[PTS Vol V - 1] [\z Vin /] [\f I /]
[PTS Page 157] [\q 157/]
[BJT Vol V-3-1] [\z Vin /] [\w IIIa /]
[BJT Page 394] [\x 394/]

Vinayapiṭake
Mahāvaggapāḷiyā
Paṭhamo bhāgo
Pavāraṇakkhandhakaṃ

Namo tassa bhagavato arahato sammāsambuddhassa.

1. tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū kosalesu janapadesu aññatarasmiṃ āvāse vassaṃ upagacchiṃsu.

2. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "kena nu kho mayaṃ upāyena samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma? Na ca piṇḍakena kilameyyāmā?"Ti.

3. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "sace kho mayaṃ aññamaññaṃ neva ālapeyyāma, na sallapeyyāma, yo paṭhamaṃ gāmato piṇḍāya paṭikkameyya so āsanaṃ paññāpeyya pādodakaṃ pādapiṭhaṃ pādakaṭhalikaṃ upanikkhipeyya,avakkārapātiṃ dhovitvā upaṭṭhāpeyya, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeyya. Yo pacchā gāmato piṇḍāya paṭikkameyya, sacassa bhūttāvaseso, sace ākaṅkheyya, bhuñjeyya, no ce ākaṅkheyya appaharite vā chaḍḍeyya, appāṇake vā udake opilāyye, so āsanaṃ uddhareyya, pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ paṭisāmeyya, avakkārapātiṃ dhovitvā paṭisāmeyya, pānīyaṃ paribhojanīyaṃ paṭisāmeyya, bhattaggaṃ sammajjeyya, yo passeyya pāniyaghaṭaṃ vā paribhojaniyaghaṭaṃ vā rittaṃ, vaccaghaṭaṃ vā tucchaṃ, so upaṭṭhāpeyya, sacassa hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpeyya, natveva tappaccayā vācaṃ bhindeyya. Evaṃ kho mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma. Na ca piṇḍakena kilameyyāmā"ti.

4. Atha kho te bhikkhū aññamaññaṃ neva ālapiṃsu. Yo paṭhamaṃ gāmato piṇḍāya paṭikkamati, so āsanaṃ paññāpeti. Pādodakaṃ pādapiṭhaṃ pādakaṭhalikaṃ upanikkhipati.Avakkārapātiṃ dhovitvā upaṭṭhāpeti.Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. [PTS Page 158] [\q 158/] yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhattāvaseso, sace ākaṅkhati, bhuñjati, no ce ākaṅkhati, appaharite vā chaḍḍeti. Appāṇake vā udake opilāpeti. So āsanaṃ uddharati. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ paṭisāmeti, avakkārapātiṃ dhovitvā paṭisāmeti, pānīyaṃ paribhojanīyaṃ paṭisāmeti, bhattaggaṃ sammajjati, yo passati pāniyaghaṭaṃ vā paribhojaniyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ, so upaṭṭhāpeti, sacassa hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hattavilaṅghakena upaṭṭhāpeti, na ttheva tappaccayā vācaṃ bhindati.

[BJT Page 396] [\x 396/]

5. Āciṇṇaṃ kho panetaṃ vassaṃ vutthānaṃ bhikkhūnaṃ bhagavantaṃ dassanāya upasaṅkamituṃ. Atha kho te bhikkhū vassaṃ vutatā temāsaccayena senāsanaṃ saṃsāmetvā pattacīvaramādāya yena sāvatthi, tena pakkamiṃsu. Anupubbena yena sāvatthi, jetavanaṃ, anāthapiṇḍikassa ārāmo, yena bhagavā, tenupasaṃkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.

6. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā te bhikkhū etadavoca: "kacci bhikkhave, khamanīyaṃ? Yāpanīyaṃ? Kacci samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha? Na ca piṇḍakena kilamitthā?"Ti.

7. "Khamaniyaṃ bhagavā, yāpaniyaṃ bhagavā. Samaggā ca mayaṃ bhante, sammodamānā avivadamānā phāsukaṃ vassaṃ vasimha. Na ca piṇḍakena kilamimhā"ti.

8. Jānantāpi tathāgatā pucchanti. Jānantāpi na pucchanti. Kālaṃ viditvā pucachanti. Kālaṃ viditvā na pucchanti. Atthasaṃhitaṃ tathāgatā pucchanti no anatthasaṃhitaṃ. Anatthasaṃhite setughāto tathāgatānaṃ.

9. Dvīhākārehi buddho bhagavanto bhikkhū paṭipucchanti, "dhammaṃ vā desessāma. Sāvakānaṃ vā sikakhāpadaṃ paññāpessāmā"ti.

10. Atha kho bhagavā te bhikkhū etadavoca: "yathā kathampana tumhe bhikkhave, samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha? Na ca piṇḍakena kilamitthā?"Ti.

11. "Idha mayaṃ bhante, sambahulā sandiṭaṭhā samhattā bhikkhū kosalesu janapadesu aññatarasmiṃ āvāse vassaṃ upagacachimhā. Tesaṃ no bhante, amhākaṃ etadahosi: "kena nu kho mayaṃ upāyena samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma? Na [PTS Page 159] [\q 159/] ca piṇḍakena kilameyyāmā?"Ti.

[BJT Page 398] [\x 398/]

12. "Tesaṃ no bhante, amhākaṃ etadahosi: "sace kho mayaṃ aññamaññaṃ neva ālapeyyāma, na sallapeyyāma, yo paṭhamaṃ gāmato piṇḍāya paṭikkameyya, so āsanaṃ paññāpeyya, pādodakaṃ pādapiṭhaṃ pādakaṭhalikaṃ upanikkhipeyya, avakkārapātiṃ dhovitvā upaṭṭhāpeyya, pānīyaṃ paribhojanīyaṃ upaṭṭhāpeyya. Yo pacchā gāmato piṇḍāya paṭikkameyya, sacassa bhattāvaseso, sace ākaṅkheyya, bhuñjeyya, no ce ākaṅkheyya, appaharite vā chaḍḍeyya, appāṇake vā udake opilāyeyya, so āsanaṃ uddhareyya, pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ paṭisāmeyya, avakkārapātiṃ dhovitvā paṭisāmeyya, pānīyaṃ paribhojanīyaṃ paṭisāmeyya, bhattaggaṃ sammajjeyya, yo passeyya pāniyaghaṭaṃ vā paribhojaniyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ, so upaṭṭhāpeyya, sacassa hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hattavilaṅghakena upaṭṭhāpeyya, ttheva tappaccayā vācaṃ bhindeyya. Evaṃ kho mayaṃ samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vaseyyāma. Na ca piṇḍakena kilameyyāmā"ti.

13. Atha kho mayaṃ bhante, aññamaññaṃ neva ālapimhā. Na sallapimhā. Yo paṭhamaṃ gāmato piṇḍāya paṭikkamati, so āsanaṃ paññāpeti. Pādodakaṃ pādapiṭhaṃ pādakaṭhalikaṃ upanikkhipati.Avakkārapātiṃ dhovitvā upaṭṭhāpeti.Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhūttāvaseso, sace ākaṅkhati, bhuñjati, no ce ākaṅkhati, appaharite vā chaḍḍeti. Appāṇake vā udake opilāpeti. So āsanaṃ uddharati. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ paṭisāmeti, avakkārapātiṃ dhovitvā paṭisāmeti. Pānīyaṃ paribhojanīyaṃ paṭisāmeti, bhattaggaṃ sammajjati, yo passati pāniyaghaṭaṃ vā paribhojaniyaghaṭaṃ vā vaccaghaṭaṃ vā tucchaṃ, so upaṭṭhāpeti, sacassa hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hattavilaṅghakena upaṭṭhāpeti, nattheva tappaccayā vācaṃ bhindati. Evaṃ kho mayaṃ bhante, samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasimhā. Na ca piṇḍakena kilamimhā"ti.

14. Atha kho bhagavā bhikkhū āmantesi: "aphāsukaññeva 1kira’me 2bhikkhave, moghapurisā vutthā 3- samānā phāsukamha 4vutthāti paṭijānanti. Pasusaṃvāsaññeva kira’me bhikkhave, moghapurisā vutthā samānā phāsukamha vuttā’ti paṭijānanti. Phaḷakasaṃvāsaññeva kira’me bhikkhave, moghapurisā vutthā samānā phāsukamha vutthā’ti paṭijānanti. Sapattasaṃvāsaññeva kira’me bhikkhave, moghapurisā vutthā samānā phāsukamha vutthāti paṭijānanti. Kathaṃ hi nāmi’me 5- bhikkhave, moghapurisā mūgabbataṃ titthiyasamādānaṃ samādiyissanti. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Athakhvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāyā"ti. Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, mūgabbataṃ titthiyasamādānaṃ samādiyitabbaṃ. Yo samādiyeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, vassaṃ vutthānaṃ bhikkhūnaṃ tīhi ṭhānehi pavāretuṃ diṭṭhena vā sutena vā parisaṃkāya vā. Sā vo bhavissati aññamaññānulomatā āpattivuṭṭhānatā vinayapurekkhāratā. Evañca pana bhikkhave, pavāretabbaṃ: byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: -

1. "Aphāsuññeva" machasaṃ [PTS 2.] "Kirime’ ja vi. 3. "Vuṭṭhā" machasaṃ 4. "Phāsumhā" machasaṃ [PTS 5.] "Kathaṃ hi nāma bhikkhave" machasaṃ

6. "Kathaṃ hā nāma bhikkhave" a vi ma nu pa

[BJT Page 400] [\x 400/]

"Suṇātu me bhante saṅgho ajja pavāraṇā yadi saṅghassa pattakallaṃ saṅgho pavāreyyā’ti.

15. Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo "saṅghaṃ āvuso pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmi. Dutiyampi āvuso saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmi. Tatiyampi āvuso saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmi"ti.

16. Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo "saṅghaṃ bhante pavāremi [PTS Page 160] [\q 160/] diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmi. Dutiyampi āvuso saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmi. Tatiyampi āvuso saṅghaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmi"ti.

17. Tena kho pana samayena chabbaggiyā bhikkhū theresu bhikkhusu ukkuṭikaṃ nisinnesu pavārayamānesu āsanesu acchanti. Ye te bhikkhū appicchā teta ujjhāyanti khiyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhu theresu bhikkhusu ukkuṭikaṃ nisinnesu pavārayamānesu āsanesu acchissanti"ti.

18. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. " Saccaṃ kira bhikkhave, chabbaggiyā bhikkhū theresu bhikkhusu ukkuṭikaṃ nisinnesu pavārayamānesu āsanesu acchantī?, "Saccaṃ bhagavā"

Vigarahi buddho bhagavā, kathaṃ hi nāma te bhikkhave, moghapurisā theresu bhikkhusu ukkuṭikaṃ nisinnesu pavāreyamānesu āsanesu acchissanti?

19. Netaṃ bhikkhave appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya. Atha khvetaṃ bhikkhave appasannānaṃ ceva appasādāya pasannānañca ekaccānaṃ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kolajjassa avaṇṇaṃ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṃ bhāsitvā bhikkhunaṃ tadanucchavikaṃ tadanulomikaṃ dhammiṃ kathaṃ katvā bhikkhu āmantesi: "na bhikkhave, theresu bhikkhusu ukkuṭikaṃ nisinnesu pavārayamānesu āsanesu acchitabbaṃ, yo accheyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, sabbeheva ukkuṭikaṃ nisinnehi pavāretu"nti.

[BJT Page 402] [\x 402/]

20. Tena kho pana samayena aññataro thero jarādubbalo yāva sabbe pavārentīti 1- ukkuṭikaṃ nisinno āgamayamāno mucchito papati.

21. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, tadanantarā ukkuṭikaṃ nisīdituṃ yāva pavāreti. Pavāretvā āsane nisīditu"nti.

22. Atha kho bhikkhūnaṃ 2- "kati nu kho pavāraṇā?"Ti. Bhagavato etamatthaṃ ārocasuṃ. "Dve’mā bhikkhave, pavāraṇā: cātuddasikā 3- paṇṇarasikā ca. Imā kho bhikkhave, dve pavāraṇā"ti.

23. Atha kho bhikkhūnaṃ etadahosi "kati nu kho pavāraṇakammānī?"Ti. 4Bhagavato etamatthaṃ ārocasuṃ. "Cattārimāni bhikkhave, pavāraṇakammāni: adhammena vaggaṃ pavāraṇakammaṃ adhammena samaggaṃ pavāraṇakammaṃ. Dhammena vaggaṃ pavāraṇakamma. Dhammena samaggaṃ pavāraṇakammaṃ. "

24. "Tatra bhikkhave, yamidaṃ adhammena vaggaṃ pavāraṇakammaṃ, na bhikkhave, evarūpaṃ pavāraṇakammaṃ kātabbaṃ. Na ca mayā evarūpaṃ pavāraṇakammaṃ anuññātaṃ"

25. "Tatra bhikkhave, yamidaṃ adhammena samaggaṃ pavāraṇakammaṃ, na bhikkhave, evarūpaṃ pavāraṇakammaṃ kātabbaṃ. Na ca mayā evarūpaṃ pavāraṇakammaṃ anuññātaṃ"

26. "Tatra bhikkhave, yamidaṃ dhammena vaggaṃ pavāraṇakammaṃ, na bhikkhave, evarūpaṃ pavāraṇakammaṃ kātabbaṃ. Na ca mayā evarūpaṃ pavāraṇakammaṃ anuññātaṃ"

27. "Tatra bhikkhave, yamidaṃ dhammena samaggaṃ pavāraṇakammaṃ, evarūpaṃ bhikkhave pavāraṇakammaṃ kātabbaṃ. Evarūpaṃ mayā pavāraṇakammaṃ anuññātaṃ"

28. "Tasmātiha bhikkhave, evarūpaṃ pavāraṇakammaṃ karissāma, yadidaṃ dhammena samagganti evaṃ hi vo bhikkhave, sikkhitabba nti"

29. Atha kho bhagavā bhikkhū āmantesi: "sannipatatha bhikkhave, saṅgho pavāressatī"ti.

30. Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca: "atthi bhante, bhikkhu gilāno. So anāgato’ti. "Anujānāmi, bhikkhave,gilānena bhikkhunā pavāraṇaṃ dātūṃ. Evañca pana bhikkhave, dātabbo. Tena gilānena bhikkhunā ekaṃ [PTS Page 161] [\q 161/] bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassa vacanīyo: ’pavāraṇaṃ dammi. Pavāraṇaṃ me hara, pavāraṇaṃ me arocehi 5- mamatthāya pavārehi’ti.

