vippamutto vippamuttehi,

Saṅgīnikkhasavaṇṇo rājagahaṃ pāvisi bhagavā

Dasavāso dasabalo dasadhammavidu dasa hi cupeto

So dasasataparivāro rājagahaṃ pāvisi bhagavā"ti.

Manussā sakkaṃ devānamindaṃ passitvā evamāhaṃsu: "abhirūpo vatāyaṃ māṇavako. Dassanīyo vatāyaṃ māṇavako. Pāsādiko vātāyaṃ māṇavako. Tassa nu kho ayaṃ māṇavako?"Ti. Evaṃ vutte sakko devānamindo te manusse gāthāya ajjhābhāsī:

"Yo dhīro sabbadhi danto suddho appaṭipuggalo,

Arahaṃ sugato loke tassāhaṃ paricārako"ti

10. Atha kho bhagavā yena rañño māgadhassa seniyassa bibbisārassa nivesanaṃ, tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho rājā māgadho seniyo bimbisāro buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ oṇītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnassa [PTS Page 039@ [\q 39/] ]khā rañño māgadhassa seniyassa bimbisārassa etadahosi: "kattha nu kho bhagavā vihareyya, yaṃ assa gāmato neva atidure na accāsanna1 gamanāgamanasampannaṃ aṭṭhikānaṃ aṭṭhikānaṃ manussānaṃ abhīkkamanīyaṃ divā appakiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasārappa,nti. Atha kho rañño māgadhassa seniyassa bimbisārassa etadahosi: idaṃ kho amhākaṃ veḷuvanaṃ uyyānaṃ gāmato neva atidure na accāsanne gamanāgamanasampannaṃ aṭṭhikānaṃ aṭṭhikānaṃ manussānaṃ abhikkamanīyaṃ divā appakiṇṇaṃ rattiṃ appasaddaṃ appanigghosaṃ vijanavātaṃ manussarāhaseyyakaṃ paṭisallānasāruppaṃ. Yannūnāhaṃ veḷuvanaṃ uyyānaṃ buddhapamukhassa bhikkhusaṅghassa dadeyya"nti.

1. "Naca accāsanne" machasaṃ "naccāsanne" to. Vi.

[BJT Page 082] [\x 82/]

11. Atha kho rājā māgadho seniyo bimbisāro sovaṇṇamayaṃ bhiṅkāraṃ gahetvā bhagavato onojesi: "etāhaṃ bhante, veḷuvanaṃ uyyānaṃ buddhapamukhassa saṅghassa dammi"ti. Paṭiggahesi bhagavā ārāmaṃ. Atha kho bhagavā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiṃ nidāne dhammiṃ kathaṃ katvā bhikkhu āmantesi: "anujānāmi bhikkhave ārāma"nti.

12. Tena kho pana samayena sañjayo paribbājako jājagahe paṭivasati mahatiyā paribbājakaparisāya saddhiṃ aḍḍhateyyehi paribbājakasatehi. Tena kho pana samayena sāriputtamoggallānā sañjaye paribbājake brahmacariyaṃ caranti. Tehi katikā katā hoti: "yo paṭhamaṃ amataṃ adhigacchati, so itarassa ārocetu"ti. Atha kho āyasmā assaji pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñajitena pasāritena okkhittacakkhu iriyāpathasampanno.

13. Addasā kho sāriputto paribbājako āyasmantaṃ assajiṃ rājagahe piṇḍāya carantaṃ pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñajitena pasāritena okkhittacakkhuṃ iriyāpathasampannaṃ disvānassa etadahosi: "ye vata loke arahanto vā arahattamaggaṃ vā samāpannā, ayaṃ tesaṃ bhikkhu aññataro. Yannūnāhaṃ [PTS Page 040] [\q 40/] imaṃ bhikkhuṃ upasaṅkamitvā pucacheyyaṃ, kaṃ’si tvaṃ āvuso, uddissa pabbajito? Ko vā te satthā? Kassa vā tvaṃ dhammaṃ rocesī?"Ti.

14. Atha kho sāriputassa paribbājakassa etadahosi: "akālo kho imaṃ bhikkhuṃ pucchituṃ, antaragharaṃ paviṭṭho piṇḍāya carati. Yannūnāhaṃ imaṃ bhikkhuṃ piṭṭhito piṭṭhito anubandheyyaṃ. Atthikehi upaññātaṃ magga"nti. Atha kho āyasmā assaji rājagahe piṇḍāya caritvā piṇḍapātaṃ ādāya paṭikkami. Atha kho sāriputato1paribbājako yenāyasmā assaji, tenupasaṅkami. Upasaṅkamitvā ayāsmatā assajinā saddhiṃ smamodi. Sammodanīyaṃ kathaṃ sārānīyiṃ vitisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sāriputto pararibbājako āyasmantaṃ assajiṃ etadavoca: "vippasannāni kho te āvuso, indriyāni. Parisuddho chavivaṇṇo pariyodāto. Kaṃ’si tvaṃ āvuso, uddissa pabbajito? Ko vā te satvā? Kassa vā tvaṃ dhammaṃ rocesī?"Ti.

1. "Sāriputtopi" machasaṃ

[BJT Page 084] [\x 84/]

15. " Atthāvuso mahāsamaṇo sakyaputo sakyakulā pabbajito. Tāhaṃ bhagavantaṃ uddissa pabbajito. So ca me bhagavā satthā tassa cāhaṃ bhagavato dhammaṃ rocemī"ti. "Kiṃvādī panāyasmato satthā kimakkhāyī?" "Ahaṃ kho āvuso, navo acirapabbajito. Adhūnāgato imaṃ dhammavinayaṃ na tāhaṃ sakkomi vitthārena dhammaṃ desetuṃ. Api ca te saṅkhittena atthaṃ vakkhāmī"ti. Atha kho sāriputto paribbājako "āyasmantaṃ assajiṃ etadavoca: "hotu āvuso

"Appaṃ vā bahuṃ vā bhāsassu atthaññeva me brūhi,

Attheneva me attho kiṃ kāhasi vyañjanaṃ bahu"nti.

Atha kho āyasmā assaji sāriputtassa paribbājakassa imaṃ dhammapariyāyaṃ abhāsi:

Ye dhammā hetuppabhavā tesaṃ hetuṃ tathāgato āha,

Tesañca yo nirodho evaṃvādi mahāsamaṇo"ti.

Atha kho sāriputtassa paribbājakassa imaṃ dhammapariyāyaṃ sutvā virajaṃ vitamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma"nti.

"Eseva dhammo yadi tāvadeva paccabyathā1- padamasokaṃ,

Adiṭṭhaṃ abbhatītaṃ bahukehi kappanhutehī"ti.

16. Atha kho sāriputto paribbājako yena moggallāno paribbājako tenupasaṅkamitvā addasā kho moggalāno paribbājako sāriputtaṃ paribbājakaṃ duratova āgacchantaṃ. Disvāna sāriputtaṃ [PTS Page 041] [\q 41/] paribbājakaṃ etadavoca: "vippasannāni kho te āvuso, indriyāni. Parisuddho chavivaṇeṇā. Pariyodāto. Kacci no tvaṃ 2- āvuso, amatamadhitato?"Ti. "Āmāvuso, amataṃ adhigato"ti. "Yathā kathampana tvaṃ āvuso, amataṃ adhigato?"Ti. "Idhāhaṃ āvuso, addasaṃ assajiṃ bhikkhuṃ rājagahe piṇaḍāya carantaṃ pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñajitena pasāritena okkhittacakkhuṃ iriyāpathasampannaṃ. Disvāna me etadahosi: "ye vata loke arahanto vā arahantamaggaṃ vā samāpannā. Ayaṃ tesaṃ bhikkhu aññataro. Yannūnāhaṃ imaṃ bhikkhuṃ upasaṅkamitvā puccheyyaṃ: kaṃ’si tvaṃ āvuso, uddissa pabbajito? Ko vā te satthā? Kassa vā tvaṃ dhammaṃ rocesi?"Ti. Tassa mayhaṃ āvuso etadahosi: "akālo kho imaṃ bhikkhuṃ pucchituṃ, antaragharaṃ paviṭṭho piṇḍāya carati. Yannūnāhaṃ imaṃ bhikkhuṃ piṭṭhito piṭṭhito anubandheyyaṃ. Atthikehi upaññātaṃ magga"nti.

1. "Paccabyattha" machasaṃ 2. "Kaccinu tvaṃ" [PTS]

[BJT Page 086] [\x 86/]

17. Atha kho āvuso assaji bhikkhu rājagahe piṇḍāya caritvā piṇḍapātaṃ ādāya paṭikkami. Atha khvāhaṃ āvuso, yena assaji bhikkhu tenupasaṅkami upasaṅkamitvā assajinā bhikkhunā saddhiṃ sammodiṃ sammodanīyaṃ kathaṃ sāranīyaṃ vītisāretvā ekamantaṃ aṭṭhāsiṃ. Ekamantaṃ ṭhito kho ahaṃ āvuso assajiṃ bhikkhuṃ etadavocaṃ: "vippasannāni kho te āvuso, indriyāni. Parisuddho chavivaṇeṇā. Pariyodāto. Kaṃ’si tvaṃ āvuso, uddissa pabbajito? Ko vā te satthā? Kassa vā tvaṃ dhammaṃ rocesī?"Ti.

’Atthāvuso mahāsamaṇo sakyaputto sakyakulā pabbajito. Tāhaṃ bhagavantaṃ uddissa pabbajito. So ca me bhagavā satthā. Tassa cāhaṃ bhagavato dhammaṃ rocemī"ti. "Kiṃvādi panāyasmato satthā? Kimakkhāyī?"Ti. "Ahaṃ kho āvuso, navo acirapabbajito. Adhunāgato imaṃ dhammavinayaṃ, na tāhaṃ sakkomi vitthārena dhammaṃ desetuṃ. Api ca te saṅkhittena atthaṃ vakkhāmī"ti. 1-

"Appaṃ vā bahuṃ vā bhāsassu atthaññeva me brūhi,

Attheneva me attho kiṃ kāhasi vyañjanaṃ bahu"nti.

Atha kho āvuso, assaji bhikkhu2- imaṃ dhammapariyāyaṃ abhāsi:

"Ye dhammā hetuppabhavā tesaṃ hetuṃ tathāgato āha,

Tesañca yo nirodho evaṃvādi mahāsamaṇo"ti

Atha akhā moggallānassa paribbājakassa imaṃ dhammapariyāyaṃ [PTS Page 042] [\q 42/] sutvā virajaṃ vitamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma"nti.

"Eseva dhammo yadi tāvadeva paccabyātha padamasokaṃ,

Adiṭṭhaṃ abbhatītaṃ bahukehi kappanahutehī"ti.

18. Atha kho moggallāno paribbājako sāriputtaṃ paribbājakaṃ etadavoca: "gacchāma mayaṃ āvuso, bhagavato santike. So no bhagavā satthā"ti. Imāni kho āvuso aḍḍhateyyāti paribbājakasatāni amhe nissāya amhe sampassantā idha viharanti. Te’pi tāva apalokema3- yathā te maññissanti, tathā karissantī"ti.

1. "Athakhavāhaṃ āvuso, assajiṃ bhikkhuṃ etadavoca hotu āvuso ’ti machasaṃ aññesu potthakesu na dissate vākyamidaṃ.

2. "Āyasmā assaji bhikkhu" ma, nu, pa; to, vi, 3. "Apalokāma" ma. Nu. Pa

[BJT Page 088] [\x 88/]

19. Atha kho sāriputtamoggallānā yena te paribbājakā, tenupasaṅkamiṃsu. Upasaṅkamitvā te paribbājake etadavocuṃ: "gacchāma mayaṃ āvuso, bhagavato santike. So no bhagavā satthā"ti "mayaṃ āyasmante nissāya āyasmante sasmapassantā idha viharāma. Sace āyasmantā mahāsamaṇe brahmacariyaṃ carissanti, sabbeva mayaṃ mahāsamaṇe brahmacariyaṃ carissāmā"ti.

Atha kho sāriputtamoggallānā yena sañjayo paribbājakā, tenupasaṅkamiṃsu. Upasaṅkamitvā sañjayaṃ paribbājakaṃ etadavocuṃ: "gacchāma mayaṃ āvuso, bhagavato santike. So no bhagavā satthā"ti "alaṃ āvuso, mā gamittha, sabbeva tayo imaṃ gaṇaṃ pariharissāmā"ti.

Dutiyampi kho sāriputtamoggallānā sañjayaṃ paribbājakaṃ, etadavocuṃ: "gacchāma mayaṃ āvuso, bhagavato santike. So no bhagavā satthā"ti "alaṃ āvuso, mā gamittha, sabbeva tayo imaṃ gaṇaṃ pariharissāmā"ti.

Tatiyampi kho sāriputtamoggallānā sañjayaṃ paribbājakaṃ, etadavocuṃ: "gacchāma mayaṃ āvuso, bhagavato santike. So no bhagavā satthā"ti "alaṃ āvuso, mā gamittha, sabbeva tayo imaṃ gaṇaṃ pariharissāmā"ti.

20. Atha kho sāriputtamoggallānā tāni aḍḍhateyyāni paribbājakasatāni ādāya yena veḷuvanaṃ tenupasaṅkamiṃsu. Sañjayassa pana paribbājakassa nattheva uṇhaṃ lohitaṃ mukhato uggañachi.

Addāsā kho bhagavā sāriputtamoggallāne duratova āgacchante. Disvāna bhikkhū āmantesī: "ete bhikkhave dve sahāyā āgacchanti kolito upatisso ca. Etaṃ me sāvakayugaṃ bhavissati aggaṃ bhaddayuga"nti.

"Gambhire ñāṇavisaye anuttare upadhisaṅkhaye,

Vimutte appatte veḷuvanaṃ atha ne satthā byākāsi.

Ete dve sahāyā āgacchanti1- kolito upatisso ca,

Etaṃ me sāvakayugaṃ bhavissati aggaṃ bhaddayuga"ntita

21. Atha kho sāriputtamoggallānā yena bhagavā [PTS Page 043] [\q 43/] tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ- "labheyyāma mayaṃ bhante, bhagavato santike pabbajjaṃ. Labheyyāma upasampada"nti. "Etha bhikkhavo"ti bhagavā avoca. "Svakkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti. Sova tesaṃ āyasmantānaṃ upasampadā ahosi.

1. "Āyanti" ma, nu, pa, to, ci, [PTS]

[BJT Page 090] [\x 90/]

22. Tena kho pana samayena abhiññātā abhiññātā māgadhakā kulaputtā bhagavati brahmacariyaṃ caranti. Manussā ujjhāyanti khiyanti vipācenti: "aputtakatāya paṭipanno. Samaṇo gotamo. Kulupacchedāya paṭipanno samaṇo gotamo. Idāni tena 1jaṭilasahassaṃ pabbajitaṃ imāni ca aḍaḍhateyyāti paribbājakasatāni sañjeyyāni2 pabbājitāni. Ime ca abhiññātā abhiññātā māgadhakā kulaputtā samaṇe gotame brahmacariyaṃ carantī"ti. Apissu bhikkhu disvā imāya gāthāya codenti: -

"Āgato kho sahāsamaṇo māgadhānaṃ giribbajaṃ,

Sabbe sañjeyyake netvā3- kaṃ su’dāni nayissatī"ti.

23. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācentānaṃ: atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave so saddo ciraṃ bhavissati. Sattāhameva bhavissati. Sattāhassa accayena antaradhāyissati. Tena hi bhikkhave, ye tumhe imāya gāthāya codenti: -

"Āgato kho sahāsamaṇo māgadhānaṃ giribbajaṃ,

Sabbe sañjeyyake netvā kaṃ su’dāni nayissatī, "ti.

Te tumhe imāya gāthāya paṭicodetha: -

’Nayanti ve mahāvīrā saddhammena tathāgatā,

Dhammena nayamānānaṃ kā asuyā vijānata"nti.

Tena kho pana samayena manussā bhikkhū disvā imāya gāthāya codenti: -

"Āgato kho sahāsamaṇo māgadhānaṃ giribbajaṃ,

Sabbe sañjeyyake netvā kaṃ su’dāni nayissatī"ti.

Bhikkhū te manusse imāya paṭicodenti: -

"Nayanti ve mahāvīrā saddhammena tathāgatā,

Dhammena nayamānānaṃ kā usuyā vijānata"nti.

[PTS Page 044] [\q 44/] manussā dhammena kira samaṇā sakyaputtiyā nenti no adhammenā"ti. Sattāhameva so saddo ahosi. Sattāhassa accayena antaradhāyi.

Sāriputtamoggallānapabbajjā niṭṭhitā.

Catutthakabhāṇavāraṃ niṭṭhitaṃ

1. "Anena" machasaṃ 2. "Sañjayāni" machasaṃ to, vi,

3. "Sañjaye netthāna" machasaṃ

[BJT Page 92] [\x 92/]

1. Tena kho pana samayena bhikkhū anupajjhāyakā1anovadiyamānā ananusāsiyamānā dunnivatthā duppārutā anākappasampannā piṇḍāya caranti. Manussānaṃ2- bhuñajamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmenti. Upari khādaniyepi uttiṭṭhapattaṃ upanāmetti. Upari khādaniyepi uttiṭṭhapattaṃ upanāmenti. Upari pānīyepi uttiṭṭhapattaṃ upanāmenti. Sāmaṃ sūpampi odanampi viññāpetvā bhuñjanti. Bhattaggepi uccāsaddā mahāsaddā viharanti.

92. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaṃ bhuñjamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmessanti? Upari khādanīyepi uttiṭṭhapattaṃ upanāmessanti? Upari sāyaniyepi uttiṭṭhapattaṃ? Upanāmessanti? Upari pānīyepi uttiṭṭhapattaṃ upanāmessanti? Uccāsaddā mahāsaddā viharissanti seyyathāpi brahmaṇā brāhmaṇabhojane?"Ti.

3. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ: ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma bhikkhū duntivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaṃ bhuñjamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmessanti? Upari khādaniyepi uttiṭṭhapattaṃ upanāmessanti? Upari sāyanīyepi uttiṭṭhapattaṃ upanāmessanti? Upari pānīyepi uttiṭṭhapattaṃ upanāmessanti? Sāmaṃ sūpampi odanampi viññāpetvā bhuñjissānti? Bhattaggepi uccāsaddā mahāsaddā viharissanti"?Ti atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

4. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ santipātāpetvā bhikkhū paṭipucchi: "saccaṃ kira bhikkhave, bhikkhū duntivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaṃ [PTS Page 045] [\q 45/] bhuñjamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmessanti? Upari khādanīyepi uttiṭṭhapattaṃ upanāmessanti? Upari sāyanīyepi uttiṭṭhapattaṃ upanāmessanti? Upari pānīyepi uttiṭṭhapattaṃ upanāmenti? Sāmaṃ sūpampi odanampi viññāpetvā bhuñjissānti? Bhattaggepi uccāsaddā mahāsaddā viharanti"?Ti.

1. "Anupajjhāyakā anācariyakā" machasaṃ 2. "Te manussānaṃ" [PTS]; to. Vi.

[BJT Page 094] [\x 94/]

05. "Saccaṃ bhagavā ti. " 1- Vigarahi buddho bhagavā ananucchaviyaṃ 2- bhikkhave, tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ. Kathaṃ hi nāma te bhikkhave, moghapurisā dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaṃ bhuñjamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmessanti? Upari khādanīyepi uttiṭṭhapattaṃ upanāmessanti? Upari sāyanīyepi uttiṭṭhapattaṃ upanāmessanti? Upari pānīyepi uttiṭṭhapattaṃ upanāmessanti? Sāmaṃ sūpampi odanampi viññāpetvā bhuñjissānti? Bhattaggepi uccāsaddā mahāsaddā viharissanti"?Ti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti.

6. Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā3- saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi:

Anujānāmi, bhikkhave, upajjhāyaṃ. Upajjhāyo bhikkhave, saddhivihārikamhi puttacittaṃ upaṭṭhapessati. 4- Saddhivihāriko upajjhāyamhi pitucittaṃ upaṭṭhapessati. Evaṃ te aññamaññaṃ sagāravā sappatissā sabhāgavuttino5- viharantā imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissanti.

Evañca pana bhikkhave, upajjhāyo gahetabbo: ekaṃsaṃ uttarāsaṅgaṃ karitvā pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: "upajjhāyo me bhante, hohī"ti. ’Sāhū’ ti vā ’lahū’ ti vā ’opāyika’ nti vā ’patirūpa’nti vā ’pāsādikena sampādehī’ ti vā kāyena viññāpeti. Vācāya viññāpeti. Kāyena vācāya viññāpeti, gahito hoti upajadhāyo. Na kāyena viññāpeti, na vācāya viññāpeti, [PTS Page 046] [\q 46/] na kāyena vācāya viññāpeti na gahito hoti upajjhāyo.

. 1. "Saccaṃ bhagavā"katthici 3. "Asantuṭṭhitāya" machasaṃ

2. "Ananucchavikaṃ" machasaṃ "asantuṭṭhatāya" si,

4. "Upaṭṭhāpessati" to, vi, ma, nu, pa, [PTS]

5. "Sabhāgavuttīkā" to vi;ma nu pa

[BJT Page 096] [\x 96/]

9. Saddhivihārikena bhikkhave, upajjhāyamhi sammā vattitabbaṃ. Tatrāyaṃ sammā vattanā: - kālasseva vuṭṭhāya upāhanā omuñcitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā dantakaṭṭhaṃ dātabbaṃ. Mukhodakaṃ dātabbaṃ. Āsanaṃ paññāpetabbaṃ. Sace yāgu hoti, bhājanaṃ dhovitvā yāgu upanāmetabbā. Yāgu pītassa1udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsannena 2- dhovitvā paṭisāmetabbaṃ.

10. "Upajjhāyamhi vuṭṭhite, āsanaṃ uddharitabbaṃ sace so deso uklāpo, so deso sammajjitabbo" sace upajjhāyo gāmaṃ pavisitukāmo hoti, nivāsanaṃ dātabbaṃ paṭinivāsanaṃ paṭiggahetabbaṃ. Kāyabandhanaṃ dātabbaṃ. Saguṇaṃ katvā saṅghāṭiyo dātabbā. Dhovitvā patto saudako dātabbo. Sace upajjhāyo pacchāsamaṇaṃ ākaṅkhati, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā dhovitvā pattaṃ gahetvā upajjhāyassa pacchāsamaṇena hotabbaṃ nātidure gantabbaṃ. Nāccasanne gantabbaṃ. Pattapariyāpannaṃ paṭiggahetabbaṃ"

11. "Na upajjhāyassa bhaṇamānassa antarantarā kathā opātetabbā. Upajjhāyo āpattisāmantā bhaṇamāno nivāretabbo. Nivattantena paṭhamataraṃ āgantavā āsanaṃ paññāpetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Paccuggantvā pattacīvaraṃ paṭiggahebbaṃ. Paṭinivāsanaṃ dātabbaṃ. Nivāsanaṃ paṭiggahetabbaṃ. Sace cīvaraṃ sinnaṃ hoti, muhuttaṃ uṇhe otāpetabbaṃ. Na ca uṇhe cīvaraṃ niḍḍahitabbaṃ.3- Cīvaraṃ saṅgharitabbaṃ. Cīvaraṃ saṅgharantena caturaṅgulaṃ kaṇṇaṃ ussādetvā cīvaraṃ saṅgharitabbaṃ. ’Mā majjhe bhaṅgo ahosī’ti. Obhoge kāyabandhanaṃ kātabbaṃ"

12. "Sace piṇḍapāto hoti, upajjhāyo ca bhuñjitukāmo hoti, udakaṃ datvā piṇḍapāto upanāmetabbo. Upajjhāyo pāniyena pucchitabbo. Bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe othāpetabbo. Na ca uṇhe patto niḍḍahitabbo. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhā mañcaṃ vā [PTS Page 047@ [\q 47/] ]haṭṭhā pīṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhumiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

1. "Yāguṃ pītassa" machasaṃ [PTS 2.] Appaṭighaṃsantena" ma. Cha. Saṃ

3. "Nidahitvā" machasaṃ

[BJT Page 098] [\x 98/]

13. Upajjhāyamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ paṭisāmetabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace upajjhāyo nāhāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. Sace uṇhena attho hoti, uṇhaṃ paṭiyādetabbaṃ.

14. Sace upajjhāyo jantāgharaṃ pavisitukāmo hoti, cuṇṇaṃ sannetabbaṃ. Mattikā temetabbā. Jantagharapīṭhaṃ ādāya upajjhāyassa piṭṭhito gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ. Cuṇṇaṃ dātebbaṃ. Mattikā dātabbā. Sace ussahati jantāgharaṃ pavisitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. Na there bhikkhū anupakhajja nisīditabbaṃ. Na navā bhikkhū āsanena paṭibāhetabbā. Jantāghare upajjhāyassa parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ.

