[PTS Vol V - 1] [\z Vin /] [\f I /]
[PTS Page 010] [\q 10/]
[BJT Vol V-3-1] [\z Vin /] [\w IIIa /]
[BJT Page 248] [\x 248/]

Vinayapiṭake
Mahāvaggapāḷiyā
Paṭhamo bhāgo
2. Uposathakkhandhakaṃ.

Namo tassa bhagavato arahato sammāsambuddhassa.

1. tena kho pana samayena buddho bhagavā rājagahe viharati gijjhakuṭe pabbate. Tena kho pana samayena aññatitthiyā paribbājakā cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsanti. Te manussā upasaṅkamanti dhammasamaṇāya. Te labhanti aññatitthiyesu paribbājakesu pemaṃ. Labhanti pasādaṃ. Labhanti aññatitthīyā paribbājakā pakkhaṃ.

2. Atha kho rañño māgadhassa seniyassa bimbisārassa rahogatassa patisallinassa evaṃ cetaso parivitakko udapādi: "etarahi kho aññatitthīyā paribbājakā cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsanti. Te manussā upasaṅkamanti dhammasavaṇāya. Te labhanti aññatitthiyesu paribbājakesu pemaṃ. Labhanti pasādaṃ. Labhanti aññatitthīyā paribbājakā pakkhaṃ. Yannūna ayyāpi cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa santipateyyu"nti.

3. Atha kho rājā māgadho seniyo bimbisāro yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro bhagavantaṃ etadavoca: -

4. "Idha mayhaṃ bhante, rahogatassa patisallīnassa evaṃ cetaso cetaso parivitakko udapādi: "etarahi kho aññatitthīyā paribbājakā cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṃ bhāsanti. Te manussā upasaṅkamanti dhammasavaṇāya. Te labhanti aññatitthiyesu paribbājakesu pemaṃ. Labhanti pasādaṃ. Labhanti aññatitthīyā paribbājakā pakkhaṃ. Yannūna ayyāpi cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa santipateyyu"nti. Sādhu bhante, ayyāpi cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipateyyu"nti.

5. Atha kho bhagavā rājānaṃ māgadhaṃ senisaṃ bimbisāraṃ dhammiyā kathāya sandessesi. Samādapesi. Samuttejesi. Sampahaṃsesi. Atha kho rājā māgadho seniyo bimbisāro bhagavatā dhammiyā kathāya sandessesito samādapito samuttejito. Sampahaṃsito uṭṭhāyāsanā bhagavantaṃ [PTS Page 102] [\q 102/] abhivādetvā padakkhīṇaṃ katvā pakkāmi.

6. Atha kho bhagavā etasmiṃ nidane pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa santipatitu"nti.

[BJT Page 250] [\x 250/]

7. Tena kho pana samayena bhikkhū "bhagavatā anuññātaṃ 1cātuddase paṇṇase aṭṭhamiyā ca pakkhassa sannipatitu"nti. Cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa santipatitvā tuṇhi nisīdanti. Te manussā upasaṅkamanti dhammasavanāya. Te ujjhāyanti, khīyanti, vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā cātuddasā paṇṇarase aṭṭhamiyā ca pakkhassa santipatitvā tuṇhi nisīdissanti seyyathāpi mūgasūkarā? 2- Nanu nāma santipatitehi dhammo bhāsitabbo?"Ti.

8. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khiyantānaṃ vipācentānaṃ: atha kho te bhikkhu bhagavato etamatthaṃ ārocesuṃ.

9. Atha kho bhagavā etasmiṃ nidane etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa santipatitvā dhammaṃ bhāsitu"nti.

10. Atha kho bhagavato rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "yannūnāhaṃ yāni mayā bhikkhūnaṃ paññattāni sikkhāpadāni, tāni nesaṃ pātimokkhuddesaṃ anujāneyyaṃ, so nesaṃ bhavissati uposathakamma"nti.

11. Atha kho bhagavā sāyaṇhasamayaṃ patisallānā vuṭṭhito etasmiṃ nidane etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "idha mayhaṃ bhikkhave, rāhogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: ’yannūnāhaṃ yāni mayā bhikkhūnaṃ paññattāni sikkhāpadāni, tāni nesaṃ pātimokkhuddesaṃ anujāneyyaṃ, so nesaṃ bhavissati uposathakamma’nti. Anujānāmi bhikkhave, pātimokkhaṃ uddisituṃ. Evañca pana bhikkhave, uddisitabbaṃ byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: -

12. "Suṇātu me bhante, saṅgho, 3- yadi saṅghassa pattakallaṃ, saṅgho uposathaṃ kareyya pātimokkhaṃ uddiseyya. Kiṃ saṅghassa pubbakiccaṃ pārisuddhiṃ āyasmanto [PTS Page 103] [\q 103/] ārocetha. Pātimokkhaṃ uddisissāmi. Taṃ sabbeva santā sādhukaṃ suṇoma. Manasi karoma. Yassa siyā āpatti, so āvīkareyya asanniyā āpattiyā tuṇhī bhavitabbaṃ. Tuṇhībhāvena kho panāyasmante parisuddhā ti vedissāmi. Yathā kho pana paccekapuṭṭhassa veyyākaraṇaṃ hoti, evamevaṃ evarūpāya parisāya yāvatatiyaṃ anusāvitaṃ hoti. Yo pana bhikkhu yāva tatiyaṃ anusāviyamāne saramāno santiṃ āpattiṃ nāvīkareyya, sampajānamusāvādassa hoti. Sampājānamusāvādo kho panāyasmanto antarāyiko dhammo vutto bhagavatā. Tasmā saramānena bhikkhunā āpantena visuddhāpekkhena santi āpatti āvikātabbā. Āvikatā hissa phāsu hotī"ti.

1. "Anuññātā" machasaṃ 2. "Migasūkarā" a vi to vi ma nu pa

3. Suṇātu me bhante saṅgho ajja uposatho paṇṇaraso" [PTS]

[BJT Page 252] [\x 252/]

13. "Pātimokkha"nti ādimetaṃ mukhametaṃ pamukhametaṃ kusalānaṃ dhammānaṃ tena vuccati "pātimokkha"nti.

14. "Āyasmanto"ti piyavacanametaṃ garuvacanametaṃ sagārava sappatissavādhivacanametaṃ "āyasmanto"ti.

15. "Uddisissāmi"ti ācikkhissāmi. Desissāmi. 1Paññapessāmi. Paṭṭhapessāmi vivarissāmi vibhajissāmi uttānī karissāmi 2pakāsissāmi.

16. "Taṃ"ti pātimokkhaṃ vuccati

17. "Sabbeva santā"ti yāvatikā tassā parisāya therā ca navā ca majjhimā ca, ete vuccanti sabbeva santā ti.

18. "Sādhukaṃ suṇomā"ti aṭṭhikatvā 3- manasi katvā sabbacetasā 4- samannāharāma.

19. "Manasi karomā"ti ekaggacittā avikkhittacittā avisāhaṭa cittā nisāmema.

20. "Yassa siyā āpatti"ti therassa vā navassa vā majjhimassa vā pañcannaṃ vā āpattikkhandhānaṃ aññatarā āpatti sattannaṃ vā āpattikkhandhānaṃ aññatarā āpatti.

21. "So āvīkareyyā"ti so deseyya, so vivareyya, so uttāni kāreyya, so pakāseyya saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā.

22. "Asanti nāma āpatti" anajjhāpannā vā hoti, āpajjitvā vā vuṭṭhitā.

23. "Tuṇhī bhavitabbaṃ"ti adhivāsetabbaṃ, na byāharitabbaṃ.

24. "Parisuddhā ti vedissāmī"ti jānissāmi. Dhāressāmi.

25. "Yathā kho pana paccekapuṭṭhassa veyyākaraṇaṃ hotī"ti yathā ekena eko puṭṭho byākareyya, evamevaṃ 5- tassa parisāya jānitabbaṃ maṃ pucchati ti. Evarūpā nāma parisā bhikkhuparisā vuccati.

26. "Yāvatatiyaṃ anusāvitaṃ hotī"ti sakimpi anusāvitaṃ hoti. Dutiyampi anusāvitaṃ hoti. Tatiyampi anusāvitaṃ hoti.

27. "Saramāno" ti jānamāno. Sañjānamāno.

28. "Santī nāma āpatti" ajjhāpannā vā hoti. Āpajjitvā vā avuṭṭhitā.

29. "Nāvīkareyyā"ti na deseyya. Na vivareyya na uttānī kareyya. Na pakāseyya [PTS Page 104] [\q 104/] saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā.

1. Desessāmi" [PTS 2.] Uttāniṃ karissāmi" machasaṃ [PTS]

3. "Aṭṭhiṃkatvā" machasaṃ 4. "Sabbaṃ cetasā" machasaṃ [PTS]

5. "Evameva" machasaṃ

[BJT Page 254] [\x 254/]

30. "Sampajānamusāvādassa hoti"ti sampajānamusāvāde 1- kiṃ hoti? Dukkaṭaṃ hoti.

31. "Antarāyiko dhammo vutto bhagavatā"ti kissa antarāyi ko? Paṭhamassa jhānassa adhigamāya antarāyiko. Dutiyassa jhānassa adhigamāya antarāyiko. Titiyassa jhānassa adhigamāya antarāyiko catūtthassa jhānassa adhigamāya antarāyiko jhānānaṃ vimokkhānaṃ samādīnaṃ samāpattinaṃ nekkhammānaṃ nissaraṇānaṃ pavivekānaṃ kusalānaṃ dhammānaṃ adhigamāya antarāyiko.

32. "Tasmā"ti taṃ kāraṇā.

33. "Saramānenā"ti jānamānena sañjānamānena.

34. "Visuddhāpekkhenā"ti vuṭṭhātukāmena visujjhatukāmena.

35. "Santī nāma āpatti" ajjhāpannā vā hoti, āpajjitvā vā avuṭṭhitā.

36. "Āvikātabbā"ti āvikātabbā saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā.

37. "Āvīkatā katā hissa phāsu hotī"ti kissa phāsu hoti? Paṭhamassa jhānassa adhigamāya phāsu hoti. Dutiyassa jhānassa adhigamāya phāsu hoti. Tatiyassa jhānassa adhigamāya phāsu hoti. Catutthassa jhānassa adhigamāya phāsu hoti. Jhānānaṃ vimokkhānaṃ sāmādhinaṃ sāmapattinaṃ nekkhammānaṃ nissaraṇānaṃ pavivekānaṃ kusalānaṃ dhammānaṃ adhigamāya phāsu hotī ti.

38. Tena kho pana samayena bhikkhū "bhagavatā pātimokkhuddeso anuññāto"ti devasikaṃ pātimokkhaṃ uddisanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, devasikaṃ pātimokkhaṃ uddisitabbaṃ yo uddiseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, uposathe pātimokkhaṃ uddisitu"nti.

39. Tena kho pana samayena bhikkhū "bhagavatā uposathe pātimokkhuddeso anuññāto "ti pakkhassa tikkhattuṃ pātimokkhaṃ uddisanti. Cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa. Bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave pakkhassa tikkhantuṃ pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, sakiṃ pakkhassa cātuddase vā paṇṇarase vā pātimokkhaṃ uddisitu"nti.

40. Tena kho pana samayena chabbaggiyā bhikkhū yathāparisāya pātimokkhaṃ uddisanti sakāya sakāya parisāya. Bhagavato etamatthaṃ ārocesu. "Na bhikkhave, yathāparisāya [PTS Page 105] [\q 105/] pātimokkhaṃ uddisitabbaṃ sakāya sakāya parisāya. Yo uddiseyya, āpatti dukkaṭassa anujanāmi bhikkhave, samaggānaṃ uposathakamma"nti.

1. "Musāvādo" a vi ja pu to vi ma nu pa [PTS]

[BJT Page 256] [\x 256/]

41. Atha kho bhikkhūnaṃ etadahosi: "bhagavatā paññattaṃ samaggānaṃ uposathakammanti. Kittāvatatā nu kho sāmaggi hoti yāvatā ekāvāso? Udāhu sabbā puthuvī"ti? 1Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, ettāvatā sāmaggi yāvatā ekāvāso"ti.

42. Tena kho panā samayena āyasmā mahākappino rājagahe viharati maddakucchismiṃ migadāye. Atha kho āyasmato mahākappinassa rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "gaccheyyaṃ cāhaṃ uposathaṃ? Na vā gaccheyyaṃ? Gaccheyyaṃ vāhaṃ saṅghakammaṃ? Na vā gaccheyyaṃ? Atha khavāhaṃ visuddho paramāya visuddhiyā"ti.

43. Atha kho bhagavā āyasmato mahākappinassa cetasā ceto parivitakkamaññāya seyyathāpi nāma balavā puriso sammiñajitaṃ 2vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñejayya, evameva gijjhakuṭe pabbate antarahito maddakucchismiṃ migadāye āyasmato mahākappinassa pamukhe 3- pāturahosi. Nisīdi bhagavā paññatte āsane. Āyasmāpi kho mahākappino bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ mahākappinaṃ bhagavā etadavoca:

44. "Nanu te kappina, rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi? Gaccheyyaṃ vāhaṃ uposathaṃ? Na vā gaccheyyaṃ? Gaccheyyaṃ vāhaṃ saṅghakammaṃ? Na vā gaccheyyaṃ? Atha khvāhaṃ visuddho paramāya visuddhiyā"ti. "Evambhante" "tumhe ce brāhmaṇā uposathaṃ na sakkarissatha, na garu karissatha, na mānessatha, na pujessatha, atha ko carahi uposathaṃ sakkarissati? Garu karissati? Mānessati? Pūjessati? Gaccha tvaṃ brāhmaṇa, uposathaṃ. Mā no agamāsi gaccheva saṅghakammaṃ mā no agamāsi"ti. "Evambhante"ti kho āyasmā vahākappino bhagavato pacassosi.

