[PTS Vol V - 1] [\z Vin /] [\f I /]
[PTS Page 137] [\q 137/]
[BJT Vol V-3-1] [\z Vin /] [\w IIIa /]
[BJT Page 346] [\x 346/]

Vinayapiṭake
Mahāvaggapāḷiyā
Paṭhamo bhāgo
Vassūpanāyikakkhandhakaṃ.

Namo tassa bhagavato arahato sammāsambuddhassa.

1. tena samayena buddho bhagavā rājagahe viharati veḷuvane kalanandakanivāpe.

2. Tena kho pana samayena bhagavatā bhikkhūnaṃ vassāvāso appaññatto hoti.

3. Tedha 1- bhikkhū hemantampi gimhampi vassampi cārikaṃ caranti.

4. Manussā ujjhāyanti, khiyanti, vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā hemantampi gimhampi vassampi cārikaṃ carissanti, haritāni tiṇāni sammaddantā, ekindriyaṃ jivaṃ viheṭhentā, bahū khuddake pāṇe saṅghātaṃ āpādentā? Ime hi nāma aññatitthiyā durakkhātadhammā vassāvāsaṃ allīyissanti. Saṅkāsayissanti. 2- Ime hi nāma sakuntakā rukkhaggesu kulāvakāni karitvā vassāvāsaṃ allīyissanti. Saṅkāsayissanti. Ime hi pana samaṇā sakyaputtiyā hemantampi gimbhampi vassampi cārikaṃ caranti, haritāni tiṇāni sammaddantā, ekindriyaṃ jivaṃ viheṭhentā, bahū khuddake pāṇe saṅghātaṃ āpādentā"ti.

5. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujajhāyantānaṃ khīyantānaṃ vipācentānaṃ.

6. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

7. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, vassaṃ upagantū"nti.

8. Atha kho bhikkhūnaṃ etadahosi: "kadā nu kho vassaṃ upagantabba"nti.

9. Bhagavato ematthaṃ ārocesuṃ: "anujānāmi bhikkhave, vassāne vassaṃ upagantu"nti.

10. Atha kho bhikkhūnaṃ etadahosi. "Kati nu kho 3vassūpanāyikā"ti.

11. Bhagavato etamatthaṃ ārocesuṃ. "Dvemā bhikkhave, vassūpanāyikā: purimikā pacchimikā ca. 4- Aparajjugatāya āsaḷahiyā purimikā upagantabbā. Māsagatāya āsāḷabhiyā pacchimikā upagantabbā. Imā kho bhikkhave, dve vassūpanāyikā"ti.

12. [PTS Page 138] [\q 138/] tena kho pana samayena chabbaggiyā bhikkhū vassaṃ upantvā antarāvassaṃ cārikaṃ caranti.

1. "Te idha" machasaṃ 2. "Saṅkasa’yissanti" machasaṃ saṅkāpayissanti [PTS]

3. "Kinnukho" kesuvi [PTS] ja vi to vi ma nu pa

4. "Pacchimikāti" machasaṃ [PTS]

[BJT Page 348] [\x 348/]

13. Manussā tatheva ujjhāyanti, khiyanti, vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā hemantampi gimhampi vassampi cārikaṃ carissanti, haritāni tiṇāni sammaddantā, ekindriyaṃ jivaṃ viheṭhentā, bahū khuddake pāṇe saṅghātaṃ āpādentā? Ime hi nāma aññatitthiyā durakkhātadhammā vassāvāsaṃ allīyissanti. Saṅkāsayissanti. Ime hi nāma sakuntakā rukkhaggesu kulāvakāni karitvā vassāvāsaṃ allīyissanti. Saṅkāsayissanti. Ime hi pana samaṇā sakyaputtiyā hemantampi gimbhampi vassampi cārikaṃ caranti, haritāni tiṇāni sammaddantā, ekindriyaṃ jivaṃ viheṭhentā, bahū khuddake pāṇe saṅghātaṃ āpādentā"ti.

14. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujajhāyantānaṃ khīyantānaṃ vipācentānaṃ ye te bhikkhū appicchā te ujjhāyanti, khiyanti, vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū vassaṃ upagantavā antarāvassaṃ cārikaṃ carissantī?"Ti.

15. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

16. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, vassaṃ upagantavā purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvā cārikā pakkamitabbā. Yo pakkameyya, āpatti dukkaṭassā"ti.

17. Tena kho pana samayena chabbaggiyā bhikkhū na icchanti vassaṃ upagantuṃ.

18. Bhagavato ematthaṃ ārocesuṃ: "na bhikkhave, vassaṃ na upantabbaṃ, yo na upagaccheyya, āpatti dukkaṭassā"ti.

19. Tena kho pana samayena chabbaggiyā bhikkhū tadahu vassūpanāyikāya vassaṃ anupagantukāmā sañcicca āvāsaṃ atikkamanti.

20. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, tadahu vassūpanāyikāya vassaṃ anupagantukāmena sañcicca āvāsaṃ atikkamitabbo. Yo atikkameyya, āpatti dukkaṭassā"ti.

21. Tena kho pana samayena rājā māgadho seniyo bimbisāro vassaṃ ukkaḍḍhitukāmo bhikkhūnaṃ santike dutaṃ pāhesi: "yadi panayyā āgame juṇhe vassaṃ upagaccheyyu"nti.

22. Bhagavato ematthaṃ ārocesuṃ "anujānāmi bhikkhave, rājūnaṃ anuvattitu"nti.

23. [PTS Page 139] [\q 139/] atha kho bhagavā rājagahe yathābhirattaṃ viharitvā yena sāvatthi, tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthī, tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jevane anāthapiṇḍikassa ārāme.

[BJT Page 350] [\x 350/]

24. Tena kho pana samayena kosalesu janapadesu udenena upāsakena saṅghaṃ uddissa vihāro kārāpito hoti.

25. So bhikkhūnaṃ santike dutaṃ pāhesi: "āgacchantu bhadantā, icchāmi dānaṃ ca dātuṃ, dhammaṃ ca sotuṃ, bhikkhū ca passitu"nti.

26. Bhikkhū evamāhaṃsu: bhagavatā āvuso, paññattaṃ na vassaṃ upagantavā purimaṃ vā temāsaṃ pacchimaṃ vā temāsaṃ avasitvā cārikā pakkamitabbāti. Āgametu udeno upāsako yāva bhikkhū vassaṃ vasanti. Vassaṃ vutthā āgamissanti. Sace panassa accāyikaṃ karaṇīyaṃ, tattheva āvāsikānaṃ bhikkhūnaṃ santike vihāraṃ patiṭṭhāpetu"ti.

27. Udeno upāsako ujjhāyanti, khīyati, vipāceti: "kathaṃ hi nāma bhadantā mayā pahite na āgamissanti. 1- Ahaṃ hi dāyako kārako saṃghūpaṭṭhāko"ti.

28. Assosuṃ kho bhikkhū udenassa upāsakassa ujjhāyantassa khīyantassa vipācentassa.

29. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: anujānāmi bhikkhave, sattannaṃ sattāhakaraṇīyena pahite gantuṃ, na tveva appahite - bhikkhussa bhikkhuṇiyā sikkhamānāya sāmaṇerassa sāmaṇeriyā upāsakassa upasikāya. Anujānāmi bhikkhave, imesaṃ sattannaṃ sattāhakaraṇīyena pahite gantuṃ. Na tveva appahite sattāhaṃ santivatto kātabbo"

30. "Idha pana bhikkhave upāsakena saṅghaṃ uddissa vihāro kārāpito hoti. So ce bhikkhūnaṃ santike dutaṃ pahiṇeyya ’āgacchantu bhadantā, icchāmi dānaṃ ca dātuṃ, dhammaṃ ca sotuṃ, bhikkhū ca passitu"nti. Gantabbaṃ bhikkhave, sattāhakaraṇiyena pahite. Na tveva appahite, sattāhaṃ sannivatto kātabbo"

1. "Āgacchissanti" machasaṃ [PTS]

[BJT Page 352] [\x 352/]

31. "Idha pana bhikkhave upāsakena saṅghaṃ uddissa aḍḍhayogo kārāpito hoti. - Pe - pāsādo kārāpito hoti - pe - hammiyaṃ kārāpitaṃ hoti - pe - guhā kārāpitā hoti - pe - pariveṇaṃ kārāpitaṃ hoti koṭṭhako kārāpito hoti - pe - upaṭṭhānasālā kārāpitā hoti - pe - aggisālā kārāpitā hoti - pe - kappiyakuṭi kārāpitā hoti - pe - vaccakuṭi kārāpitā hoti - pe - pe - caṅkamo kārāpito hoti - pe - vaṅkamanasālā kārāpitā hoti - pe udapāno kārāpito hoti - pe - udapānasālā kārāpitā hoti - pe - jantāgharaṃ kārāpitā hoti- pe - [PTS Page 140] [\q 140/] janatāgharasālā kārāpitā hoti - pe - pokkharaṇi kārāpitā hoti - pe - maṇḍapo kārāpito hoti - pe - ārāmo kārāpito hoti - pe - ārāmatthu kārāpitaṃ hoti so ce bhikkhūnaṃ santike dutaṃ pahiṇeyya ’āgacchantu bhadantā, icchāmi dānaṃ ca dātuṃ, dhammaṃ ca sotuṃ, bhikkhū ca passitu"nti. Gantabbaṃ bhikkhave, sattāhakaraṇiyena pahite na tveva appahite, sattāhaṃ sannivatto kātabbo"