15. Udakepi upajjhāyassa parikammaṃ kātabbaṃ. Nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā upajjhāyassa gattato udakaṃ pamajjitabbaṃ. Nivāsanaṃ dātabbaṃ. Saṅghāṭi dātabbā. Jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantavā āsanaṃ paññāpetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Upajjhāyo pānīyena pucchitabbo. Sace uddisāpetukāmo hoti, uddisāpetabbo. Sace paripucchitukāmo hoti, paripucchitabbo.

16. Yasmiṃ vihāre upajjhāyo viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo. Vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ niharitvā ekamantaṃ nikkhīpitabbaṃ. Nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭannena kavāṭapiṭṭhaṃ1- nīharitvā ekamantaṃ nikkhipitabbo. Pīṭhaṃ nīcaṃ katvā sādhukaṃ [PTS Page 048] [\q 48/] aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ mañcapāṭipadakā nīharitvā ekamantaṃ nikkhīpitabbā.

1. "Kavāṭapīṭhaṃ" itipi pāṭho.

[BJT Page 100] [\x 100/]

17. Kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo. Apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhummattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ. Sace vihāre santānakaṃ hoti, ullokā paṭhamaṃ ohāretabbaṃ. Ālokesandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhitti kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace kālavaṇṇakatā bhumi kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace akatā hoti, bhumi udakena paripphosetvā1 sammajjitabbā: "mā vihāro rajena ūhaññi"ti.

18. Saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ. Bhummattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbā. Mañco otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbo. Pīṭhaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetatabbaṃ. Yathāpaññattaṃ paññāpetabbaṃ nisidanapaccattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitavā yathāpaññattaṃ paññāpetabbaṃ. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbo. Apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbo. Ta apassenaphalakaṃ otāpetvā mapajjitvā atiharitvā yathāṭṭhāne ṭhapetabbaṃ.

19. Pattacīraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hattena heṭṭhā mañcaṃ vā heṭṭhā pīṭhaṃ vā parāmasitvā patto nikkhipitabbo na ca anattarahitāya bhumiyā patto nikkhipitabbo. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhīpitabbaṃ.

20. Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti, pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti, uttarā vātapānā thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti, vātapānā vivaritabbā. Rattiṃ [PTS Page 049] [\q 49/] thaketabbā. Sace uṇhakālo hoti, divā vātapānā rattiṃ vivaritabbā.

1. "Paripphositvā" machasaṃ

[BJT Page 102] [\x 102/]

21. Sace pariveṇaṃ uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ. Sace koṭṭhako uklāpo hoti, koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti, upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpaṃ hoti, aggisālā sammajjitabbaṃ. Sace vaccakuṭi uklāpā hoti, vaccakuṭi sammajjitabbo. Sace pānīyaṃ na hoti, pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na hoti, paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace ācamanakumhiyā udakaṃ na hoti, ācamanakumhiyā udakaṃ āsiñcitabbaṃ.

22. Sace upajjhāyassa anabhirati uppannā hoti, saddhivihārikena vūpakāsetabbo. Vūpakāsāpetabbo dhammakathā vāssa kātabbā. Sace upajjhāyassa kukkuccaṃ uppannaṃ hoti, saddhivihārikena vinodetabbaṃ. Vinodāpetabbaṃ dhammakathā vāssa kātabbā. Sace upajjhāyassa diṭṭhigataṃ uppannaṃ hoti, saddhivihārikena vivecetabbaṃ. Vivecāpetabbaṃ dhammakathā vāssa kātabbā.

23. Sace upajjhāyo garudhammaṃ upajjhāpanno hoti, parivāsāraho, saddhivihārikena ussukkaṃ kātabbaṃ. "Kinti nu kho saṅgho upajjhāyassa parivāsaṃ dadeyyā?"Ti.

24. Sace upajjhāyo mūlāya paṭikassanāraho hoti, saddhivihārikena ussukkaṃ kātabbaṃ. "Kinti nu kho saṅgho upajjhāyaṃ mūlāya paṭikasseyyā?"Ti.

25. Sace upajjhāyo mānattāraho hoti, saddhivihārikena ussukkaṃ kātabbaṃ. "Kinti nu kho saṅgho upajjhāyassa mānattaṃ dadeyyā?"Ti.

26. Sace upajjhāyo abbhānāraho hoti, saddhivihārikena ussukkaṃ kātabbaṃ. "Kinti nu kho saṅgho upajjhāyaṃ abbheyyā?"Ti.

27. Sace saṅgho upajjhāyassa kammaṃ kattukāmo hoti. Tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, saddhivihārikena ussukkaṃ kātabbaṃ: "kinni nu kho saṃgho upajjhāyassa kammaṃ na kareyya, lahutāya1- vā pariṇāmeyyā?"Ti. Kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ paṭisāraṇīyaṃ vā ukkhepanīyaṃ vā, saddhavihārikena ussukkaṃ kātabbaṃ: "kinti nu kho upajjhāyo sammā vatteyya? Lomaṃ pāteyya? Netthāraṃ vatteyya? Saṅgho taṃ kammaṃ paṭippassambheyyā?"Ti.

1. "Lahukāya" machasaṃ; [PTS]

[BJT Page 104] [\x 104/]

Sace upajjhāyassa cīvaraṃ dhovitabbaṃ hoti, saddhivihārikena dhovitabbaṃ ussukkaṃ vā [PTS Page 050] [\q 50/] kātabbaṃ: "kinni nu kho upajjhāyassa cīvaraṃ dhoviyethā?"Ti. Sace upajjhāyassa cīvaraṃ kātabbaṃ hoti, saddhivihārikena kātabbaṃ ussukkaṃ vā kātabbaṃ: "kinni nu kho upajjhāyassa cīvaraṃ karīyethā?"Ti. Sace upajjhāyassa rajanaṃ pacitabbaṃ hoti, saddhivihārikena pacitabbaṃ ussukkaṃ vā kātabbaṃ: "kinni nu kho upajjhāyassa rajanaṃ pacīyethā?"Ti. Sace upajjhāyassa cīvaraṃ rajetatabbaṃ1-hoti, saddhivihārikena rajetabbaṃ ussukkaṃ vā kātabbaṃ: "kinni nu kho upajjhāyassa cīvaraṃ rajiyethā?"Ti. Cīvaraṃ rajentena sādukaṃ samparivattakaṃ samparivattakaṃ rajetabbaṃ. Na ca acchinne theve pakkamitabbaṃ

.

29. Na upajjhāyaṃ anāpucchā ekaccassa patto dātabbo. Na ekaccassa patto paṭiggahetabbo. Na ekaccassa cīvaraṃ dātabbaṃ. Na ekaccassa cīvaraṃ paṭiggahetabbaṃ. Na ekaccassa parikkhāro dātabbo. Na ekaccassa parikkhāro paṭiggahetabbo. Na ekaccassa kesā paṭiggahetabbā2-. Na ekaccassa kesā chedāpetabbā. Na ekaccassa parikammaṃ kātabbaṃ. Na ekaccassa parikammaṃ kārāpetabbaṃ na ekaccassa veyyāvacco3 kātabbo. Na ekaccena veyyāvacco kārātabbo. Na ekaccassa pacchāsamaṇena hotabbaṃ. Na ekaccassa parikkhāro pacchasamaṇo ādātabbo. Na ekaccassa piṇḍapāto nīharitabbo. Na ekaccena piṇḍapāto niharāpetabbā.

30. Na upajjhāyaṃ anāpucchā gāmo pavisitabbo. Na susānaṃ gantabbaṃ. Na disā pakkamitabbā. Sace upajjhāyo gilāno hoti, yāvajīvaṃ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbanti.

Upajjhāyavattaṃ niṭṭhitaṃ

1. "Rajitabbaṃ" machasaṃ 2. "Chedetabbā" machasaṃ; "chedātabbā" [PTS]

3. "Veyyāvaccaṃ"katthavi

[BJT Page 106] [\x 106/]

1. Upajjhāyena bhikkhave, saddhivihārikamhi sammā vattitabbaṃ. Tatrāyaṃ sammāvattanā: upajjhāyena bhikkhave saddhivihāriko saṅgahetabbo anuggahetabbo. Uddesena paripucchāya ovādena anusāsaniyā.

2. Sace upajjhāyassa patto hoti, saddhivihārikassa patto na hoti, upajjhāyena saddhivihārikassa patto dātabbo. Ussukkaṃ vā kātabbaṃ: "kinti nu kho saddhivihārikassa patto uppajjiyethā?"Ti.

3. Sace upajjhāyassa cīvaraṃ hoti, saddhivihārikassa cīvaraṃ na hoti, upajjhāyena saddhivihārikassa cīvaraṃ dātabbo. Ussukkaṃ vā kātabbaṃ: "kinti nu kho saddhivihārikassa cīvaraṃ uppajjiyethā?"Ti.

4. Sace upajjhāyassa parikkhāro hoti, saddhivihārikassa parikkhāro na hoti, upajjhāyena saddhivihārikassa [PTS Page 051] [\q 51/] parikkhāro dātabbo. Ussukkaṃ vā kātabbaṃ: "kinti nu kho saddhivihārikassa parikkhāro uppajjiyethā?"Ti.

5. Sace saddhivihāriko gilāno hoti, kālasseva vuṭṭhāya dantakaṭṭhaṃ dātabbaṃ. Āsanaṃ paññāpetabbaṃ. Sace yāgu hoti, bhājanaṃ dhovitvā yāgu upanāmetabbā. Yāgu pītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā paṭisāmetabbā. Saddhivihārikamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo.

6. Sace saddhivihāriko gāmaṃ pavisitukāmo hoti, nivāsanaṃ dātabbaṃ. Paṭinivāsanaṃ paṭiggahetabbaṃ. Kāyabandhanaṃ dātabbaṃ. Saguṇaṃ katvā saṅghāṭiyo dātabbā. Dhovitvā patto saudako dātabbo. Ettāvatā nivattissatīti āsanaṃ paññāpetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ. Paṭinivāsanaṃ dātabbaṃ. Nivasanaṃ paṭiggahetabbaṃ. Sace cīvaraṃ sinnaṃ hoti, muhuttaṃ uṇhe otāpetabbaṃ. Na ca uṇhe cīvaraṃ niḍḍahitabbaṃ. Cīvaraṃ saṅgharitabbaṃ. Cīvaraṃ saṅgharantena caturaṅgulaṃ kaṇṇaṃ ussādetvā cīvaraṃ saṅgharitabbaṃ: "mā mājjhe bhaṅgo ahosī"ti. Obhoge kāyabandhanaṃ kātabbaṃ

.

[BJT Page 108] [\x 108/]

7. Sace piṇḍapāto hoti, saddhivihāriko ca bhuñjitukāmo hoti, udakaṃ datvā piṇḍapāto upanāmetabbo. Saddhivihāriko pānīyena pucchitabbo. Bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena pattaṃ dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo. Na ca uṇhe patto niḍḍahitabbo.

8. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhā mañcaṃ vā heṭṭhā piṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anattarahitāya bhumiyā patto nikkhipitabbaṃ. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

9. Saddhivihārikamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ paṭisāmetabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace saddhivihāriko nahāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. Sace sītena attho hoti, sītaṃ paṭiyādetabbaṃ. Sace uṇhena attho hoti, uṇhaṃ [PTS Page 052] [\q 52/] paṭiyādetabbaṃ.

10. Sace saddhivihāriko jantāgharaṃ pavisitukāmo hoti, cuṇṇaṃ santetabbaṃ mattikā temetabbā. Jantāgharapīṭhaṃ ādāya gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ. Cuṇṇaṃ dātabbaṃ mattikā dātabbā. Sace ussahati, jantāgharaṃ pavisitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. Na there bhikkhu anupakhajja nisīditabbaṃ. Na navā bhikkhū āsanena paṭibāhetabbā. Jantāghare saddhivihārikassa parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ

.

11. Udakepi saddhivihārikassa parikammaṃ kātabbaṃ. Nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā saddhivihārikassa gattato udakaṃ pamajjitabbaṃ. Nivāsanaṃ dātabbaṃ. Saṅghāṭi dātabba. Jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Saddhivihāriko pānīyena pucchitabbo. Yasmiṃ vihāre saddhivihāriko viharati, sace so vihāro uklāpo hoti, sace ussahati sodhetabbo.

[BJT Page 110] [\x 110/]

12. Vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo. Pīṭhaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā.

13. Kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo. Apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhummattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ. Sace vihāre santānakaṃ hoti, ullokā paṭhamaṃ ohāretabbaṃ. Ālokasandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhītti kaṇṇakinā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhumi kaṇṇakitā hoti, bhumi, udakena paripphosetvā sammajjitabbā: "mā vihāro rajena ūhaññī"ti.

14. Saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ. Bhummattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbā. Mañco otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭentena kavāṭapiṭaṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbo. Pīṭhaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Bhisibimbohanaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ. Nīsidanapaccattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbo. Apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbaṃ.

15. Pattacīvaraṃ nikkhipatabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhā mañcaṃ vā heṭṭhā piṭhaṃ vā parāmasitvā patto nikkhipatabbo. Na ca anattarahitāya bhumiyā patto nikkhipitabbaṃ. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

[BJT Page 112] [\x 112/]

16. Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti, pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti, uttarā vātapānā thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. Sace sītakālo hoti, divā vātapānā vivaritabbā. Rattiṃ thaketabbā. Sace uṇhakālo hoti, divā vātapātā thaketatabbā. Rattiṃ vivaritabbā.

17. Sace pariveṇaṃ uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ. Sace koṭṭhako uklāpo hoti, koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti, upaṭṭhānasālā sammajjitabbo. Sace aggisālā uklāpā hoti, aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti, vaccakuṭi sammajjitabbā. Sace pānīyaṃ na hoti, pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na hoti, paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace ācamanakumhiyā udakaṃ na hoti, ācamanakumhiyā udakaṃ āsiñcitabbaṃ.

18. Sace saddhivihārikassa anabhirati uppannā hoti, upajjhāyena vūpakāsetabbo. Vūpakāsāpetabbo. Dhammakathā vāssa kātabbā. Sace saddhivihārikassa kukkuccaṃ uppannaṃ hoti, upajjhāyena vinodetabbaṃ vinodāpetabbaṃ. Dhammakathaṃ vāssa kātabbā. Sace saddhivihārikasasa. Diṭṭhigataṃ uppannaṃ hoti, upajjhāyena vivecetabbaṃ, vivecāpetabbaṃ dhammakathā vāssa kātabbā.

19. Sace saddhivihāriko garudhammaṃ ajjhāpanno hoti parivāsāraho, upajjhāyena ussukkaṃ kātabbaṃ: "kinni nu kho saṅgho saddhivihārikassa parivāsaṃ dadeyyā?"Ti.

20.

Sace saddhivihāriko mūlāya paṭikassanāraho hoti, upajjhāyena ussukkaṃ kātabbaṃ: "kinni nu kho saṅgho saddhivihārikaṃ mūlāya paṭikkasseyyā?"Ti.

21. Sace saddhivihāriko manattāraho hoti, upajjhāyena ussukkaṃ kātabbaṃ: "kinni nu kho saṅgho saddhivihārikassa mānattaṃ dedeyyā?"Ti.

22. Sace saddhivihāriko [PTS Page 053] [\q 53/] abbhānāraho hoti, upajjhāyena ussukkaṃ kātabbaṃ: "kinni nu kho saṅgho saddhivihārikaṃ abbheyyā?"Ti.

[BJT Page 114] [\x 114/]

24. Sace saṅgho saddhivihārikassa kammaṃ kattukāmo hoti tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇiyaṃ vā ukkhepanīyaṃ vā, upajjhāyena ussukkaṃ kātabbaṃ: "kinti nu kho saṅgho saddhivihārikassa kammaṃ na kareyya. Lahutāya vā pariṇāmeyyā"ti. Kataṃ vā panassa hoti saṅghena kammaṃ najjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇiyaṃ vā ukkhepanīyaṃ vā, upajjhāyena assukkaṃ kātabbaṃ: "kinni nu kho saddhivihāriko sammā vatteyya? Lomaṃ pāteyya? Netthāraṃ vatteyya? Saṅgho taṃ kammaṃ paṭippassambheyyā?"Ti.

25. Sace saddhivihārikassa cīvaraṃ dhovitabbaṃ hoti, upajjhāyena ācikkhitabbaṃ "evaṃ dhoveyyā"ti. Ussukkaṃ vā kātabbaṃ "kinti nu kho saddhivihārikassa cīvaraṃ dhovīyethā"ti. Sace saddhivihārikassa cīvaraṃ kātabbaṃ hoti, upajjhāyena ācikkhitabbaṃ " evaṃ kareyyāsī"ti. Ususukkaṃ vā kātabbaṃ "kinnu nu kho saddhivihārikassa cīvaraṃ kariyethā"ti. Sace saddhivihārikassa rajanaṃ pacitabbaṃ hoti, upajjhāyena acikkhitabbaṃ "evaṃ paceyyāsī"ti. Ussukkaṃ vā kātabbaṃ "kinti nu kho saddhivihārikassa rajanaṃ paciyethā"ti. Sace saddhivihārikassa cīvaraṃ rajetabbaṃ hoti, upajjhāyena ācikkhitabbaṃ "evaṃ rajeyyāsī"ti. Ususukkaṃ vā kātabbaṃ "kinni nu kho saddhivihārikassa cīvaraṃ rajiyethā"ti cīvaraṃ rajantena sādhukaṃ samparivattakaṃ samparivattakaṃ rajetabbaṃ. Na ca acchinte theve pakkamitabbaṃ. Sace saddhivihāriko gilāno hoti yāvajīvaṃ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbanti.

Saddhivihārikavattaṃ niṭṭhitaṃ.

1. Tena kho pana samayena saddhivihārikā upajjhāyesu na sammā vattanti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma saddhivihārikā upajjhāyesu na sammā vattissantī"ti.

4. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira bhikkhave, saddhivihārikā upajjhāyesu na sammā vattantī"ti. Saccaṃ bhagavā vigarahi, buddho bhagavā ananucchaviyaṃ bhikkhave, tesaṃ moghapurisānaṃ ananulomikaṃ appanirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ. Kathaṃ hi nāma te bhikkhave, moghapurisā duntivatthā duppārutā anākappasampannā piṇḍāya

Carissanti? Manussānaṃ bhuñjamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmessanti? Upari khādanīyepi uttiṭṭhapattaṃ upanāmessanti? Upari sāyanīyepi uttiṭṭhapattaṃ upanāmessanti? Upari pānīyepi uttiṭṭhapattaṃ upanāmessanti? Sāmaṃ sūpampi odanampi viññāpetvā bhuñajissānti? Bhattaggepi uccāsaddā mahāsaddā viharanti"?Ti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā3 saṅgaṇikāya kolajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave [PTS Page 054] [\q 54/] saddhivihārikena upajjhāyamhi na sammā vattitabbaṃ: yo na sammā vatteyya, āpatti dukkaṭassā"ti.

[BJT Page 116] [\x 116/]

Neva sammā vattānti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi, bhikkhave, asammāvattantaṃ panāmetuṃ. Evañca pana bhikkhave, panāmetabbo: "panāmemi ta"nti vā "māyidha paṭikkami"ti vā "nīharate pattacīvara"nti vā "nāhaṃ tayā upaṭṭhānabbo"ti vā kāyena viññāpeti. Vācāya viññāpeti. Kāyena vācāya viññāpeti. Panāmito hoti saddhivihāriko na kāyena viññāpeti, na vācāya viññāpeti, na kāyena vācāya viññāpeti, na panāmito hoti saddhivihāriko.

3.

Tena kho pana samayena saddhivihārikā panāmitā na khamāpenti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave khamāpetu"nti. Neva khamāpenti. Bhagavato etamatthaṃ ārocesuṃ: "na bhikkhave. Panāmitena na khamāpetabbo. Yo na khamāpeyya, āpatti dukkaṭassā"ti.

4. Tena kho pana samayena upajjhāyā khamāpiyamānā na khamanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave khamātu"nti. Neva khamanti. Saddhivihārikā pakkamantipi vibbhamantipi titthiyesupi saṅkamanti. Bhagavato etamatthaṃ ārocesuṃ: "na bhikkhave. Khamāpiyamānena na khamitabbaṃ. Yo na khameyya, āpatti dukkaṭassā"ti.

5. Tena kho pana samayena upajjhāyā sammā vattantaṃ panāmenti. Asammā vattantaṃ na panāmenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave. Sammā vattanto panāmetabbo. Yo panāmeyya, āpatti dukkaṭassa. Na ca 1asammāvattanto na panāmetabbo. Yo na panāmeyya, āpatti dukkaṭassā"ti.

6. Pañcahi bhikkhave, aṅgehi samannāgato saddhivihāriko panāmetabbo: upajjhāyamhi nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hiri hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgato saddhivihāriko panāmetabbo.

1. "Na ca bhikkhave" machasaṃ [PTS]

[BJT Page 118] [\x 118/]

7. Pañcahi bhikkhave, aṅgehi samannāgato saddhivihāriko na panāmetabbo. Upajjhāyamhi adhimattaṃ pemaṃ hoti, adhimatto pasādo hoti, adhimattā hiri hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgato saddhivihāriko na panāmetabbo.

8. Pañcahi bhikkhave, aṅgehi samannāgato saddhivihāriko alaṃ panāmetūṃ upajjhāyamhi [PTS Page 55] [\q 55/] nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hiri hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgato saddhivihāriko na panāmetuṃ.

9. Pañcahi bhikkhave, aṅgehi samannāgato saddhivihāriko nālaṃ panāmetuṃ. Upajjhāyamhi adhimattaṃ pemaṃ hoti, adhimatto pasādo hoti, adhimattā hiri hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgato saddhivihāriko nālaṃ panāmetuṃ.

10. Pañcahi bhikkhave, aṅgehi samannāgataṃ saddhivihārikaṃ apanāmento upajjhāyo sātisāro hoti, panāmento anatisāro hoti. Upajjhāyamhi nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hiri hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgataṃ saddhivihārikaṃ apanāmento upajjhāyo sātisāro hoti. Panāmetto anatisāro hoti.

11. Pañcahi bhikkhave, aṅgehi samannāgataṃ saddhivihārikaṃ apanāmento upajjhāyo sātisāro hoti, apanāmento anatisāro hoti. Upajjhāyamhi adhimattaṃ pemaṃ hoti, adhimatto pasādo hoti, adhimattā hiri hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgataṃ saddhivihārikaṃ panāmento upajjhāyo sātisāro hoti. Apanāmetto anatisāro hotīti.

12. Tena kho pana samayena aññataro brāhmaṇo (rādho nāma) bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Taṃ bhikkhu na icchiṃsu pabbājetuṃ. So bhikkhusu pabbajjaṃ alabhamāno kiso ahosi lukho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisatthatagatto.

[BJT Page 120] [\x 120/]

13. Addasā kho bhagavā taṃ brāhmaṇaṃ kisaṃ lukhaṃ dubbaṇṇaṃ uppaṇḍuppaṇḍukajātaṃ dhamanisanthatagattaṃ. Disvāna bhikkhū āmantesi: "kinnu kho so bhikkhave, brāhmaṇo kiso lukho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisatthatagatto?"Ti. "Eso bhante, brāhmaṇo bhikkhu upasaṅkamitvā pabbajjaṃ yāci. Taṃ bhikkhū na icchiṃsu pabbājetuṃ. So bhikkhusu pabbajjaṃ alabhamāno kiso lukho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisatthatagatto"ti.

14. Atha kho bhagavā bhikkhū amantesi: "ko nu kho bhikkhave, tassa brāhmaṇassa adhikāraṃ saratī?"Ti. Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca: "ahaṃ kho bhante tassa brahmaṇassa adhikāraṃ sarāmī"ti. "Kimpana tvaṃ sāriputta, tassa brāhmaṇassa adhikāraṃ sarasī?"Ti. "Idha me bhante, so brāhmaṇo rājagahe piṇḍāya carantassa kaṭacchubhikkhaṃ dāpesi. Imaṃ kho ahaṃ bhante, tassa brāhmaṇassa [PTS Page 056] [\q 56/] adhikāraṃ sarāmī"ti. "Sādhu! Sādhu! Sāriputta, kataññuno hi sāriputta, sappurisā katavedino. Tena ha tvaṃ sāriputta, taṃ brāhamaṇaṃ pabbājehi upasampādehī"ti. "Kathāhaṃ bhante, taṃ brāhmaṇaṃ pabbājemi? Upasampādemi?"Ti.

15. Atha kho bhagavā etasmiṃ nidāne pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "yā sā bhikkhave, mayā tīhi saraṇagamanehi upasampadā anuññātā, tāhaṃ 1- ajjatagge paṭikkhipāmi. Anujānāmi bhikkhave ñatticatutthena kammena upasasampadaṃ. 2- Evañca pana bhikkhave, upasampādetabbā. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

16. "Suṇātu me bhante, saṅgho: ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekho. 3- Yadi saṅghassa pattakalaṃ, saṅgho itthannāmaṃ upasampādeyya itthannāmena upajjhāyena. Esā ñatti

17. "Suṇātu me bhante, saṅgho: ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekho. Saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa. Na khamati, so bhāseyya.