45. Atha kho bhagavā āyasmantaṃ mahākappinaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā seyyathāpi nāma balavā puriso sammiñajitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñejayya, evameva maddakucchismiṃ vigadāye āyasmato mahākappinassa pamukhe antarahito gijjhakuṭe pabbate pāturahosi.

1. "Pathavīti" machasaṃ 2. "Samiñjitaṃ" machasaṃ 3. "Sammukhe" machasaṃ

[BJT Page 258] [\x 258/]

46. [PTS Page 016] [\q 16/] atha kho bhikkhūnaṃ etadahosi: "bhagavatā paññattaṃ ettāvatā sāmaggi yāvatā ekāvāso ti. Kittāvatā nu kho ekāvāso hoti?"Ti. Bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave, sīmaṃ sammannituṃ. Evaṃ ca pana bhikkhave, sammannitabbā. Paṭhamaṃ nimittā kittetabbā pabbatanimittaṃ pāsāṇanimittaṃ vananimittaṃ rukkhanimittaṃ magganimittaṃ vammikanimittaṃ nadīnimittaṃ udakanimittaṃ. Nimitte kittetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

47. "Suṇātu me bhante, saṅgho yāvatā samantā nimittā kittinā, yadi saṅghassa pattakallaṃ, saṅgho etehi nimittehi sīmaṃ sammanneyya samānasaṃvāsaṃ ekuposathaṃ. Esā ñatti"

"Suṇātu me bhante, saṅgho yāvatā samantā nimittā kittitā, saṅgho etarahi nimittehi sīmaṃ sammannati sāmanasaṃvāsaṃ ekuposathaṃ. Yassāyasmato khamati etehi nimittehi sīmāya sammuti1samānasaṃvāsāya ekuposathāya, so tuṇhassa yassa nakkhamati, so bhāseyya. Sammatā sīmā saṅghena etehi nimittehi samānasaṃvāsā ekuposathā. Khamati saṅghassa. Tasmā tuṇhi evametaṃ dhārayamī"ti.

48. Tena kho pana samayena chabbaggiyā bhikkhū "bhagavatā sīmāsammuti anuññātā"ti atimahatiyo simāyo sammannati catuyojanikāpi pañcayojanikāpi chayojanikāpi. Bhikkhu uposathaṃ āgacchantā uddisamānepi pātimokkhe āgacchantā uddiṭṭhamattepi āgacchanti. Antarāpi parivasanti. Bhagavato etamatthaṃ ārecesuṃ. "Na bhikkhave atimahati sīmā sammantitabbā catuyojanikā vā pañcayojanikā vā chayojanikā vā. Yo samanneyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, tiyojanaparamaṃ sīmaṃ sammantitu"nti. Ni

49. Tena kho pana samayena chabbaggiyā bhikkhū nadipāraṃ sīmaṃ 2sammannanti. Uposathaṃ ācchantā bhikkhūpi vuyhanti. Pattāpi vuyhanti. Cīvarānipi vuyhanti. Bhagavato etamatthaṃ ārecesuṃ. "Na bhikkhave nadiparaṃ simaṃ sammantitabbā. Yo samanneyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, yatthassa dhuva nāvā vā dhuva setu vā, eyarūpaṃ nadīpāraṃ sīmā sammantitu"nti. Ni

1. "Sammati" si 2. "Nidipārasīmā" machasaṃ

[BJT Page 260] [\x 260/]

50. Tena kho pana samayena bhikkhū anupariveṇiyaṃ pātimokkhaṃ [PTS Page 107] [\q 107/] uddisanti. Asaṅketena āgantukā bhikkhū na jānanti: "kattha vā ajjuposatho kariyissatī"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, anupariveṇīyaṃ pātimokkhaṃ uddisitabbaṃ asaṅketena. Yo uddiseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, uposathāgāraṃ sammantitvā uposathaṃ kātuṃ, yaṃ saṅgho ākaṅkhati vihāraṃ vā aḍḍhayogaṃ vā pāsādaṃ vā hammiyaṃ vā guhaṃ vā evañca pana bhikkhave, sammannitabbaṃ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

51. "Suṇātu me bhante, saṅgho yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ vihāraṃ uposathāgāraṃ samanteyya. Esā ñatti"

"Suṇātu me bhante, saṅgho. Saṅgho itthannāmaṃ vihāraṃ uposathāgāraṃ sammannati. Yasasāyasmato khamati itthannāmassa vihārassa uposathāgārassa sammuti, so tuṇhassa yassa nakkhamati, so bhāseyya"

"Sammato saṅghena itthannāmo vihāro uposathāgāraṃ khamati. Saṅghassa. Tasmā tuṇhi evametaṃ dhārayāmī"ti.

52. Tena kho pana samayena aññatarasmiṃ āvāse dve uposathāgārāni sammatāni honti. Bhikkhū ubhayattha sannipatanti "idha uposatho karīyissati. Idha uposatho kariyissati"ti. Bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave, etasmiṃ āvāse dve uposathāgārāni sammannitabbāni. Yo sammanteyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, ekaṃ samūhanitvā 1- ekattha uposathaṃ kātuṃ. Evañca pana bhikkhave, samūhantabbaṃ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

53. "Suṇātu me bhante, saṅgho yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ uposathāgāraṃ samūhaneyya. Esā ñatti"

"Suṇātu me bhante, saṅgho saṅgho itthannāmaṃ uposathāgāraṃ samūhanti. 2Yassāyasmato khamati itthannāmassa uposathāgārassa samugghāto, so tuṇhassa yassa nakkhamati, so bhāseyya"

Samūhataṃ saṅghena itthannāmaṃ uposathāgāraṃ khamati saṅghassa. Tasmā tuṇhī evametaṃ dhārayāmī"ti.

1. "Samūhantvā" machasaṃ [PTS 2.] "Samūhati" to vi ma nu pa

[BJT Page 262] [\x 262/]

54. Tena kho pana samayena aññatarasmiṃ āvāse atikhuddakaṃ uposathāgāraṃ sammataṃ hoti tadahuposathe mahābhikkhūsaṅgho santipatito hoti. Bhikkhū asammatāya bhumiyā nisinnā pātimokkhaṃ assosuṃ. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā paññattaṃ uposathāgāraṃ [PTS Page 108] [\q 108/] sammannitvā uposatho kātabboti. Mayañcamha asammatāya bhumiyā nisinnā pātimokkhaṃ assosumhā 1- kato nu kho amhākaṃ uposatho? Akato nu kho? Ti. Bhagavato etamatthaṃ ārocesuṃ.

"Sammatāya vā bhikkhave, bhūmiyā nisinno 2- asammatāya vā yato pātimokkhaṃ suṇāti, katovassa uposatho. Tenahi bhikkhave, saṅgho yāvamahantaṃ uposathamukhaṃ 3- ākaṅkhati, tāvamahantaṃ uposathamukhaṃ sammannatu. Evañca pana bhikkhave sammannitabbaṃ: paṭhamaṃ nimittā kittetabbā 4- nimittena kittetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

55. "Suṇātu me bhante, saṅgho. Yāvatā samantā nimittā kittitā, yadi saṅghassa pattakallaṃ, saṅgho etehi nimittehi uposathamukhaṃ sammanneyya, esā ñatti.

"Suṇātu me bhante, saṅgho, yavatā samantā nimittā kittitā, saṅgho etehi nimittehi uposathamukhaṃ sammannati. Yassāyasmato khamati etehi nimittehi uposathapamukhassa sammuti, so tuṇhassa yassa nakkhamati, so bhāseyya.

"Sammataṃ saṅghena etehi nimittehi uposathapamukhaṃ. Khamati saṅghassa. Tasmā tuṇhi evametaṃ dhārayāmī"ti.

56. Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe navakā bhikkhū paṭhamataraṃ sannipatitvā "na tāva therā āgacchantī"ti pakkamiṃsu. Uposatho vikalo 5ahosi. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, tadahuposathe therehi bhikkhūhi paṭhamataraṃ sannipatitu"nti.

57. Tena kho pana samayena rājagahe sambahulā āvāsā samānasīmā honti. Tattha bhikkhū vivadanti: "amhākaṃ āvāse uposatho karīyatu. Amhākaṃ āvāse uposatho kiriyatu"ti. Bhagavato etamatthaṃ ārecesuṃ. "Idha pana bhikkhave, sambahulā āvāsā samānasīmā honti. Tattha bhikkhū vivadanti: ’amhākaṃ āvāse uposatho karīyatu. Amhākaṃ āvāse uposatho kariyatu’ti. Tehi bhikkhave, bhikkhūhi sabbeheva ekajjhaṃ sannipatitvā uposatho kātabbo. Yattha vā pana thero bhikkhu viharati, 6- tattha sannipatitvā uposatho kātabbo. Nattheva vaggena saṅghena uposatho kātabbo. Yo kareyya, āpatti dukkaṭassā"ti.

1. "Assumhā" [PTS 2.] "Nisinnā" machasaṃ [PTS]

3. "Uposathamukhaṃ’si 4. "Nimittāni kittetabbāni" ma nu pa to vi 5. "Vikālo" machasaṃ [PTS 6.] "Therā bhikkhu viharanti" ma nu pa to vi

[BJT Page 264] [\x 264/]

58. [PTS Page 109] [\q 109/] tena kho pana samayena āyasmā mahākassapo andhakavindo rājagahaṃ uposathaṃ āgacchanto antarāmagge nadiṃ taranto manaṃ vūḷho ahosi. Civarānissa allāni. Bhikkhū āyasmantaṃ mahākassapaṃ etadavocuṃ: "kissa te āvuso cīvarāni allānī?"Ti. Idāhaṃ āvuso andhakavindā rājagahaṃ uposathaṃ āgacchanno antarāmagge nadiṃ taranto manamhi vūḷho tena me cīvarāni allānī"ti. Bhagavato etamatthaṃ ārocesuṃ. "Yā sā bhikkhave, saṅghena sīmā sammatā samāna saṃvāsā ekuposathā, saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammannatu. Evañca pana bhikkhave sammannitabbā: vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

59. "Suṇātu me bhante, saṅgho. Yā sā saṅghena sīmā sammatā samānasaṃvāsā ekuposathā, yadi saṅghassa pattakallaṃ, saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammanneyya. Esā ñatti. "

"Suṇātu me bhante, saṅgho yā sā saṅghena sīmā sammatā samāna saṃvāsā ekuposathā, saṅgho taṃ sīmaṃ ticivarena avippavāsaṃ sammantati. Yassāyasmato khamati etissā sīmāya ticivarena avippavāsāya 1- sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammatā sā sīmā saṅghena ticivarena avippavāsā 2- khamati saṅghassa. Tasmā tuṇhī evaṃ metaṃ dhārayāmī"ti.

60. Tena kho pana samayena bhikkhū "bhagavato ticīvarena avippavāsasammuti anuññātā"ti antaraghare cīvarāni nikkhipanti. Tāni civarāni nassantipi ḍayhantipi undurehipi khajjanti. Bhikkhū duccoḷā honti lūkhacīvarā. Bhikkhū evamāhaṃsu: "kissa tumhe āvuso, duccoḷā lūkhacīvarā?"Ti. "Idha mayaṃ āvuso bhagavatā ticīvarena avippavāsa sammuti anuñanaññātāti antaraghare cīvarāni nikkhipimhā. Tāni cīvarāni naṭṭhānipi daḍḍhanipi undurehipi khāyitāni. Tena mayaṃ duccoḷā lūkhacīvarā"ti. Bhagavato etamatthaṃ ārocesuṃ "yā sā bhikkhave saṅghena sīmā sammatā samānasaṃvāsā ekuposathā, saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammannatu ṭhapetvā gāmañca gāmūpacārañca. Evañca pana bhikkhave, sammannitabbā. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

1. "Avippavāsassa" si 2. " Avippavāso" si

[BJT Page 266] [\x 266/]

61. "Suṇātu me bhante, saṅgho yā sā saṅghena sīmā sammatā samānasaṃvāsā ekuposathā, yadi saṅghassa pattakallaṃ, saṅgho taṃ sīmaṃ ticīvarena avippavāsaṃ sammanneyya ṭhapetvā [PTS Page 110] [\q 110/] gāmañca gāmūpacārañca esā ñatti. "

"Suṇātu me bhante, saṅgho yā sā saṅghena sīmā sammatā samāna saṃvāsā ekuposathā, saṅgho taṃ sīmaṃ ticivarena avippavāsaṃ sammannati. Ṭhapetvā gāmañca gāmūpacārañca yassāyasmato khamati etissā sīmāya ticivarena avippavāsāya sammuti ṭhapetvā gāmañca gāmūpacārañca, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

"Sammatā sā sīmā saṅghena ticivarena avippavāsā ṭhapetvā gāmañca gāmūpacārañca khamati saṅghassa tasmā tuṇhī evametaṃ dhārayāmī"ti.

62. "Sīmaṃ bhikkhave, sammannantena paṭhamaṃ samānasaṃvāsasīmā 1sammannitabbā. Pacchā ticīvarena avippavāso sammannitabbo. Sīmaṃ bhikkhave, samūhanantena paṭhamaṃ ticīvarena avippavāso samūhantabbo. Pacchā samānasaṃvāsasīmā samūhantabbā. Evañca pana bhikkhave ticīvarena avippavāso samūhantabbo: vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: -

63. "Suṇātu me bhante saṅgho: yo so saṅghena ticīvarena avippavāso sammato, yadi saṅghassa pattakallaṃ, saṅgho taṃ ticīvarena avippavāsaṃ sammanneyya esā ñatti. "

"Suṇātu me bhante saṅghe: yā sā saṅghena ticīvarena avippavāso sammato, saṅgho taṃ ticivarena avippavāsaṃ samūhanti. Yassāyasmato khamati etissā ticīvarena avippavāsassa samugghāto, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

"Samūhato so ticīvarena avippavāso. Khamati saṅghassa tasmā tuṇhī evametaṃ dhārayāmī"ti.