1. "Pavārenti" si a vi 2. "Tesaṃ bhikkhūnaṃ" a vi ja vi to vi

3. "Cātuddasikā ca" machasaṃ pa vi ma nu pa 4. "Pavāraṇakammāti" si

5. "Pavāraṇaṃ me ārocehi" ayaṃ pāṭho - sī mu potthake na dissate

.

[BJT Page 404] [\x 404/]

Kāyena viññāpeti, vācāya viññāpeti, kāyane vācāya viññāpeti, dinnā hoti pavāraṇā. Na kāyena viññāpeti, na vācāya viññāpeti, na dīnnā hoti pavāraṇā. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, so bhikkhave, gilāno bhikkhu mañcena vā pīṭhena vā saṅghamajjhe ānetvā pavāretabbā.Sace bhikkhave, gilānupaṭṭākānaṃ bhikkhūnaṃ evaṃ hoti, 1’sace kho mayaṃ gilānaṃ ṭhānā cāvessāmi. Ābādho vā abhivaḍḍhisti. Kālakiriyā vā bhavissati’ti. Na bhikkhave, gilāno 2- ṭhanā cāvetabbo. Saṅghena tattha gantavā pavāretabbaṃ. Na ttheva vaggena saṅghena pavāretabbaṃ. Pavāreyya ce, āpatti dukkaṭassa"

31. "Pavāraṇāhārako 3- ce bhikkhave, dinnāya pavāraṇāya tattheva pakkamati, aññassa dātabbā pavāraṇā. Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya tattheva vibbhamati - pe - kālaṃ karoti pe sāmaṇero paṭijānāti pe ’sikkhaṃ paccakkhātako’ paṭijānāti - pe - ’antimavatthuṃ ajjhāpannako’ paṭijānāti - pe - ’ummattako’ paṭijānāti - pe - ’khittacitto’ paṭijanāni - pe - ’vedanaṭṭho’ paṭijānāti - pe - ’āpattiyā adassate ukkhittako’ paṭijānāti -pe - ’āpattiyā appaṭikamme ukkhittako’ paṭijānāti - pe - ’pāpikāya diṭṭhiyā appaṭinissagge ukkhittako’ paṭijānāti - pe - ’paṇḍako paṭijānāti - pe - ’theyyasaṃvāsako’ paṭijānāti -pe - ’titthiyapakkantako’ paṭijānāti - pe - tiracchānagato paṭijānāti pe mātūghātako paṭijānāti pe ’pitughātako’ piṭajānāti - pe - ’arahantaghātako’ paṭijānāti - pe - ’bhikkhūnīdusako’ paṭijānāti - pe - ’arahantako’ paṭijānāti - pe lohituppādako ’ paṭijānāti - pe - ’ubhatobyañajanako’ paṭijānāti, aññassa dātabbaṃ pavāraṇā"

32. "Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya antarāmagge pakkamati, anāhaṭā hoti pavāraṇā. Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya antarāmagge vibbhamati - pe - kālaṃ karoti pe ’sāmaṇero’ paṭijānāti pe ’sikkhaṃ paccakkhātako’ paṭijānāti - pe - ’antimavatthuṃ ajjhāpannako’ paṭijānāti - pe - ’ummattako’ paṭijānāti - pe - ’khittacitto’ paṭijānāni -pe - ’vedanaṭṭho’ paṭijānāti - pe - ’āpattiyā adassate ukkhittako’ paṭijānāti -pe - ’āpattiyā appaṭikamme

Ukkhittako paṭijānāti - pe - pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti - pe - ’paṇḍako paṭijānāti - pe - theyyasaṃvāsako paṭijānāti -pe - titthiyapakkantako paṭijānāti - pe - tiracchānagato paṭijānāti pe mātūghātako paṭijānāti pe pitughātako paṭijānāti - pe - ’arahantaghātako’ paṭijānāti - pe - ’bhikkhūnīdusako’ paṭijānāti - pe - arahantako paṭijānāti - pelohituppādako paṭijānāti - pe - ubhatobyañajanako paṭijānāti, anāhaṭā hoti pavāraṇā"

1. "Etadahosi" machasaṃ 2. "Gilāno bhikkhu" machasaṃ

3. "Pavāraṇahārako" machasaṃ

[BJT Page 406] [\x 406/]

33. "Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya saṅghappatto pakkamati, āhaṭā hoti pavāraṇā. Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya saṅghappatto vibbhamati - pe - kālaṃ karoti - pe- sāmaṇero’ paṭijānāti pe sikkhaṃ paccakkhātako’ paṭijānāti - pe -

’Antimavatthuṃ ajjhāpannako’ paṭijānāti - pe - ’ummattako’ paṭijānāti - pe - ’khittacitto’ paṭijanāni -pe - ’vedanaṭṭho’ paṭijānāti - pe - ’āpattiyā adassate ukkhittako’ paṭijānāti -pe - ’āpattiyā appaṭikamme ukkhittako paṭijānāti - pe - ’pāpikāya diṭṭhiyā appaṭinissagge ukkhittako’ paṭijānāti - pe - ’paṇḍako paṭijānāti - pe - ’theyyasaṃvāsako’ paṭijānāti -pe - ’titthiyapakkantako’ paṭijānāti - pe tiracchānagato paṭijānāti pe mātūghātako paṭijānāti - pitughātako paṭijānāti - pe - ’arahantaghātako’ paṭijānāti - pe - ’bhikkhūṇīdusako’ paṭijānāti - pe - saṅghabhedako paṭijānāti - pe lohituppādako ’ paṭijānāti - pe - ’ubhatobyañjanako’ paṭijānāti, āhaṭā hoti pavāraṇā"

34. "Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya saṅghappatto sutto nāroceti, āhaṭā hoti pavāraṇā. Pavāraṇahārakassa anāpatti 1pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya saṅghappatto nāroceti - pe samāpanno nāroceti, āhaṭā hoti pāvaraṇā. Pavāraṇāhārakassa anāpatti. "

35. "Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya saṅghappatto sañcicca nāroceti, āhaṭā hoti pavāraṇā. Pavāraṇāhārakassa āpatti dukkaṭassa. Anujānāmi, bhikkhave, tadahu pavāraṇāya pavāraṇaṃ dentena chandampi dātuṃ - santi saṅghassa karaṇiya"nti.

36. Tena kho pana samayena aññataraṃ bhikkhuṃ tadahu pavāraṇāya ñātakā gaṇhiṃsu. Bhagavato etamatthaṃ ārocesuṃ. "Idha pana bhikkhave, bhikkhuṃ tadahu pavāraṇāya ñātakā gaṇhanti. Te ñātakā bhikkhūhi evamassu vacanīyā: ’iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha, 3- yāvāyaṃ bhikkhu pavāretī’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, te ñātakā bhikkhūhi evamassu vacanīyā: ’iṅgha tumhe āyasmanto muhuttaṃ ekamantaṃ hotha. Yāvāyaṃ bhikkhu pavāraṇaṃ detī’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te ñātakā bhikkhūhi evamassu vacanīyā: ’iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha, yāva saṅgho pavāreti’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, nattheva vaggena saṅghena pavāretabbaṃ. Pavāreyya ce, āpatti dukkaṭassa"

.

1. "Pavāraṇāhārakassa anāpatti"ti kesuvi potthakesu na dissate.

2. "Sutto" machasaṃ to vi ja vi ma nu pa to vi

3. "Muñcetha" to vi to vi ma nu pa a vi

[BJT Page 408] [\x 408/]

37. "Idha pana bhikkhave, bhikkhuṃ tadahu pāvāraṇāya rājāno gaṇhanti, te bhikkhu bhikkhūhi evamassu vacanīyā: ’iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha, yāvāyaṃ bhikkhu pavāreti’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te paccatthikā bhikkhūhi evamassu vacanīyā: ’iṅga tumhe āyasmanto muhuttaṃ ekamantaṃ hotha, yāvāyaṃ bhikkhu pavāraṇaṃ detī’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā: ’iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha, yāva saṅgho pavāroti’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, nattheva vaggena saṅghena pavāretabbaṃ. Pavārayya ce, āpatti dukkaṭassā"ti.

"Idha pana bhikkhave, bhikkhuṃ tadahupavāraṇāya corā gaṇhanti, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā: ’iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha, yāvāyaṃ bhikkhu pavāretī’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te bhikkhu paccatthikā bhikkhūhi evamassu vacanīyā: ’iṅgha tumhe āyasmanto muhuttaṃ ekamantaṃ hotha, yāvāyaṃ bhikkhū pavāraṇaṃ detī’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā: ’iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha, yāva saṅgho pavāroti’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, nattheva vaggena saṅghena pavāretabbaṃ. Pavāreyya ce, āpatti dukkaṭassā"ti.

"Idha pana bhikkhave, bhikkhuṃ tadahupavāraṇāya dhuttā gaṇahanti, te [PTS Page 162] [\q 162/] dhuttā bhikkhuhi

Bhikkhuhi evamassu vacanīyā: ’iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha, yāvāyaṃ bhikkhu pavāretī’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te bhikkhu paccatthikā bhikkhūhi evamassu vacanīyā: ’iṅgha tamhe āyasmanto muhuttaṃ ekamantaṃ hotha, yāvāyaṃ bhikkhu pavāraṇaṃ deti’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā: iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha, yāva saṅgho pavāreti’ti evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, nattheva vaggena saṅghena pavāretabbaṃ. Pavāreyya ce, āpatti dukkaṭassā"ti.

"Idha pana bhikkhave, bhikkhuṃ tadahupavāraṇāya bhikkhupaccatthikā gaṇhanti, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā: ’iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ muñcatha, yāvāyaṃ bhikkhu pavāretī’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te bhikkhu paccatthikā bhikkhūhi evamassu vacanīyā: iṅgha tumhe āyasmanto muhuttaṃ ekamantaṃ hotha, yāvāyaṃ bhikkhu pavāraṇaṃ deti’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā: iṅgha tumhe āyasmanto imaṃ bhikkhuṃ muhuttaṃ nissīmaṃ netha, yāva saṅgho pavāreti’ti evañcetaṃ labhetha, iccetaṃ kusalaṃ no ce labhetha, nattheva vaggena saṅghena pavāretabbaṃ. Pavāreyya ce, āpatti dukkaṭassā"ti.

38. Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya pañca bhikkhū viharanti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā paññattaṃ saṅghena pavāretabbanti. Mayañcamha pañca janā. Kathannu kho amhehi pavāretabba"nti. Bhagavato etamatthaṃ ārecesuṃ "anujānāmi bhikkhave, pañcantaṃ saṅghe pavāretu"nti.

39. Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya cattāro bhikkhū viharanti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā anuññātaṃ pañcannaṃ saṅghena pavāretuṃ. 1- Mayañcamha cattāro janā. Kathannu kho amhehi pavāretabba"nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, catuntaṃ aññamaññaṃ pavāretuṃ. Evañca pana bhikkhave, pavāretabbaṃ. Vyattena bhikkhunā paṭibalena te bhikkhu ñāpetabbā:

40. ’Suṇantu me āyasmanto ajja pavāraṇā yadāyasmantānaṃ pattakallaṃ, mayaṃ aññamaññaṃ pavāreyyāmāti. Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā te bhikkhū evamassu vacanīyā: "ahaṃ āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaṃkāya vā.Vadantū maṃ āyasmanto anukampaṃ upādāya. Pasasanto paṭikarissāmi. Dutiyampi ahaṃ āvuso āyasmanate pavāremi diṭṭhena vā sutena vā parisaṃkāya vā vadantū maṃ āyasmanto anukampaṃ upādāya. Pasasanto paṭikarissāmi. Tatiyampi ahaṃ āvuso āyasmanate pavāremi diṭṭhena vā sutena vā parisaṃkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmi’ti.

41. ’Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā te bhikkhu evamassu vacanīyā: "ahaṃ āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaṃkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya. Pasasanto paṭikarissāmi. Dutiyampi ahaṃ bhante āyasmante pavāremi diṭṭhena vā sutena vā parisaṃkāya vā vadantū maṃ āyasmanto anukampaṃ upādāya. Pasasanto paṭikarissāmi. Tatiyampi ahaṃ bhante āyasmante pavāremi diṭṭhena vā sutena vā parisaṃkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmi’ti.

1. "Pavāretunti" machasaṃ

[BJT Page 410] [\x 410/]

42. Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya tayo bhikkhū viharanti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā anuññātaṃ paññannaṃ saṅghe pavāretuṃ. Catunnaṃ aññamaññaṃ pavāretuṃ. Mayañcamha tayo janā. Kathannu kho amhehi pavāretabba"nti. Bhagavato pavāretabba"nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, tiṇṇannaṃ aññamaññaṃ pavāretuṃ. Evañca pana bhikkhave, pavāretabbaṃ. Vyattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā:

43. ’Suṇantu me āyasmanto, ajja pavāraṇā, yadāyasmantānaṃ pattakallaṃ, mayaṃ aññamaññaṃ pavāreyyāmāti. Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā te bhikkhu evamassu vacanīyā: "ahaṃ āvuso āyasmante pavāremi diṭṭhena vā suttena vā parisaṅkāya vā vadantu maṃ āyasmantā anukampaṃ upādāya. Pasasanto paṭikarissāmi. Dutiyampi ahaṃ āvuso āyasmanate pavāremi diṭṭhena vā sutena vā parisaṃkāya vā vadantū maṃ āyasmantā anukampaṃ upādāya. Pasasanto paṭikarissāmi. Tatiyampi ahaṃ āvuso āyasmanate pavāremi diṭṭhena vā sutena vā parisaṃkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto paṭikarissāmi’ti.

44. ’Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā te bhikkhu evamassu vacanīyā: "ahaṃ bhante āyasmante pavāremi diṭṭhena vā sutte vā parisaṃkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya. Passanto paṭikarissāmi’ti. Dutiyampi ahaṃ bhante āyasmanate pavāremi diṭṭhena vā sutena vā parisaṃkāya vā vadantū maṃ āyasmanto anukampaṃ upādāya. Pasasanto paṭikarissāmi. Tatiyampi ahaṃ bhante āyasmanate pavāremi diṭṭhena vā sutena vā parisaṃkāya vā vadantu maṃ āyasmanto anukampaṃ upādāya passanto [PTS Page 163] [\q 163/] paṭikarissāmi’ti.

45. Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya dve bhikkhū viharanti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā anuññātaṃ paññannaṃ saṅghe pavāretuṃ. Catunnaṃ aññamaññaṃ pavāretuṃ. Tiṇṇannaṃ aññamaññaṃ pavāretuṃ. Mayañcamha dve janā kathannu kho amhehi pavāretabba"nti. Bhagavato etamatthaṃ ārecesuṃ. "Anujānāmi bhikkhave, dvinnaṃ aññamaññaṃ pavāretuṃ. Evañca pana bhikkhave, pavāretabbaṃ. Therena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā navo bhikkhu evamassu vacanīyā: "ahaṃ āvuso āyasmantaṃ pavāremi diṭṭhena vā suttena vā parisaṅkāya vā vadatū maṃ āyasmā anukampaṃ upādāya. Pasasanto paṭikarissāmi. Dutiyampi ahaṃ āvuso āyasmantaṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṃ āyasmā anukampaṃ upādāya. Pasasanto paṭikarissāmi. Tatiyampi ahaṃ āvuso āyasmanate pavāremi diṭṭhena vā sutena vā parisaṃkāya vā vadantu maṃ āyasmā anukampaṃ upādāya. Passanto paṭikarissāmi’ti.

[BJT Page 412] [\x 412/]

46. ’Navakena bhikkhunā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā therā bhikkhu evamassa vacanīyā: "ahaṃ bhante āyasmantaṃ pavāremi diṭṭhena vā sutte vā parisaṃkāya vā vadatū maṃ āyasmā anukampaṃ upādāya. Passanto paṭikarissāmi’ti. Dutiyampi ahaṃ bhante āyasmantaṃ pavāremi diṭṭhena vā suttena parisaṅkāya vā vadatu maṃ āyasmā anukampaṃ upādāya. Pasasanto paṭikarissāmi. Tatiyampi ahaṃ bhante āyasmanataṃ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadatū maṃ āyasmā anukampaṃ upādāya. Passanto paṭikarissāmi’ti.

47. Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya eko bhikkhu viharati. Atha kho tassa bhikkhuno etadahosi: "bhagavatā anuññātaṃ paññannaṃ saṅghe pavāretuṃ. Catunnaṃ aññamaññaṃ pavāretuṃ. Tiṇṇannaṃ aññamaññaṃ pavāretuṃ. Dvinnaṃ aññamaññaṃ pavāretuṃ. Ahañcamhi ekako. Kathannu kho mayā pavāretabbanti. " Bhagavato etamatthaṃ ārecesuṃ "idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya eko bhikkhu viharati. Tena bhikkhave, bhikkhunā yattha bhikkhu paṭikkamanti upaṭṭhānasālāya vā maṇḍape vā rukkhamūle vā, so deso 1- sammajjitvā pānīyaṃ paribhojanīyaṃ upaṭṭhāpetvā āsanaṃ paññapetvā padīpaṃ katvā nisīditabbaṃ. Sace aññe bhikkhu āgacchanti, tehi saddhīṃ pavāretabbaṃ. No ce āgacchanti ’ajja me pavāraṇā’ti, adhiṭṭhātabbaṃ. No ce adhiṭṭhaheyya, āpatti dukkaṭassa. Tatra bhikkhave, yattha pañca bhikkhu viharanti, na ekassa pavāraṇaṃ āharitvā catūhi saṅghe pavāretabbaṃ. Pavāreyyuṃ ce āpatti dukkaṭassa. Tatra bhikkhave, yattha cattāro bhikkhū viharanti, na ekassa pavāraṇaṃ āharitvā tīhi aññamaññaṃ pavāretabbaṃ. Pavāreyyuṃ ce, āpatti dukkaṭassa. Tatra bhikkhave, yattha tayo bhikkhū viharanti, [PTS Page 164] [\q 164/] na ekassa pavāraṇaṃ āharitvā dvīhi aññamaññaṃ pavāretabbaṃ. Pavāreyyuṃ ce āpatti dukkaṭassa. Tatra bhikkhave, yattha dve bhikkhu viharanti, ekassa pavāraṇaṃ āharitvā ekena adhiṭṭhātabbaṃ. Adhiṭṭhaheyya ce, 2āpatti dukkaṭassā"ti.

48. Tena kho pana samayena aññataro bhikkhu tadahu pavāraṇāya āpattiṃ āpanno hoti. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṃ ’na sāpattikena pavāretabba’nti. Ahañcamhi āpattiṃ āpanno. Kathannu kho mayā paṭipajjitabba?"Nti. Bhagavato etamatthaṃ ārocesuṃ. "Idha pana bhikkhave, tadahu pavāraṇāya āpattiṃ āpanno hoti. Tena bhikkhave, bhikkhunā ekaṃ bhikkhuṃ upaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassu vacanīyo: "ahaṃ āvuso itthannāmaṃ āpattiṃ āpanno. Taṃ paṭidesemī’ti. Tena vattabbo ’passasī’ti. ’Āma pasasāmi’ti. ’Āyatiṃ saṃvareyyāsī’ti.

1. Sedese? "So deso sammajjitvā’ti = taṃ desaṃ sammajjitvā upayogatthe paccattaṃ" aṭṭhakathā. 2. "Adhiṭṭheyya" machasaṃ

[BJT Page 414] [\x 414/]

49. "Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya āpattiyā vematiko hoti. Tena bhikkhave, bhikkhunā ekaṃ bhikkhuṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā ukkuṭikaṃ nisīditvā añjalimpaggahetvā evamassu vacanīyo: "ahaṃ āvuso itthannāmāya āpattiyā vematiko. Yadā nibbematiko bhavissāmi, 1- tadā taṃ āpattiṃ paṭikarissāmi’ti. Vatvā pavāretabbaṃ. Na tveva tappaccayā pavāraṇāya antarāyo kātabbo’ti.

50. Tena kho pana samayena aññataro bhikkhu pavārayamāno āpattiṃ sarati. 2- Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṃ, na sāpattikena pavāretabba’nti. Ahañcamhi āpattiṃ āpanno. Kathannu kho mayā paṭipajjitabba?"Nti. Bhagavato etamatthaṃ ārocesuṃ. "Idha pana bhikkhave, bhikkhu pavārayamāno āpattiṃ sarati. Tena bhikkhave, bhikkhunā sāmanto bhikkhu emassa vacanīyo: "ahaṃ āvuso itthānāmaṃ āpattiṃ āpanno. Ito vuṭṭhahitvā taṃ āpattiṃ paṭikarissāmi’ti. Vatvā pavāretabbaṃ. Na tveva tappaccayā pavāraṇāya antarāyo kātabbo’ti. "Idha pana bhikkhave, bhikkhu pavārayamāno āpattiyā vematiko hoti. Tena bhikkhave, bhikkhunā sāmanto bhikkhu emassa vacanīyo: "ahaṃ āvuso itthannāmāya āpattiyā vematiko. Yadā nibbematiko bhavissāmi. Tadā taṃ āpattiṃ paṭikarissāmi’ti vatvā pavāretabbaṃ. Na tveva tappaccayā pavāraṇāya antarāyo kātabbo’ti.

51. Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā paññattaṃ ’na sabhāgā apatti desetabbā. Na sabhāgā āpatti paṭiggahetabbā’ti. Ayañca sabbo saṅgho sabhāgaṃ āpattiṃ āpanno. Kathannu kho amhehi paṭipajjitabba"nti.

52. Bhagavato etamatthaṃ ārocesuṃ "idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sabbo saṅgho sabhāgaṃ āpattiṃ āpanno hoti. Tena bhikkhave, bhikkhuhi eko bhikkhu sāmantā āvāsā sajjukaṃ pāhetabbo ’gacchāvuso, taṃ āpattiṃ paṭikaritvā āgaccha mayaṃ te santike taṃ āpattiṃ paṭikarissāmā’ti. Evañcetaṃ labhetha, iccetaṃ kusalaṃ. No ce labhetha, vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

53. "Suṇātu me bhante, saṅgho: ’ayaṃ sabbo saṅgho sabhāgaṃ āpattiṃ āpanno. Yadā aññaṃ bhikkhuṃ suddhaṃ anāpattikaṃ passissati, tadā tassa santike taṃ āpattiṃ paṭikarissatī’ti vatvā pavāretabbaṃ. Na tveva tappaccayā pavāraṇāya antarāyo kātabbo"

1. "Bhavissāmiti" a vi to vi ma nu pa

2. "Sari" a vi ja vi ma nu pa to vi

[BJT Page 416] [\x 416/]

54. "Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pāvāraṇāya sabbo saṅgho sabhāgāya āpattiyā vematiko hoti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: ’suṇātu me bhante, saṅgho: ayaṃ sabbo saṅgho sabhāgaṃ āpattiyā vematiko. Yadā nibbematiko bhavissati, tadā taṃ āpattiṃ paṭikarissati’ti. Vatvā pavāretabbaṃ. Na tveva tappaccayā pavāraṇāya antarāyo kātabbo"

Paṭhamaka bhāṇavāraṃ niṭṭhitaṃ

1. "Paṭhama bhāṇavāro niṭṭhito" machasaṃ " paṭhama bhāṇavāraṃ niṭṭhitaṃ" [PTS]

[BJT Page 418] [\x 418/]

1. Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhu sannipatiṃsu pañca vā atirekā vā te na jāniṃsu "atthaññe āvāsikā bhikkhu anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavāresuṃ. Tehi pavāriyamāne athaññe āvāsikā bhikkhu āgacchiṃsu bahutarā. Bhagavato etamatthaṃ ārocesuṃ.

2. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti [PTS Page 165] [\q 165/] pañca vā atirekā vā te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhuhi puna pavāretabbaṃ. Pavāritānaṃ ānāpatti. 1-

3. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhu sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā avasesehi pavāretabbaṃ. Pavāritānaṃ ānāpatti. 2-

4. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Avasesehi pavāretabbaṃ. Pavāritānaṃ ānāpatti. 3-

5. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ ānāpatti. 4-

6. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Tesaṃ sannike pavāritabbaṃ. Pavāritānaṃ ānāpatti. 5-

[BJT Page 420] [\x 420/]

7. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhu sannipatiṃsu pañca vā atirekā vā. Te na jāniṃsu "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavāresuṃ. Tehi pavāritamatte athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaṃ santike pavāritabbaṃ. Pavāritānaṃ anāpatti. 6-

8. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ ānāpatti. 7-

9. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Tesaṃ santike pavāretabbaṃ. Pavāritānaṃ ānāpatti. 8-

10. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte avuṭṭhitā parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaṃ santike pavāretabbaṃ. Pavāritānaṃ ānāpatti. 9-

11. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ ānāpatti. 10-

12. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā tesaṃ sannike pavāritabbaṃ. Pavāritānaṃ ānāpatti. 11-

[BJT Page 422] [\x 422/]

13. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jāniṃsu "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavāresuṃ. Tehi pavāriyamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaṃ santike pavāritabbaṃ. Pavāritānaṃ anāpatti. 12-

14. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāriyamatte sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ ānāpatti. 13-

15. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Tesaṃ santike pavāretabbaṃ. Pavāritānaṃ ānāpatti. 14-

16. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte sabbāya vuṭṭhitā parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaṃ santike pavāretabbaṃ. Pavāritānaṃ ānāpatti. 15-

Anāpattipaṇṇarasakaṃ niṭṭhitaṃ

[BJT Page 424] [\x 424/]

1. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jāniṃsu "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavāresuṃ. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa. 1-

2. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāriyamāne athaññe āvāsikā [PTS Page 166] [\q 166/] bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa. 2-

3. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa. 3-

4. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte athaññe āvāsikā bhikkhū āgacchanti bahutarā. - Pe - samasamā - pe - thokatarā - pe- avuṭṭhitāya parisāya - pe - bahutarā - pe - samasamā - pe - thokatarā ekaccāya vuṭṭhitāya parisāya - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū ācchanti bahutarā. - Pe - samasamā - pe - thokatarā pavāritā suppavāritā. Tesaṃ santike pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa. 4 - 15

Vaggāvaggasaññipaṇṇarasakaṃ niṭṭhitaṃ.

[BJT Page 426] [\x 426/]

1. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānatti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappati nu kho amhākaṃ pavāretuṃ? Na nu kho kappatī"ti. Vematikā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa. 1-

2. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappati nu kho amhākaṃ pavāretuṃ? Na nu kho kappatī"ti vematikā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa. 2-

3. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhu sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappati nu kho amhākaṃ pavāretuṃ? Na nu kho kappatī"ti vematikā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa. 3-

4. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappati nu kho amhākaṃ pavāretuṃ? Na nu kho kappati"ti. Vematikā pavārenti. Tehi pavāritamatte - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - avuṭṭhitāya parisāya - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - ekaccāya vuṭṭhitāya parisāya - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā - pe - samasamā - pe - thokatarā pavāritā suppavāritā. Tesaṃ santike pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa. 4 - 15

Vematikapaṇṇarasakaṃ niṭṭhitaṃ.

[BJT Page 428] [\x 428/]

1. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānatti. "Atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappateva amhākaṃ pavāretuṃ. Nāmhākaṃ na kappatī"ti. Kukkuccapakatā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa. 1-

2. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappateva amhākaṃ pavāretuṃ. Nāmhākaṃ na kappatī"ti kukkūccapakatā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa. 2-

3. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappateva amhākaṃ pavāretuṃ. Nāmhākaṃ na kappatī"ti kukkuccapakatā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Avasesehi 1pavāretabbaṃ pavāritānaṃ āpatti dukkaṭassa. 3-

4. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappateva amhākaṃ pavāretuṃ. Nāmhākaṃ na kappati"ti. Kukkuccapakatā pavārenti. Tehi pavāritamatte - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - avuṭṭhitāya parisāya - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - ekaccāya vuṭṭhitāya parisāya - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā - pe - samasamā - pe - thokatarā pavāritā suppavāritā. Tesaṃ santike pavāretabbaṃ. Pavāritānaṃ āpatti dukkaṭassa

.

Kukkuccapakatapaṇṇarasakaṃ niṭṭhitaṃ.

1. "Avasesehi tesaṃ santike" ityapi

[BJT Page 430] [\x 430/]

1. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya [PTS Page 167] [\q 167/] sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 1-

2. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 2-

3. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 3-

4. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte athaññe āvāsikā bhikkhū āgacchanti samasamā. Bahutarā tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa.4

5. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 5-

[BJT Page 432] [\x 432/]

6. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaṃ santike pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 6-

7. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 7-

8. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 8-

9. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaṃ sannike pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 9-

10. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 10 -

[BJT Page 434] [\x 434/]

11. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 11

12. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaṃ santike pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 12

13. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 13-

14. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaṃ. 1Pavāritānaṃ āpatti thullaccayassa. 14-

15. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaṃ sannike pavāretabbaṃ. Pavāritānaṃ āpatti thullaccayassa. 15

Bhedapurekkhārapaṇṇarasakaṃ niṭṭhitaṃ

Pañcavīsatitikā niṭṭhitā

1. "Tesaṃ santike pavāretabbaṃ" machasaṃ

[BJT Page 436] [\x 436/]

1. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe1- āvāsikā bhikkhū anto sīmaṃ okkamantī"ti. - Pe - te na jānanti "aññe āvāsikā bhikkhū antosīmaṃ okkantā"ti. - Pe - te na passanti aññe āvāsike bhikkhū antosīmaṃ okkamantī"ti. - Pe - te na suṇanti passanti "aññe āvāsike bhikkhū antosīmaṃ okkante"ti. - Pe - te suṇanti aññe āvāsikā bhikkhū antosīmaṃ okkantā"ti. Āvāsikena āvāsikā ekasatapañcasattatitikā nayato. 2Āvāsikena āgantukā, āgantukena āvāsikā, āgantukena āgantukā - peyyālamukhena sattatikasatāni honti.