1. "Taṃ" machasaṃ 2. "Upasampādetuṃ" machasaṃ [PTS]

3. "Upasampadāpekkho" machasaṃ [PTS]

[BJT Page 123] [\x 123/]

18. "Dutiyampi etamatthaṃ vadāmi: suṇātu me bhante, saṅgho: ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekho. Saṅgho itthannāmaṃ upasampādeti, itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

19. "Tatiyampi etamatthaṃ vadāmi: suṇātu me bhante, saṅgho: ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekho. Saṅgho itthannāmaṃ upasampādeti, itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

20. "Upasampanno saṅghena itthannāmo itthannāmena upajjhāyena. Khamati saṅghassa. Tasmā tuṇhī evametaṃ dhārayāmī"ti.

21. Tena kho pana samayena aññataro bhikkhū upasampannasamanantarā anācāraṃ ācarati. Bhikkhū evamāhaṃsu: "mā āvuso evarūpaṃ akāsi. Netaṃ kappatī"ti. So evamāha: "nevāhaṃ āyasmante yāciṃ: "upasampādetha ma’nti. Kissa maṃ tumhe ayācitaṃ upasampāditthā?"Ti. Bhagavato etamatthaṃ [PTS Page 057] [\q 57/] ārocesuṃ. "Na bhikkhave āyācitena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, yācitena upasampādetuṃ. Evaṃ ca pana bhikkhave yācitabbo: tena upasampadāpekhena saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añajalimpaggahetvā evamassa vacanīyo: ’saṅghaṃ bhante, upasampadaṃ yācāmi, ullumpatu maṃ bhante saṅgho anukampaṃ upādāya’ti. Dutiyampi yācitabbo tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

[BJT Page 124] [\x 124/]

"Suṇātu me bhante, saṅgho: ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekho. Itthannāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena. Yadi saṅghassa pattakallaṃ saṅgho itthannāmaṃ upasampādeyya itthannāmena upajjhāyena, esā ñatti

.

"Suṇātu me bhante, saṅgho: ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekho. Itthānāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena. Saṅgho itthannāmaṃ upasampādeti itthannāmena upajjhāyena, yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa. Yassa nakakhamati, so bhāseyya.

’Dutiyampi etamatthaṃ vadāmi. Tatiyampi etamatthaṃ vadāmi

.

’Upasampanno saṅghena itthannāmo itthannāmena upajjhāyena khamati saṅghassa. Tasmā tuṇhi evametaṃ dhārayāmī"ti.

22. Tena kho pana samayena rājagahe paṇitānaṃ bhattānaṃ bhattapaṭipāṭi aṭṭhitā 1hoti. Atha kho aññatarassa brāhmaṇassa etadahosi: "ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni bhuñjitvā nivātesu sayanesu sayanti. Yannūnāhaṃ samaṇesu sakyaputtiyesu pabbajeyya"nti.

23. Atha kho so brāhmaṇo bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Taṃ bhikkhū pabbājesuṃ. Upasampādesuṃ. Tasmiṃ pabbajite bhattapaṭipāṭi khīyittha. Bhikkhu evamāhaṃsu: "ehi’dāni āvuso, piṇḍāya carissāmā"ti. So evamāha: "nāhaṃ āvuso etaṃkāraṇā pabbajito piṇḍāya carissāmī"ti. Sace me dassatha, bhuñajissāmi. No ce me dassatha, vibbhamissāmī"ti. "Kimpana tvaṃ āvuso, udarassa kāraṇā [PTS Page 058] [\q 58/] pabbajito?"Ti. "Evamāvuso"ti.

24. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhu, evaṃ svākkhāte dhammavinaye udarassa kāraṇā pabbajissatī"ti. Bhagavato2- etamatthaṃ ārecesuṃ.

1. "Adhiṭṭhitā" [PTS 2.] "Te bhikkhu bhagavato" machasaṃ [PTS]

[BJT Page 126] [\x 126/]

25. "Saccaṃ kira tvaṃ bhikkhu, udarassa kāraṇā pabbajito?"Ti. "Saccaṃ bhagavā "vigarahi buddho bhagavā: kathaṃ hi nāma tvaṃ moghapurisa, evaṃ svākkhāte dhammavinaye udarassa kāraṇā pabbajissasī? Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvotaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāya"ti. Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kolajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhū āmantesi:

26. Anujānāmi, bhikkhave, upasampādentena cattāro nissaye ācikkhituṃ: ’piṇḍiyālopabhojanaṃ nissāya pabbajjā. Tattha ke yāvajīvaṃ ussāho karaṇiyo. Atirekalābho: saṅghabhattaṃ uddesabhattaṃ nimattanaṃ salākabhattaṃ pakkhikaṃ uposathikaṃ pāṭipadikaṃ

.

"Paṃsukulacīvaraṃ nissāya pabbajjā. Tattha te yāvajīvaṃ ussāho karaṇīyo. Atirekalābho: khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅgaṃ

.

"Rukkhamūlasenāsanaṃ nissāya pabbajjā. Tattha te yāvajīvaṃ ussāho karaṇiyo. Atirekalābho: vihāro aḍḍhayogo pāsādo hammiyaṃ guhā.

"Pūtimuttabhesajjaṃ nissāya pabbajjā. Tattha te yāvajīvaṃ ussāho karaṇiyo. Atirekalābho: sappi navatītaṃ telaṃ madhu phāṇitanti. "

Upajjhāyavattabhāṇavāraṃ niṭṭhitaṃ pañcamaṃ

1. Tena kho pana samayena aññataro māṇavako bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Tassa bhikkhū paṭigacceva nissaye ācikkhiṃsu. So evamāha: "sace me bhante, pabbajite nissaye ācikkheyyātha, abhirameyyañcāhaṃ 1- nadānāhaṃ bhante, pabbajissāmi. Jegucchā me nissayā paṭikkulā"ti.

2. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, paṭigacceva nissayā acikkhitabbā. Yo ācikkheyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, upasampannasamanantarā nissaye ācikkhitu"nti.

1. "Abhirameyyāmahaṃ" machasaṃ 2. "Abhirameyyaṃ svāhaṃ" [PTS]

[BJT Page 128] [\x 128/]

3. Tena kho pana samayena bhikkhū duvaggenapi tivaggenapi gaṇena 1upasampādenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, ūnadasavaggena gaṇena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, dasavaggena vā atirekadasavaggena vā gaṇena upasampādetu"nti.

4. [PTS Page 059] [\q 59/] tena kho pana samayena bhikkhū ekavassāpi duvassāpi saddhivihārikaṃ upasampādenti. Āyasmāpi upaseno vaṅgantaputto ekavasso, saddhivihārikaṃ upasampādesi. So vassaṃ vuttho duvasso ekavassaṃ saddhivihārikaṃ ādāya yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi paṭisammodituṃ.

5. Atha kho bhagavā āyasmantaṃ upasenaṃ vaṅgantaputtaṃ etadavoca: "kacci bhikkhū khamanīyaṃ? Kacci yāpanīyaṃ? Kaccittha 2appakilamathena addhānaṃ āgatā?"Ti. 3"Khamanīyaṃ bhagavā yāpanīyaṃ bhagavā. Appakilamathena ca mayaṃ bhante addhānaṃ āgatā"ti.

6. Jānantāpi tathāgatā pucchanti. Jānantāpi na pucchanti. Kālaṃ viditvā pucchanti. Kālaṃ viditvā na pucchanti. Atthasaṃhitaṃ tathāgatā pucchanti. No anatthasaṃhitaṃ. Anatthasaṃhite setughāto tathāgatānaṃ. Dvīhi ākārehi buddhā bhagavanto bhikkhū paṭipucchanti. Dhammaṃ vā desessāmi; sāvakānaṃ vā sikkhāpadaṃ paññāpessāmīti.

7. Atha kho bhagavā āyasmantaṃ upasenaṃ vaṅgantaputtaṃ etadavoca: "kativasso’si tvaṃ bhikkhu?"Ti. "Duvasso ahaṃ bhagavā"ti. Ayaṃ pana bhikkhū kativasso?"Ti. "Ekavasso bhagavā"ti. "Kintāyaṃ bhikkhu hotī?"Ti "saddhivihāriko me bhagavā"ti.

8. Vigarahi buddho bhagavā: ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, aññehi ovadiyo anusāsiyo aññaṃ ovadituṃ anusāsituṃ maññissasi? Atilahuṃ kho tvaṃ moghapurisa, bāhullāya āvatto yadidaṃ gaṇabandhikaṃ. Tenaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, ūnadasavassena upasampādetabbo. Yo upasampādeyaya, āpatti dukkaṭassa. Anujānāmi bhikkhave, dasavassena vā atirekadasavassena vā upasampādetu"nti.

1. "Catuvaggenapi gaṇena" ma. Nu. Pa; to vi.

2. "Kacci tvaṃ" machasaṃ 3. "Āgatoti" machasaṃ

[BJT Page 130] [\x 130/]

9. Tena kho pana samayena bhikkhū "dasavassamha"ti1- bālā abyattā upasampādenti. Dissanti upajjhāyā bālā, saddhivihārikā paṇḍitā. Dissanti upajjhāyā abyattā, saddhivihārikā byattā. Dissanti upajjhāyā appassutā, saddhivihārikā bahussutā. Dissanti upajjhāyā duppaññā, saddhivihārikā paññāvanto.

10. Aññataro’pi aññatitthiyapubbo upajjhāyena sahadhammikaṃ vuccamāno upajjhāyassa vādaṃ āropetvā taṃyeva titthāyatanaṃ saṅkami.

11. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma bhikkhū ’dasavassamhā, dasavassamhā’ti bālā abyattā upasampādessanti? Dissanti upajjhāyā khālā, saddhivihārikā paṇḍitā dissanti upajjhāyā abyattā, saddhivihārikā byattā. Dissanti upajjhāyā appassutā, saddhivihārikā bahussutā dissanti upajjhāyā duppaññā, saddhivihārikā [PTS Page 060] [\q 60/] paññāvanto"ti.

12. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira bhikkhave, bhikkhū ’dasavassamha, dasavassamhā’ti bālā abyattā upasampādenti? Dissanti upajjhāyā khālā, saddhivihārikā paṇḍitā dissanti upajjhāyā abyattā, saddhivihārikā byattā? Dissanti upajjhāyā appassutā, saddhivihārikā bahussutā? Dissanti upajjhāyā duppaññā, saddhivihārikā paññāvanto?"Ti.

13. "Saccaṃ bhagavā" vigarahi buddho bhagavā kathaṃ hi nāma te bhikkhave, moghapurisā ’dasavassamha, dasavassamhā’ti bālā abyattā upasampādessanti? Dissanti upajjhāyā bālā, saddhivihārikā paṇḍitā dissanti upajjhāyā abyattā, saddhivihārikā byattā? Dissanti upajjhāyā appassutā, saddhivihārikā bahussutā? Dissanti upajjhāyā duppaññā, saddhivihārikā paññāvanto?"Ti. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāya"ti. Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, bālena abyattena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave byattena bhikkhunā paṭibalena dasavassena vā atirekadasavassena vā upasampādetu"nti. 14. Tena kho pana samayena bhikkhū upajjhāyesu pakkantesupi vibbhantesupi kālakatesupi pakkhasaṅkantesupi anācariyakā anovadiyamānā ananusāsiyamānā dunnivatthā duppārutā anākappasampannā piṇḍāya caranti.

1. "Dasavassamhā dasavassamhā ti" machasaṃ

[BJT Page 132] [\x 132/]

15. Manussānaṃ bhuñjamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmenti. Upari khādanīyepi upari sāyanīyepi upari pānīyepi uttiṭṭhapattaṃ upanāmenti. Sāmaṃ sūpampi odanampi viññāpetvā bhuñjanti. Bhattaggepi uccāsaddā mahāsaddā viharanti.

16. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaṃ bhuñjamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmessanti? Upari khādaniyepi upari sāyanīyepi upari pānīyepi uttiṭṭhapattaṃ upanāmessanti? Sāmaṃ sūpampi odanampi viññāpetvā bhuñjissanti? Bhattaggepi uccāsaddā mahāsaddā viharissanti. Seyyathāpi brāhmaṇabhojane?"Ti.

17. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ: atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ.

18. "Saccaṃ kira bhikkhave, bhikkhu duntivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaṃ bhuñjamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmessanti? Upari khādaniyepi uttiṭṭhapattaṃ upanāmessanti? Upari sāyaniyepi uttiṭṭhapattaṃ upanāmessanti? Upari pāniyepi uttiṭṭhapattaṃ upanāmenti? Sāmaṃ sūpampi odanampi viññāpetvā bhuñjissānti? Bhattaggepi uccāsaddā mahāsaddā viharanti"?Ti

"Saccaṃ bhagavā ti. " Vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave, tesaṃ moghapurisānaṃ ananulomikaṃ appanirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ. Kathaṃ hi nāma te bhikkhave, moghapurisā duntivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaṃ bhuñjamānānaṃ upari bhojanepi uttiṭṭhapattaṃ upanāmessanti? Upari khādaniyepi uttiṭṭhapattaṃ upanāmessanti? Upari sāyaniyepi uttiṭṭhapattaṃ upanāmessanti? Upari pāniyepi uttiṭṭhapattaṃ upanāmessanti? Sāmaṃ sūpampi odanampi viññāpetvā bhuñajissānti? Bhattaggepi uccāsaddā mahāsaddā viharanti"?Ti netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi: anujānāmi, bhikkhave, acāriyaṃ ācāriyo bhikkhave, antevāsikamhi puttacittaṃ upaṭṭhāpessati. Antevāsiko ācariyamhi pitucittaṃ upaṭṭhāpessati. Evaṃ te aññamaññaṃ sagāravā sappatissā sabhāgavuttino viharantā imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissanti.

19. "Anujānāmi bhikkhave, dasavassaṃ nissāya vatthuṃ, dasavassena nissayaṃ dātuṃ. Evañca pana bhikkhave ācariyo gahetabbo. Ekaṃsaṃ uttarāsaṅgaṃ karitvā pāde vanditvā ukkuṭikaṃ nisīditvā añajaliṃ paggahetvā evamassa vacanīyo: "acariyo me bhante, hohī. Ayasmato nissāya vacchāmi. Ācariyo me bhante, hohi. Āyasmato nissāya vacchāmi. Ācariyo me bhante, hohi. Āyasmato [PTS Page 061] [\q 61/] nissāya vacchāmi’ti. ’Sāhu’ vā ’lahū’ vā ’opāyikā’ nti vā ’patirūpa’nti vā ’pāsādikena sampādehī’ ti vā kāyena viññāpeti. Vācāya viññāpeti. Kāyena vācāya viññāpeti, na vācāya viññāpeti, na kāyena vācāya ciññāpeti na gahito hoti ācariyo.

20. Antevāsikena bhikkhave ācariyamhi sammā vattitabbaṃ. Tatrāyaṃ sammā vattanā: kālasseva vuṭṭhāya upāhanā1 omuñcitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā dantakaṭṭhaṃ dātabbaṃ. Mukhodakaṃ dātabbaṃ. Āsanaṃ paññāpetabbaṃ. Sace yāgu hoti, bhājanaṃ dhovitvā yāgu upanāmetabbā. Yāgupītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā paṭisāmetabbaṃ.

1. " Upāhanaṃ" - machasaṃ

[BJT Page 134] [\x 134/]

21. Ācariyamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace acariyo gāmaṃ pavisitukāmo hoti, nivāsanaṃ dātabbaṃ. Paṭinivāsanaṃ paṭiggahetabbaṃ. Kāyabandhanaṃ dātabbaṃ. Saguṇaṃ katvā saṅghāṭiyo dātabbā. Dhovitvā patto saudako dātabbo. Sace ācariyo pacchāsamaṇaṃ ākaṅkhati, timaṇḍalaṃ paṭicchādentena parimaṇḍalaṃ nivāsetvā kāyabandhanaṃ bandhitvā saguṇaṃ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṃ paṭimuñcitvā sodhetvā pattaṃ gahetvā ācariyassa pacchāsamaṇena hotabbaṃ. Nātīdure gantabbaṃ nāccāsanne gantabbaṃ. Pattapariyāpannaṃ paṭiggahetabbaṃ.

22. Na ācariyassa bhaṇamānassa antarantarā kathā opātetabbā. Ācariyo āpatti sāmantā bhaṇamāno nivāretabbo. Nivattantena paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ.Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhitabbaṃ.Paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ. Paṭinivāsanaṃ dātabbaṃ. Nivāsanaṃ paṭiggahetabbaṃ. Sace cīvaraṃ sinnaṃ hoti, muhuttaṃ uṇhe otāpetabbaṃ. Na ca uṇhe cīvaraṃ niḍḍahitabbaṃ. Cīvaraṃ saṅgharitabbaṃ. Cīvaraṃ saṅgharantena caturaṅgulaṃ kaṇṇaṃ ussādetvā cīvaraṃ saṅgharitabbaṃ: ’mā majjhe bhaṅgo ahosī’ti. Obhoge kāyabandhanaṃ kātabbaṃ.

23. Sace piṇḍapato hoti, ācariyo ca bhuñjitukāmo hoti, udakaṃ datvā piṇḍapāto upanāmetabbo. Ācariyo pānīyena pucchitabbo. Bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo. Na ca uṇhe patto niḍḍahitabbo. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhā mañcaṃ vā heṭṭhā piṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhumiyā patto nikkhipitabbo. Cīvaraṃ nikkhipannena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

24. Ācariyamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ paṭisāmetabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace acariyo nahāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. Sace sītena attho hoti, sītaṃ paṭiyādetabbaṃ. Sace uṇhena attho, uṇhaṃ paṭiyādetabbaṃ.

[BJT Page 136] [\x 136/]

25. Sace ācariyo jantāgharaṃ pavisitukāmo hoti, cuṇṇaṃ sannetabbaṃ. Mattikā temetabbā. Jantāgharapīṭhaṃ ādāya ācariyassa piṭṭhito piṭṭhito gantvā jantāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ. Cuṇṇaṃ dātabbaṃ. Mattikā dātabbā. Sace ussahati, jantāgharaṃ pavisitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. Na there bhikkhū anupakhajja nisīditabbaṃ. Na navā bhikkhu āsanena paṭibāhetabbā. Jantāghare ācariyassa parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ.

26. Udakepi ācariyarissa parikammaṃ kātabbaṃ. Nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā ācariyassa gattato udakaṃ pamajjitabbaṃ. Nivāsanaṃ dātabbaṃ. Saṅghāṭi dātabba. Jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Ācariyo pānīyena pucchitabbo. Sace uddisāpetukāmo hoti, uddisāpetabbo. Sace paripucchitukāmo hoti, paripucchitabbo.

27. Yasmiṃ vihāre ācariyo viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo, vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo. Pīṭhaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā.

28. Kheḷamallako nīharitvā ekamantaṃ nikkhipitabbo. Apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhummattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ. Sace vihāre santānakaṃ hoti, ullokā paṭhamaṃ ohāretabbaṃ. Ālokasandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhitti kaṇṇakinā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhumi kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā.Sace akatā hoti bhumi, udakena paripphosetvā sammajjitabbā: "mā vihāro rajena ūhaññī"ti.

[BJT Page 138] [\x 138/]

29. Saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ. Bhummattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbā. Macco otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭentena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbo. Pīṭhaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Bhisibimbohanaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ. Nīsidanapaccattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbo. Apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbaṃ.

30. Pattacīvaraṃ nikkhipatabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhā mañcaṃ vā heṭṭhā piṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anattarahitāya bhumiyā patto nikkhipitabbaṃ. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato

Bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

31. Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti, pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti, uttarā vātapānā thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. Sace sītakālo hoti, divā vātapānā vivaritabbā. Rattiṃ thaketabbā. Sace uṇhakālo hoti, divā vātapātā thaketatabbā. Rattiṃ vivaritabbā.

32. Sace pariveṇaṃ uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ. Sace koṭṭhako uklapo hoti, koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti, upaṭṭhānasālā sammajjitabbo. Sace aggisālā uklāpā hoti, aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti, vaccakuṭi sammajjitabbā. Sace pānīyaṃ na hoti, pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na hoti, paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace ācamanakumhiyā udakaṃ na hoti, ācamanakumhiyā udakaṃ āsiñcitabbaṃ.

33. Sace ācariyassa anabhirati uppannā hoti, antevāsikena vūpakāsetabbo. Vūpakāsāpetabbo. Dhammakathā vāssa kātabbā. Sace ācariyasasa kukkuccaṃ uppannaṃ hoti, antevāsikena, vinodetabbaṃ. Vinodāpetabbaṃ. Dhammakathaṃ vāssa kātabbā. Sace ācariyasasa. Diṭṭhigataṃ uppannaṃ hoti, anetavāsikena vivecetabbaṃ, vivecāpetabbaṃ. Dhammakathā vāssa kātabbā.

[BJT PAGE.140 34.] Sace ācariyo garudhammaṃ ajjhāpanno hoti, parivāsāraho, antevāsikena ussukkaṃ kātabbaṃ: "kinni nu kho saṅgho ācariyassa parivāsaṃ dadeyyā?"Ti.

35. Sace ācariyo mūlāya paṭikassanāraho hoti, antetavāsikena ussukkaṃ kātabbaṃ: "kinni nu kho saṅgho ācariyaṃ mūlāya paṭikkasseyyā?"Ti.

36. Sace ācariyo mānattāraho hoti, antetavāsikena ussukkaṃ kātabbaṃ: "kinni nu kho saṅgho ācariyaṃ mānattaṃ dedeyyā?"Ti.

37. Sace ācariyo abbhānāraho hoti, antevāsikena ussukkaṃ kātabbaṃ: "kinni nu kho saṅgho ācariyaṃ abbheyyā?"Ti.

38. Sace saṅgho ācariyassa kammaṃ kattukāmo hoti, tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇiyaṃ vā ukkhepanīyaṃ vā, antevāsikena ussukkaṃ kātabbaṃ: "kinti nu kho saṅgho ācariyasasa kammaṃ na kareyya. Lahutāya vā pariṇāmeyyā"ti. Kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇiyaṃ vā ukkhepanīyaṃ vā, anetavāsikena ussukkaṃ kātabbaṃ: "kinni nu kho ācariyo sammā vatteyya? Lomaṃ pāteyya? Netthāraṃ vatteyya? Saṅgho taṃ kammaṃ paṭippassambheyyā?"Ti.

39. Sace ācariyassa cīvaraṃ dhovitabbaṃ hoti, anetavāsikena dhovitabbaṃ ussukkaṃ vā katābbaṃ "kinti nu kho ācariyassa cīvaraṃ dhovīyethā"ti. Sace ācariyassa cīvaraṃ kātabbaṃ hoti, anetavāsikena kātabbaṃ. Ususukkaṃ vā kātabbaṃ "kinni nu kho ācariyassa cīvaraṃ kariyethā"ti. Sace ācariyassa rajanaṃ pacitabbaṃ hoti, antevāsikena pacitabbaṃ. Ussukkaṃ vā kātabbaṃ "kinti nu kho ācariyassa rajanaṃ pacīyethā"ti. Sace ācariyassa cīvaraṃ rajetabbaṃ hoti, antevāsikena rajetabbaṃ. Ussukkaṃ vā kātabbaṃ "kinna nu kho ācariyassa cīvaraṃ rajiyethā"ti. Cīvaraṃ rajantena sādhukaṃ samparivattakaṃ samparivattakaṃ rajetabbaṃ. Na ca acchinte theve pakkamitabbaṃ. [BJT Page 142] [\x 142/]

40. Na ācariyaṃ anāpucchā ekaccassa patto dātabbo. Na ekaccassa patto paṭiggahetabbo. Na ekaccassa cīvaraṃ dātabbaṃ. Na ekaccassa cīvaraṃ paṭiggahetabbaṃ. Na ekaccassa parikkhāro dātabbo. Na ekaccassaparikkharo paṭiggahetabbo. Na ekaccassa kesā chettabbā. Na ekaccassa kesā chedāpetabbā. Na ekaccassa parikammaṃ kātabbaṃ. Na ekaccena parikammaṃ kārāpetabbaṃ. Na ekaccassa veyyāvacco kātababo. Na ekaccassa vyovacco kārāpetabbo. Na ekaccassa pacchāsamaṇena hotabbaṃ. Na ekacco pacchāsamaṇo ādātabbo. Na ekaccassa piṇḍapāto niharitabbo. Na ekaccena piṇḍapāto niharāpetabbo.

41. Na ācariyaṃ anāpucchā gāmo pavisitabbo. Na susānaṃ gantabbaṃ. Na disā pakkamitabbā. Sace ācariyo gilāno hoti, yāvajīvaṃ upaṭṭhātabbo. Vuṭṭhānamassa āgametabba"nti.

Ācariyavattaṃ niṭṭhitaṃ.

1. Ācariyena bhikkhave, antevāsikamhi sammā vattitabbaṃ. Tatrāyaṃ sammā vattanā: ācariyena bhikkhave, antevāsiko saṅgahetabbo anuggahetabbo uddesena paripucchāya ovādena anusāsaniyā.