64. "Evañca pana bhikkhave samānasaṃvāsasīmā 2- samūhantabbā: vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: -

"Suṇātu me bhante, saṅgho. Yā sā saṅghena sīmā sammatā samānasaṃvāsā ekuposathā, yadi saṅghassa pattakallaṃ, saṅgho taṃ sīmaṃ samūhaneyya samānasaṃvāsaṃ ekuposathaṃ. Esā ñatti. "

1. "Samāna saṃvāsā sīmā" si.

2. "Bhikkhave sīmu" machasaṃ a vi ma nu pa to vi ja pu [PTS]

[BJT Page 268] [\x 268/]

"Suṇātu me bhante, saṅgho. Yā sā saṅghena sīmā sammatā samānasaṃvāsā

Ekuposathā, saṅgho taṃ sīmaṃ samūhanti samānasaṃvāsaṃ ekuposathaṃ. Yassāyasmato khamati etissā sīmāya samānasaṃvāsāya ekuposathāya samugghāto, so tuṇhassa yassa nakkhamati, so bhāseyya"

.

"Samūhatā sā sīmā saṅghena samānasaṃvāsā ekuposathā. Khamati saṅghassa tasmā tuṇhi evametaṃ dhārayāmī"ti.

65. "Asammatāya bhikkhave, sīmāya aṭṭhapitāya yaṃ gāmaṃ vā nigamaṃ vā upanissāya viharati, yā tassa gāmassa vā gāmasīmā, nigamassa vā nigamasimā, ayaṃ tattha [PTS Page 111] [\q 111/] samānasaṃvāsā ekuposathā".

66. "Agāmake ce bhikkhave, araññe samantā sattabbhantarā, ayaṃ tattha samānasaṃvāsā ekuposathā"

67. "Sabbā bhikkhave, nidi asīmā. Sabbo samuddo asīmo. Sabbo jātassaro asīmo. Nadiyā vā bhikkhave, samudde vā jātassare vā yaṃ majjhimassa purisassa samantā udakukkhepā, ayaṃ tattha samānasaṃvāsā ekuposathā"ti.

68. Tena kho pana samayena chabbaggiyā bhikkhū sīmāya sīmaṃ samhindanti. Bhagavato etamatthaṃ ārocesuṃ. "Yesaṃ bhikkhave sīmā paṭhamaṃ sammatā, tesaṃ taṃ kammaṃ dhammikaṃ akuppaṃ ṭhanārahaṃ. Yesaṃ bhikkhave, sīmā pacchā sammatā, tesaṃ taṃ kammaṃ adhammikaṃ kuppaṃ aṭṭhānārahaṃ. Na bhikkhave, sīmāya sīmā sambhinditabbā. Yo sambhindeyya āpatti dukkaṭassā"ti.

69. Tena kho pana samayena chabbaggiyā bhikkhū sīmāya sīmaṃ ajjhottharanti. Bhagavato etamatthaṃ ārocesuṃ. "Yesaṃ bhikkhave sīmā paṭhamaṃ sammatā, tesaṃ taṃ kammaṃ dhammikaṃ akuppaṃ ṭhanārahaṃ. Yesaṃ bhikkhave, sīmā pacchā sammatā, tesaṃ taṃ kammaṃ adhammikaṃ kuppaṃ aṭṭhānārahaṃ. Na bhikkhave, sīmāya sīmā ajjhottharitabbā. Yo ajjhotthareyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, sīmaṃ sammantantena sīmantarikaṃ ṭhapetvā sīmaṃ sammannitu"nti.

70. Atha kho bhikkhūnaṃ etadahosi: "kati nu kho uposathā?"Ti. Bhagavato etamatthaṃ ārocesuṃ. "Dve me bhikkhave, uposathā cātuddasiko ca paṇṇarasiko ca. Ime kho bhikkhave, dve uposathā"ti

[BJT Page 270] [\x 270/]

71. Atha kho bhikkhūnaṃ etadahosi: "kati nu kho uposathakammā?"Ti. Bhagavato etamatthaṃ ārocesuṃ. "Cattārimāni bhikkhave, uposathakammāni adhammena vaggaṃ uposathakammaṃ, adhammena samaggaṃ uposathakammaṃ. Dhammena vaggaṃ uposathakammaṃ, dhammena samaggaṃ uposathakamma"nti.

72. "Tatra bhikkhave, yamidaṃ 1- adhammena vaggaṃ uposathakammaṃ, na bhikkhave, evarūpaṃ uposathakammaṃ kātabbaṃ. Na ca mayā evarūpaṃ uposathakammaṃ anuññātaṃ"

73. "Tatra bhikkhave, yamidaṃ adhammena samaggaṃ uposathakammaṃ, na bhikkhave, [PTS Page 112] [\q 112/] evarūpaṃ uposathakammaṃ kātabbaṃ. Na ca mayā evarūpaṃ uposathakammaṃ anuññātaṃ"

74. "Tatra bhikkhave, yamidaṃ dhammena vaggaṃ uposathakammaṃ, na bhikkhave, evarūpaṃ uposathakammaṃ kātabbaṃ. Na ca mayā evarūpaṃ uposathakammaṃ anuññātaṃ"

75. "Tatra bhikkhave, yamidaṃ dhammena samaggaṃ uposathakammaṃ, evarūpaṃ bhikkhave, uposathakammaṃ kātabbaṃ. Evarūpañca mayā uposathakammaṃ anuññātaṃ. Tasmātiha bhikkhave, ’evarūpaṃ upesathakammaṃ karissāma yadidaṃ dhammena samagga’nti, evaṃ hi vo bhikkhave, sikkhitabba"nti.

76. Atha kho bhikkhūnaṃ etadahosi: "kati nu kho pātimokkhūdde sā"ti. Bhagavato etamatthaṃ ārocesuṃ. "Pañcime bhikkhave, pātimokkhūddesā - nidānaṃ uddisitvā avasesaṃ sutena sāvetabbaṃ. Ayaṃ pāṭhamo pātimokkhuddeso"

77. "Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā avasesaṃ sutena sāvetabbaṃ. Ayaṃ dutiyo pātimokkhuddeso"

78. "Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā avasesaṃ sutena sāvetabbaṃ. Ayaṃ tatiyo pātimokkhuddeso"

79. "Nidānaṃ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā dve aniyate uddisitvā avasesaṃ sutena sāvetabbaṃ. Ayaṃ catuttho pātimokkhuddeso"

80. "Vitthāreneva pañcamo ime kho bhikkhave, pañca pātimokkhuddesā"ti.

1. "Yadidaṃ" ma nu pa machasaṃ

[BJT Page 272] [\x 272/]

81. Tena kho pana samayena bhikkhū "bhagavatā saṅkhittena pātimokkhuddeso anuññāto ti sabbakālaṃ saṅkhittena pātimokkhaṃ uddisanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, saṅkhittena pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassā"ti.

82. Tena kho pana samayena kosalesu janapadesu aññatarasmiṃ āvāse tadahuposathe savarabhayaṃ 1- ahosi. Bhikkhu nāsakkhiṃsu vitthārena pātimokkhaṃ uddisitatuṃ. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sati antarāye saṅkhittena pātimokkhaṃ uddisitunti".

83. Tena kho pana samayena chabbaggiyā bhikkhū asatipi antaraye saṅkhittena pātimokkhaṃ uddisanti. Bhagavato etamatthaṃ ārecesuṃ. "Na bhikkhave asati antarāye saṅkhittena pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave sati antarāye saṅkhittena pātimokkhaṃ uddisituṃ. Tatirame antarāyā: rājantarāyo corantarāyo agyantarāyo udakantarāyo manussantarāyo [PTS Page 113] [\q 113/] amanussantarāyo vālantarāyo siriṃsapantarāyo jīvitantarāyo brahmacariyantarāyo 2- anujānāmi bhikkhave, evarūpesu antarāyesu saṅkhittena pātimokkhaṃ uddisituṃ. Asati antarāye vitthārenā"ti.

84. Tena kho pana samayena chabbaggiyā bhikkhū saṅghamajjhe anajjhiṭṭhā dhammaṃ bhāsanti. Bhagavato etamatthaṃ ārocasuṃ. "Na bhikkhave saṅghamajjhe anajjhaṭṭhena dhammo bhāsitabbo. Yo bhāseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, therena bhikkhunā sāmaṃ vā dhammaṃ bhāsituṃ. Paraṃ vā ajjhesitu"nti.

85. Tena kho pana samayena chabbaggiyā bhikkhū saṅghamajjhe asamattā vinayaṃ pucchanti. Bhagavato etamatthaṃ ārocasuṃ. "Na bhikkhave saṅghamajjhe asammatena vinayo pucchitabbo. Yo puccheyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, saṅghamajjhe sammatena vinayaṃ pucchituṃ"

86. "Evañca pana bhikkhave, sammannitabbo: attanā vā attānaṃ sammantitabbaṃ. Parena vā paro sammannitabbo.

87. "Kathañca [PTS Page 114] [\q 114/] attanā vā attānaṃ sammannitabbaṃ? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo

"Suṇātu me bhante, saṅgho: yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ vinayaṃ puccheyya’nti. Evaṃ attanā vā attanaṃ sammannitabbaṃ: "

1. "Sañcarabhaṃ"si 2. "Sabramacariyantarāyoti" machasaṃ

[BJT Page 274] [\x 274/]

88. "Kathañca parena vā paro sammannitabbo? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante, saṅgho: yadi saṅghassa pattakallaṃ, itthannāmaṃ vinayaṃ puccheyya’nti. Evaṃ parena vā paro 1sammannitabbaṃ"ti

.

89. Tena kho pana samayena pesalā bhikkhu saṅghamajjhe sammatā vinayaṃ pucchanti. Chabbaggiyā bhikkhū labhanti āghātaṃ. Labhanti appaccayaṃ. Vadhena tajjenti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, saṅghamajjhe sammatenapi parisaṃ oloketvā puggalaṃ tulayitvā vinayaṃ pucchitū"nti.

90. Tena kho pana samayena chabbaggiyā bhikkhu saṅghamajjhe asammatā vinayaṃ vissajjenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, saṅghamajjhe asammatena vinayo vissajajjetabbo. Yo vissajjeye āpatti dukkaṭassa. Anujānāmi bhikkhave, saṅghamajjhe sammatena vinayaṃ vissajjetuṃ. "

91. "Evañca pana bhikkhave, sammannitabbo: 2- attanā vā attānaṃ sammantitabbaṃ. Parena vā paro sammannitabbo.

92. "Kathañca attanā vā attānaṃ sammannitabbaṃ? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante, saṅgho: yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ vinayaṃ puṭṭho vissajjeyyanti. Evaṃ attanā vā attanaṃ sammannitabbaṃ: "

93. "Kathañca parena vā paro sammannitabbo? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante, saṅgho: yadi saṅghassa pattakallaṃ, itthannāmo itthannāmena vinayaṃ puṭṭho vissajacheyya ti. Evaṃ parena vā paro sammannitabbo"ti

.

94. Tena kho pana samayena pesalā bhikkhū saṅghamajjhe sammatā vinayaṃ vissajjenti. Chabbaggiyā bhikkhu labhanti āghātaṃ. Labhanti appaccayaṃ. Vadhena tajjenti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, saṅghamajjhe sammatenapi parisaṃ oloketvā puggalaṃ tulayitvā vinayaṃ vissajjetū"nti.

95. Tena kho pana samayena chabbaggiyā bhikkhu anokāsakataṃ bhikkhuṃ āpattiyā codenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, anokāsakato bhikkhū āpattiyā codetabbo. Yo codeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, okāsaṃ kārāpetvā āpattiyā codetuṃ - karotu me āyasmā okāsaṃ ahaṃ taṃ vattukāmo"ti.

1. "Parena paro" a vi pu to vi ma nu pa

2. "Sammannitabbaṃ" machasaṃ 3. "Karotu āyasmā" machasaṃ to vi

[BJT Page 276] [\x 276/]

96. Tena kho pana samayena pesalā bhikkhū chabbaggiye bhikkhū okāsaṃ kārāpatvo āpattiyā codenti. Chabbaggiyā bhikkhū labhanti āghātaṃ. Labhanti appaccayaṃ. Vadhena tajjenti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, katepi okāse puggalaṃ tulayitvā āpattiyā codetu"nti.

97. Tena kho pana samayena chabbaggiye bhikkhū "puramhākaṃ pesalā bhikkhū okāsaṃ kārāpenti"ti paṭigacceva suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe okāsaṃ kārāpenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe okāso kārāpetabbo. Yo kārāpeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, puggalaṃ tuyitvā okāsaṃ kārāpetu"nti.

98. Tena kho pana samayena chabbaggiye bhikkhū saṅghamajjhe adhammakammaṃ kāronti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, adhammakammaṃ 2- kātabbaṃ. Yo kareyya. Āpatti dukkaṭassa"ti. Karontiyeva adhammakammaṃ. Bhagavato etamatthaṃ [PTS Page 115] [\q 115/] ārocesuṃ. "Anujānāmi bhikkhave, adhammakamma kayiramāne paṭikkositu"nti.