2. Idha pana bhikkhave, āvāsikānaṃ bhikkhūnaṃ cātuddaso hoti. Āgantukānaṃ paṇṇaraso. Sace āvāsikā bahutarā honti āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace samasamā honti āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace āgantukā bahutarā honti āvāsikehi āgantukānaṃ anuvattitabbaṃ

.

3. Idha pana bhikkhave, āvāsikānaṃ bhikkhūnaṃ paṇṇaraso hoti. Āgantukānaṃ cātuddaso. Sace āvāsikā bahutarā honti āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace samasamā honti āgantukehi āvāsikānaṃ anuvattitabbaṃ. Sace āgantukā bahutarā honti āvāsikehi āgantukānaṃ anuvattitabbaṃ

.

4. Idha pana bhikkhave, āvāsikānaṃ bhikkhūnaṃ paṭipado hoti. Āgantukānaṃ paṇṇaraso. Sace āvāsikā bahutarā honti āvāsikehi āgantukānaṃ na akāmā dātabbā sāmaggi. Āgantukehi nissīmaṃ gantvā pavāretabbaṃ. Sace samasamā honti āvāsikehi āgantukānaṃ na akāmā dātabbā sāmaggi. Āgattukehi nissīmaṃ gantvā pāvāretabbaṃ. Sace āgantukā bahutarā honti āvāsikehi āgantukānaṃ sāmaggi vā dātabbā, nissīmaṃ vā gantabbaṃ

.

5. Idha pana bhikkhave, āvāsikānaṃ bhikkhunaṃ paṇṇaraso hoti. Āgantukānaṃ pāṭipado. Sace āvāsikā bahutarā honti āgantukehi āvāsikānaṃ sāmaggi vā dātabbaṃ, nissīmaṃ vā gantabbaṃ. Sace samasamā honti āgantukehi āvāsikānaṃ sāmaggi vā dātabbā, nissīmaṃ vā gantatabbaṃ. Sace āgantukā bahutarā honti āgantukehi āvāsikānaṃ na akāmā dātabbā. Sāmaggi āvāsikehi nissīmaṃ gantavā pavāretabbaṃ.

1. "Athaññe" to vi "atthaññe"ti bahusu sihalakkharapotthakesu dissate

2. "Ekasatapañcasattatikanayato" machasaṃ

[BJT Page 438] [\x 438/]

6. Idha pana bhikkhave, āgantukā bhikkhū passanti āvāsikānaṃ bhikkhūnaṃ āvāsikākāraṃ āvāsikaliṅgaṃ āvāsikanimittaṃ āvāsikuddesaṃ suppaññattaṃ mañcapīṭhaṃ bhisibimbohanaṃ pānīyaṃ paribhojanīyaṃ supaṭṭhitaṃ pariveṇaṃ susammaṭṭhaṃ. Passitvā vematikā honti "atthi nu kho āvāsikā bhikkhū natthi nu kho"ti. Te vematikā na vicinanti. Avicinitvā pavārenti. Āpatti dukkaṭassa. - Pe - te vematiko vicinanti. Vicinitvā na passanti. Apassitvā pavārenti. Anāpatti - pe - te vematikā vicinanti. Vicinitvā passanti. Passitvā ekato pavārenti anāpatti - pe - te vematiko vicinanti vicinitvā passanti. Passitvā pāṭekkaṃ pavārenti. Āpatti dukkaṭassa - pe - te vematikā vicinanti. Vicinitvā passanti. Passitvā "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Āpatti thullaccayassa.

7. Idha pana bhikkhave, āgantukā bhikkhū suṇanti āvāsikānaṃ bhikkhūnaṃ āvāsikākāraṃ āvāsikaliṅgaṃ āvāsikanimittaṃ āvāsikuddesaṃ caṅkamantānaṃ padasaddaṃ sajjhāyasaddaṃ ukkāsitasaddaṃ khipitasaddaṃ sutvā vematikā honti "atthi nu kho āvāsikā bhikkhū natthi nu kho"ti. Te vematikā na vicinanti. Avicinitvā pavārenti. Āpatti dukkaṭassa. - Pe - te vematiko vicinanti. Vicinitvā na passanti. Apassitvā pavārenti. Anāpatti. - Pe - te vematikā vicinanti. Vicinitvā passanti. Passitvā ekato pavārenti. Anāpatti - pe - te vematiko vicinanti. Vicinitvā passanti. Passitvā pāṭekkaṃ pavārenti. Āpatti dukkaṭassa. - Pe - te vematikā vicinanti. Vicinitvā passanti passitvā. "Nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Āpatti thullaccayassa.

8. Idha pana bhikkhave, āvāsikā bhikkhū passanti agantukānaṃ bhikkhūnaṃ āgantūkānaṃ āgantūkaliṅgaṃ āgantūkanimittaṃ āgantūkūddesaṃ aññātakaṃ pattaṃ aññātakaṃ cīvaraṃ aññātakaṃ nisīdanaṃ pādānaṃ dhotaṃ udakanissekaṃ. 1- Passitvā vematikā honti "atthi nu kho āgantukā bhikkhū natthi nu kho"ti. Te vematikā na vicinanti. Avicinitvā pavārenti. Āpatti dukkaṭassa. - Pe - te vematiko vicinanti. Vicinitvā na passanti. Apassitvā pavārenti. Anāpatti. - Pe - te vematikā vicinanti. Vicinitvā passanti. Passitvā ekato pavārenti. Anāpatti. - Pe - te vematiko vicinanti. Vicinitvā passanti. Passitvā pāṭekkaṃ pavārenti. Āpatti dukkaṭassa. - Pe - te vematikā vicinanti. Vicinitvā passanti. Passitvā "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Āpatti thullaccayassa.

9. Idha pana bhikkhave, āvāsikā bhikkhū suṇanti agantukānaṃ bhikkhūnaṃ āgantukākāraṃ āvāsikaliṅgaṃ āgantukanimittaṃ āgantukuddesaṃ āgacchantānaṃ padasaddaṃ upāhanāpapphoṭhanaddaṃ 2- ukkāsitasaddaṃ khipitasaddaṃ. Sutvā vematikā honti. "Atthi nu kho āgantukā bhikkhū natthi nu kho"ti.

1. "Udakanisekaṃ" itipi - aṭṭhakathā.

2. "Upāhatapapphoṭhanasaddaṃ" machasaṃ a vi to vi

[BJT Page 440] [\x 440/]

Te vematikā na vicinanti. Avicinitvā pavārenti. Āpatti dukkaṭassa. - Pe - te vematikā vicinanti. Vicinitvā na passanti. Apassitvā pavārenti. Anāpatti. - Pe - te vematikā vicinanti. Vicinitvā passanti. Passitvā ekato pavārenti anāpatti. - Pe - te vematiko vicinanti. Vicinitvā passanti. Passitvā pāṭekkaṃ pavārenti. Āpatti dukkaṭassa. - Pe - te vematikā vicinanti. Vicinitvā passanti passitvā "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Āpatti thullaccayassa.

10. Idha pana bhikkhave, āgantukā bhikkhū passanti āvāsike bhikkhū nānāsaṃvāsake. Te samānasaṃvāsakadiṭṭhiṃ paṭilabhanti. Samānasaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti. Apucchitvā ekato pavārenti. Anāpatti. - Pe - te pucchanti. Pucchitvā nābhivitaranti. Anabhivitaritvā ekato pavārenti. Āpatti dukkaṭassa. - Pe - te pucchanti. Pucchitvā nābhivitaranti. Anabhivitaritvā pāṭekkaṃ pavārenti. Anāpatti.

11. Idha pana bhikkhave, āgantukā bhikkhū passanti āvāsike bhikkhū samānasaṃvāsake. Te nānāsaṃvāsakadiṭṭhiṃ paṭilabhanti. Nānāsaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti. Apucchitvā ekato pavārenti. Āpatti. Dukkaṭassa - pe - te pucchanti. Pucchitvā abhivitaranti. Abhivitaritvā pāṭekkaṃ pavārenti. Āpatti dukkaṭassa. - Pe - te pucchanti. Pucchitvā abhivitaranti. Abhivitaritvā ekato pavārenti. Anāpatti.

12. Idha pana bhikkhave, āvāsikā bhikkhū passanti āgantuke bhikkhū nānāsaṃvāsake. Te samānasaṃvāsakadiṭṭhiṃ paṭilabhanti. Samānasaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti. Apucchitvā ekato pavārenti. Anāpatti. - Pe - te pucchanti. Pucchitvā nābhivitaranti. Anabhivitaritvā ekato pavārenti. Āpatti dukkaṭassa. - Pe - te pucchanti. Pucchitvā nābhivitaranti. Anabhivitaritvā pāṭekkaṃ pavārenti. Anāpatti.

13. Idha pana bhikkhave, āvāsikā bhikkhū passanti āgantuke bhikkhū samānasaṃvāsake. Te nānāsaṃvāsakadiṭṭhiṃ paṭilabhanti. Nānāsaṃvāsakadiṭṭhiṃ paṭilabhitvā na pucchanti. Apucchitvā ekato pavārenti. Āpatti dukkaṭassa. - Pe - te pucchanti. Pucchitvā abhivitaranti. Abhivitaritvā pāṭekkaṃ pavārenti. Āpatti dukkaṭassa. - Pe - te pucchanti. Pucchitvā abhivitaranti. Abhivitaritvā ekato pavārenti. Anāpatti.

14. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā abhikkhuko āvāso gantabbo. Aññatra saṅghena aññatra antarāyā.

15. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo. Aññatra saṅghena aññatra antarāyā.

16. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāso vā gantabbo. Aññatra saṅghena aññatra antarāyā.

[BJT Page 442] [\x 442/]

17. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā abhikkhu ko āvāso gantabbo. Aññatra saṅghena aññatra antarāyā.

18. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo. Aññatra saṅghena aññatra antarāyā.

19. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā gantabbo. Aññatra saṅghena aññatra antarāyā.

20. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo. Aññatra saṅghena aññatra antarāyā.

21. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo. Aññatra saṅghena aññatra antarāyā.

22. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo. Aññatra saṅghena aññatra antarāyā.

23. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo. Yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

24. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo. Yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

25. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo. Yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

26. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo. Yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

27. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā sabhikkhuko anāvāso gantabbo. Yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

28. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo. Yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

[BJT Page 444] [\x 444/]

29. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso gantabbo. Yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

30. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso gantabbo. Yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

31. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo. Yatthassu bhikkhū nānāsaṃvāsakā aññatra saṅghena aññatra antarāyā.

32. Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko āvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā "sakkomi ajjeva gantu"nti.

33. Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko anāvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā "sakkomi ajjeva gantu"nti. Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhu samānasaṃvāsakā yaṃ jaññā "sakkomi ajjeva gantu"nti.

34. Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā sabhikkhuko āvāso yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā "sakkomi ajjeva gantu"nti. Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṃvāsakā yaṃ jaññā "sakkomi ajjeva gantu"nti.

35. Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso yatthassu bhikkhu samānasaṃvāsakā yaṃ jaññā "sakkomi ajjeva gantu"nti.

Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā avāsā vā abhikkhukā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhu samānasaṃvāsakā yaṃ jaññā "sakkomi ajjeva gantu"nti.

36. Na bhikkhave, bhikkhuniyā nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti [PTS Page 168] [\q 168/] dukkaṭassa.

37. Na sikkhamānāya, - pe - na sāmaṇerassa - pe - na sāmaṇerāya - pe - na sikkhaṃ paccakkhātakassa - pe - na antimavatthuṃ ajjhāpannakassa nisinnanaparisāya pavāretabbaṃ. Yo pavāreyaya āpatti dukkaṭassa

38. Na āpattiyā adassane ukkhittakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya yathādhammo kāretabbo.

39. Na āpattiyā appaṭikamme ukkhittakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya yathādhammo kāretabbo.

Na pāpikāyadiṭṭhiyā appaṭikamme ukkhittakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya yathādhammo kāretabbo.

40. Na paṇḍakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti dukkaṭassa.

[BJT Page 446] [\x 446/]

41. Na theyyasaṃvāsakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti dukkaṭassa.

Na titthiyapakkantakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti dukkaṭassa.

Na tiracchānagatassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti dukkaṭassa.

Na mātughātakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti dukkaṭassa.

Na pitūghātakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti dukkaṭassa.

Na arahantaghātakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti dukkaṭassa.

Na bhikkhuṇidusakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti dukkaṭassa.

Na saṅghabhedakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti dukkaṭassa.

Na lohituppādakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti dukkaṭassa.

Na ubhatobyañjanakassa nisinnaparisāya pavāretabbaṃ. Yo pavāreyya āpatti dukkaṭassa.

42. Na bhikkhave, pārivāsikapavāraṇādānena pavāretabbaṃ. Aññatra avuṭṭhitāya parisāya.

43. Na ca bhikkhave, apavāraṇāya pavāretabbaṃ. Aññatra saṅghasāmaggiyā’ti.

Dutiyakabhāṇavāraṃ niṭṭhitaṃ 1-

1. "Dutiyakabhāṇavāro niṭṭhito" machasaṃ

[BJT Page 448] [\x 448/]

1. Tena kho pana samayena kosalesu janapadesu aññatarasmiṃ āvāse tadahu pavāraṇāya savarakabhayaṃ ahosi. Bhikkhū nāsakkhiṃsu tevācikaṃ pavāretuṃ. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave dvevācikaṃ pavāretu"nti. Bāḷhataraṃ savarakabhayaṃ ahosi. Bhikkhū nāsakkhiṃsu dvevācikaṃ pavāretuṃ. Bhagavato etamatthaṃ ārocesuṃ: "anujānāmi bhikkhave,ekavācikaṃ pavāratū,nti.Boḷhataraṃ savarakabhayaṃ ahosi.Bhikkhū nāsakkhiṃsu ekavācikaṃ pavāretūṃ.Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave,samānavassitaṃ pavāretu"nti.