32. "Idha pana bhikkhave, upāsakena sambahule bhikkhū uddissa - pe - ekaṃ bhikkhūṃ udidissa vihāro kārāpito hoti. Aḍḍhayogo kārāpito hoti. Pāsādo kārāpito hoti. Hamhiyaṃ kārāpitaṃ hoti. Guhā kārāpitā hoti. Pariveṇaṃ kārāpitaṃ hoti. Koṭṭhako kārāpito hoti. Upaṭṭhānasālā kārāpitā hoti. Aggisālā kārāpitā hoti. Kappiyakuṭi kārāpitā hoti. Vaccakuṭi kārāpitā hoti. Caṅkamo kārāpito hoti. Caṅkamanasālā kārāpitā hoti. Udapāno kārāpito hoti. Udapānasālā kārāpitā hoti. Jantāgharaṃ kārāpitaṃ hoti. Jantāgharasālā kārāpitā hoti. Pokkharaṇi kārāpitā hoti. Maṇḍapo kārāpito hoti. Ārāmo kārāpito hoti. Ārāmavatthu kārapitaṃ hoti. So ce bhikkhūnaṃ santike dutaṃ pahiṇeyya ’āgacchantu bhadantā, icchāmi dānaṃ ca dātuṃ, dhammañca sotuṃ, bhikkhū ca passitu"nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena pahite. Na tveva appahite, sattāhaṃ sannivatto kātabbo"

33. "Idha pana bhikkhave upāsakena bhikkhuṇisaṅghaṃ uddissa - pe - sambahulā bhikkhuṇiyo uddissa - pe - ekaṃ bhikkhuṇiṃ udidissa - pe - sambahulā sikkhamānāyo uddissa -pe - ekaṃ sikkhamānaṃ uddissa - pe - sabbahule sāmaṇere uddissa - pe ekaṃ sāmaṇeraṃ uddissa - pe - sambahulā sāmaṇeriyo uddissa - pe - ekaṃ sāmaṇeriṃ uddissa -pe - vihāro kārāpito hoti. Aḍḍhayogo kārāpito hoti. Pāsādo kārāpito hoti. Hammiyaṃ kārāpitaṃ hoti. Guhā kārāpitā hoti. Pariveṇaṃ kārāpitaṃ hoti. Koṭṭhako kārāpito hoti. Upaṭṭhānasālā kārāpitā hoti. Aggisālā kārāpitā hoti. Kappiyakuṭi kārāpitā hoti. Vaccakuṭi kārāpitā hoti. Caṅkamo kārāpito hoti. Caṅkamanasālā kārāpitā hoti. Udapāno kārāpito hoti. Udapānasālā kārāpitā hoti. Pokkharaṇi kārāpitā hoti. Maṇḍapo kārāpito hoti. Ārāmo kārāpito hoti. Ārāmavatthu kārapitaṃ hoti. So ce bhikkhūnaṃ santike dutaṃ pahiṇeyya ’āgacchantu bhadantā, icchāmi dānaṃ ca dātuṃ, dhammaṃ ca sotuṃ, bhikkhū ca passitu"nti. Gantabbaṃ bhikkhave, sattāhakaraṇiyena pahite. Na tveva appahite, sattāhaṃ sannivatto kātabbo"

34. "Idha pana bhikkhave upāsakena attano atthāya nivesanaṃ kārāpitaṃ hoti. -Pe - pe - sayanigharaṃ kārāpitaṃ hoti - pe - uddosito1 kārāpito hoti - pe - aṭṭo kārāpito hoti - pe - mālo kārāpito hoti - pe - āpaṇo kārāpito hoti - pe - āpaṇasālā kārāpitā hoti - pe - pāsādo kārāpito hoti - pe - hammiyaṃ kārāpitaṃ hoti - pe - guhā kārāpitā hoti - pe - piriveṇaṃ kārāpitaṃ hoti - pe - koṭṭhako kārāpito hoti - pe - upaṭṭhānasālā kārāpitā hoti - pe - aggisālā kārāpitā hoti - pe - rasavatī kārāpitā hotipe - vaccakuṭī kārāpitā hoti - pe - caṅkamo kārāpito hoti - pe - caṅkamanasālā kārāpitā hoti - pe - udapāno kārāpito hoti - pe - udapānasālā kārāpitā hoti - pe - janatāgharaṃ kārāpitaṃ hoti. - Pe - jantāgharasālā kārāpitā hoti. - Pe - pokkharaṇi kārāpitā hoti. - Pe - maṇḍapo kārāpito hoti. - Pe - ārāmo kārāpito hoti. - Pe - ārāmavatthu kārāpitaṃ hoti. - Pe - puttassa vā vāreyyaṃ hoti. - Pe - dhītuyā vā vāreyyaṃ hoti. - Pe - gilāno vā hoti. - Pe - abhiññātaṃ vā suttannaṃ bhaṇati. So ce bhikkhūnaṃ santike dutaṃ pahiṇeyya ’āgacchantu [PTS Page 141] [\q 141/] palujjati’ti aññataraṃ vā panassa kiccaṃ hoti karaṇīyaṃ vā, so ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: ’āgacchantu bhadantā, icchāmi dānañca ca dātuṃ, dhammañca ca sotuṃ, bhikkhū ca passitu"nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena pahite. Na tveva appahite, sattāhaṃ sannivatto kātabbo"

35. "Idha pana bhikkhave, upāsikāya saṅghaṃ uddissa vihāro kārāpito hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: ’āgacchantu ayyā, icchāmi dānañca dātuṃ, dhammañca sotuṃ, bhikkhū ca passitu"nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena pahite. Na tveva appahite, sattāhaṃ sannivatto kātabbo"

36. "Idha pana bhikkhave upāsikāya saṅghaṃ uddissa aḍḍhayogo kārāpito hoti. Pāsādo kārāpito hoti. Hammiyaṃ kārāpitaṃ hoti. Guhā kārāpitā hoti. Pariveṇaṃ kārāpitaṃ hoti. Koṭṭhako kārāpito hoti. Upaṭṭhānasālā kārāpitā hoti. Aggisālā kārāpitā hoti. Kappiyakuṭi kārāpitā hoti. Vaccakuṭi kārāpitā hoti. Caṅkamo kārāpito hoti. Caṅkamanasālā kārāpitā hoti. Udapāno kārāpito hoti. Udapānasālā kārāpitā hoti. Jantāgharaṃ kārāpitaṃ hoti. Jantāgharasālā kārāpitā hoti. Pokkharaṇi kārāpitā hoti. Maṇḍapo kārāpito hoti. Ārāmo kārāpito hoti. Ārāmavatthu kārapitaṃ hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya ’āgacchantu ayyā, icchāmi dānañca dātuṃ, dhammañca sotuṃ, bhikkhū ca passitu"nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena pahite na tveva appahite, sattāhaṃ sannivatto kātabbo"

1. "Udāsīto" machasaṃ

[BJT Page 356] [\x 356/]

37. "Idha pana bhikkhave upāsikāya sambahule bhikkhū uddissa - pe - ekaṃ bhikkhuṃ udidissa - pe - bhikkhuṇī saṅghaṃ uddissa -pe - sambahulā bhikkhuṇiyo uddissa - pe - ekaṃ bhikkhuṇiṃ uddissa - pe - sambahulā sikkhamānāyo udidissa - pe - ekaṃ sikkhamānaṃ uddissa -pe - sambahule sāmaṇere uddissa - pe - ekaṃ sāmaṇeraṃ uddissa pe attano atthāya nivesanaṃ kārāpitaṃ hoti. Sayanīgharaṃ kārāpitaṃ hoti. Uddosito kārāpito hoti. Aṭṭo kārāpito hoti. Mālo kārāpito hoti. Āpaṇo kārāpito hoti. Āpaṇa sālā kārāpitā hoti. Pāsādo kārāpito hoti. Hammiyaṃ kārāpitaṃ hoti. Guhā kārāpitā hoti. Pariveṇaṃ kārāpitaṃ hoti. Koṭṭhako kārāpito hoti. Upaṭṭhānasālā kārāpitā hoti. Aggisālā kārāpitā hoti. Rasavatī kārāpitā hoti. Vaccakuṭi kārāpitā hoti. Caṅkamo kārāpito hoti. Caṅkamanasālā kārāpitā hoti. Udapāno kārāpito hoti. Udapānasālā kārāpitā hoti. Jantāgharaṃ kārāpitaṃ hoti. Jantāgharasālā kārāpitā hoti. Pokkharaṇi kārāpitā hoti. Maṇḍapo kārāpito hoti. Ārāmo kārāpito hoti. Ārāmavatthu kārapitaṃ hoti. Putassa vā vāreyyaṃ hoti. Dhituyā vā vāreyyaṃ hoti. Gilānā vā hoti. Abhiññātaṃ vā suttannaṃ bhaṇati. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya ’āgacchantu ayyā, imaṃ suttantaṃ pariyāpuṇissanti, purāyaṃ suttanno palujjati’ti. Aññataraṃ vā panassā kiccaṃ hoti karaṇiyaṃ vā. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: ’āgacchantu ayyā, icchāmi dānañca dātuṃ, dhammañca sotuṃ, bhikkhū ca passitu"nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena pahite na tveva appahite, sattāhaṃ sannivatto kātabbo"