99. Tena kho pana samayena pesalā bhikkhū chabbaggiyehi bhikkhūhi adhammakamme kayiramāne paṭikkosanti. Chabbaggiyā bhikkhū labhanti āghātaṃ. Labhanti appaccayaṃ. Vadhena tajjenti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, diṭṭhimpi āvīkātu"nti. Tesaṃyeva antike diṭṭhiṃ āvīkaronti. Chabbaggiyā bhikkhū labhanti āghātaṃ. Labhanti appaccayaṃ. Vadhena tajjenti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave catūhi pañcahi paṭikkosituṃ. Dvīhi tīhi diṭṭhiṃ āvīkātuṃ. Ekena adiṭṭhātuṃ - na metaṃ khamatī"ti.

100. Tena kho pana samayena chabbaggiye bhikkhū saṅghamajjhe pātimokkhaṃ uddisamānā 3- sañcicca na sāventi. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, pātimokkhuddesakena sañcicca na sāvetabbaṃ. Yo na sāveyya, āpatti dukkaṭassā"ti.

101. Tena kho pana samayena āyasmā udāyī saṅghassa pātimokkhuddesako hoti kākassarako. Atha kho āyasmato udāyissa etadahosi: "bhagavatā paññattaṃ pātimokkhuddesakena sāvetabba"nti. Ahañcamhi kākassarako. Kathannu kho mayā paṭipajjitabba"nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, pātimokkhuddesakena vāyamituṃ - kathaṃ sāveyyanti. Vāyamantassa anāpatti"ti.

1. "Okāsaṃ kātuṃ" 2. "Na bhikkhave, saṅghamajjhe adhammakammaṃ" [PTS]

3. "Uddissamānā" machasaṃ [PTS]

[BJT Page 278] [\x 278/]

102. Tena kho pana samayena devadatto sagahaṭṭhāya parisāya patimokkhaṃ uddisati. Bhagavatato etamatthaṃ ārocesuṃ. "Na bhikkhave, sagahaṭṭhāya parisāya pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa"ti.

103. Tena kho pana samayena chabbaggiyā bhikkhū saṅghamajjhe anajjhaṭṭhā patimokkhaṃ uddisanti. Bhagavatato etamatthaṃ ārocesuṃ. "Na bhikkhave, saṅghamajjhe anajjhaṭṭhena pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, ’therādhikaṃ 1- pātimokkha’nti.

Aññatitthiyabhāṇavāraṃ niṭṭhitaṃ.

1. "Therādheyyaṃ" aṭṭha to vi

[BJT Page 280] [\x 280/]

1. Atha kho bhagavā rājagahe yathābhirattaṃ viharitvā yena codanāvatthu, tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena codanāvatthu, tadavasari, tatra sudaṃ bhagavā codanāvatthusmiṃ viharati. Tena kho pana samayena aññatarasmiṃ āvāse sambahulā bhikkhū [PTS Page 116] [\q 116/] viharanti. Tattha thero bhikkhū bālo hoti avyatto. So na jānāti uposathaṃ vā uposathakammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā.

2. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā paññattaṃ ’therādhikaṃ pātimokkha’nti. Ayañca amhākaṃ thero bālo avyatto. Na jānāti uposathaṃ vā uposathakammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā. Kathannu kho amhehi paṭipajjitabba"?Nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, yo tattha bhikkhū vyatto paṭibalo, tassādheyyaṃ pātimokkha"nti.

3. Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe sambahulā bhikkhū viharanti bālā avyattā. Te na jānanti uposathaṃ vā uposathakammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā. Te theraṃ ajjhesiṃsu: "uddisatu bhante, thero pātimokkha"nti. So evamāha. "Na me āvuso vattatī"ti dutiyaṃ theraṃ ajjhesiṃsu: "uddisatu bhante, thero pātimokkha"nti. Sopi evamāha: ’ na me āvuso vattatī"ti tatiyaṃ theraṃ ajjhesiṃsu: uddisatu bhante, thero pātimokkha"nti. Sopi evamāha: ’ na me āvuso vattatī"ti etenava upāyena yāva saṅghanavakaṃ ajjhesiṃsu: "uddisatu āyasmā pātimokkha"nti. Sopi evamāha: "na me bhante vattatī"ti.

4. Bhagavato etamatthaṃ ārocesuṃ "idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā bhikkhū viharanti bālā avyattā. Te na jānanti uposathaṃ vā uposathakammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā. Te theraṃ ajjhesiṃsu: "uddisatu bhante, thero pātimokkha"nti. So evadeti. "Na me āvuse vattatī"ti dutiyampi theraṃ ajjhesiṃsu: "uddisatu bhante, thero pātimokkha"nti. Sopi evaṃ: vadeti’na me āvuso vattatī"ti tatiyampi 2- theraṃ ajjhesanti: ’uddisatu bhante, thero pātimokkha"nti. Sopi evaṃ vadeti: ’na me āvuso vattatī"ti etenava upāyena yāva saṅghanavakaṃ ajjhesiṃsu: "uddisatu āyasmā pātimokkha"nti. Sopi evaṃ vadeti: "na me bhante vattatī"ti.

1. "Dutiyaṃ" machasaṃ [PTS 2.] "Tatiyaṃ" machasaṃ [PTS]

[BJT Page 282] [\x 282/]

"Tehi bhikkhave, bhikkhūhi eko bhikkhū sāmantā āvāsā sajjukaṃ pāhetabbo: ’gacchāvuso saṅkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā 1- āgacchā"ti.

5. Atha kho bhikkhūnaṃ etadahosi: "kena nu kho pāhetabbo?"Ti. Bhagavato etamatthaṃ ārecesuṃ "anujānāmi bhikkhave, therena bhikkhunā bhikkhūnaṃ āṇāpetu"nti. Therena āṇattā navā bhikkhū na gacchanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave. [PTS Page 117] [\q 117/] therena āṇattena agilānena na gantabbaṃ. Yo na gaccheyya, āpatti dukkaṭassa"ti.

6. Atha kho bhagavā codanāvatthusmiṃ yathābhirattaṃ viharitvā punadeva rājagahaṃ paccāgañchi. Tena kho pana samayena manusasā bhikkhū piṇḍāya carante pucchanti: "katami bhante pakkhassā?"Ti. Bhikkhū evamāhaṃsu: " na kho mayaṃ āvuso jānāmā"ti. Manusasā ujjhāyanti khīyanti vipācenti: "pakkhagaṇanamattampi ’me samaṇā sakyaputtiyā na jānanti. Kimpanime aññaṃ kicci kālyāṇaṃ jānissantī"ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, pakkhagaṇanā uggahetū"nti. Atha kho bhikkhūnaṃ etadahosi. Kadā nu kho gaṇetabbā,ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sabbeheva pakkagaṇanaṃ uggahetu"nti.

7. Tena kho pana samayena manusasā bhikkhū piṇḍāya carante pucchanti: "kīvatikā bhante bhikkhū evamāhaṃsu: "na kho mayaṃ āvuso jānāmā"ti. Manusasā ujjhāyanti khīyanti vipācenti: "aññamaññampi ’me samaṇā sakyaputtiyā na jānanti. Kimpanime aññaṃ kiñci kālyāṇaṃ jānissantī"ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave. Bhikkhū gaṇetu"ti. Atha kho bhikkhūnaṃ etadahosi: "kadā nu kho bhikkhū gaṇetabbā"ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, tadahuposathe nāmaggena 2vā gaṇetuṃ salākaṃ gahetu"nti.

8. Tena kho pana samayena bhikkhū ajānantā ajjuposathoti duraṃ gāmaṃ 3piṇḍāya caranti. Te uddissamānepi pātimokkhe āgacchanti. Uddiṭṭhamattepi āgacchanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, arocetuṃ ajjuposatho"ti. Atha kho bhikkhūnaṃ etadahosi: "kena nu kho ārocetabbo"ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, therena bhikkhunā kālavato ārocetu"nti.

9. Tena kho pana samayena aññataro thero kālavato nassarati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, bhattakālepi ārocetu"nti. Bhattakālepi nassarati. 4- Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, yaṃ kālaṃ sarati, taṃ kālaṃ ārocatu"nti.

1. "Pariyāpūṇivatvāna" machasaṃ 2, "nāma maggena" si. "Gaṇamaggena" [PTS 3.] "Duragāmaṃ’ to vi ja pu a vi 4. " Nassari’ [PTS] to vi a vi ja pu

[BJT Page 284] [\x 284/]

10. [PTS Page 118] [\q 118/] tena kho pana samayena aññatarasmiṃ āvāse uposathāgāraṃ uklāpaṃ hoti. Āgantukā bhikkhū ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma bhikkhu uposathāgāraṃ na sammajjissantī"ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, uposathāgāraṃ sammajjitū"nti. Atha kho bhikkhūnaṃ etadahosi: "kena nu kho uposathāgāraṃ sammajjitabbaṃ"nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, therena bhikkhunā navaṃ bhikkhuṃ āṇāpetu"nti. Therena āṇattā navā bhikkhu na sammajjanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, therena āṇattena agilānena na sammajjitabbaṃ. Yo na sammajjeyya, āpatti dukkaṭassā"ti.

11. Tena kho pana samayena uposathāgāre āsanaṃ apaññattaṃ hoti. Bhikkhu chamāyaṃ nisīdanti. Gattānipi cīvarānipi paṃsukitāni honti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, uposathāgāre āsanaṃ paññāpetū"nti. Atha kho bhikkhūnaṃ etadahosi: "kena nu kho uposathāgāre āsanaṃ paññāpetabbaṃ?"Nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, therena bhikkhunā tavaṃ bhikkhuṃ āṇāpetu"nti. Therena āṇattā navā bhikkhu na paññāpenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, therena āṇattena agilānena na paññāpetabbaṃ. Yo na paññāpeyya, āpatti dukkaṭassā"ti.

12. Tena kho pana samayena uposathāgāre padīpo na hoti. Bhikkhū andhakāre kāyampi cīvarānipi akkamanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, uposathāgāre padīpaṃ kātu"nti. Atha kho bhikkhūnaṃ etadahosi: "kena nu kho uposathāgāre padipo kātabbaṃ?"Nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, therena bhikkhunā tavaṃ bhikkhuṃ āṇāpetu"nti. Therena āṇattā navā bhikkhu nappadīpenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, therena āṇattena agilānena nappadīpetabbo. Yo nappadīpeyya, āpatti dukkaṭassā"ti.

13. Tena kho pana samayena aññatarasmiṃ āvāse āvāsikā bhikkhu neva pānīyaṃ upaṭṭhāpenti. Na paribhojanīyaṃ upaṭṭhāpenti. Āgantukā bhikkhū ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma āvāsikā bhikkhu neva pānīyaṃ upaṭṭhāpessanti? Na paribhojanīyaṃ upaṭṭāpessanī?"Ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, [PTS Page 119] [\q 119/] pānīyaṃ paribhojanīyaṃ upaṭṭhāpetu"nti. Atha kho bhikkhūnaṃ etadahosi: "kena nu kho pāniyaṃ paribhojanīyaṃ upaṭṭhāpetabba?"Nti.

[BJT Page 286] [\x 286/]

Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, therena bhikkhunā navaṃ bhikkhuṃ āṇāpetu"nti. Therena āṇattā navā bhikkhu na upaṭṭhāpenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, therena āṇattena agilānena na upaṭṭhāpetabbaṃ. Yo na upaṭṭhāpeyya, āpatti dukkaṭassā"ti.

14. Tena kho pana samayena sambahulā bhikkhu bālā abyattā disaṃgamikā ācariyupajjhāye na āpucchiṃsu. 1- Bhagavato etamatthaṃ ārocesuṃ. "Idha pana bhikkhave, sambahulā bhikkhu bālā abyattā disaṃgamikā ācariyupajjhāye na āpucchanti, 2te bhikkhave, ācariyupajjhāyehi pucchitabbā - kahaṃ gamissatha? Kena saddhiṃ gamissathā?"Ti.

15. "Te ce bhikkhave, bālā abyattā aññe bāle abyatte apadiseyyuṃ, na bhikkhave, ācarayupajjhāyenahi anujāneyyuṃ ce, āpatti dukkaṭassa. Te ca 3bhikkhave, bālā abyattā ananuññātā ācariyupajjhāyehi gaccheyyuṃ ceva āpatti dukkaṭassa."

16. "Idha pana bhikkhave, aññatarasmiṃ āvāse sambahulā bhikkhū viharanti bālā abyattā. Te na jānanni uposathaṃ vā uposatha kammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā tattha añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvi lajji kukkucchako sikkhākāmo. Tehi bhikkhave, bhikkhūhi so bhikkhu saṅgahetabbo anuggahetabbo upalāpetabbo upaṭṭhāpetabbo cuṇṇena mattikāya dantakaṭṭhena mukhodakena. No ce saṅghaṇheyyuṃ anuggaṇheyyuṃ upalāpeyyuṃ upaṭṭhāpeyyuṃ cuṇṇena mattikāya dantakaṭṭhena mukhodakena, āpatti dukkaṭassa"

.

17. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā bhikkhu viharanti bālā abyattā. Te na jānanni uposathaṃ vā uposatha kammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā tehi bhikkhave, bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pahetabbo: ’gacchāvuso saṅkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā āgacchā’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, tehi bhikkhave, bhikkhūhi sabbeheva yattha jānanni uposathaṃ vā uposathakammaṃ vā pātimokkhuddesaṃ vā, so āvāso [PTS Page 120] [\q 120/] gantabbo. No ce gaccheyyuṃ, āpatti dukkaṭassa"

1. "Āpucchiṃsu" machasaṃ - ettha marammakkharapotthake nakāro na dissate

2. "Āpucchanti" machasaṃ 3. Te ce machasaṃ

[BJT Page 288] [\x 288/]

18. "Idha pana bhikkhave, aññatarasmiṃ āvāse sambahulā bhikkhu vassaṃ vasanti bālā abyattā. Te na jānanni uposathaṃ vā uposatha kammaṃ vā pātimokkhaṃ vā pātimokkhuddesaṃ vā tehi bhikkhave, bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṃ pahetabbo: ’gacchāvuso saṅkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā āgacchā’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, eko bhikkhu sattāhakālikaṃ pāhetabbo: gacchāvuso saṅkhittena vā vitthārena vā pātimokkhaṃ pariyāpuṇitvā āgacchā’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, na bhikkhave, tehi bhikkhūhi tasmiṃ āvāse vassaṃ vasitabbaṃ vaseyyuṃ ce, āpatti dukkaṭassa"ti.