2. Tena kho pana samayena aññatarasmiṃ āvāse tadahu pavāraṇāya manussehi dānaṃ dentehi yebhuyyena ratti khepitā hoti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "manussehi dānaṃ dentehi yebhuyyena ratti khepitā. Sace saṅgho tevācikaṃ pavāressati. Appavārito’va saṅgho bhavissati athāyaṃ ratti vihāyissati. Kathannu kho amhehi paṭipajjitabba"nti. Bhagavato etamatthaṃ ārocesuṃ: "idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya manussehi dānaṃ dentehi yebhuyyena ratti khepitā hoti. Tatra ce bhikkhūnaṃ 1evaṃ hoti ’manussehi dānaṃ dentehi yebhuyyena ratti khepitā. Sace saṅgho tevācikaṃ pavāressati appavārito’va saṅgho bhavissati. Athāyaṃ ratti vihāyissati’ti, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: ’suṇātu me bhante, saṅgho manussehi [PTS Page 169] [\q 169/] dānaṃ dentehi yebhuyyena ratti khepitā. Sace saṅgho tevācikaṃ pavāressati. Appavārito’va saṅgho bhavissati. Athāyaṃ ratti vihāyissati. Yadi saṅghassa pattakallaṃ saṅgho dvevācikaṃ pavāreyya. ’Suṇātu me bhante, saṅgho manussehi dānaṃ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaṃ pavāressati. Appavārito’va saṅgho bhavissati. Athāyaṃ ratti vihāyissati. Yadi saṅghassa pattakallaṃ saṅgho ekavācikaṃ pavāreyya. ’Suṇātu me bhante, saṅgho manussehi dānaṃ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaṃ pavāressati appavārito’va saṅgho bhavissati athāyaṃ ratti vihāyissati. Yadi saṅghassa pattakallaṃ saṅgho samānavassikaṃ pavāreyyā"ti.

3. Idha pana bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya bhikkhūhi dhammaṃ bhaṇantehi yebhuyyena ratti khepitā hoti. Tatra ce bhikkhūnaṃ evaṃ hoti ’manussehi dānaṃ dentehi yebhuyyena ratti khepitā, sace saṅgho tevācikā pavāressati appavārito’va saṅgho bhavissati. Athāyaṃ ratti vibhāyissati’ti, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: ’suṇātu me bhante, saṅgho bhikkhūhi kalahaṃ karontehi yebhuyyena ratti khepitā, sace saṅgho tevācikaṃ pavāressati appavārito’va saṅgho bhavissati. Athāyaṃ ratti vibhāyissati. Yadi saṅghassa pattakallaṃ saṅgho dvevācikaṃ ’suṇātu me bhante, saṅgho manussehi dānaṃ dentehi yebhuyyena ratti khepitā. Sace saṅgho tevācikaṃ pavāressati. Appacārito’va saṅgho bhavissati. Athāyaṃ ratti vibhāyissati. Yadi saṅghassa pattakallaṃ saṅgho dvocikaṃ ’suṇātu me bhante, saṅgho manussehi dānaṃ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaṃ pavāressati appavārito’va saṅgho bhavissati athāyaṃ ratti vibhāyissati. Yadi saṅghassa ñāpetabbo: ’suṇātu me bhante, saṅgho manussehi dānaṃ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaṃ pavāressati. Appacārito’va saṅgho bhavissati. Athāyaṃ ratti vibhāyissati. Yadi saṅghassa ekavācicikaṃ ’suṇātu me bhante, saṅgho manussehi dānaṃ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaṃ pavāressati appavārito’va saṅgho bhavissati athāyaṃ ratti vibhāyissati yadi saṅghassa ñāpetabbo: ’suṇātu me bhante, saṅgho manussehi dānaṃ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaṃ pavāressati. Appacārito’va saṅgho bhavissati. Athāyaṃ ratti vibhāyissati. Yadi saṅghassa samānavassikaṃpavāreyyāti ’suṇātu me bhante, saṅgho manussehi dānaṃ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaṃ pavāressati appavārito’va saṅgho bhavissati athāyaṃ ratti vibhāyissati yadi saṅghassa ñāpetabbo: ’suṇātu me bhante, saṅgho manussehi dānaṃ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaṃ pavāressati. Appacārito’va saṅgho bhavissati. Athāyaṃ ratti vibhāyissati. Yadi saṅghassa samānavassikaṃ pavāreyyā"ti.

1. "Bhikkhave bhikkhunaṃ" machasaṃ 2. "Vinicchantehi" to vi ma nu pa ja vi

[BJT Page 450] [\x 450/]

4. Tena kho pana samayena kosalesu janapadesu aññatarasmiṃ āvāse tadahu pavāraṇāya mahābhikkhusaṅgho sannipatito hoti. Parittañca anovassikaṃ 1- hoti. Mahā ca megho 2uggato hoti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "ayaṃ kho mahābhikkhusaṅgho sannipatito. Parittañca anovassikaṃ mahā ca megho uggato. Sace saṅgho tevācikaṃ pavāressati, appavārito’va saṅgho bhavissati. Athāyaṃ megho pavassissati. 3Kathannu kho amhehi paṭipajjitabbaṃ"nti. Bhagavato etamatthaṃ ārocesuṃ "idha bhikkhave, aññatarasmiṃ āvāse tadahu pavāraṇāya mahābhikkhusaṅgho sannipatito hoti. Parittañca anovassikaṃ hoti. Mahā ca mogho uggato hoti. Tatra ce bhikkhūnaṃ evaṃ hoti. ’Ayaṃ kho mahābhikkhusaṅgho sannipatito. Parittañca anovassikaṃ. Mahā ca megho uggato. Sace saṅgho tevācikaṃ pavāressati. Appavārito’va saṅgho bhavissati. Athāyaṃ megho pavassissati’ti. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: ’suṇātu me bhante saṅgho, ayaṃ mahābhikkhusaṅgho sannipatito. Parittañca anovassikaṃ. Mahā ca megho uggato. Sace saṅgho tevācikaṃ pavāressati, appavārito’va saṅgho bhavissati, athāyaṃ megho pavassissati. Yadi saṅghassa pattakallaṃ saṅgho bhavissati. ’Suṇātu me bhante, saṅgho ayaṃ mahābhikkhusaṅgho sannipatito parittañca anovassikaṃ mahā ca megho uggato. Sace sakātuṃ. Tevācikaṃ pavāressati appavārito’va saṅgho bhavissati. Athāyaṃ megho pavassissati yadi saṅghassa pattakallaṃ saṅgho samānavassikaṃ pavāreyyā"ti.

5. "Idha kho bhikkhave aññatarasmiṃ āvāse tadahu pavāraṇāya rājantarāyo hoti - pe - corantarāyo hoti - pe - agyantarāyo hoti - pe - udakantarāyo heti - pe manussantarāya pe amanussantarāya pe - vāḷantarāyo hoti - pe - siriṃsapantarāyo hoti - pe - jīvitantarāyo hoti - pe - brahmacariyantarāyo hoti. Tatra ce bhikkhūnaṃ evaṃ hoti ’ayaṃ kho brahmacariyantarāyo [PTS Page 170] [\q 170/] sace saṅgho tevācikaṃ pavāressati. Appavārito’va saṅgho bhavissati. Athāyaṃ brahmacariyantarāyo bhavissati’ti. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: ’suṇātu me bhante, saṅgho ayaṃ brahmacariyantarāyo. Sace saṅgho tevācikaṃ pavāressati, appavārito’va saṅgho bhavissati. Athāyaṃ brahmacariyantarāyo bhavissati. Yadi saṅghassa pattakallaṃ, dvocikaṃ - pe - ekacācikaṃ - pe - samānavassikaṃ pavāreyyā"ti.

6. Tena kho pana samayena chabbaggiyā bhikkhū sāpattikā pavārenti bhagavato etamatthaṃ ārocasuṃ: "na bhikkhave, sāpattikena pavāretabbaṃ. Yo pavareyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, yo sāpattiko pavāreti, tassa okāsaṃ kārāpetvā āpattiyā codetu"nti.

1. "Anovassakaṃ" a vi ja vi to vi 2. "Mahāmeso" ja vi

3. "Vassissati" to vi ma nupa

[BJT Page 452] [\x 452/]

7. Tena kho pana samayena chabbaggiyā bhikkhū okāsaṃ kārāpiyamānā na icchanti okāsaṃ kātuṃ. Bhagavato etamatthaṃ ārocasuṃ: "anujānāmi bhikkhave, okāsaṃ akarontassa pavāraṇaṃ ṭhapetuṃ. Evañca pana bhikkhave, ṭhapetabbā: tadahu pavāraṇāya cātuddase vā paṇṇarase vā tasmiṃ puggale sammukhibhute saṅghamajjhe udāharitabbaṃ: ’suṇātu me bhante, saṅgho. Itthannāmo puggalo sāpattiko. Tassa pavāraṇaṃ ṭhapemi. Na tasmīṃ sammukhibhute pavāretabba’nti. Ṭhapitā hoti pavāraṇā".

8. Tena kho pana samayena chabbaggiyā bhikkhū "puramhākaṃ pesalā bhikkhu pavāraṇaṃ ṭhapentī"ti. Paṭigacceva suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe pavāraṇaṃ ṭhapenti. Pavāritānampi pavāraṇaṃ ṭhapenti. Bhagavato etamatthaṃ ārocasuṃ: "na bhikkhave, suddhānaṃ bhikkhūnaṃ anāpattikānaṃ avatthusmiṃ akāraṇe pavāraṇā ṭhapetabbā. Yo ṭhapeyya, āpatti dukkaṭassa. Na ca bhikkhave, pavāritānampi pavāraṇā ṭhapetabbā. Yo ṭhapeyya, āpatti dukkaṭassa"

9. "Evaṃ kho bhikkhave, ṭhapitā hoti pavāraṇā, evaṃ aṭṭhapitā. Kathaṃ ca bhikkhave, aṭṭhapitā hoti pavāraṇā? Tevācikāya ce bhikkhave, pavāraṇāya bhāsitāya lapitāya pariyositāya pavāraṇaṃ ṭhapeti, aṭṭhapitā hoti pavāraṇā. Dvevācikāya ce bhikkhave, - pe - ekavācikāya ce bhikkhave, - pe - samānavassikāya ce bhikkhave, pavāraṇāya bhāsitāya lapitāya pariyositāya pavāraṇaṃ ṭhapeti, [PTS Page 171] [\q 171/] aṭṭhapitā hoti pavāraṇā. Evaṃ kho bhikkhave, aṭṭhapitā hoti pavāraṇā."

11. "Idha pana bhikkhave, tadahu pavāraṇāya bhikkhu bhikkhussa pavāraṇaṃ ṭhapeti. Tañce bhikkhuṃ aññe bhikkhū jānanti ’ayaṃ kho āyasmā aparisuddhakāyasamācāro aparisuddhavacisamācāro āparisuddhaājivo, bālo avyatto na paṭibalo anuyuñjiyamāno anuyogaṃ dātu’nti. ’Alaṃ bhikkhu, mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ mā vivāda’nti. Omadditvā saṅghena pavāretabbaṃ."

12. "Idha pana bhikkhave, tadahu pavāraṇāya bhikkhu bhikkhussa pavāraṇaṃ ṭhapeti. Tañce bhikkhuṃ aññe bhikkhū jānanti ’ayaṃ kho āyasmā parisuddhakāyasamācāro aparisuddhavacisamācāro āparisuddhājivo, bālo avyatto na paṭibalo anuyuñjiyamāno anuyogaṃ dātu’nti. ’Alaṃ bhikkhu, mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivāda’nti. Omadditvā saṅghena pavāretabbaṃ."

[BJT Page 454] [\x 454/]

13. "Idha pana bhikkhave, tadahu pavāraṇāya bhikkhu bhikkhussa pavāraṇaṃ ṭhapeti. Tañce bhikkhuṃ aññe bhikkhū jānanti ’ayaṃ kho āyasmā parisuddhakāyasamācāro parisuddhavacisamācāro āparisuddhājivo, bālo avyatto na paṭibalo. Anuyuñjiyamāno anuyogaṃ dātu’nti. ’Alaṃ bhikkhu, mā bhaṇḍanaṃ mā kalahaṃ, mā viggahaṃ, mā vivāda’nti. Omadditvā saṅghena pavāretabbaṃ,"

14. "Idha pana bhikkhave, tadahu pavāraṇāya bhikkhu bhikkhussa pavāraṇaṃ ṭhapeti. Tañce bhikkhuṃ aññe bhikkhu jānanti. ’Ayaṃ kho āyasmā parisuddhakāyasamācāro parisuddhavacisamācāro parisuddhājivo, bālo avyatto na paṭibalo. Anuyuñjiyamāno anuyogaṃ dātu’nti. ’Alaṃ bhikkhu, mā bhaṇḍanaṃ, mā kalahaṃ, mā viggahaṃ, mā vivāda’nti. Omadditvā saṅghena pavāretabbaṃ."

15. "Idha pana bhikkhave, tadahu pavāraṇāya bhikkhū bhikkhussa pavāraṇaṃ ṭhapeti. Tañce bhikkhuṃ aññe bhikkhū jānanti. ’Ayaṃ kho āyasmā parisuddhakāyasamācāro parisuddhavacisamācāro parisuddhājivo, paṇḍito vyatto paṭibalo anuyuñjiyamāno anuyogaṃ dātu’nti. So evamassa vacanīyo: ’yaṃ kho tvaṃ āvuso, imassa bhikkhuno pavāraṇaṃ ṭhapesi, kimhi naṃ ṭhapesi? Silavipattiyā 1- ṭhapesi? Ācāravipattiyā ṭhapesi? [PTS Page 172] [\q 172/] diṭṭhivipattiyā ṭhapesi’ti?"

16. "So ce evaṃ vadeyya: ’silavipattiyā vā ṭhapemi. Ācāravipattiyā vā ṭhapemi. Diṭṭhivipattiyā vā ṭhapemi’ti. So evamassa vacanīyo: ’jānāti 2- panāyasmā silavipattiṃ? Jānāti ācāravipattiṃ? Jānāti diṭṭhivipatti’nti?. So ce evaṃ vadeyya: ’jānāmi kho ahaṃ āvuso silavipattiṃ jānāmi. Ācāra vipattiṃ jānāmi. Diṭṭhivipatti’nti. So evamassa vacanīyo. ’Katamā panāvuso silavipatti? Katamā ācāravipatti? Katamā diṭṭhivipattī"ti?