38. "Idha pana bhikkhave bhikkhunā saṅghaṃ uddissa - pe - bhikkhuṇiyā saṅghaṃ udidissa - pe - sikkhamānāya saṅghaṃ uddissa -pe - sāmaṇerena saṅghaṃ uddissa - pe - sāmaṇeriyā saṅghaṃ uddissa - pe - sambahule bhikkhu udidissa - pe - ekaṃ bhikkhuṃ uddissa -pe - bhikkhuṇi saṅghaṃ uddissa - pe - sambahulā bhikkhuṇīyo uddissa - pe - ekaṃ bhikkhuṇiṃ uddissa - pe - sambahulā sikkhamānāyo uddissa - pe - ekaṃ sikkhamānaṃ uddissa - pe - sambahule sāmaṇere uddissa - pe - ekaṃ sāmaṇeraṃ uddissa - pe - [PTS Page 142] [\q 142/] sambahulā sāmaṇeriyo uddissa - pe - ekaṃ sāmaṇeriṃ uddissa - pe - attano atthāya vihāro kārāpito hoti. Aḍḍhayogo kārāpito hoti. Pāsādo kārāpito hoti. Hammiyaṃ kārāpitaṃ hoti. Guhā kārāpitā hoti. Pariveṇaṃ kārāpitaṃ hoti. Koṭṭhako kārāpito hoti. Upaṭṭānasālā kārāpitā hoti. Aggisālā kārāpitā kappiyakuṭī kārāpitā hoti. Vaṅkamo kārāpito hoti. Caṅkamanasālā kārāpitā hoti. Udapāno kārāpitā hoti. Udapānasālā kārāpitā hoti. Pokkharaṇi kārāpitā hoti. Maṇḍapo kārāpito hoti. Ārāmo kārāpito hoti. Ārāmavatthu kārapitaṃ hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya ’āgacchantu ayyā, icchāmi dānañca dātuṃ, dhammañca sotuṃ, bhikkhū ca passitu"nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena pahite. Na tveva appahite, sattāhaṃ sannivatto kātabbo"

[BJT Page 358] [\x 358/]

39. Tena kho pana samayena aññataro bhikkhū gilāno hoti. So bhikkhūnaṃ santike dutaṃ pahesi: "ahaṃ hi 1- gilāno. Āgacchantu bhikkhu icchāmi bhikkhūnaṃ āgata"nti.

40. Bhagavato etamatthaṃ ārocesuṃ: - "anujānāmi bhikkhave, pañcannaṃ sattāhakaraṇīyena appahitepi gantuṃ pageva pahitebhikkhussa bhikkhuṇīyā sikkhamānāya sāmaṇerassa sāmaṇeriyā. 2- Anujānāmi bhikkhave, imesaṃ pañcannaṃ sattāhakaraṇīyena appahitepi gantuṃ, pageva pahite. Sattāhaṃ sannivatto kātabbo. "

41. "Idha pana bhikkhave, bhikkhu gilāno hoti. So ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: ’ahaṃ hi gilāno. Āgacchantu bhikkhū. Icchāmi bhikkhūnaṃ āgata’nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: ’gilānabhattaṃ vā pariyesissāmi, gilānupaṭṭhākabhattaṃ vā pariyesissāmi, gilānabhesajjaṃ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā ti. Sattāhaṃ sannivatto kātabbo".

42. "Idha pana bhikkhave, bhikkhussa anabhirati uppannā hoti. So ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: ’anabhirati me uppannā, āgacchantu bhikkhū. Icchāmi bhikkhūnaṃ āgata’nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: ’anabhiratiṃ vūpakāsessāmi vā, vūpakāsāpessāmi vā, dhammakathaṃ vāssa karissāmi ti. Sattāhaṃ sannivatto kātabbo".

43. "Idha pana bhikkhave, bhikkhussa kukkuccaṃ uppannaṃ hoti. So ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: ’kukkuccaṃ me uppannaṃ, āgacchantu bhikkhū. Icchāmi bhikkhūnaṃ āgata’nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: ’kukkuccaṃ vinodessāmi vā, vinodāpessāmi vā, dhammakathaṃ vāssa karissāmi ti. Sattāhaṃ sannivatto kātabbo".

44. "Idha pana bhikkhave, bhikkhussa diṭṭhigataṃ uppannaṃ hoti. So ce [PTS Page 143] [\q 143/] bhikkhūnaṃ santike dutaṃ pahiṇeyya: ’diṭṭhigataṃ me uppannaṃ, āgacchantu bhikkhū. Icchāmi bhikkhūnaṃ āgata’nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: ’diṭṭhigataṃ vivecessāmi vā, vivecāpessāmi vā, dhammakathaṃ vāssa karissāmi ti. Sattāhaṃ sannivatto kātabbo".

1. "Ahaṃ" machasaṃ a vi ja vi to vi ma nu pa

2. "Sāmeṇerāya" sī mu

[BJT Page 360] [\x 360/]

45. "Idha pana bhikkhave bhikkhu garudhammaṃ ajjhāpanno hoti. Parivāsāraho. So ce bhikkhūnaṃ santike dutaṃ pahesi: "ahaṃ hi garudhammaṃ ajjhāpanno parivāsāraho āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgata"nti. Gantabbaṃ bhikkhave, sattāhakaraṇiyena appahitepi pegeva pahite: ’parivāsadānaṃ ussukkaṃ karissamāmi vā, anusāvessāmi vā; gaṇapurako vā bhavissāmī’ti. Sattāhaṃ sannivatto kātabbo"

46. "Idha pana bhikkhave bhikkhu mulāyā paṭikassanāraho hoti. So ce bhikkhunaṃ santike dutaṃ pahesi: "ahaṃ hi mūlāyā paṭikassanāraho āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgata"nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pegeva pahite: ’mūlāyā paṭikassanaṃ ussukkaṃ karissāmi vā, anusāvessāmi vā, gaṇapūrako vā bhavissāmī’ti. Sattāhaṃ sannivatto kātabbo"

47. "Idha pana bhikkhave, bhikkhu mānattāraho hoti. So ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: ’ahaṃ hi mānattāraho āgacchantu bhikkhū. Icchāmi bhikkhūnaṃ āgata’nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: ’mānattadānaṃ ussukaṃ karissāmi vā, anusāvessāmi vā, gaṇapūrako vā bhavissāmi’ti. Sattāhaṃ sannivatto kātabbo".

48. "Idha pana bhikkhave, bhikkhu abbhānāraho hoti. So ce bhikkhūnaṃ santike dutaṃ pahesi: "ahaṃ hi abbhānāraho āgacchantu bhikkhu icchāmi bhikkhūnaṃ āgata"nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pegeva pahite: ’abbhānaṃ ussukkaṃ karissāmi vā, anusāvessāmi vā gaṇapūrako vā bhavissāmī’ti. Sattāhaṃ sannivatto kātabbo"

49. "Idha pana bhikkhave bhikkhussa saṅgho kammaṃ kattukāmo hoti. Tajjanīyaṃ vā niyassaṃ vā pabbajaniyaṃ vā paṭisāraṇiyaṃ vā ukkhepanīyaṃ vā so ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: "saṅgho me kammaṃ kattukāmo. Āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgata"nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: ’kinti [PTS Page 144] [\q 144/] nu kho saṅgho kammaṃ na kareyya lahutāya vā pariṇāmeyyā’ti. Sattāhaṃ sannivatto kātabbo"

[BJT Page 362] [\x 362/]

50. "Kataṃ vā panassa hoti saṅghena tajjaniyaṃ vā niyassaṃ vā pabbājaniyaṃ vā paṭisāraṇiyaṃ vā ukkhepaniyaṃ vā so ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: ’saṅgho me kammaṃ akāsi. Āgacchantu bhikkhū icchāmi bhikkhūnaṃ āgata’nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: ’kinni nu kho sammā vatteyya? Lomaṃ pāteyya? Netthāraṃ vatteyya? Saṅgho taṃ kammaṃ paṭippassambheyyā’ ti sattāhaṃ sannivatto kātabbo".