19. Atha kho bhagavā bhikkhū āmantesi. "Sannipatatha bhikkhave, saṅgho uposathaṃ karissatī"ti. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: "atthi bhante, bhikkhu gilāno so anāgato"ti "anujānāmi bhikkhave, gilānena bhikkhunā pārisuddhīṃ dātuṃ. Evañca pana bhikkhave dātabbā: tena gilānenana bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: pārisuddhīṃ dammi. Pārisuddhiṃ me hara pārisuddhiṃ me ārocehi’ti. Kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, dinnā hoti pārisuddhi. Na kāyena viññāpeti, na vācāya viññāpeti,na kāyena vācāya viññāpeti,dinnā hoti pārisuddhiṃ. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, so bhikkhave, gilāno bhikkhu mañcena vā pīṭhena vā saṅghamajjhena ānetvā uposatho kātabbo. Sace bhikkhave, gilānupaṭṭhākānaṃ bhikkhūnaṃ evaṃ hoti: ’sace kho mayaṃ gilānaṃ ṭhānā cāvessāma, ābādho vā abhivaḍḍhissati. Kālakiriyā vā bhavissatī’ti, na bhikkhave, gilano ṭhānā cāvetabbā. Saṅghena tattha gantavā uposatho kātabbo. Nattevaca vaggena saṅghena uposatho kātabbo. Kāreyya ce, apātti dukkaṭassa".

20. "Parisuddhīhārako ce bhikkhave, dinnāya pārisuddhiyā tattheva pakkamati, aññassa dātabbā pārisuddhihārako ce bhikkhave, dinnāya pārisuddhīyā tattheva vibbhamati, kālaṃ karoti, sāmaṇero [PTS Page 121] [\q 121/] paṭijānāti, sikkhaṃ paccakkhātako paṭijānāti, antimavatthuṃ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, paṇḍako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti, bhikkhuṇidusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjajanato paṭijānāti, aññassa dātabbā pārisuddhi"

[BJT Page 290] [\x 290/]

21. "Pārisuddhihārako ce bhikkhave, dinnāya pārisuddhiyā antarā magge pakkamati, anāhaṭā hoti pārisuddhī. Pārisuddhihārako ce bhikkhave, dinnāya pārisuddhīyā antarāmagge vibbhamati, kālaṃ karoti, sāmaṇero paṭijānāti, sikkhaṃ paccakkhātako paṭijānāti, antimavatthuṃ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, paṇḍako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti, bhikkhuṇidusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti ubhatobyañjanako paṭijānāti, aññassa dātabbā pārisuddhi"

22. "Pārisuddhihārako ce bhikkhave, dinnāya pārisuddhiyā saṅghappatto pakkamati, āhaṭā hoti pārisuddhī. Pārisuddhihārako ce bhikkhave, dinnāya pārisuddhīyā saṅghappatto vibbhamati, kālaṃ karoti, sāmaṇero paṭijānāti, sikkhaṃ paccakkhātako paṭijānāti, antimavatthuṃ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, paṇḍako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti, bhikkhuṇidusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti ubhatobyañjanako paṭijānāti, ahaṭā hoti pārisuddhi"

23. "Pārisuddhihārako ce bhikkhave, dinnāya pārisuddhiyā saṅghappatto sutto, na aroceti, pamatto na āroceti, samāpanno na aroceti, āhaṭā hoti pārisuddhī. Pārisuddhihārakassa anāpatti"

24. "Pārisuddhihārako ce bhikkhave, dinnāya pārisuddhiyā saṅghappatto sañcicca na aroceti, āhaṭā hoti pārisuddhī. Pārisuddhihārakassa āpatti dukkaṭassā"ti.

25. Atha kho bhagavā bhikkhū āmantesi. "Sannipatatha bhikkhave, saṅgho kammaṃ karissatī"ti. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: "atthi bhante, bhikkhu gilāno, so anāgato"ti "anujānāmi bhikkhave, gilanena bhikkhunā chandaṃ dātuṃ. Evañca pana bhikkhave dātabbo: tena gilānena bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅghaṃ karitvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo: ’chandaṃ dammi. Chandaṃ me hara, chandaṃ me ārocehī,ti. Kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, dinno hoti chando.Na kāyena viññāpeti, na vācāya viññāpeti,na kāyena vācāya viññāpeti,na dinno chando. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, so bhikkhave, [PTS Pge 122] gilāno bhikkhu mañcena vā pīṭhena vā saṅghamajjhena ānetvā kammaṃ kātabbaṃ. Sace bhikkhave, gilānupaṭṭhākānaṃ bhikkhūnaṃ evaṃ hoti: ’sace kho mayaṃ gilānaṃ ṭhānā cāvessāma, ābādho vā abhivaḍḍhissati. Kālakiriyā vā bhavissatī’ti, na bhikkhave, gilano ṭhānā cāvetabbā. Saṅghena tattha gantavā kammaṃ kātabbaṃ. Natveca vaggena saṅghena kammaṃ kātabbaṃ. Katabbo. Kāreyya ce, āpatti dukkaṭassa"

[BJT PAGE 292]

26. "Chandahārako ce bhikkhave, dinnāya chande tattheva pakkamati, aññassa dātabbo chando chandahārako ce bhikkhave, dinne chande tattheva vibbhamati, kālaṃ karoti, sāmaṇero paṭijānāti, sikkhaṃ paccakkhātako paṭijānāti, antimavatthuṃ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, paṇḍako paṭijānāti, theyyasaṃvāsako paṭijānāti, titthīyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijanāti arahantaghātako paṭijānāti, bhikkhuṇidusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti, aññassa dātabbā chando"

27. "Chandahārako ce bhikkhave, dinnāya chande antarāmagge pakkamati, anāhaṭo hoti chando chandahārako ce bhikkhave, dinne chande antarāmagge vibbhamati, kālaṃ karoti, sāmaṇero paṭijānāti, sikkhaṃ paccakkhātako paṭijānāti, antimavatthuṃ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, paṇḍako paṭijānāti, theyyasaṃvāsako paṭijānāti, titthīyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijanāti arahantaghātako paṭijānāti, bhikkhuṇidusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti, anāhaṭo hoti chando"

28. "Chandahārako ce bhikkhave, dinne chande saṅghapatto pakkamati, āhaṭo hoti chando chandahārako ce bhikkhave, dinne chande saṅghapanno vibbhamati, kālaṃ karoti, sāmaṇero paṭijānāti, sikkhaṃ paccakkhātako paṭijānāti, antimavatthuṃ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, paṇḍako paṭijānāti, theyyasaṃvāsako paṭijānāti, titthīyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijanāti arahantaghātako paṭijānāti, bhikkhuṇidusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti, ābhaṭo hoti chando"

29. "Chandahārako ce bhikkhave, dinne chande saṅghappatto sutto na āroceti, pamatto na āroceti, samāpanno na āroceti, āhaṭo hoti chando chandahārakassa anāpatti"

30. "Chandahārako ce bhikkhave, dinne chande saṅghappatto sañcicca na āroceti, āhaṭo hoti chando chandahārakassa āpatti dukkaṭassa. Anujānāmi bhikkhave, tadahuposathe pārisuddhīṃ dentena chandampi dātuṃ,

Santi saṅghassa karaṇiya"nti

[BJT Page 294] [\x 294/]

. 31. Tena kho pana samayena aññataraṃ bhikkhu tadahuposathe ñātakā gaṇhiṃsu. Bhagavato etamatthaṃ ārocesuṃ "idha pana bhikkhave, bhikkhuṃ tadahuposathe ñātakā gaṇhanti, te ñātakā bhikkhuhi evamassu vacanīyā: ’iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha, yāvāyaṃ bhikkhu uposathaṃ kārotī’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: ’iṅgha tumhe āyasmantā muhuttaṃ ekamantaṃ hotha, yāvāyaṃ bhikkhu pārisuddhiṃ deti’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: ’iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha, yāva saṅgho uposathaṃ karoti’ti evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, nattheva vaggena saṅghena uposatho kātabbo. Kareyya ce, 1- apātti dukkaṭassa"

.

32. "Idha pana bhikkhave, bhikkhuṃ tadahuposathe rājāno gaṇhanti, te rājāno bhikkhuhi evamassu vacanīyā: ’iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha, yāvāyaṃ bhikkhu uposathaṃ kārotī’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: ’iṅgha tumhe āyasmantā muhuttaṃ ekamantaṃ hotha, yāvāyaṃ bhikkhu pārisuddhiṃ deti’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: ’iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha, yāva saṅgho uposathaṃ karoti’ti evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, natatheva vaggena saṅghena uposatho kātabbo. Kareyya ce, apātti dukkaṭassā"ti.

"Idha pana bhikkhave, bhikkhuṃ tadahuposathe corā gaṇhanti, te dhuttā bhikkhuhi evamassu vacanīyā: ’iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha, yāvāyaṃ bhikkhu uposathaṃ kāretī’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: ’iṅga tumahe āyasmantā muhuttaṃ ekamantaṃ hotha, yāvāyaṃ bhikkhu pārisuddhiṃ deti’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: ’iṅga tumahe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha, yāva saṅgho uposathaṃ karoti’ti evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, natatheva vaggena saṅghena uposato kātabbo. Kareyya ce, apātti dukkaṭassā"ti.

"Idha pana bhikkhave, bhikkhuṃ tadahuposathe dhuttā gaṇahanti, te dhuttā bhikkhuhi

Evamassu vacanīyā: ’iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha, yāvāyaṃ bhikkhu uposathaṃ kāretī’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: ’iṅga tumahe āyasmantā muhuttaṃ ekamantaṃ hotha, yāvāyaṃ bhikkhu pārisuddhiṃ deti’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: ’iṅga tumahe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha, yāva saṅgho uposathaṃ karoti’ti evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, natatheva vaggena saṅghena uposato kātabbo. Kareyya ce, apātti dukkaṭassā"ti.

"Idha pana bhikkhave, bhikkhuṃ tadahuposathe bhikkhupaṭaccatthikā gaṇahanti, te bhikkhupaccatthikā bhikkhuhi evamassu vacanīyā: ’iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha, yāvāyaṃ bhikkhu uposathaṃ kāretī’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: ’iṅga tumahe āyasmantā muhuttaṃ ekamantaṃ hotha, yāvāyaṃ bhikkhu pārisuddhiṃ deti’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: ’iṅga tumahe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha, yāva saṅgho uposathaṃ karoti’ti evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, natatheva vaggena saṅghena uposato kātabbo. Kareyya ce, apātti dukkaṭassā"ti.

33. [PTS Page 123] [\q 123/] atha kho bhagavā bhikkhu āmantesi: "sannipatatha bhikkhave, atthi saṅghassa karaṇiya"nti. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: "atthi bhante, gaggo nāma bhikkhu ummattako, so anāgato"ti.

34. "Dve ’me bhikkhave, ummattakā: atthi bhikkhu 2ummattako saratipi uposathaṃ, napi sarati, saratipi saṅghakammaṃ, napi sarati. Atthi neva sarati. Āgacchatipi uposathaṃ, napi āgacchati, āgacchatipi saṅghakammaṃ, napi āgacchati. Atthi neva āgacchati. "

1. "Kareyyaceva" ma nu pa to vi 2. "Atthi bhikkhave bhikkhu" ma cha saṃ

[BJT Page 296] [\x 296/]

35. "Tatra bhikkhave, yavāyaṃ ummattakā saratipi, uposathaṃ, na pi sarati, saratipi saṅghakammaṃ, napi sarati. Āgacchatipi uposathaṃ, napi āgacchati, āgacchatipi pi saṅghakammaṃ, na pi āgacchati. Anujānāmi bhikkhave, evarūpaṃ ummattakassa ummattakasammutiṃ dātuṃ. Evañca pana bhikkhave, dātabbaṃ byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

36. "Suṇātu me bhante, saṅgho. Gaggo bhikkhu ummattako saratipi, uposathaṃ, napi sarati, saṅghakammaṃ, napi sarati. Āgacchatipi uposathaṃ, napi āgacchati, āgacchatipi saṅghakammaṃ, napi āgacchati. Yadi saṅghassa pattakallaṃ, saṅghassa bhikkhuno ummattakassa ummattakasammutiṃ dadeyya, sareyya vā gaggo bhikkhu uposathaṃ na vā sareyya, sareyya vā saṅghakammaṃ na vā sareyya, āgaccheyya vā uposathaṃ,na vā āgaccheyya, āgaccheyya vā saṅgho saha vā gaggena vinā vā gaggena uposathaṃ kareyya. Saṅghakammaṃ kareyya. Esā ñatti"

37. "Suṇātu me bhante, saṅgho gaggo bhikkhu ummattako saratipi, uposathaṃ, napi sarati, saratipi saṅghakammaṃ, napi sarati. Āgacchatipi uposathaṃ, napi āgacchati, āgacchatipi saṅghakammaṃ, napi āgacchati. Saṅgho gaggassa bhikkhuno ummattakassa ummattakasammutiṃ deti, sareyya vā gaggo bhikkhu uposathaṃ na vā sareyya, sareyya vā saṅghakammaṃ na vā sareyya, āgaccheyya vā uposathaṃ na vā āgaccheyya, āgaccheyya vā saṅghakammaṃ na vā āccheyya. Saṃgho saha vā gaggena vinā vā gaggena uposathaṃ karissati. Saṅghakammaṃ karissati. Yassāyasmato khamati gaggassa bhikkhuno ummattakassa ummattakasammutiyā dānaṃ, sareyya vā gaggo bhikkhu uposathaṃ na vā sareyya, sareyya vā saṅghakammaṃ na vā sareyya, āgaccheyya vā uposathaṃ na vā āgaccheyya, āgaccheyya vā saṅghakammaṃ na vā āccheyya. Saṃgho saha vā gaggena vinā vā gaggena uposathaṃ karissati. Saṅghakammaṃ karissati. So yassa nakkhamati so bhāseyya"

38. "Dinnā saṅghena gaggassa bhikkhuno ummattakassa ummattakasammuti, sareyya vā gaggo bhikkhu uposathaṃ na vā sareyya, sareyya vā saṅghakammaṃ na vā sareyya, āgaccheyya vā uposathaṃ na vā āgaccheyya, āgaccheyya vā saṅghakammaṃ na vā āgaccheyya. Saṃgho saha vā gaggena vinā vā gaggena uposathaṃ karissati. Saṅghakammaṃ karissati. Khamati saṅghassa tasmā tuṇahī. Evametaṃ dhāreyāmī"ti.