17. " So ce evaṃ vadeyya: - ’cattāri pārājikāni terasa saṅghādisesā ayaṃ sīlavipatti. Thullaccayaṃ pācittiyaṃ pāṭidesanīyaṃ dukkaṭaṃ dubbhāsitaṃ ayaṃ ācāravipatti. Micchādiṭṭhi antaggāhikādiṭṭhi ayaṃ diṭṭhivipatti’ti. So evamassa vacanīyo: ’yaṃ kho tvaṃ āvuso imassa bhikkhuno pavāraṇaṃ ṭhapesi, diṭṭhena ṭhapesi? Sutena ṭhapesi? Parisaṅkāya ṭhapesī’ti?".

1. "Sīlavipattiyā vā’ machasaṃ 2. "Jānāsi" machasaṃ

[BJT Page 456] [\x 456/]

18. "So ce evaṃ vadeyya: diṭṭhena vā ṭhapemi. Sutena vā ṭhapemi. Parisaṅkāya vā ṭhapemi’ti. So evamassa vacanīyo ’yaṃ kho tvaṃ āvuso, imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapesi. Kinte diṭṭhaṃ? Kinti te diṭṭhaṃ? Kadā te diṭṭhaṃ? Kattha te diṭṭhaṃ? Pārājikaṃ ajjhāpanno diṭṭho? Saṅghādisesaṃ ajjhāpanno diṭṭho? Thullaccayaṃ ajjhapanno diṭṭho? Kattha ca tvaṃ ahosi? Kattha cāyaṃ bhikkhu ahosi? Kiñca tvaṃ karosi? Kiñcāyaṃ bhikkhu karotī?"Ti.

"So ce evaṃ vadeyya: diṭṭhena vā ṭhapemi. Sutena vā ṭhapemi. Parisaṅkāya vā ṭhapemi’ti. So evamassa vacanīyo ’yaṃ kho tvaṃ āvuso, imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapesi. Kinte diṭṭhaṃ? Kinti te diṭṭhaṃ? Kadā te diṭṭhaṃ? Kattha te diṭṭhaṃ? Pārājikaṃ ajjhāpanno diṭṭho? Saṅghādisesaṃ ajjhāpanno diṭṭho? Pācittiyaṃ ajjhapanno diṭṭho? Kattha ca tvaṃ ahosi? Kattha cāyaṃ bhikkhu ahosi? Kiñca tvaṃ karosi? Kiñcāyaṃ bhikkhu karotī?"Ti.

"So ce evaṃ vadeyya: diṭṭhena vā ṭhapemi. Sutena vā ṭhapemi. Parisaṅkāya vā ṭhapemi’ti. So evamassa vacanīyo ’yaṃ kho tvaṃ āvuso, imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapesi. Kinte diṭṭhaṃ? Kinti te diṭṭhaṃ? Kadā te diṭṭhaṃ? Kattha te diṭṭhaṃ? Pārājikaṃ ajjhāpanno diṭṭho? Saṅghādisesaṃ ajjhāpanno diṭṭho? Pāṭidesanīyaṃ ajjhapanno diṭṭho? Kattha ca tvaṃ ahosi? Kattha cāyaṃ bhikkhu ahosi? Kiñca tvaṃ karosi? Kiñcāyaṃ bhikkhu karotī?"Ti.

"So ce evaṃ vadeyya: diṭṭhena vā ṭhapemi. Sutte vā ṭhapemi. Parisaṅkāya vā ṭhapemi’ti. So evamassa vacanīyo ’yaṃ kho tvaṃ āvuso, imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapesi. Kinte diṭṭhaṃ? Kinti te diṭṭhaṃ? Kadā te diṭṭhaṃ? Kattha te diṭṭhaṃ? Pārājikaṃ ajjhāpanno diṭṭho? Saṅghādisesaṃ ajjhāpanno diṭṭho? Dukkaṭaṃ ajjhapanno diṭṭho? Kattha ca tvaṃ ahosi? Kattha cāyaṃ bhikkhu ahosi? Kiñca tvaṃ karosi? Kiñcāyaṃ bhikkhu karotī?"Ti.

"So ce evaṃ vadeyya: diṭṭhena vā ṭhapemi. Sutena vā ṭhapemi. Parisaṅkāya vā ṭhapemi’ti. So evamassa vacanīyo ’yaṃ kho tvaṃ āvuso, imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapesi. Kinte diṭṭhaṃ? Kinti te diṭṭhaṃ? Kadā te diṭṭhaṃ? Kattha te diṭṭhaṃ? Pārājikaṃ ajjhāpanno diṭṭho? Saṅghādisesaṃ ajjhāpanno diṭṭho? Dubbhāsitaṃ ajjhapanno diṭṭho? Kattha ca tvaṃ ahosi? Kattha cāyaṃ bhikkhu ahosi? Kiñca tvaṃ karosi? Kiñcāyaṃ bhikkhu karotī?"Ti.

19. "So ce evaṃ vadeyya: ’na kho ahaṃ avuso imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapemi. Api ca sutena pavāraṇaṃ ṭhapemi’ti. So evamassa vacanīyo ’yaṃ kho tvaṃ āvuso, imassa bhikkhuno sutena pavāraṇaṃ ṭhapesi. Kinte sutaṃ? Kinti te sutaṃ? Kadā te sutaṃ? Kattha te sutaṃ? Pārājikaṃ ajjhāpannoti sutaṃ? Saṅghādisesaṃ ajjhāpannoti sutaṃ? Thullaccayaṃ ajjhāpannoti sutaṃ ? Bhikkhussa sutaṃ? Bhikkhuṇiyā sutaṃ? Sikakhamānāya sutaṃ? Sāmaṇerassa sutaṃ? Sāmaṇeriyā sutaṃ? Upāsakassa sutaṃ? Upāsikāya sutaṃ? Rājānaṃ sutaṃ? Rājamahāmattānaṃ sutaṃ? Titthiyānaṃ sutaṃ? Titthiyasāvakānaṃ suta?Nti"

"So ce evaṃ vadeyya: ’na kho ahaṃ avuso imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapemi api ca sutena pavāraṇaṃ ṭhapemi’ti. So evamassa vacanīyo ’yaṃ kho tvaṃ āvuso, imassa bhikkhuno sutena pavāraṇaṃ ṭhapesi. Kinte sutaṃ? Kinti te sutaṃ? Kadā te sutaṃ? Kattha te sutaṃ? Pārājikaṃ ajjhāpannoti sutaṃ? Saṅghādisesaṃ ajjhāpannoti sutaṃ pācittiyaṃ ajjhāpannoti sutaṃ? Bhikkhussa sutaṃ? Bhikkhuṇiyā sutaṃ? Sikakhamānāya sutaṃ? Sāmaṇerassa sutaṃ? Sāmaṇeriyā sutaṃ? Upāsakassa sutaṃ? Upāsikāya sutaṃ? Rājānaṃ sutaṃ? Rājamahāmattānaṃ sutaṃ? Titthiyānaṃ sutaṃ? Titthiyasāvakānaṃ suta?Nti"

"So ce evaṃ vadeyya: ’na kho ahaṃ avuso imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapemi. Api ca sutena pavāraṇaṃ ṭhapemi’ti. So evamassa vacanīyo ’yaṃ kho tvaṃ āvuso, imassa bhikkhuno sutena pavāraṇaṃ ṭhapesi. Kinte sutaṃ? Kinti te sutaṃ? Kadā te sutaṃ? Kattha te sutaṃ? Pārājikaṃ ajjhāpannoti sutaṃ? Saṅghādisesaṃ ajjhāpannoti sutaṃ? Pāṭidesanīyaṃ ajjhāpannoti sutaṃ? Bhikkhussa sutaṃ? Bhikkhuṇiyā sutaṃ? Sikakhamānāya sutaṃ? Sāmaṇerassa sutaṃ? Sāmaṇeriyā sutaṃ? Upāsakassa sutaṃ? Upāsikāya sutaṃ? Rājānaṃ sutaṃ? Rājamahāmattānaṃ sutaṃ? Titthiyānaṃ sutaṃ? Titthiyasāvakānaṃ suta?Nti"

"So ce evaṃ vadeyya: ’na kho ahaṃ avuso imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapemi. Api ca sutena pavāraṇaṃ ṭhapemi’ti. So evamassa vacanīyo ’yaṃ kho tvaṃ āvuso, imassa bhikkhuno sutena pavāraṇaṃ ṭhapesi. Kinte sutaṃ? Kinti te sutaṃ? Kadā te sutaṃ? Kattha te sutaṃ? Pārājikaṃ ajjhāpannoti sutaṃ? Saṅghādisesaṃ ajjhāpannoti dukkaṭaṃ ajjhāpannoti sutaṃ? Bhikkhussa sutaṃ? Bhikkhuṇiyā sutaṃ? Sikakhamānāya sutaṃ? Sāmaṇerassa sutaṃ? Sāmaṇeriyā sutaṃ? Upāsakassa sutaṃ? Upāsikāya sutaṃ? Rājānaṃ sutaṃ? Rājamahāmattānaṃ sutaṃ? Titthiyānaṃ sutaṃ? Titthiyasāvakānaṃ suta?Nti"

"So ce evaṃ vadeyya: ’na kho ahaṃ avuso imassa bhikkhuno diṭṭhena pavāraṇaṃ ṭhapemi. Api ca sutena pavāraṇaṃ ṭhapemi’ti. So evamassa vacanīyo ’yaṃ kho tvaṃ āvuso, imassa bhikkhuno sutena pavāraṇaṃ ṭhapesi. Kinte sutaṃ? Kinti te sutaṃ? Kadā te sutaṃ? Kattha te sutaṃ? Pārājikaṃ ajjhāpannoti sutaṃ? Saṅghādisesaṃ ajjhāpannoti sutaṃ? Dubbhāsitaṃ ajjhāpannoti sutaṃ? Bhikkhussa sutaṃ? Bhikkhuṇiyā sutaṃ? Sikakhamānāya sutaṃ? Sāmaṇerassa sutaṃ? Sāmaṇeriyā sutaṃ? Upāsakassa sutaṃ? Upāsikāya sutaṃ? Rājānaṃ sutaṃ? Rājamahāmattānaṃ sutaṃ? Titthiyānaṃ sutaṃ? Titthiyasāvakānaṃ suta?Nti"

20. "So ce evaṃ vadeyya: ’na kho ahaṃ avuso imassa bhikkhuno sutena pavāraṇaṃ ṭhapemi. Api ca parisaṅkāya pavāraṇaṃ ṭhapemi’ti. So evamassa vacanīyo’yaṃ kho tvaṃ āvuso, imassa bhikkhuno parisaṅkāya pavāraṇaṃ ṭhapesi. Kiṃ parisaṅkasi? Kinti parisaṅkasi? Kattha parisaṅkasi? Pārājikaṃ [PTS Page 173] [\q 173/] ajjhāpannoti parisaṅkasi? Saṅghādisesaṃ

Ajjhāpannoti parisaṅkasi? Thullaccayaṃ ajjhāpannoti parisaṅkasi? Bhikkhussa sutvā parisaṅkasi? Bhikkhuṇiyā sutvā? Parisaṅkasi? Sāmaṇerassa sutvā? Parisaṅkasi? Sāmaṇeriyā sutvā parisaṅkasi? Upāsakassa sutvā parisaṅkasi? Upāsikāya sutvā parisaṅkasi? Rājānaṃ sutvā parisaṅkasi? Rājamahāmattānaṃ sutvā parisaṅkasi? Titthiyānaṃ sutvā parisaṅkasi? Titthiyasāvakānaṃ sutvā parisaṅkasī?Ti"

"So ce evaṃ vadeyya: ’na kho ahaṃ avuso imassa bhikkhuno sutena pavāraṇaṃ ṭhapemi. Api ca parisaṅkāya pavāraṇaṃ ṭhapemi’ti. So evamassa vacanīyo’yaṃ kho tvaṃ āvuso, imassa bhikkhuno parisaṅkāya pavāraṇaṃ ṭhapesi. Kiṃ parisaṅkasi? Kinti parisaṅkasi? Kattha parisaṅkasi? Pārājikaṃ ajjhāpannoti parisaṅkasi? Saṅghādisesaṃ ajjhāpannoti parisaṅkasi? Pacittiyaṃ ajjhāpannoti parisaṅkasi? Bhikkhussa sutvā parisaṅkasi? Bhikkhuṇiyā sutvā parisaṅkasi? Sāmaṇerassa sutvā parisaṅkasi? Sāmaṇeriyā sutvā parisaṅkasi? Upāsakassa sutvā parisaṅkasi? Upāsikāya sutvā parisaṅkasi? Rājānaṃ sutvā parisaṅkasi? Rājamahāmattānaṃ sutvā parisaṅkasi? Titthiyānaṃ sutvā parisaṅkasi? Titthiyasāvakānaṃ sutvā parisaṅkasī?Ti"

"So ce evaṃ vadeyya: ’na kho ahaṃ avuso imassa bhikkhuno suttena pavāraṇaṃ ṭhapemi. Api ca parisaṅkāya pavāraṇaṃ ṭhapemi’ti. So evamassa vacanīyo’yaṃ kho tvaṃ āvuso, imassa bhikkhuno parisaṅkāya pavāraṇaṃ ṭhapesi. Kiṃ parisaṅkasi? Kinti parisaṅkasi? Kattha parisaṅkasi? Pārājikaṃ ajjhāpannoti parisaṅkasi? Saṅghādisesaṃ ajjhāpannoti parisaṅkasi? Paṭidesanīyaṃ ajjhāpannoti parisaṅkasi? Bhikkhussa sutvā parisaṅkasi? Bhikkhuṇiyā sutvā parisaṅkasi? Sāmaṇerassa sutvā parisaṅkasi? Sāmaṇeriyā sutvā parisaṅkasi? Upāsakassa sutvā parisaṅkasi? Upāsikāya sutvā parisaṅkasi? Rājānaṃ sutvā parisaṅkasi? Rājamahāmattānaṃ sutvā parisaṅkasi? Titthiyānaṃ sutvā parisaṅkasi? Titthiyasāvakānaṃ sutvā parisaṅkasī?Ti"

"So ce evaṃ vadeyya: ’na kho ahaṃ avuso imassa bhikkhuno suttena pavāraṇaṃ ṭhapemi. Api ca parisaṅkāya pavāraṇaṃ ṭhapemi’ti. So evamassa vacanīyo’yaṃ kho tvaṃ āvuso, imassa bhikkhuno parisaṅkāya pavāraṇaṃ ṭhapesi. Kiṃ parisaṅkasi? Kinti parisaṅkasi? Kattha parisaṅkasi? Pārājikaṃ ajjhāpannoti parisaṅkasi? Saṅghādisesaṃ ajjhāpannoti parisaṅkasi? Dukkaṭaṃ ajjhāpannoti parisaṅkasi? Bhikkhussa sutvā parisaṅkasi? Bhikkhuṇiyā sutvā parisaṅkasi? Sāmaṇerassa sutvā parisaṅkasi? Sāmaṇeriyā sutvā parisaṅkasi? Upāsakassa sutvā parisaṅkasi? Upāsikāya sutvā parisaṅkasi? Rājānaṃ sutvā parisaṅkasi? Rājamahāmattānaṃ sutvā parisaṅkasi? Titthiyānaṃ sutvā parisaṅkasi? Titthiyasāvakānaṃ sutvā parisaṅkasī?Ti"