2. Sace ācariyassa patto hoti, antevāsikassa patto na hoti, ācariyena antevāsikassa patto dātabbo. Ussukkaṃ vā kātabbaṃ "kinni nu kho antevāsikassa patto uppajjiyethā"ti.

3. Sace ācariyassa cīvaraṃ hoti, antevāsikassa parikkhāro na hoti, ācariyena antevāsikassa cīvaraṃ dātabbo. Ussukkaṃ vā kātabbaṃ "kinni nu kho antevāsikassa cīvaraṃ uppajjiyethā"ti.

4. Sace ācariyassa parikkhāro hoti, antevāsikassa parikkhāro na hoti, antevāsikassa parikkhāro dātabbo. Ussukkaṃ vā kātabbaṃ "kinni nu kho antevāsikassa parikkhāro uppajjiyethā"ti.

5. Sace antevāsiko gilāno hoti, kālasseva vuṭṭhāya dantakaṭṭhaṃ dātabbaṃ. Mukhodakaṃ dātabbaṃ. Āsanaṃ paññāpetabbaṃ. Sace yāgu hoti, bhājanaṃ dhovitvā yāgu upanāmetabbā. Yāgupītassa udakaṃ datvā bhājanaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā paṭisāmetabbaṃ.

[BJT Page 144] [\x 144/]

6. Ācariyamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace antevāsiko gāmaṃ pavisitukāmo hoti, nivāsanaṃ dātabbaṃ. Paṭinivāsanaṃ paṭiggahetabbaṃ. Kāyabandhanaṃ dātabbaṃ. Saguṇaṃ katvā saṅghāṭiyo dātabbā. Dhovitvā patto saudako dātabbo. "Ettāvatā nivattissatī"ti āsanaṃ paññāpetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Paccuggantvā pattacīvaraṃ paṭiggahetabbaṃ. Sace cīvaraṃ sinnaṃ hoti, muhuttaṃ uṇhe otāpetabbaṃ. Na ca uṇhe cīvaraṃ niḍḍahitabbaṃ. Cīvaraṃ saṅgharitabbaṃ. Cīvaraṃ saṅgharantena caturaṅgulaṃ kaṇṇaṃ ussādetvā cīvaraṃ saṅgharitabbaṃ "mā majjhe bhaṅgo ahosī"ti obhoge kāyabandhanaṃ kātabbaṃ

7. Sace piṇḍapato hoti, antevāsiko ca bhuñjitukāmo hoti, udakaṃ datvā piṇḍapāto upanāmetabbo. Antevāsiko pāniyena pucchitabbo. Bhuttāvissa udakaṃ datvā pattaṃ paṭiggahetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena dhovitvā vodakaṃ katvā muhuttaṃ uṇhe otāpetabbo. Na ca uṇhe patto niḍḍahitabbo.

8. Pattacīvaraṃ nikkhipitabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhā mañcaṃ vā heṭṭhā piṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhumiyā patto nikkhipitabbo. Cīvaraṃ nikkhipannena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

9. Antevāsikamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ paṭisāmetabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace acariyo nahāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. Sace sītena attho hoti, sītaṃ paṭiyādetabbaṃ. Sace uṇhena attho, uṇhaṃ paṭiyādetabbaṃ.

9. Antevāsikamhi vuṭṭhite āsanaṃ uddharitabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ paṭisāmetabbaṃ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace antevāsiko nahāyitukāmo hoti, nahānaṃ paṭiyādetabbaṃ. Sace sītena attho hoti, sītaṃ paṭiyādetabbaṃ. Sace uṇhena attho hoti, uṇhaṃ paṭiyādetabbaṃ.

10. Sace antevāsiko jantāgharaṃ pavisitukāmo hoti, cuṇṇaṃ santetabbaṃ. Mattikā temetabbā. Jantāgharapīṭhaṃ ādāya gantvā janatāgharapīṭhaṃ datvā cīvaraṃ paṭiggahetvā ekamantaṃ nikkhipitabbaṃ. Cuṇṇaṃ dātabbaṃ. Mattikā dātabbā. Sace ussahati, jantāgharaṃ pavisitabbaṃ. Jantāgharaṃ pavisantena mattikāya mukhaṃ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṃ pavisitabbaṃ. Na there bhikkhū anupakhajja nisīditabbaṃ. Na navā bhikkhū āsanena paṭibāhetabbā. Jantāghare antevāsikassa parikammaṃ kātabbaṃ. Jantāgharā nikkhamantena jantāgharapīṭhaṃ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṃ.

[BJT Page 146] [\x 146/]

11. Udake’pi antevāsikassa parikammaṃ kātabbaṃ. Nahātena paṭhamataraṃ uttaritvā attano gattaṃ vodakaṃ katvā nivāsetvā antevāsikassa gattato udakaṃ pamajjitabbaṃ. Nivāsanaṃ dātabbaṃ. Saṅghāṭi dātabbā. Jantāgharapīṭhaṃ ādāya paṭhamataraṃ āgantvā āsanaṃ paññāpetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Antevāsiko pānīyena pucchitabbo.

12. Yasmiṃ vihāre antevāsiko viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo, vihāraṃ sodhentena paṭhamaṃ pattacīvaraṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Nisīdanapaccattharaṇaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhisibimbohanaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Mañco nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbo. Pīṭhaṃ nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Mañcapaṭipādakā nīharitvā ekamantaṃ nikkhipitabbā. Kheḷamallako nīharitvā ekamantaṃ nikkhipitabbaṃ. Apassenaphalakaṃ nīharitvā ekamantaṃ nikkhipitabbaṃ. Bhummattharaṇaṃ yathāpaññattaṃ sallakkhetvā nīharitvā ekamantaṃ nikkhipitabbaṃ.

13. Sace vihāre santānakaṃ hoti, ullokā paṭhamaṃ ohāretabbaṃ

. Ālokasandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhītti kaṇṇakitā hoti, coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace kālavaṇṇakatā bhūmi kaṇṇakitā hoti,coḷakaṃ temetvā pīḷetvā pamajjitabbā. Sace akatā hoti, bhumi, udakena paripphosetvā sammajjitabbā: "mā vihāro rajena ūhaññī"ti. Saṅkāraṃ vicinitvā ekamantaṃ chaḍḍetabbaṃ.

14. Bhummattharaṇaṃ otāpetvā papphoṭetvā atiharitvā yathā paññattaṃ paññāpetabbaṃ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbā. Mañco otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭentena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbo. Pīṭhaṃ otāpetvā sodhetvā papphoṭetvā nīcaṃ katvā sādhukaṃ aparighaṃsantena asaṃghaṭṭantena kavāṭapiṭṭhaṃ atiharitvā yathāpaññattaṃ paññāpetabbaṃ. Bhisibimbohanaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññapetabbaṃ. Nīsidanapaccattharaṇaṃ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṃ paññāpetabbaṃ.

[BJT Page 148] [\x 148/]

15. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbo. Apassenaphalakaṃ otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbaṃ. Pattacīvaraṃ nikkhipatabbaṃ. Pattaṃ nikkhipantena ekena hatthena pattaṃ gahetvā ekena hatthena heṭṭhā mañcaṃ vā heṭṭhā piṭhaṃ vā parāmasitvā patto nikkhipitabbo. Na ca anattarahitāya bhumiyā patto nikkhipitabbaṃ. Cīvaraṃ nikkhipantena ekena hatthena cīvaraṃ gahetvā ekena hatthena cīvaravaṃsaṃ vā cīvararajjuṃ vā pamajjitvā pārato antaṃ orato bhogaṃ katvā cīvaraṃ nikkhipitabbaṃ.

16. Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti, pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti, uttarā vātapānā thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. Sace sītakālo hoti, divā vātapānā vivaritabbā. Rattiṃ thaketabbā. Sace uṇhakālo hoti, divā vātapānā thaketatabbā. Rattiṃ vivaritabbā.

17. Sace pariveṇaṃ uklāpaṃ hoti, pariveṇaṃ sammajjitabbaṃ. Sace koṭṭhako uklapo hoti, koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti, upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpā hoti, aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti, vaccakuṭi sammajjitabbā. Sace pānīyaṃ na hoti, pānīyaṃ upaṭṭhāpetabbaṃ. Sace paribhojanīyaṃ na hoti, paribhojanīyaṃ upaṭṭhāpetabbaṃ. Sace ācamanakumhiyā udakaṃ na hoti, ācamanakumhiyā udakaṃ āsiñcitabbaṃ.

18. Sace antevāsikassa anabhirati uppannā hoti, acariyena vūpakāsetabbo. Vūpakāsāpetabbo. Dhammakathā vāsasa kātabbā. Sace antevāsikassa kukkuccaṃ uppannaṃ hoti, ācariyena, vinodetabbaṃ. Vinodāpetabbaṃ. Dhammakathaṃ vāssa kātabbā. Sace āntevāsikassa diṭṭhigataṃ uppannaṃ hoti, ācariyena vivecetabbaṃ. Vivecāpetabbaṃ. Dhammakathā vāssa kātabbā.

19. Sace antevāsiko garudhammaṃ ajjhāpanno hoti, parivāsāraho, ācariyena ussukkaṃ kātabbaṃ: "kinni nu kho saṅgho antevāsikassa parivāsaṃ dadeyyā?"Ti.

20. Sace antevāsiko mūlāya paṭikassanāraho hoti, ācariyena ussukkaṃ kātabbaṃ: "kinni nu kho saṅgho antevāsikaṃ mūlāya paṭikkasseyyā?"Ti.

21. Sace antevāsiko manattāraho hoti, ācariyena ussukkaṃ kātabbaṃ: "kinnu nu kho saṅgho antevāsikassa mānattaṃ dedeyyā?"Ti.

[BJT Page 150] [\x 150/]

22. Sace antevāsiko abbhānāraho hoti, ācariyena ussukkaṃ kātabbaṃ: "kinni nu kho saṅgho antevāsikaṃ abbheyyā?"Ti.

23. Sace saṅgho antevāsikassa kammaṃ kattukāmo hoti. Tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇiyaṃ vā ukkhepanīyaṃ vā, ācariyena ussukkaṃ kātabbaṃ: "kinti nu kho saṅgho antevāsikasasa kammaṃ na kareyya. Lahutāya vā pariṇāmeyyā"ti. Kataṃ vā panassa hoti saṅghena kammaṃ tajjanīyaṃ vā niyassaṃ vā pabbājanīyaṃ vā paṭisāraṇiyaṃ vā ukkhepanīyaṃ vā, ācariyena ussukkaṃ kātabbaṃ "kinni nu kho antevāsiko sammā vatteyya? Lomaṃ pāteyya? Netthāraṃ vatteyya? Saṅgho taṃ kammaṃ paṭippassambheyyā?"Ti.

24. Sace antevāsikassa cīvaraṃ dhovitabbaṃ hoti, ācariyena ācikkhitabbaṃ "evaṃ dhoveyyāsī"ti. Ussukkaṃ vā katābbaṃ "kinti nu kho antevāsikassa cīvaraṃ dhovīyethā"ti. Sace antevāsikassa cīvaraṃ kātabbaṃ hoti, ācariyena ācikkhitabbaṃ. "Evaṃ kareyyāsī"ti. Ussukkaṃ vā kātabbaṃ "kinni nu kho antevāsikassa cīvaraṃ kariyethā"ti. Sace antevāsikassa rajanaṃ pacitabbaṃ hoti, ācariyena ācikkhitabbaṃ "evaṃ paceyyāsī"ti. Ussukkaṃ vā kātabbaṃ "kinti nu kho āntevāsikassa rajanaṃ paciyethā"ti. Sace āntevāsikassa cīvaraṃ rajetabbaṃ hoti, ācariyena ācikkhibatabbaṃ "evaṃ rajeyyāsī"ti. Ussukkaṃ vā kātabbaṃ "kinni nu kho antevāsikassa cīvaraṃ rajiyethā"ti. Cīvaraṃ rajantena sādhukaṃ samparivattakaṃ samparivattakaṃ rajetabbaṃ. Na ca acchinte theve pakkamitabbaṃ. Sace antevāsiko gilāno hoti, yāvajīvaṃ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbanti.

Antevāsikavattaṃ niṭṭhitaṃ.

[BJT Page 152] [\x 152/]

1. Tena kho pana samayena antevāsikā ācariyesu na sammā vattanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, antevāsikena ācariyamhi na sammā vattitabbaṃ. Yo na sammā vatteyya, āpatti dukkaṭassā"ti. Neva sammā vattanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, asammāvattantaṃ panāmetuṃ. Evañca pana bhikkhave, panāmatabbo. "Panāmemi ta"nti vā "mā idha paṭikkamī"ti. Vā "nīhara te pattacīvara"nti vā, "nāhaṃ tayā upaṭṭhātabbo"ti vā, kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, panāmito hoti antevāsiko na kāyena viññāpeti, na vācāya viññāpeti, na kāyena vācāya viññāpeti, na panāmito hoti antevāsikoti.

2. Tena kho pana samayena antevāsikā panāmitā na khamāpenti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, khamāpetu"nti. Neva khamāpenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, panāmitena na khamāpetabbo. Yo na khamāpeyya āpatti dukkaṭassā"ti.

3. Tena kho pana samayena ācariyā khamāpiyamānā na khamanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, khamitu"nti. Neva khamanti. Antevāsikā pakkamantipi vibbhamantipi titthiyesupi saṅkamanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, khamāpiyamānena na khamitabbaṃ. Yo na khameyya āpatti dukkaṭassā"ti.

4. Tena kho pana samayena ācariyā sammā vattantaṃ panāmenti. Asammā vattantaṃ na panāmenti. Bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave,sammā vattanto panāmetabbo. Yo panāmeyya āpatti dukkaṭassa. Na ca bhikkhave,asammā vattanto na panāmetabbo.Yo na panāmeyya āpatti dukkaṭassā ti.

5. Pañcahi bhikkhave aṅgehi samannāgato antevāsiko panāmetabbo. Ācariyamhi nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hiri hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgato antevāsiko panāmetabbo.

6. Pañcahi bhikkhave aṅgehi samannāgato antevāsiko panāmetabbo. Ācariyamhi adhimattaṃ pemaṃ hoti, adhimatto pasādo hoti, adhimattā hiri hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgato antevāsiko panāmetabbo.

7. Pañcahi bhikkhave aṅgehi samannāgato antevāsiko alaṃ panāmetuṃ. Ācariyamhi nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hiri hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgato antevāsiko alaṃ panāmetuṃ.

[BJT Page 154] [\x 154/]

8. Pañcahi bhikkhave aṅgehi samannāgato antevāsiko nālaṃ panāmetuṃ. Ācariyamhi adhimattaṃ pemaṃ hoti, adhimatto pasādo hoti, adhimattā hiri hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgato antevāsiko nālaṃ panāmetuṃ.

9. Pañcahi bhikkhave aṅgehi samannāgato antevāsikaṃ apanāmento ācariyo sātisāro hoti. Panāmetto anatisāro hoti. Ācariyamhi nādhimattaṃ pemaṃ hoti, nādhimatto pasādo hoti, nādhimattā hiri hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgataṃ anekavāsikaṃ apanāmento ācariyo sātisāro hoti. Panāmento anatisāro hoti

10. Pañcahi bhikkhave aṅgehi samannāgato antevāsikaṃ panāmento ācariyo sātisāro hoti. Apanāmetto anatisāro hoti. Ācariyamhi adhimattaṃ pemaṃ hoti, adhimatto pasādo hoti, adhimattā hiri hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgataṃ antevāsikaṃ panāmento ācariyo sātisāro hoti. Apanāmento anatisāro hoti"tī.

11. Tena kho pana samayena bhikkhū "dasavassamha, dasavassamhā"ti bālā abyattā nissayaṃ denti. Dissanti ācariyā bālā, antevāsikā paṇḍitā. Dissanti ācariyā abyattā, antevāsikā byattā. Dissanti ācariyā appassutā, antevāsikā bahussutā. Dissanti ācariyā duppaññā, antevāsikā paññāvanto

.

12. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā [PTS Page 062] [\q 62/] te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhikkhu dasavassamha, dasavassamhā ti bālā abyattā nissayaṃ dassanti? Dissaniti ācariyā bālā, antevāsikā paṇḍitā. Dissanti ācariyā abyattā, antevāsikā byattā. Dissanti ācariyā appassutā, antevāsikā bahussutā. Dissanti ācariyā duppaññā, antevāsikā paññāvanto?"Ti.

13. Atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira bhikkhave, bhikkhu dasavassamha, dasamassamhā ti khālā abyattā nissayaṃ dassanti? Dissaniti ācariyā khālā, antevāsikā paṇḍitā. Dissanti ācariyā abyattā, antevāsikā byattā. Dissanti ācariyā appassutā, antevāsikā bahussutā. Dissanti ācariyā duppaññā, antevāsikā paññāvanto?"Ti.

Saccaṃ bhagavā vigarahi buddho bhagavā ananucchaviyaṃ bhikkhave, tesaṃ moghapurisānaṃ ananulomikaṃ appanirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇiyaṃ. Kathaṃ hi nāma te bhikkhave, moghapurisā dasavassamha, dasavassamhā,ti bālā abyattā nissayaṃ dassanti? Dissaniti ācariyā khālā, antevāsikā paṇḍitā. Dissanti ācariyā abyattā, antevāsikā byattā. Dissanti ācariyā appassutā, antevāsikā bahussutā. Dissanti ācariyā duppaññā, antevāsikā paññāvanto?"Ti.

Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā3- saṅgaṇikāya kosajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi: "na bhikkhave bālena abyattena nissayo dātabbo. Yo dāpeyya āpatti dukkaṭassa. Anujānāmi bhikkhave, byattena bhikkhunā paṭibalena dasavassena vā atirekadasavassena vā nissayaṃ dātu"nti.

Ācariyavattabhāṇavāraṃ niṭṭhitaṃ chaṭṭhaṃ

[BJT Page 156] [\x 156/]

1. Tena kho pana samayena bhikkhu ācariyupajjhāyesu pakkantesupi vibbhantesupi kālakatesupi, pakkhasaṅkantesupi nissayapaṭippassaddhiyo na jānanti. Bhagavato etamatthaṃ ārocesuṃ "pañcimā bhikkhave, nissayapaṭippassaddhiyo upajjhāyamhā: upajjhāyo pakkanto vā hoti, vibbhanto vā, kālakato vā, pakkhasaṅkanto vā, āṇattiyeva pañcamī. Imā kho bhikkhave, pañca nissayapaṭippassaddhīyo upajjhāyamhā.

2. Chayimā bhikkhave, nissayapaṭippassaddhiyo ācariyamhā: ācariyo pakkanto vā hoti, vibbhanto vā, kālakato vā, pakkhasaṅkanto vā, āṇattiyeva pañcami, upajjhāyena vā samodhānagato hoti. Imā kho bhikkhave, cha nissayapaṭippassaddhiyo ācariyamhā

3. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na asekhena sīlakkhandhena samannāgato hoti, na asekhena samādhikkhandhena samannāgato hoti, na asekhena paññākkhandhena samannāgato hoti, na asekhena vimuttikkhandhena samannāgato hoti, na asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

4. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na asekhena sīlakkhandhena samannāgato hoti, na asekhena samādhikkhanadhena samannāgato hoti, na asekhena paññākkhandhena samannāgato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

5. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ na nisasyo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Attanā na asekhena sīlakkhandhena samannāgato hoti, na paraṃ asekhena sīlakkhandhe samādapetā; attanā na asekhena samādhikkhandhena samannāgato hoti, na paraṃ asekhena samādhikkhandhe samādapetā; attanā na asekhena paññākkhandhena samannāgato hoti, na paraṃ asekhena paññākkhandhe samādapetā; attanā na asekhena vimuttikkhandhena samannāgato hoti, na paraṃ asekhena vimuttikkhandhena samannāgato hoti. Na paraṃ asekhena vimuttiñāṇadassanakkhanadhe samādapetā. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

[BJT Page 158] [\x 158/]

6. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Attanā na asekhena sīlakkhandhena samannāgato hoti, paraṃ asekhena sīlakkhandhe samādapetā; attānā asekhena samādhikkhandhena samannāgato hoti, paraṃ asekhena samādhikkhandhe samādapetā; attanā asekhena paññākkhandhena samannāgato hoti, paraṃ asekhena paññākkhandhe samādapetā; attanā na asekhena vimuttikkhandhena samannāgato hoti, paraṃ asekhena vimuttikkhandhena samannāgato hoti. Paraṃ asekhena vimuttiñāṇadassanakkhanadhe samādapetā. Attanā asekhena vimuttiñāṇadassanakkhadhena samādapetā. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena [PTS Page 063] [\q 63/] bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

7. Aparehi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Assaddho hoti, ahiriko hoti, anottāpi hoti, kusīno hoti, muṭṭhassati hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

8. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Saddho hoti, hirimā hoti, ottāpī 1hoti, āraddhaviriyo hoti, uppaṭṭhitasati hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

9. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Adhisīle sīla vipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti, appassuto hoti, duppañño hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena

Bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

10. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. [PTS Page 064] [\q 64/] nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Adhisīle sīla vipanno hoti, na ajjhācāre ācāravipanno hoti, na atidiṭṭhiyā diṭṭhivipanno hoti, bahussuto hoti, pañño hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

1. "Ottappī" machasaṃ; [PTS] "ottāpī" tī sīhalakkharapotthakesu dissati.

[BJT Page 160] [\x 160/]

11. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na paṭibalo hoti, antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetūṃ vā anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā, uppannaṃ kukkuccaṃ dhammato vinodetuṃ vā vinodāpetuṃ vā, āpattiṃ na jānāti, āpattiyā vuṭṭhānaṃ na jānāti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

12. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na paṭibalo hoti, antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetuṃ vā, anabhiratiṃ1- vūpakāsetuṃ vā vūpakāsāpetuṃ vā, uppannaṃ kukkuccaṃ dhammato vinodetuṃ vā vinodāpetuṃ vā, āpattiṃ jānāti, āpattiyā vuṭṭhānaṃ na jānāti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

13. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na paṭibalo hoti, antevāsiṃ vā saddhivihāriṃ vā ābhisamācārikāya sikkhāya sikkhāpetuṃ, ādibrahmacariyikāya2 sikkhāya vinetuṃ, abhidhamme vinetuṃ, abhivinaye vinetuṃ, uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

14. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Paṭabalo hoti, antevāsiṃ vā saddhivihāriṃ vā ābhisamācārikāya sikkhāya sikkhāpetuṃ, ādibrahmacariyikāya sikkhāya vinetuṃ, abhidhamme vinetuṃ, abhivinaye vinetuṃ, uppannaṃ diṭṭhigataṃ dhammato [PTS Page 065] [\q 65/] vivecetuṃ, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

1. "Anabhirati" machasaṃ 2. "Ādibrahma cariyakāya" ma. Cha. Saṃ

[BJT Page 162] [\x 162/]

15. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Āpattiṃ na jānāti. Anāpattiṃ na jānāti. Lahukaṃ āpattiṃ na jānāti.Garukaṃ āpattiṃ na jānāti.Ubhayāni kho panassa pātimokkhāni vitthāre na svāgatāni honti na suvibhattāni na suppavattini na suvinicchitāni suttaso anubyañajanaso. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

16. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Āpattiṃ na jānāti anāpattiṃ na jānāti lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ jānāti. Ubhayāni kho panassa pātimokkhāti vitthārena svāgatāni honti suvibhattā ni na suppavattini suvinicchitāni suttaso anubyañjanaso. So imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

17. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Āpattiṃ na jānāti. Anāpattiṃ na jānāti. Lahukaṃ āpattiṃ na jānāti. Garukaṃ āpattiṃ na jānāti. Ūnadasavasso hoti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

18. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Āpattiṃ jānāti. Anāpattiṃ jānāti. Lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ jānāti. Dasavasso vā imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo ti.