[BJT Page 298] [\x 298/]

39. [PTS Page 124] [\q 124/] tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe cattāro bhikkhu viharanti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā paññattaṃ ’uposatho kātabbo’ti. Mayañcamha cattāro janā, kathannu kho amhehi uposatho kātabbo"ti. Bhagavato etamatthaṃ ārocesuṃ: "anujānāmi bhikkhave, catunnaṃ pātimokkhaṃ uddisitu"nti.

40. Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe tayo bhikkhu viharanti. Atha kho tesaṃ bhikkhunaṃ etadahosi: "bhagavatā anuññātaṃ catutthaṃ pātimokkhaṃ uddisituṃ. Mayañcamha tayo janā. Kathannu kho amhehi uposatho kātabbo"ti. Bhagavato etamatthaṃ ārocesuṃ: "anujānāmi bhikkhave, tiṇṇaṃ pārisuddhiposathaṃ kātuṃ. Evañca pana bhikkhave, kātabbo. Byattena bhikkhunā paṭibalena te bhikkhu ñāpetabbā: -

41. ’Suṇantu me āyasmantā, 1- ajjuposatho (paṇṇaraso) yadāyasmantānaṃ pattakallaṃ, mayaṃ (aññamaññaṃ) pārisuddhiuposathaṃ kareyyāmā’ti. Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añajalimpaggahetvā te bhikkhu evamassu vacanīyā: ’parisuddho ahaṃ āvuso, parisuddho ti maṃ dharetha. Parisuddho ahaṃ āvuso, parisuddho ti maṃ dharetha. Parisuddho ahaṃ āvuso parisuddho ti maṃ dhārethā’ti.

42. "Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ kāritvā ukkuṭikaṃ nisīditvā añajalimpaggahetvā te bhikkhu evamahassu vacanīyā: ’parisuddho ahaṃ bhante, parisuddho ti maṃ dharetha.Parisuddho ahaṃ bhante,parisuddhoti maṃ dhāretha.Parisuddho ahaṃ bhante,parisuddhoti maṃ dhārethāti

43. Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe dve bhikkhū viharanti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā anuññātaṃ catunnaṃ pātimokkhaṃ uddisituṃ. Tiṇṇannaṃ pārisuddhi uposathaṃ kātuṃ mayañcamha dve janā. Kathannu kho amhehi uposatho kātabbo"ti. Bhagavato etamatthaṃ ārocesuṃ: "anujānāmi bhikkhave, dvinnaṃ pārisuddhiposathaṃ kātuṃ. Evañca pana bhikkhave, kātabbo: therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añajalimpaggahetvā navo bhikkhu evamahassu vacanīyā: ’parisuddho ahaṃ āvuso, parisuddho ti maṃ dharethahi. Parisuddho ahaṃ āvuso, parisuddhoti [PTS Page 125] [\q 125/] maṃ dharehi. Parisuddho ahaṃ āvuso parisuddhoti maṃ dhārehī’ti.

44. "Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añajalimpaggahetvā thero bhikkhu evamassa vacanīyo: ’parisuddho ahambhante, parisuddhoti maṃ dhāretha. Parisuddho ahambhante, parisuddhoti maṃ dhāretha. Parisuddho ahaṃ bhante, parisuddhoti maṃ dharethā’ti.

1. "Āyasmanto" [PTS]

[BJT Page 300] [\x 300/]

45. Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe eko bhikkhu viharanti. Atha kho tassa bhikkhuno etadahosi: "bhagavatā anuññātaṃ catunnaṃ pātimokkhaṃ uddisituṃ. Tiṇṇaṃ pārisuddhi uposathaṃ kātuṃ. Dvinnaṃ pārisuddhi upasothaṃ kātuṃ. Ahañcamhi ekako. Kathannu kho mayā uposatho kātabbo"ti. Bhagavato etamatthaṃ ārocesuṃ:

46. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe eko bhikkhu viharati. Tena bhikkhave, bhikkhunā yattha bhikkhu paṭikkamanti upaṭṭhāna sālāya vā maṇḍape vā rukkhamūle vā so deso 1sammajjitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā āsanaṃ paññāpetvā padīpaṃ katvā nisīditabbaṃ. Sace aññe bhikkhu āgacchanti, tehi saddhiṃ uposatho kātabbo no ce āgacchanti, ajja me uposathoti adhiṭṭhātabbo. No ce adhiṭṭhaheyya, āpatti dukkaṭassa"

47. Tatra bhikkhave, yattha cattāro bhikkhū viharanti, na ekassa pārisuddhiṃ āharitvā tīhi pātimokkhaṃ uddisitabbaṃ, uddiseyyuṃ ce āpatti dukkaṭassa. Tatra bhikkhave, yattha tayo bhikkhū viharanti, na ekassa pārisuddhiṃ āharitvā dvīhi pārisuddhi uposatho kātabbo. Kareyyuṃ ce, āpatti dukkaṭassa. Tatra bhikkhave, yattha dve bhikkhu viharanti, na ekassa pārisuddhiṃ āharitvā ekena adhiṭṭhātabbo adhiṭṭhabheyya ce, āpatti dukkaṭassā"ti.

48. Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe āpattiṃ āpanno hoti. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṃ’na sāpattikena uposatho kātabbo’ti. Ahañcamhi āpattiṃ āpanno kathannu kho mayā paṭipajjitabba?"Nti. Bhagavato etamatthaṃ ārocesuṃ:

49. "Idha pana bhikkhave, bhikkhu tadahuposathe āpattiṃ āpanno hoti. Tena bhikkhave, bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ [PTS Pge 126] nisīditvā añajalimpaggahetvā evamassa vacanīyā: ’ahaṃ āvuso, itthānamaṃ āpattiṃ āpanno. Taṃ paṭidesemī’ti. Tena vattabbo, ’passasī’ti. ’Āma passāmī’ti. ’Āyatiṃ saṃvareyyāsī"ti.

50. "Idha pana bhikkhave, bhikkhu tadahuposathe āpattiyā vematiko hoti. Tena bhikkhave, bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo: ’ahaṃ avuso itthānnāmāya āpattiyā vematiko, yadā nibbematiko bhavissāmi, tadā taṃ āpattiṃ paṭikarissāmī’ti. Vatvā uposatho kātabbo. Pātimokkhaṃ sotabbaṃ, natteva tappaccayā uposathassa antarāyo kātabbo"ti

. 1. "Se dese"?

[BJT Page 302] [\x 302/]

51. Tena kho pana samayena chabbaggiyā bhikkhū sabhāgaṃ āpattiṃ desenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, sabhāgā āpatti desetabbā. Yo deseyya, āpatti dukkaṭassā"ti.

52. Tena kho pana samayena chabbaggiyā bhikkhū sabhāgaṃ āpattiṃ paṭiggaṇhanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, sabhāgā āpatti paṭiggahetabbā. Yo paṭiggaṇheyya, āpatti dukkaṭassā"ti.

53. Tena kho pana samayena aññataro bhikkhu pātimokkhaṃ uddissamāne āpattiṃ sarati atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṃ ’na sāpattikena uposatho kātabbo’ti ahañcamhi āpattiṃ āpanno. Kathannu kho mayaṃ paṭipajjitabba"nti. Bhagavato etamatthaṃ ārocesuṃ.

54. "Idha pana bhikkhave bhikkhu pātimokkhe uddissamāne āpattiṃ sarati. Tena bhikkhave, bhikkhunā sāmanto bhikkhu evamassa vacanīyo: ’ahaṃ āvuso, itthannāmaṃ āpattiṃ āpanno ito vuṭṭhahitvā taṃ āpattiṃ paṭikarissāmi’ti. Vatvā uposathassa antarāyo kātabbo"

55. "Idha pana bhikkhave. Bhikkhu pātimokkhaṃ uddissamāne āpattiṃ vematiko hoti. Tena bhikkhave, bhikkhunā sāmanto bhikkhu evamassa vacanīyo: ’ahaṃ āvuso, itthannāmāya āpattiyā vematiko yadā nibbematiko bhavissāmi. Tadā taṃ āpattiṃ paṭikarissami’ti. Vatvā uposatho kātabbo, pātimokkhaṃ sotabbaṃ. Natteva tappaccayā uposathassa antarāyo kātabbo"ti.

56. Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā paññattaṃ ’ na sabhāgā āpatti desetabbā. Na sabhāgā āpatti paṭiggahetabbo’ti. [PTS Page 127] [\q 127/] ayañca sabbo saṅgho sabhāgaṃ āpattiṃ āpanno, kathannu kho amhehi paṭipajjitabbaṃ"nti. Bhagavato etamatthaṃ ārocesuṃ:

57. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti. Tehi bhikkhave, bhikkhūhi eko bhikkhu sāmannā āvāsā sajjukaṃ pāhetabbo: ’gacchāvuso taṃ āpattiṃ paṭikaritvā āgaccha mayaṃ te santike āpattiṃ paṭikarissamā’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

[BJT Page 304] [\x 304/]

58. "Suṇātu me bhante, saṅgho: ayaṃ sabbo saṅgho sabhāgaṃ āpattiṃ āpanno. Yadā aññaṃ bhikkhuṃ suddhaṃ anāpattikaṃ passissati, tadā tassa santike taṃ āpattiṃ paṭikarissatī"ti vatvā uposatho kātabbo. Pātimokkhaṃ uddisitabbaṃ. Natveva tappaccayā uposathassa antarāyo kātabbo.

59. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sabbo saṅgho sabhāgāya āpattiyā vematiko hoti. Byatatena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante, saṅgho: ayaṃ sabbo saṅgho sabhāgāya āpattiyā vematiko. Yadā nibbematiko bhavissati, tadā taṃ āpattiṃ paṭikarissatī"ti. Paṭikarissatī"ti vatvā uposatho kātabbo. Pātimokkhaṃ uddisitabbaṃ. Natveva tappaccayā uposathassa antarāyo kātabbo.

60. "Idha pana bhikkhave, aññatarasmiṃ āvāse vassūpagato saṅgho sabhāgāṃ āpattiṃ āpanno hoti. Tehi bhikkhave, bhikkhuhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo: ’gacchāvuso taṃ āpattiṃ paṭikaritvā āgaccha mayaṃ te santike āpattiṃ paṭikarissamā’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, eko bhikkhu sattāhakālikaṃ pāhetabbo: ’gacchāvuso taṃ āpattiṃ paṭikaritvā āgaccha. Mayaṃ te santike taṃ āpattiṃ paṭikarissāmā"ti.

61. Tena kho pana samayena aññatarasmiṃ āvāse sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti. So na jānāti tassā āpattiyā nāmaṃ, na gottaṃ.1 Tatthañño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajji kukkuccako sikkhākāmo. Tamenaṃ aññataro bhikkhu, yena so bhikkhu tenupasaṅkami upasaṅkamitvā taṃ bhikkhuṃ etadavoca:

62. ’Yo nu kho āvuso, evañcevañca karoti, kinnāma so āpattiṃ āpajjatī"ti. So evamāha: ’yo kho āvuso evañcevañca karoti, imannāmaṃ so āpattiṃ āpajjati. Imannāmaṃ tvaṃ āvuso, āpattiṃ āpanno paṭikarohi taṃ āpatti’nti. So evamāha: ’na kho ahaṃ āvuso, ekova imaṃ āpattiṃ āpanno, ayaṃ [PTS Page 128] [\q 128/] sabbo saṅgho imaṃ āpattiṃ āpanno’ti. So evamāha: ’kinte āvuso, karissati paro āpanno vā anāpanno vā. Iṅgha tvaṃ āvuso, sakāya āpattiyā vuṭṭhahā’ti2-

1. "Nāmagottaṃ" machasaṃ, nāmaṃgottaṃ" [PTS]

2. "Vuṭhāni" machasaṃ "vuṭhāti" a vi

[BJT Page 306] [\x 306/]

70. Atha kho so bhikkhu tassa bhikkhuno vacanena taṃ āpattiṃ paṭikaritvā yena te bhikkhave tanupasaṅkami upasaṅkamitvā te bhikkhu etadavoca: "yo kira āvuso, evañcevañca karoti; imaṃ nāma so āpattiṃ āpajjati. Imaṃ nāma tumhe āvuso āpattiṃ āpannā, paṭikarotha taṃ āpattiṃ"nti. Atha kho te bhikkhu na icchiṃsu tassa bhikkhuno vacanena taṃ āpattiṃ paṭikātuṃ. Bhagavato etamatthaṃ ārocesuṃ.