"So ce evaṃ vadeyya: ’na kho ahaṃ āvuso imassa bhikkhuno suttena pavāraṇaṃ ṭhapemi. Api ca parisaṅkāya pavāraṇaṃ ṭhapemi’ti. So evamassa vacanīyo’yaṃ kho tvaṃ āvuso, imassa bhikkhuno parisaṅkāya pavāraṇaṃ ṭhapesi. Kiṃ parisaṅkasi? Kinti parisaṅkasi? Kattha parisaṅkasi? Pārājikaṃ ajjhāpannoti parisaṅkasi? Saṅghādisesaṃ ajjhāpannoti parisaṅkasi? Dubbhāsitaṃ ajjhāpannoti parisaṅkasi? Bhikkhussa sutvā parisaṅkasi? Bhikkhuṇiyā sutvā parisaṅkasi? Sāmaṇerassa sutvā parisaṅkasi? Sāmaṇeriyā sutvā parisaṅkasi? Upāsakassa sutvā parisaṅkasi? Upāsikāya sutvā parisaṅkasi? Rājānaṃ sutvā parisaṅkasi? Rājamahāmattānaṃ sutvā parisaṅkasi? Titthiyānaṃ sutvā parisaṅkasi? Titthiyasāvakānaṃ sutvā parisaṅkasī?Ti"

21. "So ce evaṃ vadeyya: ’na kho ahaṃ āvuso imassa bhikkhuno parisaṅkāya pavāraṇaṃ ṭhapemi. Api ca ahaṃ 1- na jānāmi - kena ahaṃ imassa bhikkhuno pavāraṇaṃ ṭhapemi’ti. So ce bhikkhave, codako bhikkhu anuyogena viññunaṃ sabrahmacārīnaṃ cittaṃ na ārādheti. ’Ananuvādo cudito bhikkhū’ti alaṃ vacanāya. So ce bhikkhave, codako bhikkhu anuyogena viññunaṃ sabrahmacārīnaṃ cittaṃ ārādheti, ’sānuvādo cutito bhikkhū’ti. Alaṃ vacanāya"

.

1. "Api ca ahampi" machasaṃ

[BJT Page 458] [\x 458/]

22. "So ce bhikkhave, codako bhikkhu amūlakena pārājikena anuddhaṃsitaṃ paṭijānāti, saṅghadisesaṃ āropetvā saṅghena pavāretabbaṃ. So ce bhikkhave, codako bhikkhu amūlakena saṅghādisesena anuddhaṃsitaṃ paṭijānāti, yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ. So ce bhikkhave, codako bhikkhu amūlakena thullaccayena anuddhaṃsitaṃ paṭijānāti, yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ"

"So ce bhikkhave codako bhikkhu amūlakena pācittiyena anuddhaṃsitaṃ paṭijānāti, pācittiyaṃ āropetvā saṅghena saṅghena pavāretabbaṃ. So ce bhikkhave, codako bhikkhu amūlakena pācittiyena anuddhaṃsitaṃ paṭijānāti, yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ. So ce bhikkhave, codako bhikkhu amūlakena pācittiyena anuddhaṃsitaṃ paṭijānāti, yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ"

"So ce bhikkhave codako bhikkhu amūlakena pāṭidesanīyena anuddhaṃsitaṃ paṭijānāti, pāṭidesanīyaṃ āropetvā saṅghena pavāretabbaṃ. So ce bhikkhave, codako bhikkhu amūlakena pāṭidesanīyena anuddhaṃsitaṃ paṭijānāti, yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ. So ce bhikkhave, codako bhikkhu amūlakena pāṭidesaniyena anuddhaṃsitaṃ paṭijānāti, yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ"

"So ce bhikkhave codako bhikkhu amūlakena dukkaṭena anuddhaṃsitaṃ paṭijānāti, dukkaṭaṃ āropetvā saṅghena pavāretabbaṃ. So ce bhikkhave, codako bhikkhu amūlakena dukkaṭena anuddhaṃsitaṃ paṭijānāti, yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ. So ce bhikkhave, codako bhikkhu amūlakena dukkaṭena anuddhaṃsitaṃ paṭijānāti, yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ"

"So ce bhikkhave codako bhikkhu amūlakena dubbhāsitena anuddhaṃsitaṃ paṭijānāti, dubbhāsitaṃ āropetvā saṅghena pavāretabbaṃ. So ce bhikkhave, codako bhikkhu amūlakena dubbhāsitena anuddhaṃsitaṃ paṭijānāti, yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ. So ce bhikkhave, codako bhikkhu amūlakena dubbhāsitena anuddhaṃsitaṃ paṭijānāti, yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ"

23. "So ce bhikkhave cudito bhikkhu pārājikaṃ ajjhāpannoti paṭijānāti, nāsetvā saṅghena pavāretabbaṃ. So ce bhikkhave, cudito bhikkhu saṅghādisesaṃ ajjhāpannoti paṭijānāti, saṅghodisesaṃ āropetvā saṅghena pavāretabbaṃ. So ce bhikkhave, cudito bhikkhu thullaccayaṃ ajjhāpannoti paṭijānāti, yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ"

"So ce bhikkhave cudito bhikkhu thullaccayaṃ ajjhāpannoti paṭijānāti,

Nāsetvā saṅghena pavāretabbaṃ. So ce bhikkhave, cudito bhikkhu thullaccayena ajjhāpannoti paṭijānāti, thullaccayaṃ āropetvā saṅghena pavāretabbaṃ. So ce bhikkhave, cudito bhikkhu thullaccayaṃ ajjhāpannoti paṭijānāti, yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ"

"So ce bhikkhave cudito bhikkhu pācittiyaṃ ajjhāpannoti paṭijānāti,

Nāsetvā saṅghena pavāretabbaṃ. So ce bhikkhave, cudito bhikkhu pācittiyena ajjhāpannoti paṭijānāti, pācittiyaṃ āropetvā saṅghena pavāretabbaṃ. So ce bhikkhave, cudito bhikkhu pācittiyaṃ ajjhāpannoti paṭijānāti, yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ"

"So ce bhikkhave cudito bhikkhu pāṭidesanīyaṃ ajjhāpannoti paṭijānāti,

Nāsetvā saṅghena pavāretabbaṃ. So ce bhikkhave, cudito bhikkhu pāṭidesanīyena ajjhāpannoti paṭijānāti, pācaṭidesanīyaṃ āropetvā saṅghena pavāretabbaṃ. So ce bhikkhave, cudito bhikkhu pāṭidesanīyaṃ ajjhāpannoti paṭijānāti, yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ"

"So ce bhikkhave cudito bhikkhu dukkaṭaṃ ajjhāpannoti paṭijānāti,

Nāsetvā saṅghena pavāretabbaṃ. So ce bhikkhave, cudito bhikkhu dukkaṭena ajjhāpannoti paṭijānāti, dukkaṭaṃ āropetvā saṅghena pavāretabbaṃ. So ce bhikkhave, cudito bhikkhu dukkaṭaṃ ajjhāpannoti paṭijānāti, yathādhammaṃ kārāpetvā saṅghena pavāretabbaṃ"

24. "Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya thullaccayaṃ ajjhāpanno hoti. Ekacce bhikkhu thullaccayadiṭṭhino honti. Ekacce bhikkhu saṃghādisesadiṭṭhino honti. Ye te bhikkhave, bhikkhu thullaccayadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṅghaṃ upasaṅkamitvā evamassa vacanīyo: ’yaṃ kho so āvuso bhikkhu āpattiṃ āpanno, sāssa yathādhammaṃ paṭikatā. Yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā’ti. Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya thullaccayaṃ ajjhāpanno hoti. Ekacce bhikkhu thullaccayadiṭṭhino honti. Ekacce bhikkhu [PTS Page 174] [\q 174/] pācittiyadiṭṭhino honti. - Pe - ekacce bhikkhu thullaccayadiṭṭhino honti. Ekacce bhikkhu pāṭidesanīya diṭṭhino honti. - Pe - ekacce bhikkhu thullaccaya diṭṭhino honti. Ekacce bhikkhu dukkaṭadiṭṭhino honti. - Pe - ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ye te bhikkhave bhikkhu thullaccayadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṅghaṃ upasaṅkamitvā evamassa vacanīyo: ’yaṃ kho so āvuso bhikkhu āpattiṃ āpanno, sāssa yathādhammaṃ paṭikatā. Yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā’ti.

[BJT Page 460] [\x 460/]

25. "Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya pācittiyaṃ ajjhāpanno hoti. Ekacce bhikkhū pācittiyadiṭṭhino honti. Ekacce bhikkhū saṃghādisesadiṭṭhino honti. Ye te bhikkhave bhikkhū pācittiyadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṅghaṃ upasaṅkamitvā evamassa vacanīyo: ’yaṃ kho so āvuso bhikkhu āpattiṃ āpanno, sāssa yathādhammaṃ paṭikatā. Yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā’ti. Idha pana bhikkhave, - pe - ekacce bhikkhu pācittiyadiṭṭhino honti. Ekacce bhikkhu thullaccaya diṭṭhino honti. - Pe - idha pana bhikkhave - pe - ekacce bhikkhu pācittiya diṭṭhino honti. Ekacce bhikkhu pāṭidesaniyadiṭṭhino honti - pe - idha pana bhikkhave, - pe - ekacce bhikkhu pācittiyadiṭṭhino honti. Ekacce bhikkhu dukkaṭadiṭṭhino honti. - Pe - idha pana bhikkhave, - pe - ekacce bhikkhu pācitiyadiṭṭhino honti. Ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ye te bhikkhave bhikkhu pācittiyadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṅghaṃ upasaṅkamitvā evamassa vacanīyo: ’yaṃ kho so āvuso bhikkhu āpattiṃ āpanno, sāssa yathādhammaṃ paṭikatā. Yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā’ti.

26. "(Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya) pāṭidesanīyaṃ ajjhāpanno hoti. (Ekacce bhikkhu pāṭidesaniyadiṭṭhino honti. Ekacce bhikkhu saṃghādisesadiṭṭhino honti. Ye te bhikkhave bhikkhu pāṭidesaniyadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṅghaṃ upasaṅkamitvā evamassa vacanīyo: ’yaṃ kho so āvuso bhikkhu āpattiṃ āpanno, sāssa yathādhammaṃ paṭikatā. Yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā’ti. Idha pana bhikkhave, - pe - ekacce bhikkhu pāṭidesatiyadiṭṭhino honti. Ekacce bhikkhu thullaccaya diṭṭhino honti. - Pe - idha pana bhikkhave - pe - ekacce bhikkhu pāṭidesaniyadiṭhino honti. Ekacce bhikkhu pācittiyadiṭṭhino honti - pe - idha pana bhikkhave, - pe - ekacce bhikkhu pāṭidesaniyadiṭṭhino honti. Ekacce bhikkhu dukkaṭadiṭṭhino honti. - Pe - idha pana bhikkhave, - pe - ekacce bhikkhu pāṭidesaniya diṭṭhino honti. Ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ye te bhikkhave bhikkhu pāṭidesaniyadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṅghaṃ upasaṅkamitvā evamassa vacanīyo: ’yaṃ kho so āvuso bhikkhu āpattiṃ āpanno, sāssa yathādhammaṃ paṭikatā yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā)’ti.

25 - 28 - Idha pana pācittiyato yāva dubbhāsitāpattiyā āgatā pāḷi vattamāna potthakesu "idha pana bhikkhave bhikkhu tadahu pavāraṇāya pācittiyaṃ ajjhāpanno hoti pāṭidesanīyaṃ ajjhāpanno hoti" iccādinā peyyālamukhena atisaṅkhittattā avisadā tasmāmbhehi sukhagahaṇatthāya āpattivāravasena "(- )" imehi attaritapadāni pāḷinayaṃ nissāya peyyālamukhena uddharitāni.

[BJT Page 462] [\x 462/]

27. ("Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya) dukkaṭaṃ ajjhāpanno hoti. Ekacce bhikkhu dukkaṭadiṭṭhino honti. Ekacce bhikkhu saṅghādisesadiṭṭhino honti. Ye te bhikkhave bhikkhū dukkaṭadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṅghaṃ upasaṅkamitvā evamassa vacanīyo: ’yaṃ kho so āvuso bhikkhu āpattiṃ āpanno, sāssa yathādhammaṃ paṭikatā, yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā’ti. Idha pana bhikkhave, - pe - ekacce bhikkhu dukkaṭadiṭṭhino honti. Ekacce bhikkhu thullaccaya diṭṭhino honti. - Pe - idha pana bhikkhave - pe - ekacce bhikkhu dukkaṭadiṭṭhino honti. Ekacce bhikkhu

Pācittiyadiṭṭhino honti - pe - idha pana bhikkhave, - pe - ekacce bhikkhu dukkaṭadiṭṭhino honti. Ekacce bhikkhu pāṭidesanīyadiṭṭhino honti. - Pe - idha pana bhikkhave, - pe - ekacce bhikkhu dukkaṭadiṭṭhino honti. Ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ye te bhikkhave bhikkhu dukkaṭadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṅghaṃ upasaṅkamitvā evamassa vacanīyo: ’yaṃ kho so āvuso bhikkhu āpattiṃ āpanno, sāssa yathādhammaṃ paṭikatā. Yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā’ti. )

28. "(Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya) dubbhāsitaṃ ajjhāpanno hoti. Ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ekacce bhikkhu saṅghādisesadiṭṭhino honti. Ye te bhikkhave bhikkhū dubbhāsitadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṅghaṃ upasaṅkamitvā evamassa vacanīyo: ’yaṃ kho so āvuso bhikkhu āpattiṃ āpanno, sāssa yathādhammaṃ paṭikatā. Yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā’ti. Idha pana bhikkhave, tadahu pāvāraṇaya dubbhāsitaṃ ajjhāpanno hoti. Ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ekacce bhikkhu thullaccayadiṭṭhino honti. (- Pe - idha pana bhikkhave) ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ekacce bhikkhu pācittiyadiṭṭhino honti. (- Pe - idha pana bhikkhave, - pe - ) ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ekacce bhikkhu pāṭidesanīya diṭṭhino honti. (- Pe - idha pana bhikkhave, - pe - ) ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ekacce bhikkhu dukkaṭadiṭṭhino honti. Ye te bhikkhave bhikkhu dubbhāsitadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaṃ apanetvā yathādhammaṃ kārāpetvā saṅghaṃ upasaṅkamitvā evamassa vacanīyo: ’yaṃ kho so āvuso bhikkhu āpattiṃ āpanno, sāssa yathādhammaṃ paṭikatā. Yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā’ti.