Upasampādetabbapañcakasoḷasavāraṃ niṭṭhitaṃ1-

1. " Soḷasavāro niṭṭhito" machasaṃ

[BJT Page 164] [\x 164/]

1. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. [PTS Page 066] [\q 66/] na asekhena sīlakkhandhena samannāgato hoti, na asekhena samādhikkhandhena samannāgato hoti, na asekhena paññākkhandhena samannāgeto hoti, na asekhena vimuttikkhandhena samannāgato hoti, na asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Ūnadasavasso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

2. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Asekhena sīlakkhandhena samannāgato hoti, na asekhena samādhikkhandhena samannāgato hoti, asekhena paññākkhandhena samannāgato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Dasavasso vā hoti atireka dasavasso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

3. Aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Attanā na asekhena sīlakkhandhena samannāgato hoti, na paraṃ asekhe sīlakkhandhe samādapetā; attanā na asekhena samādhikkhandhena samannāgato hoti, na paraṃ asekhena samādhikkhandhe samādapetā; attanā na asekhena paññākkhandhena samannāgato hoti, na paraṃ asekhe paññākkhandhe samādapetā; attanā na asekhena vimuttikkhandhena samannāgato hoti, na paraṃ asekhena vimuttikkhandhena samannāgato hoti. Na paraṃ asekhe vimuttikkhandhe samādapetā; ūnadasavasso hoti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

4. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Attanā asekhena sīlakkhandhena samannāgato hoti, paraṃ asekhe sīlakkhandhe samādapetā; attānā asekhena samādhikkhandhena samannāgato hoti, paraṃ asekhe samādhikkhandhe samādapetā; attanā asekhena paññākkhandhena samannāgato hoti, paraṃ asekhena paññākkhandhe samādapetā; attanā asekhena vimuttikkhandhena samannāgato hoti, paraṃ asekhena vimuttikkhandhena samannāgato hoti. Paraṃ asekhena vimuttiñāṇadassanakkhandhe samādapetā, attanā asekhena vimuttiñāṇadassanakkhandhena samādapetā, dasavasso vā hoti atireka dasavasso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

[BJT Page 166] [\x 166/]

5. Aparehi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Assaddho hoti, ahiriko hoti, anottapī hoti, kusīno hoti, muṭṭhasti hoti. Ūnadasavasso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

6. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na [PTS Page 067] [\q 67/] upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Saddho hoti, hirimā hoti, ottāpī hoti, āraddhaviriyo hoti, uppaṭṭhitasati hoti. Dasavasso vā hoti atireka dasavasso vā. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

7. Aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti. Appassuto hoti. Duppañño hoti. Ūnadasavasso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

8. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na adhisīle sīlavipanno hoti, na ajjhācāre ācāravipanno hoti, na atidiṭṭhiyā diṭṭhivipanno hoti, bahussuto hoti, paññevā hoti, dasavasso vā hoti atirekadasavasso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

10. Aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na paṭibalo hoti, antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetūṃ vā anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā, uppannaṃ kukkuccaṃ dhammato vinodetuṃ vā vinodāpetuṃ vā, āpattiṃ na jānāti, āpattiyā vuṭṭhānaṃ na jānāti. Ūnadasavasso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

[BJT Page 168] [\x 168/]

10. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Paṭibalo hoti, antevāsiṃ vā saddhivihāriṃ vā gilānaṃ upaṭṭhātuṃ vā upaṭṭhāpetūṃ vā anabhiratiṃ vūpakāsetuṃ vā vūpakāsāpetuṃ vā, uppannaṃ kukkuccaṃ dhammato vinodetuṃ vā vinodāpetuṃ vā, āpattiṃ jānāti, āpattiyā vuṭṭhānaṃ jānāti. Dasavasso vā hoti atirekadasavasso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

11. [PTS Page 068] [\q 68/] aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na paṭibalo hoti, antevāsiṃ vā saddhivihāriṃ vā ābhisamācārikāya sikkhāya sikkhāpetuṃ, ādibrahmacariyikāya sikkhāya vinetuṃ, abhidhamme vinetuṃ, abhivinaye vinetuṃ, uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ ūnadasavasaso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

12. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Na nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Paṭibalo hoti, antevāsiṃ vā saddhivihāriṃ vā ābhisamācārikāya sikkhāya sikkhāpetuṃ, ādibrahmacariyikāya sikkhāya vinetuṃ, abhidhamme vinetuṃ, abhivinaye vinetuṃ, uppannaṃ diṭṭhigataṃ dhammato vivecetuṃ, dasavasso vā hoti atirekadasavasaso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

13. Aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Āpattiṃ na jānāti. Anāpattiṃ na jānāti. Lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ janāti. Ubhayāni kho panassa pātimokkhāni vitthāre na svāgatāni honti suvibhattāni na suppavattī ni suvinicchitāni suttaso anubyañjanaso. Ūnadasavasso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

[BJT Page 170] [\x 170/]

14. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṃ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Āpattiṃ na jānāti. Anāpattiṃ na jānāti. Lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ jānāti. Ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni na suppavattī ni suvinicchitāni suttaso anubyañjanaso. Dasavasso vā hoti atirekadasavasso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṃ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

Upasampādetabbajakkacuddasavāraṃ niṭṭhitaṃ

[BJT Page 172] [\x 172/]

[PTS Page 069 [\q 69/] 1.]

Tena kho pana samayena yo so aññatitthiyapubbo upajjhāyena sahadhammikaṃ vuccamāno upajjhāyassa vādaṃ āropetvā taṃyeva titthāyatanaṃ saṅkami. So puna paccāgantvā bhikkhū upasampadaṃ yāci. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Yo so bhikkhave, aññatitthiyapubbo upajjhāyena sahadhammikaṃ vuccamāne upajjhāyassa vādaṃ āropetvā taṃyeva titthāyatanaṃ saṅkanto, so āgato na upasampādetabbo".

2. Yo1- bhikkhave aññopi aññatitthīyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ. Tassa cattāro māse parivāso dātabbo. Evañca pana bhikkhave dātabbo: paṭhamaṃ kesamassuṃ ohārāpetvā kāsāyāni vatthāni acchādāpetvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjalimpaggaṇhāpetvā evaṃ vadehī ti vattabbo:

"Buddhaṃ saraṇaṃ gacchāmi. Dhammaṃ saraṇaṃ gacchāmi. Saṅghaṃ saraṇaṃ gacchāmi. Dutiyampi buddhaṃ saraṇaṃ gacchāmi. Dutiyampi dhammaṃ saraṇaṃ gacchāmi. Dutiyampi saṅghaṃ saraṇaṃ gacchāmi. Tatiyampi buddhaṃ saraṇaṃ gacchāmi. Tatiyampi dhammaṃ saraṇaṃ gacchāmi. Tatiyampi saṅghaṃ saraṇaṃ gacchāmi"ti.

3. Tena bhikkhave aññatitthiyapubbena saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo "ahaṃ bhante, itthannāmo aññatitthiyapubbo, imasmiṃ dhammavinaye ākaṅkhāmi upasampadaṃ. Sohambhante, saṅghaṃ cattāro māse parivāsaṃ yācāmī"ti dutiyampi yācitabbo. Tatiyampi yācitabbo.

4. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante, saṅgho ayaṃ itthannāmo aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati upasampadaṃ. So saṅghaṃ cattāro māse parivāsaṃ yācati. Yadi saṅghassa pattakallaṃ saṅgho itthannāmassa aññatitthiya pubbassa cattāro māse parivāsaṃ dadeyya. Esā ñatti.

5. Suṇātu me bhante, saṅgho. Ayaṃ itthannāmo aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati upasampadaṃ. So saṅghaṃ cattāro māse parivāsaṃ yācati. Saṅgho itthannāmassa aññatitthiyapubbassa cattāro māse parivāsaṃ deti. Yassāyasmato khamati itthannāmassa aññatitthiyapubbassa cattāro māse parivāsassa dānaṃ. So tuṇhassa. Yassa nakkhamati, so bhāseyya

6. "Dinno saṅghena itthannāmassa aññatitthiyapubbassa cattāro mase parivāso. [PTS Page 0] [\q /] khamati saṅghassa tasmā tuṇhi evametaṃ dhārayāmī"ti.

1. "Yo so bhikkhave" machasaṃ

[BJT Page 174] [\x 174/]

7. Evaṃ kho bhikkhave, aññatitthiyapubbo ārādhako hoti evaṃ anārādhako. Kathañca bhikkhave, aññatitthiyapubbo anārādhako hoti? Idha bhikkhave, aññatitthīyapubbo atikālena gāmaṃ pavisati. Atidivā paṭikkamati. Evampi bhikkhave, aññatitthiyapubbo anārādhako hoti.

8. Puna ca paraṃ bhikkhave, aññatitthiyapubbo vesiyagocaro 1vā hoti. Vidhavagocaro 2- vā hoti. Thullakumārikagocaro 3vā hoti. Paṇḍakagocaro vā hoti. Bhikkhunīgocaro vā hoti. Evampi bhikkhave, aññatitthiyapubbo anārādhako hotī.

9. Puna ca paraṃ bhikkhave, aññatitthiyapubbo yāni tāti sabrahmacārīnaṃ uccāvacāni kiṅkaraṇiyāni tattha na dakkho hoti na analaso. Na tatrūpāyāya vīmaṃsāya samannāgato. Na alaṃ kātuṃ, na alaṃ saṃvidhātuṃ. Evampi bhikkhave, aññatitthiyapubbo anārādhako hotī.

10. Puna ca paraṃ bhikkhave, aññatitthiyapubbo na tibbacchando hoti uddeso, paripucchāya, adhisīle, adhicitte, adhipaññāya. Evampi bhikkhave, aññatitthiyapubbo anārādhako hotī.

11. Puna ca paraṃ bhikkhave, aññatitthiyapubbo yassa titthāyatanā saṅkanto hoti, tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa avaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho. Buddhassa vā dhammassa vā saṅghassa vā avaṇṇe bhaññamāne attamano hoti udaggo abhiraddho. Yassa vā pana titthāyatanā saṅkanto hoti, tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa vaṇṇe bhaññamāne attamano hoti udaggo abhiraddho buddhassa vā dhammassa vā saṅghassa vā vaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho. Idaṃ bhikkhave saṅghātanikaṃ aññatitthiyapubbassa anārādhaniyasmiṃ. Evaṃ bhikkhave, aññatitthiyapubbo anārādhako hotī. Evaṃ anārādhako kho bhikkhave, aññatitthiyapubbo āgato na upasampādetabbo.

12. Kathañca bhikkhave, aññatitthiyapubbo ārādhako hoti? Idha bhikkhave, aññatitthīyapubbo nātikālena gāmaṃ pavisati. Nātidivā paṭikkamati. Evampi bhikkhave, aññatitthiyapubbo ārādhako hoti.

1. "Vesiyāgocaro" machasaṃ 2. "Vidhavā gocaro" machasaṃ

3. " Thullakumārikāgocaro" ja. Pu; machasaṃ

[BJT Page 176] [\x 176/]

13. Puna ca paraṃ bhikkhave, aññatitthiyapubbo vesiyagocaro vā hoti. Na vidhavagocaro hoti. Na thullakumārikagocaro hoti. Na paṇḍakagocaro hoti. Na bhikkhunīgocaro hoti. Evampi bhikkhave, aññatitthiyapubbo [PTS Page 071] [\q 71/] ārādhako hotī.

14. Puna ca paraṃ bhikkhave, aññatitthiyapubbo yāni tāti sabrahmacārīnaṃ uccāvacāni kiṅkaraṇiyāni, tattha dakkho hoti analaso. Tatrūpāyāya vīmaṃsāya samannāgato. Alaṃ kātuṃ, alaṃ saṃvidhātuṃ. Evampi bhikkhave, aññatitthiyapubbo ārādhako hotī.

15. Puna ca paraṃ bhikkhave, aññatitthiyapubbo tibbacchando hoti uddeso,

Paripucchāya, adhisīle, adhicitte, adhipaññāya. Evampi bhikkhave, aññatitthiyapubbo ārādhako hotī.

16. Puna ca paraṃ bhikkhave, aññatitthiyapubbo yassa titthāyatanā saṅkanto hoti, tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa avaṇṇe bhaññamāne attamano hoti udaggo abhiraddho. Buddhassa vā dhammassa vā saṅghassa vā avaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho. Yassa vā pana titthāyatanā saṅkanto hoti, tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa vaṇṇe bhaññamāne kupiko hoti anattamano anabhiraddho. Buddhassa vā dhammassa vā saṅghassa vā vaṇṇe bhaññamāne attamano hoti udaggo abhiraddho. Idaṃ bhikkhave, saṅghātanikaṃ aññatitthiyapubbassa ārādhani yasmiṃ. Evaṃ kho bhikkhave, aññatitthiyapubbo ārādhako hotī. Evaṃ ārādhako kho bhikkhave, aññatitthiyapubbo āgato na upasampādetabbo.

17. Sace bhikkhave, aññatitthiyapubbo nagago āgacchati upajjhāyamūlakaṃ cīvaraṃ pariyesitabbaṃ. Sace acchinnakeso āgacchati saṅgho apaloketabbo bhaṇḍukammāya. Ye te bhikkhave, aggikā jaṭilakā te āgatā upasampādetabbā. Na tesaṃ parivāso dātabbo. Taṃ kissa hetu. Kammavādino ete bhikkhave, kiriyavādino. Sace bhikkhave jātiyā sākiyo, aññatittiyapubbo āgacchati, so āgato upasampādetabbo. Na tassa parivāso dātabbo. Imāhaṃ bhikkhave ñātīnaṃ āveṇikaṃ parihāraṃ dammī’ti.

Aññatitthiyapubbakathā niṭṭhitā.

Sattamabhāṇavāraṃ.

[BJT Page 178] [\x 178/]

1. Tena kho pana samayena magadhesu pañca ābādhā ussannā honti: kuṭṭhaṃ, gaṇḍo, kilāso, soso, apamāro, manussā pañcahi ābādhehi phuṭṭhā jivakaṃ komārabhaccaṃ upasaṅkamitvā evaṃ vadanti: "sādhu no ācariya tikicchāhī"ti. "Ahamayyā 2- bahukicco bahukaraṇiyo. Rājā ca me māgadho [PTS Page 072] [\q 72/] seniyo bimbisāro upaṭṭhātabbo, itthāgāraṃ ca, buddhapamukho ca saṅgho. 3- Nāhaṃ sakkomi tikicchituṃ"nti. "Sabbaṃ sāpateyyaṃ ca te ācariya hotu. Mayaṃ ca te dāsā. Sādhu no ācariya tikicchāhī"ti. "Ahamayyā bahukicco bahukaraṇīyo. Rājā ca me māgadho seniyo bimbisāro upaṭṭhātabbo, itthāgārañca, buddhapamukho ca saṅgho. Nāhaṃ sakkomi tikicchituṃ"nti.

2. Atha kho tesaṃ manussānaṃ etadahosi: "ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā, subhojanāni bhuñjitvā nivātesu sayanesu sayanti. Yannūna mayaṃ samaṇesu sakyaputtiyesu pabbajeyyāma. Tattha bhikkhu ceva upaṭṭhahissanti. Jivako ca komāra bhacco tikicchissatī"ti.

3. Atha kho te manussā bhikkhu upasaṅkamitvā pabbajjaṃ yāciṃsu. Te bhikkhu pabbājesuṃ. Upasampādesuṃ. Te bhikkhu ceva upaṭṭhahiṃsu. Jivako ca komārabhacco tikicchi.

4. Tena kho pana samayena bhikkhu bahū gilane bhikkhu upaṭṭhahantā yācanabahulā viññattibahulā viharanti. "Gilānabhattaṃ detha. Gilānupaṭṭhākabhattaṃ detha. Gilānabhesajjaṃ dethā"ti. Jīvakopi komārabhacco bahū gilāne bhikkhu tikicchanto aññataraṃ rājakiccaṃ parihāpesi.

5. Aññataro pi puriso pañcahi ābādhehi puṭṭho jivakaṃ komārabhaccaṃ upasaṅkamitvā etadavoca: "sādhu maṃ ācariya tikicchāhī"ti. "Ahaṅkhavayyo bahukicco bahukaraṇīyo. Rājā ca me māgadho seniyo bimbisāro upaṭṭhātabbo, itthāgāraṃ ca, buddhapamukho ca saṅgho. Nāhaṃ sakkomi tikicchitu"nti. "Sabbaṃ sāpateyyaṃ ca te ācariya hotu. Ahaṃ ca te dāso. Sādhu maṃ ācariya tikicchāhī"ti. "Ahaṅkhavayyo bahukicco bahukaraṇīyo. Rājā ca me māgadho seniyo bimbisāro upaṭṭhātabbo. Itthāgāraṃ ca, buddhapamukho ca saṅgho. Nāhaṃ sakkomi tikicchitu"nti.

1. "Vadenti" a vi. To vi.

2. "Ahaṃkhavayyo" a vi to vi. Ja pu "ahamayyo" machasaṃ

3. "Bhikkhusaṅgho" a vi to vi machasaṃ [PTS]

[BJT Page 180] [\x 180/]

6. Atha kho tassa purisassa etadahosi: "ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā, subhojanāni bhuñjitvā nivātesu sayanesu sayanti. Yannūnāhaṃ samaṇesu sakyaputtiyesu pabbajeyyaṃ, ttatha bhikkhūceva upaṭṭhahissanti. Jivako ca komārabhacco tikicchissa ti. Sohaṃ 1- arogo vibbhamissāmī"ti.

7. Atha kho so puriso bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Taṃ bhikkhū pabbājesuṃ. Upasampādesuṃ. Taṃ bhikkhuceva upaṭṭhahiṃsu. Jivako ca komārabhacco tikicchi. So arogo vibbhami.

8. Addasā kho [PTS Page 073] [\q 73/] jivako komārabhacco taṃ purisaṃ vibbhantaṃ disvāna taṃ purisaṃ etadavoca: "nanu tvaṃ ayya bhikkhusu pabbajito ahosi?"Ti. "Evaṃ ācariyā"ti. "Kissa pana tvaṃ ayyo evarūpaṃ akāsī?"Ti.

9. Atha kho so puriso jīvakassa komārabhaccassa etamatthaṃ ārocesi. Jivako komārabhacco ujjhāyati khīyati vipāceti: "kathaṃ hi nāma bhadantā pañcahi ābādhehi phuṭṭhaṃ pabbājessantī"ti.

10. Atha kho jivako komārabhacco yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jivako komārabhacco bhagavantaṃ etadavoca: " sādhu bhante, ayyā pañcahi ābādhehi phuṭṭhā na pabbājeyyu "nti.

11. Atha kho bhagavā jivakaṃ komārabhaccaṃ dhammiyā kathāya sandessesi. Samādapesi. Samuttejesi. Sampahaṃsesi. Atha kho jivako komārabhacco bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

12. Atha kho bhagavā etasmiṃ nidāne pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave pañcahi ābādhehi phuṭṭho pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

1. "Somahī" machasaṃ

[BJT Page 182] [\x 182/]

13. Tena kho pana samayena rañño māgadhassa seniyassa bimbisārassa paccanto kupito hoti. Atha kho rājā māgadho seniyo bimbisāro senānāyake mahāmatte āṇāpesī: "gacchatha bhaṇe, 1- paccantaṃ uccinathā"ti. "Evaṃ devā"ti kho senānāyakā mahāmattā rañño māgadhassa seniyassa bimbisārassa paccassosuṃ.

14. Atha kho abhiññātānaṃ abhiññātānaṃ yodhānaṃ etadahosi: "mayaṃ kho yuddhābhinandino gacchantā pāpañca karoma. 2- Bahuñca apuññaṃ pasavāmi. Kena nu kho mayaṃ upāyena pāpā ca virameyyāma kalyāṇañca kareyyāmā"ti.

15. Atha kho tesaṃ yodhānaṃ etadahosi: "ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino silavanto kalyaṇadhammā. Sace kho mayaṃ samaṇesu sakyaputtiyesu pabbajeyyāma. Evaṃ mayaṃ pāpā ca virameyyāma kalyāṇañca kareyyāmā"ti.

16. Atha kho te yodhā bhikkhū upasaṅkamitvā pabbajjaṃ yāciṃsu. Te bhikkhū pabbājesuṃ, upasampādesuṃ. Senānāyakā mahāmattā rājabhaṭe pucchiṃsu. "Kinnu [PTS Page 074] [\q 74/] kho bhaṇe itthannāmo ca itthannāmo ca yodhā na dissantī"ti. "Itthānnāmo ca itthannāmo ca sāmi, yodhā bhikkhūsu pabbajitā"ti. Senānāyakā mahāmattā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā rājabhaṭaṃ pabbajessantī"ti. Senānāyakā mahāmattā rañño māgadhassa seniyassa bimbisārassa etamatthaṃ ārocesuṃ.

17. Atha kho rājā māgadho seniyo bimbisāro vohārike 3- mahāmatte pucchi. "Yo bhaṇe, rājabhaṭaṃ pabbājeti, kiṃ so pasavatī?"Ti. Upajjhāyassa deva, sisaṃ chettabbaṃ 4- anusāsakassa 5- jivhā uddharitabbā. Gaṇassa upaḍḍhaphāsukā bhañjitabbā"ti.

18. Atha kho rājā māgadho seniyo bimbisāro yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro bhagavantaṃ etadavoca: "santi bhante, rājāno assaddhā appasantā, te appamattakenapi 6- bhikkhu viheṭheyyuṃ. Sādhu bhante, ayyā rājabhaṭaṃ na pabbājeyyu"nti.

1. "Bhaddantā" [PTS 2. "] Pāpakaṃ kammaṃ" a vi. To vi. Ma nu pa ja pu.

3. "Cohārake" a vi. To vi. Ja pu ma nu pa.

4. "Chedetabbaṃ" ja pu. [PTS] to vi. Ma nu pa. "Chetabbaṃ" machasaṃ

5. "Anussāvakassa" machasaṃ [PTS 6.] "Appamattakepi" to vi ma nu pa

[BJT Page 184] [\x 184/]

19. Atha kho bhagavā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandessesi. Samādapesi.

Samuttejesi sampahaṃsesi. Atha kho rājā māgadho seniyā bimbisāro bhagavato dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

20. Atha kho bhagavā etasmiṃ nidāne pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave rājabhaṭo pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

21. Tena kho pana samayena coro aṅgulimālo bhikkhūsu pabbajito hoti. Manussā passitvā ubbijjantipi. Uttasantipi. Palāyantipi. Aññenapi gacchanti. Aññenapi mukhaṃ karonti. Dvārampi thakenti. Manussā ujjhāyanti khīyanti vipācenti: kathaṃ hi nāma samaṇā sakyaputtiyā dhajabandhaṃ coraṃ pabbājessanitī"ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ " na bhikkhave dhajabandho coro pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

22. Tena kho pana samayena raññā māgadhena seniyena [PTS Page 075] [\q 75/] bimbisārena anuññātaṃ hoti: "ye samaṇesu sakyaputtiyesu pabbajanti. Na te labbhā kiñcikātuṃ. Svākkhāto dhammo carantu brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti.

23. Tena kho pana samayena aññataro puriso corikaṃ katvā kārāya baddho hoti. So kāraṃ bhinditvā palāyitvā bhikkhūsu pabbajito hoti. Manussā passitvā evamāhaṃsu. "Ayaṃ so kārabhedako coro. Handa naṃ nemā"ti. Ekacce evamāhaṃsu. "Māyyā evaṃ avacuttha. Anuññātaṃ raññā māgadhena seniyena bimbisārena ye samaṇesu sakyaputiyesu pabbajanti na te labbhā kiñci kātuṃ. Svākkhāto dhammo. Carantu brahmaricayaṃ sammā dukkhassa antakiriyāyā"ti.

24. Manussā ujjhāyanti khīyanti vipācenti: "abhayūvarā ime samaṇā sakyaputtiyā. Nayime labbhā kiñci kātuṃ. Kathaṃ hi nāma 1kārabhedakaṃ coraṃ pabbājessanti"ti. Bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave, kārabhedako coro pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

1. "Kathaṃhi nāma samaṇā sakyaputtiyā" machasaṃ

[BJT Page 186] [\x 186/]

25. Tena kho pana samayena aññataro puriso corikaṃ katvā palāyitvā bhikkhūsu pabbajito hoti. So ca rañño antepure 2- likhito hoti. "Yattha passitabbo 3- ttatha hantabbo"ti. Manussā evamāhaṃsu: " ayaṃ so likhitako coro. Handa naṃ hanāmā"ti. Ekacce evamāhaṃsu: "māyyā evaṃ avacuttha. Anuññātaṃ raññā māgadhena seniyena bimbisārena ye samaṇesu sakyaputtiyesu pabbajanti na te labbhā kiñci kātuṃ. Svākkhāto dhammo. Carantu brahmaricayaṃ sammā dukkhassa antakiriyāyā"ti.

26. Manussā ujjhāyanti khīyanti vipācenti: "abhayūvarā ime samaṇā sakyaputtiyā. Nayime labbhā kiñci kātuṃ. Kathaṃ hi nāma likhitakaṃ coraṃ pabbājessanti"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, likhitako coro pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

27. Tena kho pana samayena aññataro puriso kasāhato katadaṇḍakammo bhikkhūsu pabbajito hoti. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā kasāhataṃ katadaṇḍakammaṃ pabbajessantī"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, kasāhato katadaṇḍakammā pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

28. [PTS Page 076] [\q 76/] tena kho pana samayena aññataro puriso lakkhaṇāhato katadaṇḍakammo bhikkhūsu pabbajito hoti. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā lakkhaṇāhataṃ katadaṇḍakammaṃ pabbajessantī"ti. Bhagavato etamatthaṃ ārocesuṃ "na bhikkhave, lakkhaṇāhato katadaṇḍakammā pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

29. Tena kho pana samayena aññataro puriso iṇāyiko 4palāyitvā bhikkhūsu pabbajito hoti. Dhaniyā passitvā evamāhaṃsu: "ayaṃ so amhākaṃ iṇāyiko handanaṃ nemā ti. Ekacco evamāhaṃsu "māyyā evaṃ avacuttha. Anuññātaṃ raññā māgadhena seniyena bimbisārena ye samaṇesu sakyaputtiyesu pabbajanti na te labbhā kiñci kātuṃ. Svākkhāto dhammo. Carantu brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti.