51. "Idha pana bhikkhave, bhikkhuṇi gilānā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: ’ahaṃ hi gilānā āgacchantu ayyā. Icchāmi ayyānaṃ āgata’nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: ’gilānabhattaṃ vā pariyesissāmi. Gilānupaṭṭhākabhattaṃ vā pariyesissāmi. Gilānabhesajjaṃ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā’ti. Sattāhaṃ sannivatto kātabbo"

52. "Idha pana bhikkhave, bhikkhuṇiyā anabhirati uppannā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: ’anabhirati me uppannā āgacchantu ayyā icchāmi ayyānaṃ āgata’nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: ’anabhiratiṃ vupakāssomi vā vupakāsāpessāmi. Vā dhammakathaṃ vāssā karissāmi’ti. Sattāhaṃ sannivatto kātabbo"

53. "Idha pana bhikkhave, bhikkhuṇiyā kukkuccaṃ upannaṃ hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: ’kukkuccaṃ me uppannaṃ āgacchantu ayyā. Icchāmi ayyānaṃ āgata’nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: ’kukkuccaṃ vinodessāmi vā, vinodāpessāmi vā, dhammikathaṃ vāssā karissāmi’ti. Sattāhaṃ sannivatto kātabbo"

54. "Idha pana bhikkhave, bhikkhuṇiyā diṭṭhigataṃ uppannā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: ’diṭṭhigataṃ me uppannaṃ āgacchantu ayyā, icchāmi ayyānaṃ āgata’nti gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: ’diṭṭhigataṃ vivecessāmi vā, vivecāpessāmi vā, dhammikathaṃ vāssā karissāmi’ti. Sattāhaṃ sannivatto kātabbo"

55. "Idha pana bhikkhave, bhikkhuṇi garudhammaṃ ajjhāpannā hoti. Mānattārahā. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: ’ahaṃ hi [PTS Page 145] [\q 145/] garudhammaṃ ajjhāpannā mānattārahā āgacchantu ayyā. Icchāmi ayyānaṃ āgata’nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: ’mānattadānaṃ ussukkaṃ karissāmī’ti. Sattāhaṃ sannivatto kātabbo"

[BJT Page 364] [\x 364/]

56. "Idha pana bhikkhave, bhikkhuṇi mūlāyā paṭikassanārahā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: ’ahaṃ hi mūlāya paṭikassanārahā āgacchantu ayyā. Icchāmi ayyānaṃ āgata’nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: ’mūlāya paṭikassanaṃ ussukkaṃ karissāmi’ti. Sattāhaṃ sannivatto kātabbo".

57. "Idha pana bhikkhave, bhikkhuṇi abbhānārahā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: ’ahaṃ hi abbhānārahā āgacchantu ayyā. Icchāmi ayyānaṃ āgata’nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: ’abbhānaṃ ussukkaṃ karissāmi’ti. Sattāhaṃ sannivatto kātabbo"

58. "Idha pana bhikkhave, bhikkhuṇiyā saṅgho kammaṃ kattukāmo hoti. Tajjaniyaṃ vā niyassaṃ vā pabbājaniyaṃ vā paṭisāraṇiyaṃ vā ukkhepaniyaṃ vā. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: ’saṅgho me kammaṃ kattukāmo āgacchantu ayyā. Icchāmi ayyānaṃ āgata’nti gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: ’kinni nu kho saṅgho kammaṃ na kareyya? Lahutāya vā pariṇāmeyyā’ti. Sattāhaṃ sannivatto kātabbo"

59. "Kataṃ vā panassā hoti. Saṅgho kammaṃ tajjaniyaṃ vā niyassaṃ vā pabbājaniyaṃ vā paṭisāraṇiyaṃ vā ukkhepaniyaṃ vā. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: ’saṅgho me kammaṃ akāsi. Āgacchantu ayyā. Icchāmi ayyānaṃ āgata’nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: ’kinti nu kho sammāvatteyya? Lomaṃ pāteyya? Netthāraṃ vatteyya? Saṅgho taṃ kammaṃ paṭippassambheyyā’ti. Sattāhaṃ sannivatto kātabbo"

60. "Idha pana bhikkhave, sikkhamānā gilānā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: ’ahaṃ hi gilānā āgacchantu ayyā. Icchāmi ayyānaṃ āgata’nti gantabbaṃ bhikkhave, sattāhakaraṇūyena appahitepi pageva pahite: ’gilānabhattaṃ vā pariyesissāmi, gilānupaṭṭhāka bhattaṃ vā pariyesissāmi, gilānabhesajjaṃ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā’ti. Sattāhaṃ sannivatto kātabbo"

[BJT Page 366] [\x 366/]

61. "Idha pana bhikkhave, sikkhamānāya [PTS Page 146] [\q 146/] anabhirati uppannā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: ’sikkhā me kupitā āgacchantu ayyā. Icchāmi ayyānaṃ āgata’nti gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: ’sikkhāsamādānaṃ ussukkaṃ karissāmī’ti. Sattāhaṃ sannivatto kātabbo"

"Idha pana bhikkhave, sikkhamānāya kukkuccaṃ uppannā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: ’sikkhā me kupitā āgacchantu ayyā. Icchāmi ayyānaṃ āgata’nti gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: ’sikkhāsamādānaṃ ussukkaṃ karissāmī’ti. Sattāhaṃ sannivatto kātabbo"

"Idha pana bhikkhave, sikkhamānāya diṭṭhigataṃ uppannā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: ’sikkhā me kupitā āgacchantu ayyā. Icchāmi ayyānaṃ āgata’nti gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: ’sikkhāsamādānaṃ ussukkaṃ karissāmī’ti. Sattāhaṃ sannivatto kātabbo"

Idha pana bhikkhave, sikkhamānāya kupitā hoti. Sā ce bhikkhunaṃ santike dutaṃ pahiṇeyya: ’sikkhā me kupitā āgacchantu ayyā. Icchāmi ayyānaṃ āgata’nti gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: ’sikkhāsamādānaṃ ussukkaṃ karissāmī’ti. Sattāhaṃ sannivatto kātabbo"

62. "Idha pana bhikkhave, sikkhamānā upasampajjitukāmā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: ’ahaṃ hi upasampajjitukāmā. Āgacchantu ayyā. Icchāmi ayyānaṃ āgata’nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: ’upasampadaṃ ussukkaṃ karissāmī’ti. Anusāvessāmi vā, gaṇapurako vā bhavissāmi"ti. Sattāhaṃ sannivatto kātabbo"

63. "Idha pana bhikkhave, sāmaṇero gilāno hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: ’ahaṃ hi gilāno āgacchantu bhikkhū. Icchāmi bhikkhūnaṃ āgata’nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: ’gilānabhattaṃ vā pariyesissāmi, gilānupaṭṭhākabhattaṃ vā pariyesissāmi, gilānabhesajjaṃ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā’ti. Sattāhaṃ sannivatto kātabbo"

64. "Idha pana bhikkhave, sāmaṇerassa anabhirati uppannā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: ’ahaṃ hi vassaṃ pucchitukāmo āgacchantu bhikkhū. Icchāmi bhikkhūnaṃ āgata’nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: ’pucchissāmi vā ācikkhissāmi vā’ti. Sattāhaṃ sannivatto kātabbo"

"Idha pana bhikkhave, sāmaṇerassa kukkuccaṃ uppannā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: ’ahaṃ hi vassaṃ pucchitukāmo āgacchantu bhikkhū. Icchāmi bhikkhūnaṃ āgata’nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: ’pucchissāmi vā ācikkhissāmi vā’ti. Sattāhaṃ sannivatto kātabbo"

"Idha pana bhikkhave, sāmaṇerassa diṭṭhigataṃ uppannā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: ’ahaṃ hi vassaṃ pucchitukāmo āgacchantu bhikkhū. Icchāmi bhikkhūnaṃ āgata’nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: ’pucchissāmi vā ācikkhissāmi vā’ti sattāhaṃ sannivatto kātabbo"

Idha pana bhikkhave, sāmaṇero vassaṃ pucchitukāmo hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: ’ahaṃ vassaṃ pucchitukāmo āgacchantu bhikkhū. Icchāmi bhikkhūnaṃ āgata’nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: ’pucchissāmi vā ācikkhissāmi vā’ti sattāhaṃ sannivatto kātabbo"

65. "Idha pana bhikkhave, sāmaṇero upasampajjitukāmo hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: ’ahaṃ vassaṃ pucchitukāmo āgacchantu bhikkhū. Icchāmi bhikkhūnaṃ āgata’nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: ’upasampadaṃ ussukkaṃ karissāmi vā, anusāvessāmi vā, gaṇapurako vā bhavissāmī’ti. Sattāhaṃ sannivatto kātabbo"

66. "Idha pana bhikkhave, sāmaṇerī 1- gilānā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: ’ahaṃ hi gilānā āgacchantu ayyā. Icchami ayyānaṃ āgata’nti. [PTS Page 147] [\q 147/] gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: ’gilānabhattaṃ vā pariyesissāmi, gilānupaṭṭhākabhattaṃ vā pariyesissāmi, gilānabhesajjaṃ vā pariyesissāmi, pucchissāmi vā, upaṭṭhabhissāmi vā"ti. Sattāhaṃ sannivatto kātabbo"

1. "Sāmaṇerā" sī mu

[BJT Page 368] [\x 368/]

67. "Idha pana bhikkhave, sāmaṇeriyā anabhirati uppannā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: ’ahaṃ hi vassaṃ pucchitukāmo āgacchantu ayyā. Icchāmi ayyānaṃ āgata’nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: ’pucchissāmi vā, ācikkhissāmi vā’ti. Sattāhaṃ sannivatto kātabbo"

"Idha pana bhikkhave, sāmaṇeriyā kukkuccaṃ uppannā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: ’ahaṃ hi vassaṃ pucchitukāmo āgacchantu ayyā. Icchāmi ayyānaṃ āgata’nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: ’pucchissāmi vā, ācikkhissāmi vā’ti. Sattāhaṃ sannivatto kātabbo"

"Idha pana bhikkhave, sāmaṇeriyā diṭṭhigataṃ uppannā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: ’ahaṃ hi vassaṃ pucchitukāmo āgacchantu ayyā. Icchāmi ayyānaṃ āgata’nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: ’pucchissāmi vā, ācikkhissāmi vā’ti. Sattāhaṃ sannivatto kātabbo"

68. "Idha pana bhikkhave, sāmaṇeriyā sikkhaṃ samādiyitukāmā hoti. Sā ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: ’ahaṃ hi sikkhaṃ samādiyitukāmo āgacchantu ayyā. Icchāmi ayyānaṃ āgata’nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: ’sikkhā samādānaṃ ussukkaṃ karissāmi’ti. Sattāhaṃ sannivatto kātabbo"

69. Tena kho pana samayena aññatarassa bhikkhuno mātā gilānā hoti. Sā puttassa santike dutaṃ pāhesi: "ahaṃ hi gilānā āgacchatu me putto. Icchāmi puttassa āgata"nti.

70. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṃ sattannaṃ sattāhakaraṇīyena pahite gantuṃ; na ttheva appahite pañcannaṃ sattāhakaraṇīyena appahitepi gantuṃ. Pageva pahite 1ayaṃ ca me mātā gilānā sā ca anupāsikā. Kathaṃ nu kho mayā paṭipajjitabba"nti.

71. Bhagavato etamatthaṃ ārocesuṃ: - "anujānāmi bhikkhave, sattannaṃ sattāhakaraṇīyena appahitepi gantuṃ. Pageva pahite bhikkhussa bhikkhuṇiyā sikkhamānāya sāmaṇerassa sāmaṇeriyā mātuyā ca pitussa ca anujānāmi bhikkhave, imesaṃ sattannaṃ sattāhakaraṇīyena appahitepi gantuṃ, pageva pahite sattāhaṃ sannivatto kātabbo"

72. "Idha pana bhikkhave, bhikkhussa mātā gilānā hoti. Sā ce puttassa santike dutaṃ pahiṇeyya: "ahaṃ hi gilānā āgacchantu me putto icchāmi. Puttassa āgata’nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: ’gilānabhattaṃ vā pariyesissāmi, gilānupaṭṭhākabhattaṃ vā pariyesissāmi, gilānabhesajjaṃ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā’ti. Sattāhaṃ sannivatto kātabbo"

1. "Pahiteti" machasaṃ

[BJT Page 370] [\x 370/]

73. "Idha pana bhikkhave, bhikkhussa [PTS Page 148] [\q 148/] pitā gilāno hoti. Sā ce puttassa santike dutaṃ pahiṇeyya: "ahaṃ hi gilānā āgacchantu me putto icchāmi. Puttassa āgata’nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: ’gilānabhattaṃ vā pariyesissāmi, gilānupaṭṭhākabhattaṃ vā pariyesissāmi, gilānabhesajjaṃ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā’ti. Sattāhaṃ sannivatto kātabbo"

74. "Idha pana bhikkhave, bhikkhussa bhātā gilāno hoti. So ce bhātuno santike dutaṃ pahiṇeyya: "ahaṃ hi gilāno āgacchantu me bhātā icchāmi. Bhātuno āgata’nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena pahite na ttheva appahite sattāhaṃ sannivatto kātabbo"

75. "Idha pana bhikkhave, bhikkhussa bhaginī gilānā hoti. Sā ce bhātuno santike dutaṃ pahiṇeyya: "ahaṃ hi gilāno āgacchantu me bhātā icchāmi. Bhātuno āgata’nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena pahite na ttheva appahite sattāhaṃ sannivatto kātabbo"

76. "Idha pana bhikkhave, bhikkhussa ñātako gilāno hoti. Sā ce bhikkhussa santike dutaṃ pahiṇeyya: "ahaṃ hi gilāno. Āgacchantu bhadanto. Icchāmi bhadantassa āgata’nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena pahite na ttheva appahite sattāhaṃ sannivatto kātabbo"

77. "Idha pana bhikkhave, bhikkhubhatiko1- gilāno hoti. So ce bhikkhūnaṃ santike dutaṃ pahiṇeyya: "ahaṃ hi gilāno āgacchantu bhadantā. 2- Icchāmi bhadantānaṃ āgata’nti. Gantabbaṃ bhikkhave, sattāhakaraṇīyena pahite na ttheva appahite. Sattāhaṃ sannivatto kātabbo"ti. 3-

78. Tena kho pana samayena saṅghassa mahāvihāro 4- udīrayati. Aññatarena upāsakena araññe bhaṇḍaṃ chedāpitaṃ hoti. So bhikkhūnaṃ santike dutaṃ pāhesi "sace bhadantā taṃ bhaṇḍaṃ āvahāpeyyuṃ, 5- dajjāhaṃ bhadantānaṃ taṃ bhaṇḍa"nti. Bhagavato etamatthaṃ "anujānāmi bhikkhave, saṅghakaraṇīyena gantuṃ. Sattāhaṃ sannivatto kātabbo"ti

.

Vassāvāsabhāṇavāraṃ niṭṭhītaṃ.

1. "Bhikkhugatiko" machasaṃ [PTS] "bhikkhugatiko" aṭṭha

2. "Āgacchantu bhikkhū [PTS]

3. "Kātabbo" machasaṃ a vi ja vi to vi ma nu pa

4. "Vihāro" machasaṃ [P TS]

5. "Avahāpeyyūṃ" avahareyyuṃ" machasaṃ [PTS]

[BJT Page 372] [\x 372/]

1. Tena kho pana samayena kosalesu janapadesu aññatarasmiṃ āvāse vassūpagatā bhikkhū vāḷehi ubbāḷhā honti gaṇhiṃsupi. Paripātiṃsupi. Bhagavato etamatthaṃ ārocesuṃ. "Idha pana bhikkhave, vassūpagatā bhikkhū vāḷehi ubbāḷhā honti. Gaṇhantipi. Paripātentipi. ’Eseva antarāyo’ti. Pakkamitabbaṃ anāpatti vassacchedassa"

2. "Idha pana bhikkhave, vassūpagatā bhikkhū siriṃsapehi ubbāḷhā honti. Ḍaṃsantipi, paripātentipi. ’Eseva 1- antarāyo’ti. Pakkamitabbaṃ anāpatti vassacchedassa"

.

3. [PTS Page 149] [\q 149/] "idha pana bhikkhave, vassūpagatā bhikkhū corehi ubbāḷhā honti vilumpantipi ākoṭentipi ’eseva antarāyo’ti. Pakkamitabbaṃ anāpatti vassacchedassa"

4. "Idha pana bhikkhave, vassūpagatā bhikkhū pisācehi ubbāḷhā honti āvisantipi ojampi haranti 2- ’eseva antarāyo’ti. Pakkamitabbaṃ. Anāpatti vassacchedassa"

5. "Idha pana bhikkhave, vassūpagatānaṃ bhikkhūnaṃ gāmo agginā daḍḍho hoti. Bhikkhū piṇḍakena kilamanti ’eseva antarāyo’ti. Pakkamitabbaṃ. Anāpatti vassacchedassa"

.

6. "Idha pana bhikkhave, vassūpagatānaṃ bhikkhūnaṃ senāsanaṃ agginā daḍḍhaṃ hoti. Bhikkhu senāsanena kilamanti ’eseva antarāyo’ti. Pakkamitabbaṃ anāpatti vassacchedassa".

7. "Idha pana bhikkhave, vassūpagatānaṃ bhikkhūnaṃ gāmo udakena vuḷho hoti. Bhikkhū piṇḍakena kilamanti. ’Eseva antarāyo’ti. Pakkamitabbaṃ anāpatti vassacchedassa".

8. "Idha pana bhikkhave, vassūpagatānaṃ bhikkhūnaṃ senāsanaṃ udakena vūḷhaṃ hoti. Bhikkhū senāsanena kilamanti ’eseva antarāyo’ti. Pakkamitabbaṃ. Anāpatti vassacchedassa".

9. Tena kho pana samayena aññatarasmiṃ āvāse vassūpagatānaṃ bhikkhūnaṃ gāmo corehi vuṭṭhāpito 3- hoti. Bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave, yena gāmo, tena gantu"nti. Gāmo dvedhā pabhijjittha. 4- Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, yena bahutarā, tena gantu"nti. Bahutarā assaddhā honti appasannā. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, yena saddhā pasannā, tena gantu"nti.

1. "Eso" ma nupa 2. "Hanti" harantipi" machasaṃ

3. "Vuṭṭhāsi" machasaṃ [PTS] ma nu pa to vi

4. "Bhijjittha" machasaṃ [PTS] to vi a vi ma nu pa ja vi

[BJT Page 374] [\x 374/]

10. Tena kho pana samayena kosalesu janapadesu aññatarasmiṃ āvāse vassūpagatā bhikkhū labhiṃsu lukhassa vā paṇitassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Bhagavato etamatthaṃ ārocesuṃ. Idha pana bhikkhave, vassūpagatā bhikkhū na labhanti lukhassa vā paṇitassa vā bhojanassa yāvadatthaṃ pāripūriṃ ’eseva antarāyo’ti. Pakkamitabbaṃ. Anāpatti vassacchedassa"

.