"Idha pana bhikkhave, aññatarasmiṃ āvāse sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti. So na jānāti tassā āpattiyā nāmaṃ, na gottaṃ.1 Tatthañño1- bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajji kukkuccako sikkhākāmo tamenaṃ aññataro bhikkhu, yena so bhikkhu tenupasaṅkami upasaṅkamitvā taṃ bhikkhuṃ evaṃ vadeti: ’yo nu kho āvuso, evañcevañca karoti, kiṃ nāma so āpattiṃ āpajjati"ti. So evamāha: ’yo kho āvuso evañcevañca karoti, kiṃ nāma so āpattiṃ āpajjati. So evaṃ vadeti: ’yo kho evañcemañca karoti imaṃ nāma so āpattiṃ āpajjati imaṃ nāma tvaṃ āvuso, āpattiṃ āpanno paṭikarohi taṃ āpatti’nti. So evaṃ vadeti: ’na kho ahaṃ āvuso, ekoca imaṃ āpattiṃ āpanno, ayaṃ sabbo saṅghoimaṃ āpattiṃ āpanno’ti. So evaṃ vadeti: ’kinte āvuso, karissati paro āpanno vā anāpanno? Vā. Iṅgha tvaṃ āvuso, sakāya āpattiyā vuṭṭhahā’ti so ce bhikkhave, bhikkhu tassa bhikkhuno vacanena taṃ āpattiṃ paṭikaritvā yena te bhikkhu tenupasaṅkami upasaṅkamitvā te bhikkhu evaṃ vadeti: "yo kira āvuso, evañcevañca karoti; imaṃ nāma so āpattiṃ āpajjati. Imaṃ nāma tumhe āvuso āpattiṃ āpannā, paṭikarotha taṃ āpattiṃ"nti. Te ce bhikkhave bhikkhu tassa bhikkhuno vacanena taṃ āpattiṃ paṭikareyyuṃ iccetaṃ kusalaṃ to ce paṭikareyyuṃ, na te bhikkhave, bhikkhū tena bhikkhunā akāmā vacanīyā"ti.

Codanāvatthubhāṇavāraṃ niṭṭhitaṃ

1. "Tattha añaño" machasaṃ

[BJT Page 308] [\x 308/]

1. Tena kho pana samayena aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatiṃsu cattāro vā atirekā vā. Te na jāniṃsu "atthaññe āvāsikā bhikkhū anāgatā"ti. [PTS Page 129] [\q 129/] te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ akaṃsu. Pātimokkhaṃ uddisiṃsu. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchiṃsu bahutarā bhagavato etamatthaṃ ārocesuṃ.

2. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā

Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā tehi bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ uddesakānaṃ anāpatti"

3. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā

Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. ’Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhu āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotabbaṃ. Uddesakānaṃ anāpatti" 2

4. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā

Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. ’Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhu āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotabbaṃ. Uddesakānaṃ anāpatti" 3

5. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā

Bhikkhu sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. ’Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhu āgacchanti bahutarā tehi bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ uddesikānaṃ anāpatti" 4

[BJT Page 310] [\x 310/]

6. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhu sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. ’Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti" 5-

7. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā

Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suudidaṭṭhaṃ. Tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti". 6

8. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā

Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. ’Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ uddesakānaṃ anāpatti" 7

9. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. ’Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya [PTS Page 130] [\q 130/] parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti" 8-

10. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. ’Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti thokatarā. Uddesakānaṃ anāpatti" 9

[BJT Page 312] [\x 312/]

11. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhu sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. ’Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti bahutarā. Tehi bhikkhave, bhikkhuhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ anāpatti" 10-

12. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. ’Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti". 11

13. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suudidaṭṭhaṃ. Tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti" 12-.

14. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. ’Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti bahutarā. Tehi bhikkhave, bhikkhuhi

Puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ anāpatti" 13-

[BJT Page 314] [\x 314/]

15. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. ’Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ anāpatti". 14

16. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. ’Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti thokatarā. Uddesakānaṃ anāpatti" 15-

Anāpattipaṇṇarasakaṃ niṭṭhitaṃ

[BJT Page 316] [\x 316/]

1. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. ’Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ dukkaṭassa" 1-

2. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā

Bhikkhu sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. ’Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotababaṃ. Uddesakānaṃ āpatti dukkaṭassa" 2-

3. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā

Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. ’Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotabbaṃ. Uddesakānaṃ āpatti dukkaṭassa" 3-

4. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. ’Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe - pe - avuṭṭhitāya parisāya - pe - ekaccāya vuṭṭhitāya parisāya - pe - sabbāya [PTS Page 131] [\q 131/] vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā - pe - samasamā - pe - thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārecetabbā uddesakānaṃ āpatti dukkaṭassa" 4-15

Vaggāvaggasaññi paṇṇārasakaṃ niṭṭhitaṃ.

[BJT Page 318] [\x 318/]

1. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. ’Te kappati nu kho amhākaṃ uposatho kātuṃ? Na nu kho kappati’? Ti vematikā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhu āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Udedasakānaṃ āpatti dukkaṭassa" 1-

2. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā

Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. ’Te kappati nu kho amhākaṃ uposatho kātuṃ? Na nu kho kappatī?’Ti vematikā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ. Avasesaṃ sotababaṃ. Uddesakānaṃ āpatti dukkaṭassa" 2-

3. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā

Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappati nu kho amhākaṃ uposatho kātuṃ? Na nu kho kappatī? Ti vematikā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotabbaṃ. Uddesakānaṃ āpatti dukkaṭassa". 3-

4. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā

Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappati nu kho amhākaṃ uposatho kātuṃ? Na nu kho kappati? Ti. Vematikā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe - pe - avuṭṭhatāya parisāya - pe - ekaccāya vuṭṭhitāya parisāya - pe - sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā - pe - samasamā - pe - thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ āpatti dukkaṭassa" 4-15

Vematikapaṇṇarasakaṃ niṭṭhitaṃ.

[BJT Page 320] [\x 320/]

1. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā

Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te ’kappateva amhākaṃ uposatho kātuṃ? Nāmhākaṃ na kappatī’ti kukkuccapakatā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ āpatti dukkaṭassa" 1-

2. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā

Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te ’kappateva amhākaṃ uposatho kātuṃ nāmhākaṃ na kappatī’ti. Kukkuccapakatā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotababaṃ. Uddesakānaṃ āpatti dukkaṭassa". 2-

3. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā

Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te ’"kappateva amhākaṃ uposatho kātuṃ. Nāmhākaṃ na kappati’ti. Kukkuccapakatā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotabbaṃ. Uddesakānaṃ āpatti dukkaṭassa." 3-

4. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā

Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappateva amhākaṃ uposatho kātuṃ. Nāmhākaṃ na kappati’ti. Kukkuccapakatā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe - pe - avuṭṭhatāya parisāya - pe - ekaccāya vuṭṭhitāya parisāya - pe - sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti bahutarā - pe - samasamā - pe - thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ āpatti dukkaṭassa" 4-15

Kukkuccapakatapaṇṇarasakaṃ niṭṭhitaṃ.

[BJT Page 322] [\x 322/]

1. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā

Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te nassantete vinassantete. Ko tehi attho’ti. Bhedapurekkārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ āpatti thullaccayassa"

2. "[PTS Page 132] [\q 132/] idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā

Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te ’nassantete vinassantete ko tehi attho’ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti samasamā uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotababaṃ. Uddesakānaṃ āpatti thullaccayassa"

3. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā

Bhikkhu sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te ’nassantete vinassantete. Ko tehi attho’ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ avasesaṃ sotabbaṃ. Uddesakānaṃ āpatti thullaccayassa"

4. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā

Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho’ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhu āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ uddesakānaṃ āpatti thullaccayassa"

5. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā

Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho’ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhu āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ. Tesaṃ santike pārisuddhi ārocetabbā uddesakānaṃ āpatti thullaccayassa"

[BJT Page 324] [\x 324/]

6. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā

Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho’ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhu āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ. Tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ āpatti thullaccayassa."

7. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā

Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho’ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ āpatti thullaccayassa"

8. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā

Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho’ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe avuṭṭhitā parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ. Tesaṃ santike pārisuddhi ārocetabbā. Uddesakānaṃ āpatti thullaccayassa"

9. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho’ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ. Tesaṃ santike pārisuddhi ārotabbaṃ. Uddesakānaṃ āpatti thullaccayassa"

[BJT Page 326] [\x 326/]

10. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhu sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho’ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe ekaccāya vuṭṭhitā parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, puna pātimokkhaṃ uddisitabbaṃ. Uddesakānaṃ āpatti thullaccayassa"

.

11. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho’ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ sannike pārisuddhi ārocetabbā. Uddesakānaṃ āpatti thullaccayassa"

12. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho’ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ. Tesaṃ santike pārisuddhi ārocetabbā uddesakānaṃ āpatti thullaccayassa".

13. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho’ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti bahutarā tehi bhikkhave, bhikkhuhi puna pātimokkhaṃ udditabbaṃ uddesakānaṃ āpatti thullaccayassa"

.

[BJT Page 328] [\x 328/]

14. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho’ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti samasamā. Uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ santike pārisuddhi ārocetatabbaṃ. Uddesakānaṃ āpatti thullaccayassa"

.

15. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho’ti. Bhedapurekkhārā uposathaṃ karonti. Pātimokkhaṃ uddisanti. Tehi uddiṭṭhamatte pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṃ suuddiṭṭhaṃ tesaṃ sannike pārisuddhi ārocetabbā uddesakānaṃ āpatti thullaccayassa".

Bhedapurekkhārapaṇṇarasakaṃ niṭṭhitaṃ

Pañcavīsatitikā niṭṭhitā.

[BJT Page 330] [\x 330/]

1. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "aññe āvāsikā bhikkhū anto sīmaṃ okkantī’ti. - Pe - te na jānanti ’aññe āvāsikā bhikkhū anto sīmaṃ okkantā’ti. - Pe - te na passanti "aññe āvāsike bhikkhū anto sīmaṃ okkamante’ti. - Pe - te na passanti ’aññe āvāsike bhikkhū anto sīmaṃ okkante - pe - te na suṇanti āvāsike anto sīmaṃ okkamantī’ti. Te na suṇanti aññe āvāsikā bhikkhū āvāsikā ekasatapañcasattatitikā 1nayato. Āvāsikena āgantukā āgantukena āvāsikā āgantukena āgantukā peyyālamukhena sattatikasatāni honti"

2. "Idha pana bhikkhave, āvāsikānaṃ bhikkhūnaṃ cātuddaso hoti. Āgantukānaṃ paṇṇaraso. Sace āvāsikā bahutarā honti āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace samasamā honti āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace āgantukā bahutarā honti āvāsikehi āgantukānaṃ anuvattitabbaṃ"

.

3. "Idha pana bhikkhave, āvāsikānaṃ bhikkhūnaṃ paṇṇaraso hoti. Āgantukānaṃ cātuddaso sace āvāsikā bahutarā honti āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace samasamā honti āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace āgantukā bahutarā honti āvāsikehi āgantukānaṃ anuvattitabbaṃ"

.

4. "Idha pana bhikkhave, āvāsikānaṃ bhikkhūnaṃ pāṭipado hoti. Āgantukānaṃ paṇṇaraso. Sace āvāsikā bahutarā honti āvāsikehi āgantukānaṃ na akāmā dātabbā sāmaggi. Āgantukehi nissīmaṃ gantvā uposatho kātabbo. Sace samasamā honti āvāsikehi āgantukānaṃ na akāmā dātabbā sāmaggi. Āgantukehi nissīmaṃ gantvā uposatho kātabbo. Sace āgantukā bahutarā honti āvāsikehi āgantukānaṃ sāmaggi vā dātabbaṃ. Nissīmaṃ vā gantabbaṃ

5. "Idha pana bhikkhave, āvāsikānaṃ bhikkhūnaṃ paṇṇaraso hoti. [PTS Page 133] [\q 133/] āgantukānaṃ pāṭipado. Sace āvāsikā bahutarā honti āgantukehi āvāsikānaṃ sāmaggi vā dātabbaṃ. Nissīmaṃ vā gantabbaṃ. Sace samasamā honti āgantukehi āvāsikānaṃ sāmaggi vā dātabbā. Nissīmaṃ vā gantabbaṃ. Sace agantukā bahutarā honti āgantukehi āvāsikānaṃ na akāmā dātabbā sāmaggi. Āvāsikehi nissīmaṃ gantvā uposatho kātabbo."