1. "Aññataropi" a ci. Ja. Pu

2 "So ca antepure" sī mu. 3. "Yattha passati" machasaṃ

4. "Aññataro iṇāyiko" a vi to vi japu ma nu pa [PTS]

[BJT Page 188] [\x 188/]

30. Manussā ujjhāyanti khīyanti vipācenti: "abhayūvarā ime samaṇā sakyaputtiyā. Nayime labbhā kiñci kātuṃ. Kathaṃ hi nāma iṇāyikaṃ pabbājessanti"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, iṇāyiko coro pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

31. Tena kho pana samayena aññataro dāso palāyitvā bhikkhūsu pabbajito hoti. Ayirakā 1- passitvā evamāhaṃsu "ayaṃ so amhākaṃ dāso. Handa naṃ nemā"ti. Ekacce evamāhaṃsu: mayyā evaṃ avacuttha. Anuññātaṃ raññā māgadhena seniyena bimbisārena ye samaṇesu sakyaputtiyesu pabbajanti na te labbhā kiñci kātuṃ. Svākkhāto dhammo carantu brahmacariyaṃ sammā dukkhassa antakiriyāyā"ti.

32. Manussā ujjhāyanti khīyanti vipācenti: "abhayūvarā ime samaṇā sakyaputtiyā. Nayime labbhā kiñcikātuṃ. Kathaṃ hi nāma dāsaṃ pabbājessanti"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, dāso pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

33. Tena kho pana samayena aññataro kammārabhaṇḍu mātupituhi saddhiṃ bhaṇḍitvā ārāmaṃ gantvā bhikkhūsu pabbajito hoti. Atha kho tassa kammārabhaṇḍussa mātāpitaro taṃ kammārabhaṇḍuṃ vicinantā ārāmaṃ gantvā bhikkhū pucchiṃsu: "api bhante, evarūpaṃ dārakaṃ passeyyāthā"ti. Bhīkakhū ajānaṃyeva āhaṃsu: "na jānāmā"ti apassaṃyeva āhaṃsu "na passāmā"ti.

34. Atha kho tassa kammārabhaṇḍussa mātāpitaro taṃ kammārabhaṇḍuṃ vicinantā [PTS Page 077] [\q 77/] bhikkhūsu pabbajito disvā ujjhāyanti khīyanti vipācenti: "alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino. Jānaṃyeva āhaṃsu na jānāmāti. Passaṃyeva āhaṃsu na passāmāti. Ayaṃ dārako bhikkhūsu pabbajito"ti

35. Assosuṃ kho bhikkhū tassa kammārabhaṇḍussa mātāpitunnaṃ 2ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave saṅghaṃ apaloketuṃ bhaṇḍukammāyā"ti.

1. "Ayayakā" machasaṃ "ayyikā" [PTS] "ayirā" to vi ma nu pa

2. ’Mātāpitunaṃ" machasaṃ

[BJT Page 190] [\x 190/]

36. Tena kho pana samayena rājagahe sattarasavaggiyā dārakā sahāyakā honti. Upālidārako tesaṃ pāmokkho hoti. Atha kho upālissa mātāpitunnaṃ etadahosi: "kena nu kho upayena upāli amhākaṃ accayena sukhañca jiveyya na ca kilameyyā"ti.

37. Atha kho upālissa mātāpitunnaṃ etadahosi: "sace kho upāli lekhaṃ sikkheyya, evaṃ kho upāli amhākaṃ accayena sukhañca jiveyya na ca kilameyyā"ti.

38. Atha kho upālissa mātāpitunnaṃ etadahosi: "sace kho upāli lekhaṃ sikkhissati, aṃguliyo dukkhā bhavissanti. Sace kho upāli gaṇanaṃ sikkheyya, evaṃ kho upāli amhākaṃ accayena sukhañca jiveyya na ca kilameyyā"ti.

39. Atha kho upālissa mātāpitunnaṃ etadahosi: "sace kho upāli gaṇanaṃ sikkhissati, urassa dukkhā bhavissanti. Sace kho upāli rūpaṃ sikkheyya, evaṃ kho upāli amhākaṃ accayena sukhañca jiveyya na ca kilameyyā"ti.

40. Atha kho upālissa mātāpitunnaṃ etadahosi: "sace kho upāli rūpaṃ sikkhissati, akkhīni dukkhā bhavissanti. "Ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā, subhojanāti bhuñjitvā nivātesu sayanesu sayanti. Sace kho upāli samaṇesu sakyaputti yesu pabbajeyya evaṃ kho upāli amhākaṃ accayena sukhañca jiveyya na ca kilameyyā"ti.

41. Assosi kho upāli dārako mātāpitunnaṃ imaṃ kathāsallāpaṃ. Atha kho upāli dārako yena te dārakā tenupasaṅkami. Upasaṅkamitvā te dārake etadavoca: "etha mayaṃ ayyā samaṇesu sakyaputtiyesu

42. Atha kho te dārakā ekamekassa mātāpitare upasaṅkamitvā etadavocuṃ "anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyā"ti. Atha kho tesaṃ dārakānaṃ [PTS Page 078] [\q 78/] mātāpitaro "sabbepi me dārakā samānacchandā kalyāṇadhippāyā"ti anujāniṃsu. Te bhikkhū upasaṅkamitvā pabbajjaṃ yāciṃsu. Te bhikkhū pabbājesuṃ. Upasampādesuṃ te rattiyā paccūsasamayaṃ paccuṭṭhāya rodanti, "yāguṃ detha bhattaṃ detha khādanīyaṃ dethā"ti.

43. Bhikkhū evamāhaṃsu "āgametha āvuso yāva 1- vibhāyati. Sace yāgu bhavissati. Pivissatha. Sace bhattaṃ bhavissati bhuñajissatha. Sace khādanīyaṃ bhavissati. Khādissatha. No ce bhavissati yāgu vā 2bhattaṃ vā khādanīyaṃ vā piṇḍāya caritvā bhūñjissathā"ti.

1. "Yācaranti" machasaṃ 2. "Yāguṃvā" machasaṃ a vi to vi

[BJT Page 192] [\x 192/]

44. Evampi kho te bhikkhū bhikkhūhi vuccamānā rodanteva "yāguṃ detha, bhattaṃ detha, khadanīyaṃ dethā"ti. Senāsanaṃ ūhadantipi ummīhantipi.

45. Assosi kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya dāraka saddaṃ sutavāna āyasmantaṃ ānandaṃ āmantesi: "kinnu kho so ānanda dārakasaddo?"Ti.

46. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. "Saccaṃ kira bhikkhave, bhikkhu jānaṃ ūnavisativassaṃ puggalaṃ upasmapādentī?"Ti. "Saccaṃ bhagavā" vigarahi buddho bhagavā: kathaṃ hi nāma te bhikkhave, moghapurisā jānaṃ ūnavīsativassaṃ puggalaṃ upasampādessanti, ūnavīsativasso bhikkhave, puggalo akkhamo hoti sītassa uṇhassa jighacchāya pipāsāya, ḍaṃsamakasavātātapasiriṃsapasamphassanaṃ, duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātiko hoti.

47. "Vīsativasso ca kho bhikkhave, 1- puggalo khamo hoti sītassa uṇhassa jighavacchāya pipāsāya, ḍaṃsamakavātātapasiriṃsapasamphassanaṃ, duruttānaṃ durāgatānaṃ vacanapathānaṃ uppannaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kolajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi: "na bhikkhave jānaṃ ūnavīsativasso puggalo upasampādetabbo. Yo upasampādeyya yathādhammo kāretabbo"ti.

48. Tena kho pana samayena aññataraṃ kulaṃ ahivātaka rogena kālakataṃ hoti. Tassa pitāputtakā sesā honti. Te bhikkhūsu pabbajitvā ekato piṇḍāya caranti. Atha kho so dārako pituno bhikkhāya dinnāya upadhāvitvā etadavoca. "Mayhampi tāta, dehi mayhampi tāta, dehī"ti. Manussā [PTS Page 079] [\q 79/] ujjhāyanti khīyanti vipācenti: "abrahmacārino ime samaṇā sakyaputtiyā ayaṃ 2dārako bhikkhūniyā jāto"ti.

49. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ "na bhikkhave ūna paṇṇarasavasso dārako pabbojetabbo. Yo pabbājeyya āpatti dukkaṭassa"ti.

1. "Visativasso ca bhikkhave" a vi pa pu ma nu pa to vi sa

2. "Visativasso kho bhikkhave" "ayampi " machasaṃ [PTS]

[BJT Page 194] [\x 194/]

50. Tena kho pana samayena āyasmato ānandassa upaṭṭhākakulaṃ saddhiṃ pasannaṃ ahivātakarogena kālakataṃ hoti. Dve ca dārakā sesā honti. Te porāṇakena āciṇṇakappena bhikkhū passitvā upadhāvanti. Bhikkhū apasādenti. Te bhikkhūhi apasādiyamānā rodanti.

51. Atha kho āyasmato ānandassa etadahosi: "bhagavatā paññattaṃ ’na ūnapaṇṇarasavasso dārako pabbājetabbo’ti. Ime ca dārakā ūnapaṇṇarasavassā. Kena nu kho upāyena ime dārakā na vinasseyyu"nti. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. "Ussahanti pana te ānanda, dārakā kāke uḍḍāpetu?"Nti 1- "ussahanti bhagavā"ti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, ūnapaṇṇarasavassaṃ dārakaṃ kākuḍḍepakaṃ pabbājetuna"nti.

52. Tena kho pana samayena āyasmato upanandassa sakyaputtassa dve sāmaṇerā honti kaṇṭako ca mahāko ca. Te aññamaññaṃ dusesuṃ. Bhikkhu ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma sāmaṇerā evarūpaṃ anācāraṃ ācarissantī"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave ekena dve sāmaṇerā upaṭṭhāpetabbā. Yo upaṭṭhāpeyya, āpatti dukkaṭassā"ti.

53. Tena kho pana samayena bhagavā tattheva rājagahe vassaṃ vasi. Ttatha hemantaṃ. Tattha gimhaṃ. Manussā ujjhāyanti khīyanti vipācenti: "āhundarikā samaṇānaṃ sakyaputtiyānaṃ disā andhakārā na imesaṃ disā pakkhāyantī"ti.

54. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Atha kho te bhikkhū bhagavato etamatthaṃ arocesuṃ. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "gacchānanda, avāpuraṇaṃ 2- ādāya [PTS Page 080] [\q 80/] anupariveṇiyaṃ bhikkhūnaṃ ārocehi: "icchātāvuso bhagavā dakkhiṇāgiriṃ cārikaṃ pakkamituṃ. Yassāyasmato attho, so āgacchatu"ti. "Evambhante"ti kho āyasmā ānando bhagavato paṭissutvā 3- avāpuraṇaṃ ādāya anupariveṇīyaṃ bhikkhūnaṃ ārocesi. "Icchatāvuso bhagavā dakkhiṇāgiriṃ cārikaṃ pakkamituṃ. Yassāyasmato attho, so āgacchatu"ti. Bhikkhu evamāhaṃsu "bhagavatā āvuso ānanda, paññattaṃ ’dasavassāti nissāya vatthuṃ dasavassena nissayaṃ dātuṃ. Tattha ca no gantabbaṃ bhavissati. Nissayo ca gahetabbo bhavissati. Ittaro ca vaso bhavissati. Puna ca paccāgantabbaṃ bhavissati puna ca nissayo gahetabbo bhavissati. Sace amhākaṃ ācariyupajjhāyā gamissanti. Mayampi gamissāma. No ce amhākaṃ ācariyupajjhāyā gamissanti, mayampi na gamissama. Lahucittakatā no āvuso ānanda, paññāyissatī"ti.

1. "Uḍḍahetuṃ" to vi ma nu pa 2. "Apāpuraṇaṃ" [PTS]

3. "Paṭissuṇitvā" machasaṃ

[BJT Page 196] [\x 196/]

55. Atha kho bhagavā ogaṇena bhikkhusaṅghena dakkhiṇāgiriṃ cārikaṃ pakkāmi. Atha kho bhagavā dakkhiṇāgirismiṃ yathābhirattaṃ viharitvā punadeva rājagahaṃ paccāgañaji. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "kinnu kho ānanda tathāgato ogaṇena bhikkhu saṅghena dakkhiṇāgiriṃ cārikaṃ pakkanto?"Ti. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhu āmanatesi: "anujānāmi bhikkhave, byattena bhikkhunā paṭibalena pañca vassāni nissāya vatthuṃ abyattena yāvajīvaṃ"

56. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na anisittena vattabbaṃ. Na asekhena silakkhandhena samannāgato hoti, na asekhena samādhikkhandhena samannāgato hoti, na asekhena paññākkhandhena samannāgato hoti, na asekhena vimuttikkhandhena samannāgato hoti, na asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vattabbaṃ.

57. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthatabbaṃ. Asekhena sīlakkhandhena samannāgato hoti, asekhena samādhikkhandhena samannāgato hoti, asekhena paññākkhandhena samannāgato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.

58. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Assadadho hoti, ahiriko hoti, anottāpi hoti, kusīno hoti, muṭṭhassati hoti, ime kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.

59 Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Saddho [PTS Page 081] [\q 81/] hoti. Hirimā hoti, ottāpi hoti, āraddhaviriyo hoti, uppaṭṭhitasati hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.

60. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti, appassuto hoti, duppañño hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.

[BJT Page 198] [\x 198/]

61. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ: na adhisīle sīlavipanno hoti, na ajjhācāre ācāravipanno hoti, na atidiṭṭhiyā diṭṭhivipanno hoti, bahussuto hoti, pañño hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā aninassitena vatthabbaṃ.

62. Aparehi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ janāti, ubhayāni kho panassa pātimokkhāni vittārena svāgatāni honti, suvibhattāni suppavattini suvinicchitāni suttaso anubyañjanaso, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ"

63. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti, suvibhattāni suppavattini suvinicchitāni suttaso anubyañjanaso, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ"

64. Aparehi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Āpattiṃ na jānāti, anāpattiṃ na jānāti, lahukaṃ āpattiṃ na jānāti. Garukaṃ āpattiṃ na janāti, ūnapañcavasso hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ"

65. "Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. Āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti. Garukaṃ āpattiṃ janāti, pañcavasso hoti atirekapañcavasso vā, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ"

[BJT Page 200] [\x 200/]

66. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na anissitena vattabbaṃ. Na asekhena sīlakkhandhena samannāgato hoti, na asekhena samādhikkhandhena samannāgato hoti, na asekhena paññākkhandhena samannāgato hoti, na asekhena vimuttikkhandhena samannāgato hoti, na asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Ūnadasavasso hoti imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vattabbaṃ.

67. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vattabbaṃ. Asekhena sīlakkhandhena samannāgeto hoti, asekhena samādhikkhandhena samannāgeto hoti, asekhena paññākkhandhena samannāgatato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Pañcavasso vā hoti atirekapañcavasso vā, imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā anissitena vattabbaṃ.

68. Aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vatthatabbaṃ. Assaddho hoti, ahiriko hoti, anottapi hoti, kusīno hoti, muṭṭhasti hoti ūnadasavasso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.

69. "Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ. Saddho hoti, hirimā hoti, ottāpi hoti, āraddhaviriyo hoti, uppaṭṭhitasati hoti. Pañcavasso vā hoti atireka pañcavasso vā, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.

70. Aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhipanno hoti. Appassuto hoti. Duppañño hoti. Ūnapañcavasso hoti. Imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ.

71 Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ. Na adhisīle sīlavipanno hoti, na ajjhācāre ācāravipanno hoti, na atidiṭṭhiyā diṭṭhivipanno hoti, bahussuto hoti, paññavā hoti, pañcavasso vā hoti atirekapañcavasso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ.

[BJT Page 202] [\x 202/]

72. "Aparehi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ: āpattiṃ na jānāti, anāpattiṃ na jānāti, lahukaṃ āpattiṃ na jānāti, garukaṃ āpattiṃ na jānāti, ubhayāni kho panassa pātimokkhāti vitthārena na svāgatāni honti, na suvibhattāni na suppavattīni na suvinicchitāni suttaso anubyañjanaso, ūnapañcavasso hoti, imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṃ"

73. "Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṃ: āpattiṃ jānāti, anāpattiṃ jānāti, lahukaṃ āpattiṃ jānāti, garukaṃ āpattiṃ jānāti, ubhayāni kho panassa pātimokkhāti vitthārena svāgatāni honti, suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso, pañca vasso vā hoti, atirekapañcavasso vā, imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā anissitena vatthabbanti".

Abhayūvarabhāṇavāraṃ niṭṭhitaṃ - aṭṭhamaṃ

[BJT Page 204] [\x 204/]

[PTS Page 082] [\q 82/]

1. Atha kho bhagavā rājagahe yathābhirattaṃ viharitvā yena kapilavatthu tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena kapilavatthu tadavasari.

2. Tatrasudaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacivaramādāya yena suddhodanassa sakkassa nivesanaṃ, tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.

3. Atha kho rāhulamātā dvī rāhulakumāraṃ 1- etadavoca: "eso te rāhula, pitā. Gacchassu 2- dāyajjaṃ yācāhī"ti. Atha kho rāhulo kumāro yena bhagavā, tenupasaṅkami. Upasaṅkamitvā bhagavato purato aṭṭhāsi: "sukhā te samaṇa chāyā"ti.

4. Atha kho bhagavā uṭṭhāyāsanā pakkāmi. Atha kho rāhulo kumāro bhagavantaṃ piṭṭhito piṭṭhito anubandhi: "dāyajjaṃ me samaṇa dehi. Dāyajjaṃ me samaṇa dehī"ti. Atha kho bhagavā āyasmantaṃ sāriputtaṃ āmantesi: "tena hi tvaṃ sāriputta, rāhulakumāraṃ pabbājehī"ti. "Kathāhambhante, rāhulakumāraṃ pabbājemī?"Ti.

5. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, tīhi saraṇa gamanehi sāmaṇerapabbajjaṃ. Evañca pana bhikkhave, pabbājetabbo: paṭhamaṃ kesamassuṃ ohārāpetvā kāsāyāni vatthāni acchādāpetvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisidāpetvā añajalimpaggaṇhāpetvā ’evaṃ vadehi’ti vattabbo: ’buddhaṃ saraṇaṃ gacchāmi. Dhammaṃ saraṇaṃ gacchāmi. Saṅghaṃ saraṇaṃ gacchāmi. Dutiyampi budadhaṃ saraṇaṃ gacchāmi. Dutiyampi dhammaṃ saraṇaṃ gacchāmi. Dutiyampi ghaṅghaṃ saraṇaṃ gacchāmi. Tatiyampi budadhaṃ saraṇaṃ gacchāmi. Tatiyampi dhammaṃ saraṇaṃ gacchāmi. Tatiyampi ghaṅghaṃ saraṇaṃ gacchāmī’ti. Anujānāmi bhikkhave, imehi tīhi saraṇagamanehi sāmaṇerapabbajja"nti.

6. Atha kho āyasmā sāriputtaṃ rāhulaṃ kumāraṃ pabbājesi. Atha kho suddhodano sakko yena bhagavā, tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nīsidi. Ekamantaṃ nisinno kho suddhodano sakko bhagavantaṃ etadavoca: "ekāhaṃ bhante, bhagavantaṃ varaṃ yācāmi"ti. "Atikkantavarā kho gotama, tathāgatā"ti. "Yañca bhante, kappati yañca anavajja"nti. "Vadehi gotamā"ti. "Bhagavati me bhante, pabbajite anappakaṃ dukkhaṃ ahosi. Tathānande adhimattaṃ rāhule. Puttapemaṃ [PTS Page 083] [\q 83/] bhante, chaviṃ chindati. Chaviṃ chetvā cammaṃ chindati. Cammaṃ chetvā maṃsaṃ chindati. Maṃsaṃ chetvā nāhāruṃ chindati. Nahāruṃ chetvā aṭṭhiṃ chindati. Aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭhati. Sādhu bhante, ayyā ananuññātaṃ mātāpituhi puttaṃ na pabbājeyyu"nti.

1. "Rāhulaṃ kumāraṃ" machasaṃ 2. "Gacchassa" ma nu pa sī mu

[BJT Page 206] [\x 206/]

7. Atha kho bhagavā suddhodanaṃ sakkaṃ dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṃsesi. Atha kho suddhodano sakko bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

8. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave ananuññāto mātāpituhi putto pabbājetabbo. Yo pabbājeyya, āpatti dukkaṭassa"ti.

Rāhulavatthukathā niṭṭhitā.

[BJT Page 208] [\x 208/]

1. Atha kho bhagavā kapilavatthusmiṃ yathābhirattaṃ viharitvā yena sāvatthi, tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthī, tadavasari tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmato sāriputtassa upaṭṭhākkulaṃ āyasmato sāriputtassa santike dārakaṃ pāhesi: "imaṃ dārakaṃ thero pabbājetu"ti.

2. Atha kho āyasmato sāriputassa etadahosi: "bhagavatā paññattaṃ ’na ekena dve sāmaṇerā upaṭṭhāpetabbā’ti. Ayañca me rāhulo sāmaṇero. Kathannu kho mayā paṭipajjitabba"nti. Bhagavato etamatthaṃ ārocesi. "Anujānāmi bhikkhave, byattena bhikkhunā paṭibalena ekena dve sāmaṇere upaṭṭhāpetuṃ yāvatake vā pana ussahati ovadituṃ anusāsituṃ, tāvatake upaṭṭhāpetu"nti.

3. Atha kho sāmaṇerānaṃ etadahosi: "kati nu kho amhākaṃ sikkhāpadāni? Kattha ca amhehi sikkhitabba?"Nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sāmaṇerānaṃ dasa sikkhāpadāni. Tesu ca sāmaṇerehi sikkhituṃ. Pāṇātipātā veramaṇi, adinnādānā veramaṇi, abrahmacariyā veramaṇi, musāvādā veramaṇī, surāmerayamajjapamādaṭṭhānā veramaṇi, vikālabhonā veramaṇī, naccagītavāditavisukadassanā veramaṇī, mālāgandhavilepanadhāraṇamaṇḍanavibhusaṇaṭṭhānā [PTS Page 085] [\q 85/] veramaṇi, uccāsayanamahāsayanā veramaṇī, jātarūparajatapaṭiggahaṇā veramaṇi. Anujānāmi bhikkhave, sāmaṇerānaṃ imāni dasa sikkhāpadāni. Imesu ca sāmaṇerehi sikakhitu"nti.

4. Tena kho pana samayena sāmaṇerā bhikkhūsu agāravā appatissā asabhāgavuttikā viharanti. Bhikkhu ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma sāmaṇerā bhikkhūsu agāravā appatissā asabhāgavuttikā viharissanti"ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, pañcahaṅgehi samannāgatassa sāmaṇerassa daṇḍakammaṃ kātuṃ: bhikkhūnaṃ alābhāya parisakkati, bhikkhūnaṃ anatthāya parisakkati, bhikkhūnaṃ avāsāya parisakkati, bhikkhūnaṃ akkosati, paribhāsati, bhikkhū bhikkhūhi bhedeti, anujānāmi bhikkhave, imehi pañcahaṅgehi samannāgatassa sāmaṇerassa daṇḍakammaṃ kātu"nti.

5. Atha kho bhikkhūnaṃ etadahosi: "kinnu kho daṇḍakammaṃ kātabba"nti. Bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave, āvaraṇaṃ kātu"nti.

[BJT Page 210] [\x 210/]

6. Tena kho pana samayena bhikkhū sāmaṇerānaṃ sabbaṃ saṅghārāmaṃ āvaraṇaṃ karonti. Sāmaṇerā ārāmaṃ pavisituṃ alabhamānā pakkamantipi vibbhamantipi titthiyesupi saṅkamanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave sabbo saṅghārāmo āvaraṇaṃ kātabbo. Yo kareyya, āpatti dukkaṭassa. Anujānāmi bhikkhave yattha vā vasati, yattha vā paṭikkamati, tattha āvaraṇaṃ kātu"nti.

7. Tena kho pana samayena bhikkhū sāmaṇerānaṃ mukhadvārikaṃ āhāraṃ āvaraṇaṃ karonti. Manussā yāgupānampi saṅghabhattampi karontā sāmaṇere evaṃ vadenti: "etha bhante, yāguṃ pivatha. Etha bhante, bhattaṃ bhuñjathā"ti. Sāmaṇerā evaṃ vadenti: "nāvuso, labbhā. Bhikkhūhi āvaraṇaṃ kata"nti. Manussā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma bhadantā sāmaṇerānaṃ mukhadvārikaṃ āhāraṃ āvaraṇaṃ karissantī"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, mukhadvāriko āhāro āvaraṇaṃ kātabbo. Yo kareyya, āpatti dukkaṭassa"ti.

Daṇḍakammavatthu niṭṭhitaṃ.