11. "Idha pana bhikkhave, vassūpagatā bhikkhū labhanti lukhassa vā paṇitassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Na labhaṇati sappāyāni bhojanāni. ’Eseva antarāyo’ti pakkamitabbaṃ. Anāpatti vassacchedassa"

12. "Idha pana bhikkhave, vassūpagatā bhikkhū labhanti lukhassa vā paṇitassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Na labhaṇati sappāyāni bhojanāni, ’eseva antarāyo’ti pakkamitabbaṃ. Anāpatti vassacchedassa"

13. "Idha pana bhikkhave, vassūpagatā bhikkhū labhanti lukhassa vā paṇitassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Labhaṇati sappāyāni [PTS Page 150] [\q 150/] bhojanāni. Labhanti sappāyāni. Bhesajjāni na labhanti patirūpaṃ upaṭṭhākaṃ. ’Eseva antarāyo’ti pakkamitabbaṃ. Anāpatti vassacchedassa".

14. "Idha pana bhikkhave, vassūpagataṃ bhikkhuṃ itthi nimanteti: ehi bhante, hiraññaṃ vā te demi. Suvaṇṇaṃ vā te demi. Khettaṃ vā te demi. Vatthuṃ vā te demi. Gāvuṃ vā te demi. Gāviṃ vā te demi. Dāsaṃ vā te demi. Dāsiṃ vā te demi. Dhitaraṃ vā te demi bhariyatthāya. Ahaṃ vā te bhariyā homi. Aññaṃ vā te bhariyaṃ ānemī"ti. Tatra ce bhikkhuno evaṃ hoti: ’lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaṃ anāpatti vassacchedassa.

15. "Idha pana bhikkhave, vassūpagataṃ bhikkhuṃ vesī nimanteti: ehi bhante, hiraññaṃ vā te dema. Suvaṇṇaṃ vā te dema. Khettaṃ vā te dema. Vatthuṃ vā te dema. Gāvuṃ vā te dema. Gāviṃ vā te dema. Dāsaṃ vā te dema. Dāsiṃ vā te dema. Dhitaraṃ vā te dema bhariyatthāya. Ahaṃ vā te bhariyā homi. Aññaṃ vā te bhariyaṃ ānemī"ti. Tatra ce bhikkhuno evaṃ hoti: ’lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaṃ anāpatti vassacchedassa.

"Idha pana bhikkhave, vassūpagataṃ bhikkhuṃ thullakumārī nimanteti: ’ehi bhante, hiraññaṃ vā te dema. Suvaṇṇaṃ vā te dema. Khettaṃ vā te dema. Vatthuṃ vā te dema. Gāvuṃ vā te dema. Gāviṃ vā te dema. Dāsaṃ vā te dema. Dāsiṃ vā te dema. Dhitaraṃ vā te dema bhariyatthāya. Ahaṃ vā te bhariyā homi. Aññaṃ vā te bhariyaṃ ānemī"ti. Tatra ce bhikkhuno evaṃ hoti: ’lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaṃ anāpatti vassacchedassa.

"Idha pana bhikkhave, vassūpagataṃ bhikkhuṃ paṇḍako nimanteti: ’ehi bhante, hiraññaṃ vā te dema. Suvaṇṇaṃ vā te dema khettaṃ vā te dema. Vatthuṃ vā te dema. Gāvuṃ vā te dema. Gāviṃ vā te dema. Dāsaṃ vā te dema. Dāsiṃ vā te dema. Dhitaraṃ vā te demi bhariyatthāya. Ahaṃ vā te bhariyā homi. Aññaṃ vā te bhariyaṃ ānemī"ti. Tatra ce bhikkhuno evaṃ hoti: ’lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaṃ anāpatti vassacchedassa.

"Idha pana bhikkhave, vassūpagataṃ bhikkhuṃ ñātakā nimantenti: ’ehi bhante, hiraññaṃ vā te dema. Suvaṇṇaṃ vā te dema khettaṃ vā te dema. Vatthuṃ vā te dema. Gāvuṃ vā te dema gāviṃ vā te dema. Dāsaṃ vā te dema. Dāsiṃ vā te dema. Dhitaraṃ vā te demi bhariyatthāya. Ahaṃ vā te bhariyā homi. Aññaṃ vā te bhariyaṃ ānemī"ti. Tatra ce bhikkhuno evaṃ hoti: ’lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaṃ anāpatti vassacchedassa.

"Idha pana bhikkhave, vassūpagataṃ bhikkhuṃ rājāno nimanteti: ’ehi bhante, hiraññaṃ vā te dema. Suvaṇṇaṃ vā te dema. Khettaṃ vā te dema. Vatthuṃ vā te dema. Gāvuṃ vā te dema. Gāviṃ vā te dema. Dāsaṃ vā te dema. Dāsiṃ vā te dema. Dhitaraṃ vā te dema bhariyatthāya. Ahaṃ vā te bhariyā homi. Aññaṃ vā te bhariyaṃ ānemī"ti. Tatra ce bhikkhuno evaṃ hoti: ’lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaṃ anāpatti vassacchedassa.

"Idha pana bhikkhave, vassupagataṃ bhikkhuṃ corā nimantenti: ’ehi bhante, hiraññaṃ vā te dema. Suvaṇṇaṃ vā te dema. Khettaṃ vā te dema. Vatthuṃ vā te dema. Gāvuṃ vā te dema. Gāviṃ vā te dema. Dāsaṃ vā te dema. Dāsiṃ vā te dema. Dhitaraṃ vā te dema bhariyatthāya. Ahaṃ vā te bhariyā homi. Aññaṃ vā te bhariyaṃ ānemī"ti. Tatra ce bhikkhuno evaṃ hoti: ’lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaṃ anāpatti vassacchedassa.

"Idha pana bhikkhave, vassūpagataṃ bhikkhuṃ dhuttā nimantenti: ’ehi bhante, hiraññaṃ vā te dema. Suvaṇṇaṃ vā te dema. Khettaṃ vā te dema. Vatthuṃ vā te dema. Gāvuṃ vā te dema. Gāviṃ vā te dema. Dāsaṃ vā te dema. Dāsiṃ vā te dema. Dhitaraṃ vā te dema bhariyatthāya. Ahaṃ vā te bhariyā homi. Aññaṃ vā te bhariyaṃ ānemī"ti. Tatra ce bhikkhuno evaṃ hoti: ’lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaṃ anāpatti vassacchedassa.

[BJT Page 376] [\x 376/]

16. "Idha pana bhikkhave, vassūpagato bhikkhu assāmikaṃ nidhīṃ passati. Tatra ce bhikkhuno evaṃ hoti: ’lahuparivattaṃ kho cittaṃ vuttaṃ bhagavatā. Siyāpi me brahmacariyassa antarāyo’ti. Pakkamitabbaṃ anāpatti vassacchedassa"

.

17. "Idha pana bhikkhave, vassūpagato bhikkhū passati. Sambahulo bhikkhū saṅghabhedāya parakkamante. Tatra ce bhikkhuno evaṃ hoti: ’garuko kho saṅghabhedo vutto bhagavatā. Mā mayi sammukhibhute saṅgho bhijji"ti. Pakkamitabbaṃ anāpatti vassacchedassa".

18. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. ’Asukasmiṃ kira āvāse sambahulā bhikkhu saṅghabhedāya parakkamantī,ti. Tatra ce bhikkhuno evaṃ hoti: ’garuko kho saṅghabhedo vutto bhagavatā. Mā mayi sammukhibhute saṅgho bhijji"ti. Pakkamitabbaṃ anāpatti vassacchedassa"

19. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. ’Asukasmiṃ kira āvāse sambahulā bhikkhu saṅghabhedāya parakkamantī,ti. Tatra ce bhikkhuno evaṃ hoti: ’te kho me bhikkhū mittā. Tyāhaṃ vakkhāmi - garuko kho āvuso, saṅghabhedo vutto bhagavatā mā āyasmantānaṃ saṅghabhedo ruccitthāti. Karissanti me cavanaṃ sussusissanti. Sotaṃ odahissantī’ti. Pakkamitabbaṃ anāpatti vassacchedassa"

20. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. ’Asukasmiṃ kira āvāse sambahulā bhikkhu saṅghabhedāya parakkamantī,ti. Tatra ce bhikkhuno evaṃ hoti: ’te kho me bhikkhu na mittā. Api ca ye tesaṃ mittā, te me mittā. Tyāhaṃ vakkhāmi te vutto vakkhanti - garuko kho āvuso saṅghabhedo vutto bhagavatā, mā āyasmantānaṃ saṅghabhedo ruccittāti. Karissanti me1 cavanaṃ sussūsissanti. Sotaṃ odahissantī’ti. Pakkamitabbaṃ anāpatti vassacchedassa"

21. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. ’Asukasmiṃ kira āvāse sambahulā bhikkhu saṅgho [PTS Page 151] [\q 151/] bhanno’ti. Tatra ce bhikkhuno evaṃ hoti: ’te kho me bhikkhu mittā, tyāhaṃ vakkhāmi -garuko kho āvuso saṅghabhedo vutto bhagavatā. Mā āyasmantānaṃ saṅghabhedo ruccittāti. Karissanti me cavanaṃ sussūsissanti. Sotaṃ odahissantī’ti. Pakkamitabbaṃ anāpatti vassacchedassa"

1. "Tesaṃ" machasaṃ a vi ja pu

[BJT Page 378] [\x 378/]

22. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. ’Asukasmiṃ kira āvāse sambahulehi bhikkhūhi saṅgho bhanno’ti. Tatra ce bhikkhuno evaṃ hoti: ’te kho me bhikkhū na mittā .Api ca ye tesaṃ mittā, te me mittā. Tyāhaṃ vakkhāmi. Te vuttā te vakkhanti - garuko kho āvuso saṅghabhedo vutto bhagavatā. Mā āyasmantānaṃ saṅghabhedo ruccitthāti. Karissanti me1cavanaṃ sussūsissanti sotaṃ odahissantī’ti. Pakkamitabbaṃ. Anāpatti vassacchedassa"

23. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. ’Asukasmiṃ2 kira āvāse sambahulā bhikkhuṇīyo saṅghabhedāya parakkamanti’ti. Tatra ce bhikkhuno evaṃ hoti: ’tā kho me bhikkhuṇiyo mittā. Tāhaṃ vakkhāmi - garuko kho bhaginiyo saṅghabhedo vutto bhagavatā mā bhaginīnaṃ saṅghabhedo ruccitthāti. Karissanti. Me cavanaṃ sussūsissanti sotaṃ odahissantī’ti. Pakkamitabbaṃ. Anāpatti vassacchedassa"

24. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. ’Asukasmiṃ2 kira āvāse sambahulā bhikkhuṇīyo saṅghabhedāya parakkamanti’ti. Tatra ce bhikkhuno evaṃ hoti: ’tā kho me bhikkhuṇiyo na mittā. Api ca yā tāhaṃ mittā, tā me mittā. Tāhaṃ vakkhāmi. Tā avuso vakkhanti - garuko kho bhaginiyo saṅghabhedo vutto bhagavatā. Mā bhaginīnaṃ saṅghabhedo ruccitthāti. Karissanti me cavanaṃ sussūsissanti sotaṃ odahissantī’ti. Pakkamitabbaṃ. Anāpatti vassacchedassa"

25. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. ’Asukasmiṃ kira āvāse sambahulāhi bhikkhuṇīhi saṅgho bhinno’ti. Tatra ce bhikkhuno evaṃ hoti: ’tā kho me bhikkhuṇiyo na mittā. Tāhaṃ vakkhāmi - garuko kho bhaginiyo saṅghabhedo vutto bhagavatā mā bhaginīnaṃ saṅghabhedo ruccittāti. Karissanti me cavanaṃ sussūsissanti. Sotaṃ odahissantī’ti. Pakkamitabbaṃ. Anāpatti vassacchedassa"

26. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. ’Asukasmiṃ2 kira āvāse sambahulāhi bhikkhuṇīhi saṅgho bhinno’ti. Tatra ce bhikkhuno evaṃ hoti: ’tā kho me bhikkhuṇiyo na mittā. Api ca yā tāsaṃ mittā, tā me mittā. Tāhaṃ vakkhāmi. Tā vuttā tā vakkhanti - garuko kho bhaginiyo saṅghabhedo vutto bhagavatā. Mā bhaginīnaṃ saṅghabhedo ruccitthāti. Karissanti me cavanaṃ. Sussūsissanti. Sotaṃ odahissantī’ti pakkamitabbaṃ. Anāpatti vassacchedassa"ti.

1. "Tesaṃ" machasaṃ 2. "Amukasmiṃ" machasaṃ [PTS]

[BJT Page 380] [\x 380/]

27. Tena kho pana samayena aññataro bhikkhu vaje vassaṃ [PTS Page 152] [\q 152/] upagantukāmo hoti. Bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave, vaje vassaṃ upagantu"nti. Vajo vuṭṭhāsi. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, yena vajo, tena gantu"nti.

28. Tena kho pana samayena aññataro bhikkhu upakaṭṭhāya vassūpanāyikāya satthena gantukāmo hoti. Bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave, satthe cassaṃ upantu"nti.

29. Tena kho pana samayena aññataro bhikkhū upakaṭṭhāya vassūpanāyikāya nāvāya gantukāmo hoti. Bhagavato etamatthaṃ ārocesuṃ "anujānāmi bhikkhave, nāvāya vassaṃ upantu"nti.

30. Tena kho pana samayena bhikkhū rukkhasusire vassaṃ upagacchanti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi pisācillikā"ti. Bhagavato etamatthaṃ ārocesuṃ "na bhikkhave, rukkhasusire vassaṃ upagantabbaṃ. Yo upagaccheyya, āpatti dukkaṭassā"ti.

31. Tena kho pana samayena bhikkhū rukkhaviṭabhiyā vassaṃ upagacchanti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi migaluddakā"ti. Bhagavato etamatthaṃ ārocesuṃ "na bhikkhave, rukkhaviṭabhiyā vassaṃ upagantabbaṃ. Yo upagaccheyya, āpatti dukkaṭassā"ti.

32. Tena kho pana samayena bhikkhū ajjhokāse vassaṃ upagacchanti. Dve vassānte rukkhamūlampi nibbakosampi upadhāvanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, ajjhokāse vassaṃ upagantabbaṃ. Yo upagaccheyya, āpatti dukkaṭassā"ti.

33. Tena kho pana samayena bhikkhū asenāsanikā vassaṃ upagacchanti. Sītenapi uṇhenapi kilamanti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, asenāsanikena vassaṃ upagantabbaṃ. Yo upagaccheyya, āpatti dukkaṭassā"ti.

34. Tena kho pana samayena bhikkhū chavakuṭikāya vassaṃ upagacchanti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi chavaḍāhakā"ti. Bhagavato etamatthaṃ ārocesuṃ "na bhikkhave, chavakuṭikāya vassaṃ upagantabbaṃ. Yo upagaccheyya, āpatti dukkaṭassā"ti.

35. Tena kho pana samayena bhikkhū chatte vassaṃ upagacchanti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi gopālakā"ti. Bhagavato etamatthaṃ ārocesuṃ "na bhikkhave, chatte vassaṃ upagantabbaṃ. Yo upagaccheyya, āpatti dukkaṭassā"ti.

[BJT Page 382] [\x 382/]

36. [PTS Page 153] [\q 153/] tena kho pana samayena bhikkhū cāṭiyā vassaṃ upagacchanti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi titthiyā"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave cāṭiyā vassaṃ upagantabbaṃ. Yo upagaccheyya, āpatti dukkaṭassā"ti.

37. Tena kho pana samayena sāvatthiyā saṃghena katikā 1- katā hoti: "antarāvassaṃ na pabbājetabba"nti. Visākhāya migāramātuya nattā bhikkhū upasaṅkamitvā pabbajjaṃ yāci bhikkhū evamāhaṃsu: "saṅghena kho āvuso katikā katā - ’antarāvassaṃ na pabbājetabba’nti. Āgamehi āvuso, yāva bhikkhu vassaṃ vasanti. Vassaṃ vutthā pabbājessanti"ti.

38. Atha kho te bhikkhū vassaṃ vutthā visākhāya migāramātuyā nattāraṃ etadavocuṃ: "ehidāni āvuso pabbajāhī"ti. So evamāhaṃ: "sacāhaṃ bhante pabbajito assaṃ, abhirameyyaṃ cāhaṃ2na’dānāhaṃ bhante, pabbajissāmi"ti. Visākhā migāramātā ujjhāyati khīyati vipāceti: "kathaṃ hi nāma ayyā evarūpaṃ katikaṃ karissanti: ’antarāvassaṃ na pabbājetabba’nti. Kaṃ kālaṃ dhammo na caritabbo"ti.

39. Assosuṃ kho bhikkhū visākhāya migāramātuyā ujjhāyantiyā khīyantiyā vipācentiyā. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, evarūpā katikā kātabbā: ’antarāvassaṃ na pabbājetabba’nti. Yo kareyya, āpatti dukkaṭassā"ti.

40. Tena kho pana samayena āyasmatā upanandena sakyaputtena rañño pasenadissa kosalassa vassāvāso paṭissuto hoti purimikāya.

41. So taṃ āvāsa gacchanto addasa, antarāmagge dve āvāse bahucīvarake. Tassa etadahosi: "yannūnāhaṃ imesu dvīsu āvāsesu vassaṃ vaseyyaṃ, evaṃ me bahuṃ cīvaraṃ 3uppajjissatī"ti.

42. So tesu dvīsu āvāsesu vassaṃ vasi. Rājā pasenadi kosalo ujjhāyanti khīyanti vipāceti: "kathaṃ hi nāma ayyo upanando sakyaputto amhākaṃ vassāvasaṃ paṭissuṇitvā visaṃvādessati? Na nu bhagavatā aneka pariyāyena musāvādo garahito? Musāvādā veramaṇi pasatthā?"Ti.

1. "Evarūpā katikā" machasaṃ 2. "Abhirameyyāmahaṃ" ma cha saṃ [PTS]

3. "Bahucīvaraṃ" [PTS] a vi ja pu to vi

[BJT Page 384] [\x 384/]

43. Assosuṃ kho bhikkhū rañño pasenadissa kosalassa ujjhāyantassa khīyantassa vipācentassa ye te bhikkhū appicchā, te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma [PTS Page 154] [\q 154/] āyasmā upanando sakyaputto rañño pasenadissa kosalassa vassāvāsaṃ paṭissuṇitvā visaṃvādessati? Na nu bhagavatā anekapariyāyena musāvādo garahito? Musāvādā veramaṇi pasatthā"?Ti.

44. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne pakaraṇe bhikkhusaṃghaṃ sannipātāpetvā āyasmantaṃ upanandaṃ sakyaputtaṃ paṭipucchi: "saccaṃ kira tvaṃ upananda, rañño pasenadissa kosalassa vassāvāsaṃ paṭissuṇitvā visaṃvādesī?"Ti. "Saccaṃ bhagavā"1vigarahi buddho bhagavā: "kathaṃ hi nāmaṃ moghapurisa rañño pasenadissa kosalassa vassāvāsaṃ paṭissuṇitvā visaṃvadessasi? Nanu mayā moghapurisa, anekapariyāyena musāvādo garahito? Musāvādā veramani pasatthā? Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā3saṅgaṇikāya kolajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhūnaṃ tadanucchavikaṃ tadanulomikaṃ vigarahitvā dhammiṃ kathaṃ katvā bhikkhu āmantesi:

45. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya so taṃ āvāsaṃ gacchanto passati antarāmagge dve āvāse bahucīvarake. Tassa evaṃ hoti: ’yannūnāhaṃ imesu dvisu āvāsesu vassaṃ vaseyyaṃ. Evaṃ me bahuṃ cīvaraṃ uppajjassatī’ti. So tesu dvisu āvāsesu vasasaṃ vasati. Tassa bhikkhave, bhikkhuno purimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa"

.

46. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade 2- vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti pariveṇaṃ sammajjati. So tadaheva akaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimākā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"

.

47. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So tadaheva sakaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"

.

48. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvīhatīhaṃ vasitvā akaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"

.

1. "Bhagavāti" machasaṃ 2. "Pāṭipadena" [PTS]

[BJT Page 386] [\x 386/]

49. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvīhatīhaṃ vasitvā sakaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"

.

50. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvīhatīhaṃ vasitvā sattāhakaraṇiyena pakkamati. So taṃ sattāhaṃ bahiddhā vītināmeti. Tassa bhikkhave, bhikkhuno purimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"

.

51. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvīhatīhaṃ vasitvā sattāhakaraṇiyena pakkamati. [PTS Page 155] [\q 155/] so taṃ sattāhaṃ anto santivattaṃ karoti. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca anāpatti"

52. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So sattāhaṃ anāgatāya pavāraṇāya sakaraṇiyo pakkamati. Āgaccheyya vā so bhikkhave, bhikkhu taṃ āvāsaṃ, na vā āgaccheyya, tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca anāpatti"

.

53. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gantavā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So tadaheva akaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca āpatti dukkaṭassa".

54. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gantavā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So tadaheva sakaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca āpatti dukkaṭassa".

"Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gantavā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvīhatihaṃ vasitvā akaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca anāpatti dukkaṭassa"

.

"Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ

Āvāsaṃ gantavā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So divīhatīhaṃ vasitvā sakaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca āpatti dukkaṭassa"

.

"Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gantavā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvīhatihaṃ vasitvā sattāhakaraṇiyo pakkamati. So taṃ sattāhaṃ bahiddhā vītināmeti. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca āpatti dukkaṭassa"

.

"Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gantavā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvīhatīhaṃ vasitvā sattāhakaraṇiyo pakkamati. So taṃ sattāhaṃ anto sannivattaṃ karoti. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca anāpatti dukkaṭassa".

[BJT Page 388] [\x 388/]

55. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṃ āvāsaṃ gantavā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So sattāhaṃ anāgatāya pavāraṇāya sakaraṇiyo pakkamati. Agaccheyya vā so bhikkhave, bhikkhu taṃ āvāsaṃ, na vā āgaccheyya, tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca anāpatti"

.

56. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti

. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So tadaheva akaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno pacchimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"

.

57. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti

. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So tadaheva sakaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno pacchimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"

.

58. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvihatīhaṃ vasitvā akaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno pacchimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"

.

59. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvihatīhaṃ vasitvā sakaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno pacchimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"

.

60. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvihatīhaṃ vasitvā sattāhakaraṇiyena pakkamati, so taṃ sattāhaṃ bahiddhā vītināmeti. Tassa bhikkhave bhikkhuno pacchimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"

.

[BJT Page 390] [\x 390/]

61. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvihatīhaṃ vasitvā sattāhakaraṇiyena pakkamati, so taṃ sattāhaṃ anto sannivattaṃ karoti. Tassa bhikkhave, bhikkhuno pacchimikā ca na paññāyati. Paṭissave ca anāpatti"

.

62. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gacchanto bahiddhā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So sattāhaṃ anāgatāya komudiyā cātumāsiniyā sakaraṇiyo pakkamati, āgaccheyya vā so bhikkhave, bhikkhu taṃ āvāsaṃ, na vā āgaccheyya, tassa bhikkhave, bhikkhuno pacchimikā ca paññāyati. Paṭissave ca anāpatti"

.

63. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gantvā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So tadaheva akaraṇiyo pakkamati, tassa bhikkhave, bhikkhuno pacchimikā ca paññāyati. Paṭissave ca āpatti dukkaṭassa"

.

64. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gantvā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So tadaheva sakaraṇiyo pakkamati,

"Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gantvā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvīhatihaṃ vasitvā akaraṇiyo pakkamati,

"Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gantvā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvīhatīhaṃ vasitvā sakaraṇiyo pakkamati,

"Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gantvā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvīhatihaṃ vasitvā sattāhakaraṇiyena pakkamati, so taṃ sattāhaṃ bahiddhā vītināmeti. Tassa bhikkhave, bhikkhuno pacchimikā ca paññāyati. Paṭissave ca āpatti dukkaṭassa"

.

"Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gantvā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So dvīhatihaṃ vasitvā sattāhakaraṇiyena pakkamati, so taṃ sattāhaṃ anto sannivattaṃ karoti. Tassa bhikkhave, bhikkhuno pacchimikā ca paññāyati. Paṭissave ca anāpatti".

65. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṃ āvāsaṃ gantvā uposathaṃ karoti. Pāṭipade vihāraṃ upeti. Senāsanaṃ paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Pariveṇaṃ sammajjati. So sattāhaṃ anāgatāya komudiyā cātumāsiniyā sakaraṇiyo pakkamati. Āgaccheyya vā so bhikkhave, bhikkhu taṃ āvāsaṃ, na vā āgaccheyya, tassa bhikkhave, vassūpanāyikakkhandhako niṭṭhito tatiyo. Bhikkhuno pacchimikā ca paññāyati. Paṭissave ca anāpatti".

1. "Khandhakaṃ niṭṭhitaṃ tatiyaṃ" a vi to vi ja vi ma nu pa si mu.

[BJT Page 392] [\x 392/]

Tassauddānaṃ: -

1. Upagantuṃ 1- kadā ceva kati antara 2- vassa ca,

Na icchanti ca sañcicca ukkaḍḍituṃ upāsako.

2. [PTS Page 156] [\q 156/] gilano mātā pitā ca 3- bhātā ca atha ñātako,

Bhikkhūbhatiko vihāro vāḷā cāpi siriṃsapā.

3. Corā ceva pisācā ca daḍḍhā tadubhayena ca,

Vūḷhodakena vuṭṭhāsi bahutarā ca dāyakā.

4. Lukhappaṇītasappāyabhesajjupaṭṭhakena ca

Itthi vesī kumārī ca paṇḍako ñātakena ca.

5. Rājā corā 4- dhuttā nidhi 5- bhedā aṭṭhavidhena ca 6-,

Vajo sattho ca 7- nāvā ca susire viṭabhāya ca8-

6. Ajjhokāse 9-vassāvāso asenāsanikena ca,

Chavakuṭikā chatte ca cāṭiyā ca upenti te.

7. Katikā paṭisuṇitvā bahiddhā ca uposathā 10-

Purimikā pacchimikā yathā ñāyena yojaye.

8. Akaraṇiyo 11- pakkamati sakaraṇiyo 12- tatheva ca,

Dvīhatīhaṃ 13- vasitvāna sattāhakaraṇena ca14-

9. Sattāhanāgatā ceva āgaccheyya na eyya vā,

Vatthuddāne antarikā tantimaggaṃ nisāmayeti.

Immahi khandhake vatthū 15- dve paṇṇāsa 16-

1. "Upagantu" a vi ja vi ma nu pa to vi 2. " Antarā" ma cha saṃ [PTS]

3. "Mātā ca pitā" machasaṃ [PTS 4.] "Rājacorā" ma nu pa to vi

5. "Dhuttā ca nidhi" to vi ma nu pa 6. "Bheda aṭṭhavidhena ca" machasaṃ

7. "Vajasatthā" machasaṃ "vajāsatthā ca" [PTS] to vi ma nupa

8. "Viṭabhīyā" machasaṃ

9. "Ajjhokāse" machasaṃ

10. "Uposatho" a vi ja vi

11. "Akaraṇi" machasaṃ 12. "Sakaraṇi" machasaṃ

13. "Dvīhatihā ca puna ca" machasaṃ ma nu pa to vi

14. "Sattāhakaraṇiyena ca" machasaṃ [PTS 15.] "Vatthuni" ma cha saṃ

16. "Paṇṇāsā" avijavi