1. "Pañcasattatitikanayato" machasaṃ [PTS]

[BJT Page 332] [\x 332/]

6. "Idha pana bhikkhave, āgantukā bhikkhū passanti āvāsikānaṃ bhikkhūnaṃ āvāsikākāraṃ āvāsikaliṅgaṃ āvāsikanimittaṃ āvāsikuddesaṃ suppaññattaṃ mañcapīṭhaṃ bhisibimbohanaṃ pānīyaṃ paribhojanīyaṃ supaṭṭhitaṃ pariveṇaṃ susammaṭṭhaṃ passitvā vematikā honti ’atthi nu kho āvāsikā bhikkhū natthi nu kho’ti. Te vematikā na vicinanti. Avicinitvā uposathaṃ karonti. Āpatti dukkaṭassa. Te vematiko vicinanti. Vicinitvā na passanti. Apassitvā uposathaṃ karonti anāpatti. Te vematikā vicinanti. Vicinitvā passanti. Passasitvā ekato uposathaṃ karonti. Anāpatti. Te vematikā vicinanti. Vicinitvā passanti. Passitvā pāṭekkaṃ uposathaṃ karonti. Āpatti dukkaṭassa. Te vematikā vicinanti. Vicinitvā passanti. Pasasitvā ’nasasantete vinassantete. Ko tehi attho’ti bhedapurekkhārā uposathaṃ karonti. Āpatti thullaccayassa. "

7. "Idha pana bhikkhave, āgantukā bhikkhū suṇanti āvāsikānaṃ bhikkhūnaṃ āvāsikākāraṃ āvāsikaliṅgaṃ āvāsikanimittaṃ āvāsikuddesaṃ caṅkamantānaṃ padasaddaṃ sajjhāyasaddaṃ ukkāsitasaddaṃ khipitasaddaṃ sutvā vematikā honti. ’Atthi nu kho āvāsikā bhikkhu natthi nu kho?’Ti. Te vematikā na vicinanti. Avicinitvā uposathaṃ karonti āpatti dukkaṭassa. Te vematikā vicinanti vicinitvā na passanti. Apassitvā uposathaṃ karonti anāpatti. Te vematikā vicinanti. Vicinitvā passanti. Passitvā ekato uposathaṃ karonti. Anāpatti te vematikā vicinanti. Vicinitvā passanti. Passitvā pāṭekkaṃ uposathaṃ karonti. Āpatti dukkaṭassa te vematikā vicinanti. Vicinitvā passanti. Pasasitvā ’nasasantete vinassantete ko tehi attho’ti bhedapurekkhārā uposathaṃ karonti. Āpatti thullaccayassa. "

8. "Idha pana bhikkhave, āvāsikā bhikkhū passati āgantūkākāraṃ bhikkhūnaṃ āvāsikākāraṃ āgantukaliṅgaṃ āgantukanimittaṃ āgantukuddesaṃ aññātakaṃ pattaṃ aññātakaṃ cīvaraṃ aññātakaṃ nisidanaṃ pādānaṃ dhotaṃ udakanissekaṃ passitvā vematikā honti. ’Atthi nu kho āgantukā bhikkhū natthi nu kho?’Ti. Te vematikā na vicinanti. Avicinitvā uposathaṃ karonti āpatti dukkaṭassa. Te vematikā vicinanti vicinitvā na passanti. Apassitvā uposathaṃ karonti anāpatti. Te vematikā vicinanti. Vicinitvā passanti. Passasitvā ekato uposathaṃ karonti. Anāpatti te vematikā vicinanti. Vicinitvā passanti. Passitvā ekato uposathaṃ karonti. Āpatti dukkaṭassa te vematikā vicinanti. Vicinitvā passanti. Pāṭekkaṃ uposathaṃ karonti. Āpatti dukkaṭassa. Te vematikā vicitanti. Vicinitvā passanti. Passitvā ’nassantena vinassantete ko ko tehi attho’ti bhedapurekkhārā uposathaṃ karonti. Āpatti thullaccayassa. "

[BJT Page 334] [\x 334/]

9. "Idha pana bhikkhave, āvāsikā bhikkhū suṇanti āgantukānaṃ bhikkhūnaṃ āgantukākāraṃ āgantukaliṅgaṃ āgantukanimittaṃ āgantukuddesaṃ āgacchantānaṃ padasaddaṃ upāhanapapphoṭhanasaddaṃ ukkāsitasaddaṃ khipitasaddaṃ sutvā vematikā honti. ’Atthi nu kho āgantukā bhikkhū natthi nu kho?’Ti. Te vematikā na vicinanti. Avicinitvā uposathaṃ karonti āpatti dukkaṭassa. Te vematiko vicinanti vicinitvā na passanti. Apassitvā uposathaṃ karonti anāpatti. Te vematikā vicinanti. Vicinitvā passanti. Passasitvā

Ekato uposathaṃ karonti anāpatti. Te vematiko vicinanti. Vicinitvā passanti. Passitvā pāṭekkaṃ uposathaṃ karonti. Āpatti dukkaṭassa te vematikā vicinanti. Vicinitvā passanti. Pāṭekkaṃ uposathaṃ karonti. Āpatti dukkaṭassa. Te vematikā vicitanti. Vicinitvā passanti. Passitvā ’nassantena vinassantete ko ko tehi attho’ti bhedapurekkhārā uposathaṃ karonti. Āpatti [PTS Page 134] [\q 134/] thullaccayassa. "

10. "Idha pana bhikkhave, āgantukā bhikkhū passanti āvāsike bhikkhū nānāsaṃvāsake. Te samānasaṃvāsakadiṭṭhiṃ paṭilabhanti. Samānasaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti. Apucchitvā ekato uposathaṃ karonti. Anāpatti. Te pucchanti. Pucchitvā nābhivitaranti. Anabhivitaritvā ekato uposathaṃ karonti. Āpatti dukkaṭassa. Te pucchanti. Pucachitvā nābhivitaranti anabhivitaritvā pāṭekkaṃ uposathaṃ karonti. Anāpatti.

11. "Idha pana bhikkhave, āgantukā bhikkhū passanti āvāsike bhikkhū samānāsaṃvāsake. Te nānāsaṃvāsakadiṭṭhiṃ paṭilabhanti. Nānāsaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti. Apucchitvā ekato uposathaṃ karonti. Anāpatti. Dukkaṭassa te pucchanti. Pucchitvā abhivitaranti. Abhivitaritvā pāṭekkaṃ uposathaṃ karonti. Āpatti dukkaṭassa. Te pucchanti. Pucachitvā nābhivitaranti anabhivitaritvā pāṭekkaṃ uposathaṃ kāronti. Anāpatti. Dukkaṭassa te pucchanti. Pucachitvā abhivitaranti abhivitaritvā ekato uposathaṃ karonti. Anāpatti. "

12. "Idha pana bhikkhave, āvāsikā bhikkhū passanti āgantuke bhikkhu nānāsaṃvāsake. Te samānasaṃvāsakadiṭṭhiṃ paṭilabhanti. Samānasaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti. Apucchitvā ekato uposathaṃ karonti. Anāpatti. Te pucchanti. Pucchitvā nābhivitaranti. Anabhivitaritvā ekato uposathaṃ karonti. Āpatti dukkaṭassa. Te pucchanti. Pucachitvā nābhivitaranti anabhivitaritvā pāṭekkaṃ uposathaṃ karonti. Anāpatti. "

13. "Idha pana bhikkhave, āvāsikā bhikkhū passanti āgantuke bhikkhū samānasaṃvāsake. Te nānāsaṃvāsakadiṭṭhiṃ paṭilabhanti. Nānāsaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti. Apucchitvā ekato uposathaṃ karonti. Āpatti. Dukkaṭassa te pucchanti. Pucchitvā abhivitaranti. Abhivitaritvā pāṭekkaṃ uposathaṃ karonti. Āpatti dukkaṭassa. Te pucchanti. Pucachitvā abhivitaranti abhivitaritvā ekato uposathaṃ karonti. Anāpatti. "

[BJT Page 336] [\x 336/]

14. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā abhikkhuko āvāso gantabbo aññatra saṅghena aññatra antarāyā.

15. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra antarāyā.

16. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā.

17. Na bhikkhave, tadahuposathe sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo aññatra saṅghena aññatra antarāyā.

18. Na bhikkhave, tadahuposathe sabhikkhukā anāvāsā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra antarāyā.

19. Na bhikkhave, tadahuposathe sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso gantabbo aññatra saṅghena aññatra antarāyā.

20. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo aññatra saṅghena aññatra antarāyā.

21. Na bhikkhave, [PTS Paage 135 [\q 135/] ] tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra antarāyā.

22. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā.

23. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

24. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhu nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

25. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhu nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

26. Na bhikkhave, tadahuposathe sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo yatthassu nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

[BJT Page 338] [\x 338/]

27. Na bhikkhave, tadahuposathe sabhikkhukā anāvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

28. Na bhikkhave, tadahuposathe sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

29.

Na bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāso vā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

30. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

31. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

32. Gantabbo bhikkhave, tadahuposathe sabhikkhukā āvāsā sabhikkhuko āvāso yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajājava gantunti.

33. Gantabbo bhikkhave, tadahuposathe sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo bhikkhave, tadahuposathe sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjeva gantunti.

34. Gantabbo bhikkhave, tadahuposathe sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo bhikkhave, tadahuposathe sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā, yaṃ jaññā sakkomi ajjava gantunti.

35. Gantabbo bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso gantabbo bhikkhave, tadahuposathe sabhikkhuko anāvāso vā anāvāso vā sabhikko āvāso vā anāvāso vā yatthassu bhikkhu samānasaṃvāsakā yaṃ jaññā sakkomi ajjeva gantunti.

[BJT Page 340] [\x 340/]

36. Na bhikkhave, bhikkhuṇiyā nisinnaparisāya pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, apātti dukkaṭassa.

37. Na sikkhamānāya - pe - na sāmaṇerassa - pe - na sāmaṇeriyā - pe - na sikkhaṃ 1- paccakkhātakassa - pe - na antimavatthuṃ ajjhāpannakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa.

38. Na āpattiyā adassane ukkhittakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya. Yathā dhammo, kāretabbo.

39. Na āpattiyā appaṭikamme ukkhittakassa nisinnaparisāya - pe - na pāpikāya diṭṭhiyā appaṭinissagge ukkhittakassa nisinnaparisāya pātimokkhaṃ uddisitabsabhikkhukodiseyya. Yathā dhammo, kāretabbo.

40. Na paṇḍakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa.

41. Na theyyasaṃvāsakassa - pe - na [PTS Page 136] [\q 136/] titthiyapakkantakassa - pe - na tiracchānagatassa - pe - na mātughātakassa - pe - na pitughātakassa - pe - na arahantaghātakassa - pe - na bhikkhuṇidusakassa - pe - na saṃghabhedakassa - pe- na lobhituppadakassa - pe - na ubhatobyañajatakassa nisinnaparisāya pātimokkhaṃ uddisitabbaṃ. Yo uddiseyya, āpatti dukkaṭassa.

42. Na bhikkhave, pārivāsikapārisuddhidānena uposatho kātabbo aññatra avuṭṭhitāya parisāya.

43. Na ca bhikkhave, anuposathe uposatho kātabbo aññatra saṅghasāmaggiyāti.

Uposathakkhandhako dutiyo. 2-

Tatiyakabhāṇavāraṃ.

1. "Sikkhā" machasaṃ 2. "Uposathakkhandhakaṃ niṭṭhataṃ" sīmu

[BJT Page 342] [\x 342/]

Imamhi khandhake vatthu cha asīti:

Tassa uddānaṃ: -

1. Titthiyā bimbisāro ca sannipatituṃ tuṇhikā,

Dhammaṃ raho 1- pātimokkhaṃ devasikaṃ tadā sakiṃ.

2. Yathāparisā sāmaggaṃ 2- sāmaggi maddakucchi ca,

Sīmā mahatī nadiyā anu dve khuddakāni ca.

3. Navā rājagahe ceva sīmā avippavāsanā,

Sammanne paṭhamaṃ sīmaṃ pacchā sīmaṃ samūhane.

4. Asammatā gāmasīmā nadiyā samudde sare,

Udakukkhepo samhindanti tathevajjhottharanti ca

5. Kati kammāni uddeso savarā asatīpi ca,

Dhammaṃ vinayaṃ tajjenti puna vinayatajjanā.

6. Codanā kate okāse adhammapaṭikkosanā,

Catu pañca parā āvī sañcicca cepi vāyame.

7. Sagahaṭṭhā anajjhiṭṭhā codanamhi na jānati, 3-

Sambahulā na jānanti sajjukaṃ na ca gacchare.

8. Katamī kīvatikā dure ārocetuñca nassari,

Uklāpaṃ 4- āsanaṃ dīpo 5- disā añño 6- bahussuto.

9. Sajjukaṃ vassuposatho 7- suddhikammañca ñātakā,

Gaggo catu tayo dveko āpatti sabhāgā sari.

1. "Dhammaraho" a vi nu pa

2. "Yathāparisā samaggaṃ" machasaṃ "yathāparisāya samaggaṃ" [PTS]

3. "Jāyati" a vi ja vi "yathāparisāya sāmaggā" ma nu pa to vi

4. "Ukalāpo" to vi ma nu pa

5. "Padīpo" [PTS 6.] "Añañe" to vi ma nu pa

7. "Sajjucassuposatho" a vi ja pu ma nu pa "sajjuvavassuposathe" to vi

[BJT Page 344] [\x 344/]

10. Sabbo saṅgho vematiko na jānanti 1- bahussuto,

Bahū samasamā thokā parisā avuṭṭhitāya 2- ca

11. Ekaccā vuṭṭhitā sabbā jānanti ca vematikā,

Kappatevāti kukkuccā jānaṃ passaṃ suṇanti ca.

12. Āvāsikena āgantu cātupaṇṇaraso puna,

Pāṭipado paṇṇaraso liṅgasaṃvāsakā 3- ubho.

13. Pārivāsānuposatho 4- aññatra saṅghasāmaggiyā,

Ete vibhattā uddānā vatthu vibhūtakāraṇāti.

1. "Na jānāti" ja vi to vi ma nu pa

2. "Parisāyāvuṭhitāya ca" a vi

Parisāya avuṭhitāca ca [PTS] ja vi ma nu pa

Parisāya avuṭhitā ca" to vi

3. "Liṅgaṃsaṃvāsakā" a vi ja vi to vi ma nu pa

4. "Pārivassānuposatho" a vi ja vi to vi ma nu pa