[BJT Page 212] [\x 212/]

1. Tena kho pana samayena chabbaggiyā bhikkhū upajjhāye [PTS Page 085] [\q 85/] anāpucchā sāmaṇerānaṃ āvaraṇaṃ karonti. Upajjhāyā gavesanti: "kathaṃ nu kho amhākaṃ sāmaṇerā na dissanti?"Ti. Bhikkhū evamāhaṃsu: "chabbaggiyehi āvuso, bhikkhūhi āvaraṇaṃ kata"nti. Upajjhāyā ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū amhe anāpucchā amhākaṃ sāmaṇerānaṃ āvaraṇaṃ karissantī?"Ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave upajjhāye anāpucchā āvaraṇaṃ kātabbaṃ. Yo kareyya, āpatti dukkaṭassā"ti.

2. Tena kho pana samayena chabbaggiyā bhikkhū therānaṃ bhikkhūnaṃ sāmaṇere apalāḷenti. Therā sāmaṃ dantakaṭṭhampi mukhodakampi gaṇhantā kilamanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, aññassa parisā apalāḷetabbā. Yo apalāḷeyya, āpatti dukkaṭassā"ti.

3. Tena kho pana samayena āyasmato upanandassa sakyaputtassa kaṇṭako nāma sāmaṇero kaṇṭakiṃ nāma bhikkhuṇīṃ dusesi. Bhikkhū ujjhāyanti khīyanti vipācenti: " kathaṃ hi nāma sāmaṇerā evarūpaṃ anācāraṃ ācarissantī"ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, dasahaṅgehi samannāgataṃ sāmaṇeraṃ nāsetuṃ: pāṇātipāti hoti, buddhassa avaṇṇaṃ bhāsati, dhaomassa avaṇṇaṃ bhāsati, saṅghassa avaṇṇaṃ bhāsati, micchādiṭṭhiko hoti, bhikkhunidusako hoti, anujānāmi bhikkhave, imehi dasahaṅgehi samannāgataṃ sāmaṇeraṃ nāsetu"nti.

4. Tena kho pana samayena aññataro paṇḍako bhikkhūsu pabbajito hoti. So dahare bhikkhū upasaṅkamitvā evaṃ vadeti: "etha, maṃ āyasmanto dusethā"ti. Bhikkhū apasādenti: "nassa paṇḍaka vinassa paṇḍaka. Ko tayā attho?"Ti. So bhikkhūhi apasādito mahante mahante munigalle 1- sāmaṇere upasaṅkamitvā evaṃ vadeti: "etha maṃ āyasmanto 2dusethā"ti. Sāmaṇerā apasādenti: "nassa paṇḍaka vinassa paṇḍaka ko tayā attho?"Ti.

5. So sāmaṇerehi apasādito hatthibhaṇḍe assabhaṇḍe upasaṅkamitvā evaṃ vadeti "etha maṃ [PTS Page 086] [\q 86/] āvuso dusethā"ti. Hatthibhaṇḍā assabhaṇḍā dusesuṃ. Te ujjhāyanti khīyanti vipācenti: "paṇḍakā ime samaṇā sakyaputtiyā ye’pi imesaṃ na paṇḍakā, te’pi paṇḍake dusenti. Evaṃ ime sabbeva abrahmacārinoti. "

6. Assosuṃ kho bhikkhū tesaṃ hatthībhaṇḍānaṃ assabhaṇaḍānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ atha kho te bhikkhū bhagavato etamatthaṃ ārocasuṃ. "Paṇḍako bhikkhave, unupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti.

1. "Moligalle" machasaṃ [PTS] a vi ja pu 2. "Etha maṃ āvuso machasaṃ [PTS]

[BJT Page 214] [\x 214/]

7. Tena kho pana samayena aññataro purāṇakulaputto khīṇakolañño sukhumālo hoti. Atha kho tassa purāṇakulaputtassa khiṇakolaññassa etadahosi: "ahaṃ kho sukhumālo na paṭibalo anadhigataṃ vā bhogaṃ adhigantuṃ adhigataṃ vā bhogaṃ phātīkātuṃ 1kena nu kho ahaṃ upāyena sukhañca jiveyyaṃ? Na ca kilameyya?"Ti.

8. Atha kho tassa purāṇakulaputtassa khīṇakolaññassa etadahosi: "ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni bhuñjitvā nivātesu sayanesu sayanti. Yannūnāhaṃ sāmaṃ patatacīvaraṃ paṭiyādetvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā ārāmaṃ gantvā bhikkhūhi saddhiṃ saṃvaseyya"nti.

9. Atha kho so purāṇakulaputto khīṇakolañño sāmaṃ patta cīvaraṃ paṭiyādetvā kesamassuṃ ohāretvā kāsāyani vatthāni acchādetvā ārāmaṃ gantvā bhikkhū abhivādeti. Bhikkhū evamāhaṃsu "kati vassosi tvaṃ āvuso?"Ti. "Kiṃ etaṃ ’āvuso, ’kativasso’ nāmā?"Ti. "Ko pana te āvuso, upajjhāyo?"Ti. "Kiṃ etaṃ āvuso, upajjhāyo nāmā?"Ti. Bhikkhū āyasmantaṃ upāliṃ etadavocuṃ: "iṅghāvuso upāli, imaṃ pabbajitaṃ anuyuñjāhī"ti.

10. Atha kho so purāṇakulaputto khīṇakolañño āyasmatā upālinā anuyuñjiyamāno etamatthaṃ ārocesi. Āyasmā upāli bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhu bhagavato etamatthaṃ ārocesuṃ. "Theyyasaṃvāsako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo. Titthiyapakkantako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti. (2. 3)

11. Tena kho pana samayena aññataro nāgo nāgayoniyā aṭṭīyati. [PTS Page 087] [\q 87/] harāyati. Jigucchati. Atha kho tassa nāgassa etadahosi: "kena nu kho ahaṃ upāyena nāgayoniyā ca parimucceyyaṃ? Khippañca manussattaṃ paṭilabheyyaṃ?"Ti. Atha kho tassa nāgassa etadahosi: "ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā. Sace kho ahaṃ samaṇesu sakyaputtiyesu pabbajeyyaṃ, evāhaṃ nāgayoniyā ca parimucceyyaṃ. Khīppañca manussattaṃ paṭilabheyya"nti.

12. Atha kho so nāgo māṇavakavaṇṇena bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Taṃ bhikkhu pabbājesuṃ. Upasampadesuṃ. Tena kho pana samayena so nāgo aññatarena bhikkhunā saddhiṃ paccantime vihāre paṭivasati. Atha kho so bhikkhu rattiyā paccūsasamayaṃ paccuṭṭhāya ajjhokāse vaṅkamati.

1. "Phātiṃ kātuṃ" machasaṃ ma nu pa to vi

[BJT Page 216] [\x 216/]

13. Atha kho so nāgo tassa bhikkhuno nikkhante vissattho niddaṃ okkami. Sabbo vihāro ahinā puṇṇo. Vātapānehi bhogā nikkhantā honti. Atha kho so bhikkhu "vihāraṃ pavisissāmī"ti kavāṭaṃ panāmento addasa sabbaṃ vihāraṃ ahinā puṇṇaṃ vātapānehi bhoge nikkhante. Disvāna bhito vissaramakāsi. Bhikkhu upadhāvitvā taṃ bhikkhuṃ etadavocuṃ: "kissa tvaṃ āvuso, vissaramakāsī?"Ti. "Ayaṃ āvuso, sabbo vihāro ahinā puṇṇo vātapānehi bhogā nikkhantā"ti.

14. Atha kho so nāgo tena saddena paṭibujjhitvā sake āsane nisīdi. Bhikkhū evamāhaṃsu: "ko’si tvaṃ āvuso?"Ti. "Ahambhante, nāgo"ti. "Kissa pana tvaṃ āvuso, evarūpaṃ akāsī?"Ti.

15. Atha kho so nāgo bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhu bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ santipātāpetvā taṃ nāgaṃ etadavoca: "tumhe ca khvattha nāgā. Avirūḷhidhammā imasmiṃ dhammavinaye. Gaccha tvaṃ nāga. Tattheva cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa uposathaṃ upavasa. Evaṃ tvaṃ nāgayoniyā ca parimuccissasi. Khippañca manussattaṃ paṭilabhissasī"ti.

16. Atha kho so nāgo "avirūḷhidhammo kirāhaṃ imasmiṃ dhammavinaye"ti dukkhi dummano assūni pavattayamāno vissaraṃ karitvā pakkāmi. Atha kho bhagavā bhikkhu āmantesi: "dve me bhikkhave, paccayā nāgassa [PTS Page 088] [\q 88/] sabhāvapātukammāya. Yadā ca sajātiyā methunaṃ dhammaṃ patisevati, yadā ca vissattho niddaṃ okkamati, ime kho bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti. (4)

17. Tena kho pana samayena aññataro māṇavako mātaraṃ jīvitā voropesi. So tena pāpakena kammena aṭṭīyati, harāyati, jigucchati. Atha kho tassa māṇavakasasa etadahosi: "kena na kho ahaṃ upāyena imassa pāpakassa kammassa 1- nikkhantiṃ kareyya"nti. Atha kho tassa māṇavakassa etadahosi: "ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā. Sace kho ahaṃ samaṇesu sakyaputtiyesu pabbajeyyaṃ, evāhaṃ imassa pāpakassa kammassa nikkhantiṃ kareyya"nti.

18. Atha kho so māṇavako bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Bhikkhū āyasmantaṃ upāliṃ etadavocuṃ: "pubbepi kho āvuso, upāli, nāgo māṇavakavaṇṇena bhikkhūsu pabbajito. Iṅghāvuso, upāli, imaṃ māṇavakaṃ anuyuñjāhī"ti.

1. "Pāpakammassa" a vi ja pu ma nu pa

[BJT Page 218] [\x 218/]

19. Atha kho so māṇavako āyasmatā upālinā anuyuñjiyamāno etamatthaṃ ārocesi: āyasmā upāli bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhu bhagavato etamatthaṃ ārocesuṃ. "Mātughātako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti. (5)

20. Tena kho pana samayena aññataro māṇavako pitaraṃ jīvitā voropesi. So tena pāpakena kammena aṭṭīyati, harāyati, jigucchati. Atha kho tassa māṇavakassa etadahosi: "kena nu kho ahaṃ upāyena imassa pāpakassa kammassa nikkhantiṃ kareyya"nti. Atha kho tassa māṇavakassa etadahosi: "ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā. Sace kho ahaṃ samaṇesu sakyaputtiyesu pabbajeyyaṃ, evāhaṃ imassa pāpakassa kammassa nikkhantiṃ kareyya"nti.

21. Atha kho so māṇavako bhikkhū upasaṅkamitvā pabbajjaṃ yāci. Bhikkhū āyasmantaṃ upāliṃ etadavocuṃ: "pubbepi kho āvuso, upāli, nāgo māṇavakavaṇṇena bhikkhūsu pabbajito. Iṅghāvuso, upāli, imaṃ māṇavakaṃ anuyuñjāhī"ti.

22. Atha kho so māṇavako āyasmatā upālinā anuyuñjiyamāno etamatthaṃ ārocesi: āyasmā upāli bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Pitughātako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti. (6)

23. Tena kho pana samayena sambahulā bhikkhu sāketā sāvatthīyaṃ addhānamaggapaṭipannā honti. Antarāmagge corā nikkhamitvā ekacce bhikkhū acchindiṃsu. Ekacce bhikkhū haniṃsu. Sāvatthiyaṃ rājabhaṭā nikkhamitvā ekacce core aggahesuṃ. Ekacce corā palāyiṃsu. Ye te palāyiṃsu. Te bhikkhūsu pabbajiṃsu ye te gahitā, te vadhāya onīyanti.

24. Addasāsuṃ kho te 1- pabbajitā te core vadhāya onīyamāne disvāna evamāhaṃsu: "sādhu kho mayaṃ palāyimha sacajja 2- mayaṃ gaṇhīyeyyāma. 3- Mayampi evameva haññeyyāmā"ti. [PTS Page 089] [\q 89/] bhikkhu evamāhaṃsu: "kimpana tumhe āvuso, akatthā"ti. Atha kho te pabbajitā bhikkhūnaṃ etamatthaṃ ārocesuṃ. Bhikkhu bhagavato etamatthaṃ ārocesuṃ. "Arahanto ete bhikkhave, bhikkhū arahantaghātako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti. (7)

1. "Te palāyitvā pabbajite" machasaṃ

2. "Sacā ca" machasaṃ "sa ce ca" - aṭṭhakathā

3. "Gayehayayāmaṃ" machasaṃ gaṇheyyāma - ba hu su

[BJT Page 220] [\x 220/]

25. Tena kho pana samayena sambahulā bhikkhuṇīyo sāketā sāvatthiyaṃ addhānamaggapaṭipannā honti. Antarāmagge corā nikkhamitvā ekaccā bhikkhuṇiyo acchandiṃsu. Ekaccā bhikkhuṇiyo dusesuṃ. Sāvatthiyā rājabhaṭā nikkhamitvā ekacce core aggahesuṃ. Ekacce corā palāyiṃsu. Ye te palāyiṃsu. Te bhikkhūsu pabbajiṃsu. Ye te gahitā te vadhāya oniyanti.

26. Addasāsuṃ kho te pabbajitā te core vadhāya onīyamāne disvāna evamāhaṃsu: "sādhu kho mayaṃ palāyimha. Sacajja mayaṃ gaṇhīyeyyāma. Mayampi evameva haññeyyāmā"ti bhikkhu evamāhaṃsu: "kimpana tumhe āvuso, akatthā"ti. Atha kho te pabbajitā bhikkhūnaṃ etamatthaṃ ārocesuṃ bhikkhu bhagavato etamatthaṃ ārocesuṃ. "Bhikkhuṇidusako bhikkhave anupasampanno na upasampādetabbo. Upasampanno nāsetabbo. Saṅghabhedako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo. Lohituppādako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti. (8. 9. 10)

27. Tena kho pana samayena aññataro ubhatobyañjanako bhikkhūsu pabbajito hoti. So karotipi bhagavato etamatthaṃ ārocesuṃ. "Ubhatobyañjanako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti. (11)

Anupasampannekādasavatthu niṭṭhitaṃ.

[BJT Page 222] [\x 222/]

1. Tena kho pana samayena bhikkhū anupajjhāyakaṃ upasampādenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, anupajjhāyako upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (1)

2. Tena kho pana samayena bhikkhū saṅghena upajjhāyena upasampādenti. Bhagavato etamatthaṃ ārocesuṃ "na bhikkhave, saṅghena upajjhāyena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (2)

3. Tena kho pana samayena bhikkhu gaṇena upajjhāyena upasampādenti. Bhagavato etamatthaṃ ārocesuṃ "na bhikkhave, gaṇena upajjhāyena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (3)

4. Tena kho pana samayena bhikkhū paṇḍakupajjhāyena upasampādenti. - Theyyasaṃvāsakupajjhāyena upasampādenti. - Titthiyapakkantakupajjhāyena upasampādenti. - Tiracchānagatupajjhāyena upasampādenti. - Mātughātakupajjhāyena upasampādenti. - Pitughātakupajjhāyena upasampādenti. - Arahantaghātakupajjhāyena upasampādenti. - Bhikkhuṇīdūsakupajjhāyena upasampādenti. - Saṅghabhedakupajjhāyena upasampādenti. - Lohituppādakupajjhāyena upasampādenti - ubhatobyañjanakupajjhāyena upasampādenti. Bhagavato etamatthaṃ ārocesuṃ.

5. ’Na bhikkhave, paṇḍakupajjhāyena upasampādetabbo - na 1theyyasaṃvāsakupajjhāyena upasampādetabbā. - Na titthiyapakkantakupajjhāyena upasampādetabbā - na tiracchānagatupajjhāyena upasampādenabbā. - Na [PTS Page 090] [\q 90/] mātughātakupajjhāyena upasampādetabbā. - Na pitughātakupajjhāyena upasampādetabbā. - Na arahantaghātakupajjhāyena upasampādetabbā. - Na bhikkhuṇidusakupajjhāyena upasampādetabbā. - Na saṅghabhedakupajjhāyena upasampādetabbā. - Na lohituppādakupajjhāyena upasampādetabbā - na ubhatobyañjanakupajjhāyena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (4-14)

6. Tena kho pana samayena bhikkhū apattakaṃ upasampādenti. Hatthesu piṇḍāya caranti. Manussā ujjhāyanti khiyanti vipācenti: "seyyathāpi titthiyā"ti. Bhagavato etamatthaṃ ārocesuṃ "na bhikkhave, apattako upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (15)

1. "Na bhikkhave" machasaṃ

[BJT Page 224] [\x 224/]

7. Tena kho pana samayena bhikkhū acīvarakaṃ upasampādenti. Naggā piṇḍāya caranti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi titthiyā"ti bhagavato etamatthaṃ ārocesuṃ "na bhikkhave, acīvarako upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (16)

8. Tena kho pana samayena bhikkhū apattacīvarakaṃ upasampādenti. Naggā hatthesu piṇḍāya caranti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi titthiyā"ti bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, apattacīvarako upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (17)

9. Tena kho pana samayena bhikkhū yācitakena pattena upasampādenti. Upasampanne pattaṃ paṭiharanti. Hatthesu piṇḍāya caranti. Manussā ujjhāyanti khīyanti vipācenti "seyyathāpi titthiyā"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, yācitakena pattena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti.(18)

10. Tena kho pana samayena bhikkhū yācitakena cīvarena 1upasampādenti. Upasampanne cīvaraṃ paṭiharanti. Naggā piṇḍāya caranti. Manussā ujjhāyanti khīyanti vipācenti. "Seyyathāpi titthiyā"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, yācitakena cīvarena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti.(19)

11. Tena kho pana samayena bhikkhū yācitakena pattacīvarena upasampādenti. Upasampanne pattacīvaraṃ [PTS Page 091] [\q 91/] paṭiharanti. Naggā hatthesu piṇḍāya caranti. Manussā ujjhāyanti khīyanti vipācenti. "Seyyathāpi titthiyā"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, yācitakena pattacīvarena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (20)

Na upasampādetabbavisativāraṃ 2- niṭṭhitaṃ.

1. "Cīvarakena" ma nu pa to vi

2. "Na apasampādetabbekavisativāro" machasaṃ

[BJT Page 226] [\x 226/]

1. Tena kho pana samayena bhikkhū hatthacchintaṃ pabbājenti. - Pe - pādacchinnaṃ pabbājenti. - Hatthapādacchinnaṃ pabbājenti. Kaṇṇacchinnaṃ pabbājenti. Nāsacchinnaṃ pabbājenti. - Kaṇṇanāsacchinnaṃ pabbājenti. - Aṅgulicchinnaṃ pabbājenti. - Aḷacchinnaṃ pabbajenti. Kaṇḍaracchinnaṃ pabbajenti. - Phaṇahatthakaṃ pabbājenti. - Khujjaṃ pabbājenti. - Vāmanaṃ pabbājenti. - Galagaṇḍiṃ pabbājenti. - Lakkhaṇāhataṃ pabbājenti. - Kasāhataṃ pabbājenti. - Likhitakaṃ 1pabbājenti - sīpadiṃ pabbājenti. - Pāparogiṃ pabbājenti. - Parisadusakaṃ pabbājenti. - Kāṇaṃ pabbājenti. - Kuṇiṃ pabbājenti. - Khañjaṃ pabbājenti. - Pakkhahataṃ pabbājenti. - Chinniriyāpathaṃ pabbājenti. - Jarādubbalaṃ pabbājenti. - Andhaṃ pabbājenti. - Mūgaṃ pabbājenti. - Badhiraṃ pabbājenti. - Andhamūgaṃ pabbājenti. - Andhabadhiraṃ pabbājenti. - Mūgabadhiraṃ pabbājenti. - Pe - andhamūgabadhiraṃ pabbājenti. Bhagavato etamatthaṃ ārocesuṃ.

2. "Na bhikkhave, hatthacchinno pabbājetabbo. - Pe - na pādacchinno pabbājetabbo - na hatthapādacchinno pabbājetabbo. - Na kaṇṇacchinno pabbājetabbo. - Na nāsacchinto pabbājetabbo. - Na kaṇṇanāsacchinno pabbājetabbo - na aṅgulicchinno pabbājetabbo - na aḷacchinno pabbājetabbo - na kaṇḍaracchinno pabbājetabbo - na phaṇahatthako pabbājetabbo. - Na khujjo pabbājetabbo - na vāmano pabbājetabbo - na galagaṇḍi pabbājetabbo - na lakkhaṇāhato pabbājetabbo. - Na kasāhato pabbājetabbo - na likhitako pabbājetabbo - na sīpadī pabbājetabbo - na pāparogī pabbājetababo - na parisadusako pabbājetabbo - na kāṇo pabbājetabbo - na kuṇi pabbājetabbo. - Na khañjo pabbājetabbo - na pakkhahato pabbājetabbo. - Na chinniriyāpatho pabbājetabbo - na jarādubbalo pabbājetabbo - na andho pabbājetabbo - na mūgo pabbājetabbo - na badhiro pabbājetabbo - na andhamūgo pabbājetabbo - pe - na andhamūgabadhiro pabbājetabbo. Yo pabbājeyya, āpatti dukkaṭassā"ti.

Napabbājetabbadvatatiṃsavāraṃ niṭṭhitaṃ

Dāyajjabhāṇavāraṃ niṭṭhitaṃ

Navamaṃ

1. "Likhitaṃ" ja pu ma nu pa to vi

[BJT Page 228] [\x 228/]

1. Tena kho pana samayena chabbaggiyā bhikkhū alajjinaṃ nissayaṃ denti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave alajjinaṃ nissayo dātabbo. Yo dadeyya, āpatti dukkaṭassā"ti. Tena kho pana samayena bhikkhu alajjinaṃ nissāya vasanti. Tepi na cirasseva alajjino honti. Pāpa bhikkhu 1- bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave alajjinaṃ nissāya vatthabbaṃ. Yo vaseyya, āpatti dukkaṭassā"ti.

2. Atha kho bhikkhūnaṃ etadahosi: "bhagavatā paññattaṃ ’na alajjanaṃ nissayo databbo. Na alajjinaṃ nissāya vatthabba"nti. Kathannu kho mayaṃ jāneyyāma lajji vā alajjiṃ vā 2- ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, catuhapañcāhaṃ āgametuṃ yāva bhikkhusabhāgataṃ 3- jānāmī"ti.

3. [PTS Page 092] [\q 92/] tena kho pana samayena aññataro bhikkhū kosalesu janapadesu 4addhānamaggapaṭipanno hoti. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṃ ’na anissitena vatthabba’nti. Ahañcamhi nissayakaraṇiyo addhānamaggapaṭipanno. Kathannu kho mayā paṭipajjitabba"nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, addhānamaggapaṭipannena bhikkhunā nissāyaṃ alabhamānena anissitena vatthu"nti.

4. Tena kho pana samayena dve bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Te aññataraṃ āvāsaṃ upagacchiṃsu. Tattha eko bhikkhū gilāno hoti. Atha kho tassa gilānassa bhikkhuno etadahosi: "bhagavatā paññattaṃ ’na anissitena vatthabba’nti. Ahañcamhi nissayakaraṇiyo gilāno. Kathannu kho mayā paṭipajjitabba?"Nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, gilānena bhikkhunā nissāyaṃ alabhamānena anissitena vatthu"nti.

5. Atha kho tassa gilānupaṭṭhākassa bhikkhuno etadahosi: "bhagavatā paññattaṃ’na anissitena vatthabba’nti. Ahañcamhi nissayakaraṇiyo. Ayañca bhikkhu gilāno. Kathannu kho mayā paṭipajjitabba?"Nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, gilānupaṭṭhākena bhikkhunā nissayaṃ alabhamānena yāciyamānena anissitena vatthu"nti.

6. Tena kho pana samayena aññataro bhikkhu araññe viharati. Tassa ca tasmiṃ senāsane phāsu hoti. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṃ ’na anissitena vatthabba’nti. Ahañcamhi nissayakaraṇiyo arañña viharāmi. Mayhañca imasmiṃ sonāsane phāsu hoti. Kathannu kho mayā paṭipajjitabba?"Nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, āraññakena bhikkhunā phāsuvihāraṃ sallakkhentena nissayaṃ alabhamānena anissitena vatthuṃ. Yadā patirūpo nissayadāyako āgacchissati. Tassa 5- nissāya vasissāmī"ti.

1. "Pāpakā bhikkhū" machasaṃ 2. "Lajjiṃ vā alajjiṃ vā" ma cha saṃ

3. "Bhikkhunaṃ sabhāgataṃ" a vi ja pu 4. "Janapade" machasaṃ

5. "Tadā tassa" machasaṃ

[BJT Page 230] [\x 230/]

7. Tena kho pana samayena āyasmato mahākassapassa upasampadāpekho hoti. Atha kho āyasmā mahākassapo āyasmato ānandassa santike dutaṃ pāhesi: "āgacchatu ānando, imaṃ anusāvessa"tūti. 1- Āyasmā āndo evamāha: "nāhaṃ ussahāmi therassa nāmaṃ gahetuṃ. Garu me thero"ti. [PTS Page 093] [\q 93/] bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, gottenapi anusāvetu"nti.

8. Tena kho pana samayena āyasmato mahākassapassa dve upasampadāpekhā honti. Te vivadanti: "ahaṃ paṭhamaṃ upasampajjissāmi. Ahaṃ paṭhamaṃ upasampajjissāmī"ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, dve ekānusāvaṇe 2kātu"nti.

9. Tena kho pana samayena sambahulānaṃ therānaṃ upasampadāpekhā honti. Te vivadanti: "ahaṃ paṭhamaṃ upasampajjissāmi. Ahaṃ paṭhamaṃ upasampajjissāmī"ti. Therā evamāhaṃsu: "handa mayaṃ avuso sabbeva ekānusāvaṇe karomā"ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, dve tayo ekānusāvaṇe kātuṃ. Tañca kho ekena upajjhāyena na ttheva nānupajjhāyenā"ti.

10. Tena kho pana samayena āyasmā kumārakassapo gabbhavīso upasampanno hoti. 3- Atha kho āyasmato kumārakassapassa etadahosi: "bhagavatā paññattaṃ na ūnavisativasso puggalo upasampādetabboti. Ahañcamhi gabbhavīso upasampanno. Upasampanno nu khomhi? Na nu kho upasampanno?"Ti. Bhagavato etamatthaṃ ārocesuṃ. "Yaṃ bhikkhave, mātukucchismiṃ paṭhamaṃ cittaṃ upannaṃ, paṭhamaṃ viññāṇaṃ pātubhūtaṃ, tadupādāya sāvassa jāti. Anujānāmi bhikkhave gabbhavīsaṃ upasampādentu"nti.

11. Tena kho pana samayena upasampannā dissanti kuṭṭhikāpi gaṇḍikāpi kilāsikāpi 4sosikāpi upamārikāpi. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave upasampādentena terasa antarāyike dhamme pucchituṃ. Evañca pana bhikkhave pucchitabbo: "santi te evarūpā ābādhā - kuṭṭhaṃ? Gaṇḍo? Kilāso? Soso? Apamāro? Manussosi? Purisosi? Bhujissosi? Anaṇosi? Nasi rājabhaṭo? Anuññātosi mātāpituhi? Paripuṇṇavīsativassosi? Paripuṇṇaṃ te pattacīvaraṃ? Kinnāmosi? Ko nāmo te upajjhāyo?"Ti.

1. "Anusāvessati" sī mu [PTS 2.] "Ekānusāvatena’ to vi ja pu a vi

3. "Ahosi" machasaṃ 4. "Kilāsāpi" to vi ma nu pa

[BJT Page 232] [\x 232/]

12. Tena kho pana samayena bhikkhū ananusiṭṭhe upasampadāpekhe antarāyike dhamme pucchanti. Upasampadāpekhā vitthāyanti. Maṅku honti. Na sakkonti vissajjetuṃ. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave paṭhamaṃ anusāsitvā pacchā antarāyike [PTS Page 094] [\q 94/] dhamme pucchitu"nti. Tattheva saṅghamajjhe anusāsanti. Upasampadāpekhā tatheva vitthāyanti. Maṅku honti. Na sakkonti vissajjetuṃ bhagavato etamatthaṃ ārecesuṃ. "Anujānāmi bhakkhave ekamantaṃ anusāsitvā saṅghamajjhe antarāyike dhamme pucchituṃ. Evañca pana bhikkhave, anusāsitabbo: paṭhamaṃ upajjhaṃ gāhāpetabbo. Upajjhaṃ gāhāpetvā pattacīvaraṃ ācikkhitabbaṃ: "ayaṃ te patto ayaṃ saṅghāṭi. Ayaṃ uttarāsaṅgo. Ayaṃ antaravāsako. Gaccha amumhi okāse tiṭṭhāhī"ti.

13. Bālā abyattā anusāsanti. Duranusiṭṭhā upasampadāpekhā vitthāyanti maṅku honti. Na sakkoti vissajjetuṃ. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave bālena abyattena anusāsitabbo. Yo anusāyesya, āpatti dukkaṭassa. Anujānāmi bhikkhave byattena bhikkhunā paṭibalena anusāsitu"nti.

14. Asammatā anusāsanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave asammatena anusāsitebbo. Yo anusāseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave sammatena anusāsituṃ. Evañca pana bhikkhave sammannitabbo: attanā vā 1- attānaṃ sammannitabbaṃ. Parena vā paro sammannitabbo.

15. Kathañca attanā vā attānaṃ sammantitabbaṃ? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante saṅgho itthannāmo itthannāmassa āyasmato upasampadāpekho. Yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ anusāseyya"nti. Evaṃ attanā vā attānaṃ sammantitabbaṃ.

16. Kathañca 2- parena vā paro sammannitabbo byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante saṅgho itthannāmo itthannāmassa āyasmato upasampadāpekho. Yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ anusāseyyā"ti. Evaṃ parena vā3- paro sammannitabbo.

1. "Attanāva - sī mu [PTS 2.] "Kathañca pana" machasaṃ

3. "Parena" machasaṃ [PTS] to vi ja pu ma nu pa

[BJT Page 234] [\x 234/]

17. Tena samayena bhikkhunā upasampādāpekho upasaṅkamitvā evamassa vacanīyo: "suṇāsi itthannāma, ayaṃ te saccakālo, bhūtakālo. Yaṃ jātaṃ taṃ saṅghamajjhe pucchante santaṃ atthīti vattabbaṃ. Asantaṃ natthīti vattabbaṃ. Mā kho vitthāsi. Mā kho maṅku ahosi. Evaṃ taṃ pucchissanti: santi te evarūpā ābādhā - kuṭṭhaṃ? Gaṇḍo? Kilāso? Soso? Apamāro? Manussosi? Purisosi? Bhujissosi? Anaṇosi? Nasi rājabhaṭo? Anuññātosi mātāpituhi? Paripuṇṇavīsativassosi? Paripuṇṇaṃ te pattacīvaraṃ? Kinnāmosi? Ko nāmo te upajjhāyo?"Ti.

18. Ekato āgacchanti. "Na bhikkhave, ekato āgantabbaṃ. Anusāsakena paṭhamataraṃ āgantvā saṅgho ñāpetabbo:

19. "Suṇātu me bhante, saṅgho. Itthannāmo itthannāmassa āyasmato upasampadāpekho. [PTS Page 095] [\q 95/] anusiṭṭho so mayā. Yadi saṅghassa pattakallaṃ, itthannāmo āgaccheyyā ti. ’Āgacchāhī’ti vattabbo. "

20. Ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisidāpetvā añjaliṃ paggaṇhāpetvā upasampadaṃ yācāpetabbo:

21. "Saṅghaṃ bhante, upasampadaṃ yācāmi. Ulalumpatu maṃ bhante, saṅgho anukampaṃ upādāya. Dutiyampi bhante, saṅghaṃ upasampadaṃ yācāmi. Ullumpatu maṃ bhante, saṅgho anukampaṃ upādāya. Tatiyampi bhante, saṅghaṃ upasampadaṃ yācāmi. Ullumpatu maṃ bhante, saṅgho anukampaṃ upādāyā"ti.

22. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante saṅgho. Ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekho. Yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ antarāyike dhamme puccheyya"nti. "Suṇāsi itthannāma, ayaṃ te saccakālo, bhūtakālo. Yaṃ jātaṃ taṃ pucchāmi. Santaṃ atthiti vattabbaṃ. Asantaṃ natthīti vattabbaṃ. Santi te evarūpā ābādhā - kuṭṭhaṃ? Gaṇḍo? Kilāso? Soso? Apamāro? Manussosi? Purisosi? Bhujissosi? Anaṇosi? Nasi rājabhaṭo? Anuññātosi mātāpituhi? Paripuṇṇavīsativassosi? Paripuṇṇaṃ te pattacīvaraṃ? Kinnāmosi? Ko nāmo te upajjhāyo?"Ti.

[BJT Page 236] [\x 236/]

23. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante, saṅgho. Ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekho. Parisuddho antarāyikehi dhammehi. Paripuṇṇassa pattacīvaraṃ. Itthānāmassa saṅghaṃ upasampadaṃ yācati itthānāmena upajjhāyena. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ upasampādeyya itthannāmena upajhāyena esā ñatti.

24 "Suṇātu me bhante, saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekho. Parisuddho antarāyikehi dhammehi. Paripuṇṇassa pattacīvaraṃ itthannāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa. Yassa na kkhamati, so bhāseyya"

25 "Dutiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekho. Parisuddho antarāyikehi dhammehi. Paripuṇṇassa pattacīvaraṃ itthannāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena so tuṇhassa. Yassa nakkhamati, so bhāseyya"

26 "Tatiyampi etamatthaṃ vadāmi. Suṇātu me bhante saṅgho ayaṃ itthannāmo itthannāmassa āyasmato upasampadāpekho. Parisuddho antarāyikehi dhammehi paripuṇṇassa pattacīvaraṃ itthannāmo saṅghaṃ upasampadaṃ yācati itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena so tuṇhassa. Yassa nakkhamati, so bhāseyya"

27. ’Upasampanno saṅghena itthannāmo itthannāmena upajjhāyena. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī"ti.

Upasampadākammaṃ niṭṭhitaṃ.

[BJT Page 238] [\x 238/]

1. Tāvadeva chāyā metabbā. Utupamāṇaṃ ācikkhitabbaṃ. Divasabhāgo ācikkhitabbo. Saṅgīti ācikkhitabbā. [PTS Page 096] [\q 96/] cattāro nissayā ācikkhitabbā.

2. Piṇḍiyālopabhojanaṃ nissāya pabbajjā. Nattha te yāvajīvaṃ ussāho karaṇīyo. Atirekalābho - saṅghabhattaṃ, uddesabhattaṃ, nimattanaṃ, salākabhattaṃ, pakkhikaṃ, uposathikaṃ, pāṭipadikaṃ. (1)

3. Paṃsukulacīvaraṃ nissāya pabbajjā. Tattha te yāvajīvaṃ ussāho karaṇīyo. Atirekalābho - khomaṃ, kappāsikaṃ koseyyaṃ, kambalaṃ, sāṇaṃ, bhaṅgaṃ. (2)

4. Rukkhamūlasenāsanaṃ nissāya pabbajjā. Tattha te yāvajīvaṃ ussāho karaṇiyo. Atirekalābho - vihāro, aḍḍhayogo, pāsādo, hammiyaṃ, guhā. (3)

5. Pūtimuttabhesajjaṃ nissāya pabbajjā. Tattha te yāvajīvaṃ ussāho karaṇiyo. Atirekalābho - sappi, navanītaṃ, telaṃ, madhu, phāṇitanti. (4)

Cattāro nissayā niṭṭhitā.

[BJT Page 240] [\x 240/]

1. Tena kho pana samayena bhikkhū aññataraṃ bhikkhuṃ upasampādetvā ekakaṃ obhāya pakkamiṃsu. So pacchā ekakova 1- āgacchanto antarāmagge purāṇadutiyikāya samāgañchi. Sā evamāha: "kiṃ dāni pabbajitosī?"Ti. 2- "Āma, pabbajitomhi"ti. 3- Dullabho kho pabbajitānaṃ methuno dhammo. Ehi methunaṃ dhammaṃ patisevā"ti. So tassa methunaṃ dhammaṃ patisevitvā cirena agamāsi. Bhikkhu evamāhaṃsu: "kissa tvaṃ āvuso, evaṃ ciraṃ akāsī?"Ti. Atha kho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhu bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, upasampādetvā dutiyaṃ dātuṃ, cattāri ca akaraṇiyāni ācikkhituṃ"

2. Upasampannena bhikkhunā methuno dhammo na patisevitabbo antamaso tiracchānagatāyapi. Yo bhikkhu methunaṃ dhammaṃ patisevati, assamaṇo hoti asakyaputtiyo seyyathāpi nāma puriso sīsacchinno abhabbo tena sarirabandhanena jīvituṃ, evameva bhikkhu methunaṃ dhammaṃ patisevitvā assamaṇo hoti asakyaputtiyo. Taṃ te yāvajīvaṃ akaraṇīyaṃ. (1)

3. Upasampannena bhikkhunā adinnaṃ theyyasaṅkhātaṃ na ādātabbaṃ antamaso tiṇasalākaṃ upādāya. Yo bhikkhu pādaṃ vā pādārahaṃ vā atirekapādaṃ vā adinnaṃ theyyasaṅkhātaṃ ādiyati, assamaṇo hoti asakyaputtiyo. Seyyathāpi nāma paṇḍupalāso bandhanā pamutto abhabbo haritattāya, evameva bhikkhu pādaṃ vā pādārahaṃ vā atirekapādaṃ vā adinnaṃ theyyasaṅkhātaṃ ādiyitvā assamaṇo hoti asakya puttiyo taṃ te [PTS Page 097] [\q 97/] yāvajīvaṃ akaraṇīyaṃ. (2)

4. Upasampannena bhikkhunā sañcicca pāṇo jīvitā na voropetabbo antamaso kunthakipillikaṃ upādāya. Yo bhikkhu sañcicca manussaviggahaṃ jīvitā voropeti antamaso gabbhapātanaṃ upādāya, assamaṇo hoti asakyaputtiyo. Seyyathāpi nāma putusilā dvedhā bhinnā appaṭisandhikā hoti, evameva bhikkhu sañcicca manussaviggahaṃ jīvitā voropetvā assamaṇo hoti asakya puttiyo. Taṃ te yāvajīvaṃ akaraṇīyaṃ.

5. Upasampannena bhikkhunā uttarimanussadhammo na ullapitababo antamaso suññāgāre abhiramāmīti. Yo bhikkhu pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati jhānaṃ vā vimokkhaṃ vā sāmādhiṃ vā samāpattiṃ vā maggaṃ vā phalaṃ vā, assamaṇo hoti asakyaputtiyo. Seyyathāpi nāma tālo matthakacchinto abhababo puna virūḷhiyā, evameva bhikkhu pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapitvā assamaṇo hoti asakyaputtiyo. Taṃ te yāvajīvaṃ akaraṇīyanti. (4)

Cattāri akaraṇīyāni niṭṭhitāni.

1. "Ekako" a vi ja pu ma nu pa 2. "Pabbajitosi" a vi

3. "Pabbajitomahi" machasaṃ

[BJT Page 242] [\x 242/]

1. Tena kho pana samayena aññataro bhikkhu āpattiyā adassane ukkhittako vibbhami. So puna paccāgantvā bhikkhu upasampadaṃ yāci. Bhagavato etamatthaṃ ārocesuṃ.

2. "Idha pana bhikkhave, bhikkhu āpattiyā adassane ukkittako vibbhamati, so puna paccāgantvā bhikkhu upasampadaṃ yācati, so evamassa vacanīyo: ’passissasi taṃ āpatti’nti. Sacāhaṃ passissāmī ti, pabbājetabbo. Sacāhaṃ na passissāmi ti, na pabbājetabbo. Pabbājetvā vattabbo: ’passissasi taṃ āpatti’nti. Sacāhaṃ passissāmiti, upasampādetabbo. Sacāhaṃ na passissāmi ti, na upasampādetabbo. Upasampādevā vattabbo: ’passissasi taṃ āpatti’nti. Sacāhaṃ passissāmiti, osāretabbo. Sacāhaṃ na passissāmi ti, na osāretabbo. Osāretvā vattabbo: ’passissāhi 1- taṃ āpatti’nti. Sace passati, iccetaṃ kusalaṃ no ce passati, labbhamānāya sāmaggiyā puna ukkhipitabbo alabbhamānāya sāmaggiyā anāpatti sambhoge saṃvāse"

3. "Idha pana bhikkhave, bhikkhu āpattiyā appaṭikamme ukkittako vibbhamati, so puna paccāgantvā bhikkhu upasampadaṃ yācati, so evamassa vacanīyo: ’paṭikarissasi taṃ āpatti’nti. Sacāhaṃ paṭikarissāmī ti, pabbājetabbo. [PTS Page 098] [\q 98/] sacāhaṃ na paṭikarissāmi ti, na pabbājetabbo. Pabbājetvā vattabbo: ’paṭikarissasi taṃ āpatti’nti. Sacāhaṃ paṭikarissāmiti, upasampādetabbo. Sacāhaṃ na paṭikarissāmi ti, na upasampādetabbo. Upasampādetvā vattababo: ’paṭikarissasi taṃ āpatti’nti. Sacāhaṃ paṭikarissāmiti, osāretabbo. Osāretvā vattabbo: ’paṭikarohi taṃ āpatti’nti. Sace paṭikaroti kusalaṃ no ce paṭikaroti labbhamānāya sāmaggiyā puna ukkhipitabbo. Alabbhamānāya sāmaggiyā anāpatti sambhoge saṃvāse."

4. "Idha pana bhikkhave, bhikkhu pāpikāya diṭṭhiyā appaṭinissagge ukkhittako vibbhamati, so puna paccāgantvā bhikkhu upasampadaṃ yācati, so evamassa vacanīyo: ’paṭinissajissasi taṃ pāpikaṃ diṭṭhi’nti. Sacāhaṃ paṭinissajissāmī ti, pabbājetabbo. Sacāhaṃ na paṭinissajissāmīti, na pabbājetabbo. Pabbājetvā vattabbo: ’paṭinissajissasi taṃ pāpikaṃ diṭṭhi’nti. Sacāhaṃ paṭinissajissāmiti, upasampādetabbo. Sacāhaṃ na paṭinissajissāmī ti, na upasampādetabbo. Upasampādetvā vattababo: ’paṭinissajissasi taṃ pāpikaṃ diṭṭhi’nti. Sacāhaṃ paṭinissajissāmiti, osāretabbo. Sacāhaṃ na paṭinissajissāmi ti na osāretvā vattabbo: ’paṭinissajāhi 2- taṃ pāpikaṃ diṭṭhi’nti. Sace paṭinissajati, iccetaṃ kusalaṃ no ce paṭinissajati, labbhamānāya sāmaggiyā puna ukkhipitabbo. Alabbhamānāya sāmaggiyā anāpatti sambhoge saṃvāse"ti.

Mahākkhandhako paṭhamo.

1. "Passasi taṃ āpattiṃ" machasaṃ [PTS] "passasetaṃ" to vi ma nu pa ja pu

2. "Paṭinissajehi" itipipāṭho

[BJT Page 244] [\x 244/]

1. Vinayamhi mahatthesu 1- pesalānaṃ sukhāvahe,

Niggahānañca pāpicche lajjinaṃ paggahesu ca.

Sāsanādhāraṇe ceva 2- sabbaññujinagocare,

Anaññavisaye kheme suppaññatte asaṃsaye.

Khandhake vinaye ceva parivāre ca mātike,

Yathātthakārī kusalo paṭipajjati yoniso.

2. Yo gavaṃ na vijānāti na so rakkhati gogaṇaṃ,

Evaṃ sīlaṃ ajānanto kiṃ so rakkheyya saṃvaraṃ?

3. Pamuṭṭhamhi ca 3- suttante abhidhamme ca tāvade,

[PTS Page 099] [\q 99/] vinaye avinaṭṭhamhi punatiṭṭhati sāsanaṃ.

4. Tasmā saṅgāhanāhetu4- uddānaṃ anupubbaso,

Pavakkhāmi yathāñāyaṃ suṇotha 5- mama bhāsato.

5. Vatthu 6- nidānaṃ āpatti nayā peyyālameva ca,

Dukkaraṃ taṃ asesetuṃ nayato taṃ vijānathā ti.

6. Bodhī ca rājāyatanaṃ 7- ajapālo 8- sahampatī,

Brahamā āḷāro uddo ca 9- bhikkhu ca upako isi.

7. Koṇḍañño bhaddiyo vappo 10- mahānāmo ca assaji,

Yaso cattāro paññāya 11- sabbe pesesi so disā.

8. Vatthu mārehi tiṃsā ca uruvelaṃ tayo jaṭī,

Agyāgāraṃ mahārājā sakko buhmā ca kevalā. 12-

9. Paṃsukulaṃ pokkhariṇī sīlā ca kakudho salā,

Jambu ambo ca āmalo 13- pāripupphañca āhari.

10. Phāḷiyantu ujjalantu vijjhāyantu ca kassapa,

Nimujjanti 14- mukhi megho gayā laṭṭhi ca māgadho

11. Upatisso kolito ca abhiññātā ca pabbajuṃ, 15-

Dunnivatthā panāmanā kiso lūkho ca brāhmaṇo.

12. Anācāraṃ ācarati udaraṃ māṇavo gaṇo,

Vasasaṃ bālehi pakkanto dasavassāni nissayo.

1. "Mahantesu" a vi ja pu 2. "Sāsane dhāraṇe ceva" to vi ma nu pa

3. "Pamamuṭṭhamhi ca" ca pu a vi. 4. "Hetuṃ" ja pu a vi ma cha saṃ

5. "Suṇātha" machasaṃ [PTS 6.] "Vatthuṃ" to vi a vi ja pu ma nu pa

7. "Bodhirājāyatanaṃ ca" machasaṃ "bodhirājāyatanaṃ" to vi ma nu pa

8. "Ajapālo" a vi ja pu ma nu pa to vi

9. "Udako" machasaṃ "uddako" [PTS]

10. "Vappo bhaddiyo" machasaṃ [PTS] a vi si mu.

11. "Yaso cattāri paññāsa" a vi ja pu si mu 12. "Kevalo" si mu [PTS]

13. "Āmalako" machasaṃ [PTS 14.] "Nijjantu" to vi ma nu pa 15. "Pabbajjaṃ" [PTS]

[BJT Page 246] [\x 246/]

13. Na vattanti panāmetuṃ bālā passaddhi pacacha cha, 1-

Yo so añño ca naggo ca acchinnajaṭisākiyo. 2-

14. Magadhesu pañca ābādhā eko rājā ca aṅguli, 3-

Māgadho ca anuññāsi kārā likhi kasāhato.

15. Lakkhaṇā iṇadāsā ca 4- bhaṇḍuko upāli abhi,

Saddhaṃ kulaṃ kaṇṭako ca 5- āhundarikameva ca.

16. Vatthusmiṃ dārako sikkhā viharanti ca kinnu kho,

Sabbaṃ mukhaṃ upajjhāye apalāḷanakaṇṭako. 6-

17. Paṇḍako theyyapakkanto ahi ca mātaraṃ pitā,

Arahantabhikkhuṇībhedā ruhirena ca byañajanaṃ.

18. Anupajjhāyasaṅghena gaṇapaṇḍaka’pattakā 7-,

Acīvaraṃ tadubhayaṃ yācitenapi ye tayo.

19. Hatthā pādā hatthapādā kaṇṇanāsā tadubhayaṃ,

Aṅgulī aḷakaṇḍaraṃ phaṇaṃ khujjañca vāmanaṃ.

20. Galagaṇḍi lakkhaṇā ceva 8- kasālikhita sīpadī, 9-

Pāpa parisadusī ca kāṇakuṇī 10- tatheva ca.

21. [PTS Page 100] [\q 100/] khañjaṃ pakkhahatañce va sañjinnairiyāpathaṃ,

Jarāndhamūgabadhīraṃ andhamūgañca yaṃ tahiṃ.

22. Andhabadhiraṃ yaṃ vuttaṃ mūgabadhīrameva ca,

Andhamūgabadhīrañca alajjitañca nissayaṃ.

23. Vatthabbaṃ ca tathāddhānaṃ yācamānena pekkhanā,

Āgacchatu11- vivādenti ekupajjhena kassapo.

24. Dissanti upasampannā ābādhehi ca pīḷitā,

Ananusiṭṭā vitthanti 12- tattheva anusāsanā,

25. Saṅghepi ca atho bālo 13- asammato ca 14ekato,

Ullumpatupasampadā nissayo ekako tayoti.

Immahi khandhake vatthu ekasataṃ dvāsattati.

Mahākkhandhake uddānaṃ niṭṭhitaṃ.

1. "Bālapassaddhi pañcakāyo" a vi ja pu "bālapassaddhi paccayo" ma nu pa to vi 2. "Acchinnajaṭilasākiyo" machasaṃ acchinnaṃ jaṭilasākiyo" [PTS]

3. " Eko bhaṭo core" si "eko coro ca aṅgulī" [PTS]

4. "Iṇadāso ca" machasaṃ [PTS] a vi 5. "Bhaṇḍako ca" a vi ja pu

6. "Apalāḷanakaṇḍako" [PTS]

7. "Gaṇapaṇḍakāpattake" [PTS]

8. "Lakkhanākasā" ma nu pa to vi 9. "Likhitañcasīpadī" ma nu pa to vi

10. "Kāṇaṃkuṇiṃ" [PTS]

11. "Āgacchantu" ma nu pa to, vi "agacchanti" a vi "āgacchantaṃ" [PTS]

12. "Vitthentī" machasaṃ "vitthāyanti"[PTS]

13. "Bālā" machasaṃ 14. "Asammatā" machasaṃ

[BJT Page 248] [\x 248/]