29. "Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya saṅghamajjhe udāhareyya: ’suṇātu me bhante saṅgho, idaṃ vatthu paññāyati, na puggalo. Yadi saṅghassa pattakallaṃ, vatthuṃ ṭhapetvā saṅgho pavāreyyā’ti. So evamassa vacanīyo: ’bhagavatā kho āvuso visuddhānaṃ pavāraṇā paññattā. Sace vatthu paññāyati, na puggalo, idāneva naṃ vadehī"ti.

[BJT Page 464] [\x 464/]

30. "Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya saṅghamajjhe udāhareyya: ’suṇātu me bhante saṅgho, ayaṃ puggalo paññāyati, na vatthu. Yadi saṅghassa pattakallaṃ, puggalaṃ ṭhapetvā saṅgho pavāreyyā’ti. So evamassa vacanīyo: ’bhagavatā āvuso visuddhānañca 1- samaggānañca pavāraṇā paññattā. Sace puggalo, paññāyati, na vatthu, idāneva naṃ vadehī"ti.

31. "Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya saṅghamajjhe udāhareyya: ’suṇātu me bhante saṅgho. Idaṃ vatthu ca puggalo ca paññāyati. Yadi saṅghassa pattakallaṃ, vatthuñca puggalañca ṭhapetvā saṅgho pavāreyyā’ti. So evamassa vacanīyo: ’bhagavatā kho āvuso visuddhānañca samaggānañca pavāraṇā paññattā. Sace vatthu ca puggalo ca paññāyati, idāneva taṃ vadehī"ti. Pubbe ce bhikkhave, pavāraṇāya vatthu paññāyati, pacchā puggalo, kallaṃ vacanāya. Pubbe ce bhikkhave, [PTS Page 175] [\q 175/] pavāraṇāya vatthu ca puggalo ca paññāyati, pacchā vatthu, kallaṃ vacanāya. Pubbe ce bhikkhave, pavāraṇāya vatthu ca puggalo ca paññāyati, tañce katāya pavāraṇāya ukkoṭeti. Ukkoṭanakaṃ pācittiya’nti".

32. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū kosalesu janapadesu aññatarasmiṃ āvāse vassaṃ upagacchiṃsu. Tesaṃ sāmantā aññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā vassaṃ upagacchiṃsu: " mayaṃ tesaṃ bhikkhūnaṃ vassaṃ vutthānaṃ pavāraṇāya pavāraṇaṃ ṭhapessāmā"ti. Assosuṃ kho te bhikkhū "amhākaṃ kira sāmantā aññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā vassaṃ upagatā "mayaṃ tesaṃ bhikkhūnaṃ vassaṃ vutthānaṃ pavāraṇāya pavāraṇaṃ ṭhapessāmā"ti. Kathannu kho amhehi paṭipajjitabba"nti. Bhagavato etamatthaṃ ārocesuṃ.

33. "Idha pana bhikkhave, sambahulā sandiṭṭhā sambhattā bhikkhū aññatarasmiṃ āvāse vassaṃ upagacchanti. Tesaṃ sāmantā aññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā vassaṃ upagacchanti: "mayaṃ tesaṃ bhikkhūnaṃ vassaṃ vutthānaṃ pavāraṇāya pavāraṇaṃ ṭhapessāmā"ti. Anujānāmi bhikkhave, tehi bhikkhūhi dve tayo uposathe cātuddasike kātuṃ ’kathaṃ mayaṃ tehi bhikkhūhi paṭhamataraṃ pavāreyyāmā’ti".

34. "Te ce bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā taṃ āvāsaṃ āgacchanti, tehi bhikkhave, āvāsikehi bhikkhūhi lahuṃ lahuṃ sannipatitvā pavāretabbaṃ. Pavāretvā vattabbā: ’pavāritā kho mayaṃ āvuso. Yathāyasmantā maññanti, tathā kārontu’ti".

1. "Visuddhānaṃ" iti marammakkharapotthake na dissate

[BJT Page 466] [\x 466/]

35. "Te ce bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā asaṃvihitā taṃ āvāsaṃ āgacchanti, tehi bhikkhave, āvāsikehi bhikkhūhi āsanaṃ paññapetabbaṃ. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipitabbaṃ. Paccugantavā pattacīvaraṃ paṭiggahetabbaṃ pānīyena pucchitabbā. 1Te saṃvikkhitvā 2nissīmaṃ gantvā pavāretabbaṃ. Pavāretvā vattabbā: ’pavāritā kho mayaṃ avuso, yathāyasmantā maññanti, tathā karontu’ti. Evañcetaṃ labhetha, iccetaṃ kūsalaṃ. No ce labetha,āvāsikena bhikkhave, bhikkhunā byattena paṭibalena āvāsikā bhikkhū ñāpetabbā: ’suṇannu me āyasmantā āvāsikā, yadāyasmantānaṃ pattakallaṃ, idāni uposathaṃ kareyyāma. Patimokkhaṃ uddiseyyāma. [PTS Page 176] [\q 176/] āgame kāḷe pavāreyyāmā’ti.

36. "Te ce bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te bhikkhū, evaṃ vadeyyu: ’sādhāvuso, idāneva no pavārethā’ti. Te evamassu vacanīyā: ’anissarā kho tumhe āvuso amhākaṃ pavāraṇāya. Na tāva mayaṃ pavāreyyāmā’ti.

37. "Te ce bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā taṃ kāḷaṃ anuvaseyyuṃ, āvāsikena bhikkhave, bhikkhunā 3byattena paṭibalena āvāsikā bhikkhū ñāpetabbā: ’suṇantu me āyasmantā āvāsikā, yadāyasmantānaṃ pattakallaṃ, idāni uposathaṃ kareyyāma. Pātimokkhaṃ uddiseyyāma. Āgame juṇhe pavāreyyāmā’ti.

38. "Te ce bhikkhave, bhikkhu bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te bhikkhū, evaṃ vadeyyuṃ: ’sādhāvuso, idāneva no pavārethā’ti. 4- Te evamassu vacanīyā: ’anissarā kho tumhe āvuso amhākaṃ pavāraṇāya. Na tāva mayaṃ pavāreyyāmā’ti.

39. "Te ce bhikkhave, bhikkhu bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā tampi juṇhaṃ anuvaseyyuṃ, tehi bhikkhave, bhikkhūhi sabbeheva āgame juṇhe komudiyā cātumāsiniyā akāmā pavāreyyāmā’ti.

40. "Tehi ce bhikkhave, bhikkhuhi pavāriyamāne gilāno agilānassa pavāraṇaṃ ṭhapeti. So evamassa vacanīyo: ’āyasmā kho gilāno; gilāno ca ananuyogakkhamo vutto bhagavatā. Āgamehi āvuso yāva arogo hosi. Ārogo ākaṅkhamāno codessasī’ti. Evaṃ ce vuccamāno codeti, anādariye pācittiyaṃ.

1. "Paripucchitabbā" machasaṃ

2. "Vikkhipāpetvā"ti ekacce, ācikkhitvā "ti aññe

3. "Āvāsikena bhikkhunā" machasaṃ to vi ma nu pa

4. "Pavāreyyāthāti" machasaṃ

[BJT Page 468] [\x 468/]

41. "Tehi ce bhikkhave, bhikkhūhi pavāriyamāne agilāno gilānassa pavāraṇaṃ ṭhapeti, so evamassa vacanīyo: ’ayaṃ kho āvuso bhikkhu gilāno. Gilāno ca ananuyogakkhamo vutto bhagavatā. Āgamehi āvuso yāvayaṃ bhikkhu arogo hoti. Ārogaṃ ākaṅkhamāno codessasī’ti. Evañce vuccamāno codeti, anādariye pācittiyaṃ.

42. "Tehi ce bhikkhave, bhikkhūhi pavāriyamāne gilāno gilānassa pavāraṇaṃ ṭhapeti, so evamassa vacanīyo: ’āyasmantā kho gilānā. Gilāno ca ananuyogakkhamo vutto bhagavatā. Āgamehi āvuso yāva arogā hotha. Ārogo arogaṃ ākaṅkhamāno codessasī’ti. Evaṃ ce vuccamāno codeti, anādariye pācittiyaṃ.

43. "Tehi ce bhikkhave, bhikkhūhi pavāriyamāne agilāno agilānassa pavāraṇaṃ ṭhapeti. Ubho saṅghena samanuyuñjitvā samanugāhitvā samanubhāsitvā 1- yathādhammaṃ kārāpetvā saṅghena pavāretabba"nti.

44. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā [PTS Page 177] [\q 177/] bhikkhū kosalesu janapadesu aññatarasmiṃ āvāse vassaṃ upagacchiṃsu. Tesaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato hoti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "amhākaṃ kho samaggānaṃ sammodamānānaṃ avivādamānānaṃ viharataṃ aññataro phāsuvihāro adhigato. Sace mayaṃ idāni pavāressāma, siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ. Evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāma. Kathannu kho amhehi paṭipajjitabba"nti. Bhagavato etamatthaṃ ārocesuṃ.

45.

Idha pana bhikkhave, sambahulā sandiṭṭhā sambhattā bhikkhū aññatarasmiṃ āvāse vassaṃ upagacchanti, tesaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato hoti. Tatra ce bhikkhūnaṃ evaṃ hoti: "amhākaṃ kho samaggānaṃ sammodamānānaṃ avivādamānānaṃ viharataṃ aññataro phāsuvihāro adhigato. Sace mayaṃ idāni pavāressāma, siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ. Evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāmā’ti.

1. "Samanubhāsitvā" iti ekaccesu sihalakkharapotthakesu ca marammakkhara potthake ca na dissate.

[BJT Page 470] [\x 470/]

46. "Anujānāmi bhikkhave, tehi bhikkhūhi pavāraṇāsaṅgahaṃ kātuṃ. Evañca pana bhikkhave, kātabbo: sabbeheva ekajjhaṃ sannipatitabbaṃ. Sannipatitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

47. "Suṇātu me bhante saṅgho amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato. Sace mayaṃ idāni pavāressāma, siyāpi bhikkhu pavāretvā cārikaṃ pakkameyyuṃ. Evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāma. Yadi saṅghassa pattakallaṃ, saṅgho pavāraṇāsaṅgahaṃ kareyya. Idāni uposathaṃ kareyya. Pātimokkhaṃ uddiseyya. Āgame 1- komudiyā cātumāsiniyā pavāreyya. Esā ñatti"

48. "Suṇātu me bhante saṅgho amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ viharataṃ aññataro phāsuvihāro adhigato. Sace mayaṃ idāni pavāressāma, siyāpi bhikkhū pavāretvā cārikaṃ pakkameyyuṃ. Evaṃ mayaṃ imamhā phāsuvihārā paribāhirā bhavissāma. Saṅgho pavāraṇāsaṅgahaṃ karoti, idāni uposathaṃ karissati, pātimokkhaṃ uddisissati. Āgame komudiyā cātumāsiniyā pavāressati. Yāssāyasmato khamati pavāraṇāsaṅghahassa karaṇaṃ. Idāni uposathaṃ karissati, pātimokkhaṃ uddisissati. Āgame komudiyā cātumāsiniyā pavāressati. So tuṇhassa yassa nakkhamati, so bhāseyya"

49. "Kato saṅghena pavāraṇāsaṅgaho idāni uposathaṃ karissati, pātimokkhaṃ uddisissati. Āgame komudiyā cātumāsiniyā pavāressati. ’Khamati saṅghassa tasmā tuṇhi evametaṃ dhārayāmī"ti.

50. "Tehi ce bhikkhave, bhikkhūhi kate pavāraṇāsaṅgahe aññataro bhikkhu evaṃ vadeyya: ’icchāmahaṃ āvuso janapadacārikaṃ pakkamituṃ, atthi me janapade karaṇiya’nti. So evamassa vacanīyo: ’sādhāvuso, pavāretvā gacchāhī’ti.

51. "So [PTS Page 178] [\q 178/] ce bhikkhave, bhikkhu pavārayamāno aññatarassa bhikkhuno pavāraṇaṃ ṭhapeti. So evamassa vacanīyo: ’anissaro kho me tvaṃ āvuso pavāraṇāya. Na tāvāhaṃ pavāressāmi’ti. Tassa ce bhikkhave, bhikkhuno pavārayamānassa aññataro bhikkhū pavāraṇaṃ ṭhapeti 2ubho saṅghena samanuyuñjitvā samanugāhitvā samanubhāsitvā yathādhammaṃ kārāpetabbā.

1. "Āgame juṇahe" machasaṃ

2. "Ṭhapeti tassa bhikkhuno" machasaṃ to vi [PTS] ja vi to vi

[BJT Page 472] [\x 472/]

52. "So ce bhikkhave, bhikkhu janapade taṃ karaṇīyaṃ tīretvā punadeva antokomudiyā cātumāsiniyā taṃ āvāsaṃ āgacchati, tehi ce bhikkhave, bhikkhūhi pavāriyamāne aññataro bhikkhu tassa bhikkhuno pavāraṇaṃ ṭhapeti, so evamassa vacanīyo: ’anissaro kho me tvaṃ āvuso pavāraṇāya, pavārito aha’nti. Tehi ce bhikkhave, bhikkhūhi pavāriyamāne so bhikkhu aññatarassa bhikkhuno pavāraṇaṃ ṭhapeti, ubho saṅghena samanuyuñjitvā samanugāhitvā samanubhāsitvā yathādhammaṃ kārāpetvā saṅghena pavāretabba"nti.

Pavāraṇakkhandheko niṭṭhito catuttho

Tassa uddānaṃ: -

1. Vassaṃ vutthā kosalesu āgamma 1- santhudassanaṃ, 2-

Aphāsu 3- pasusaṃvāsaṃ aññamaññānulomatā.

2. Pavārentāsane 4- dve ca kammaṃ 5- gilānañātakā,

Rājā corā ca dhuttā ca bhikkhūpaccatthikā tathā.

3. Pañca catu tayo dveko āpanno vemati sarī,

Sabbo saṅgho vematiko bahu samā ca 6- thokikā.

4. Āvāsikā cātuddaso 7- liṅgasaṃvāsakā ubho,

Gantabbaṃ na nisinnāya 8- chandadāne pavāraṇā 9-

5. Savarehi khepitā megho antarā ca pavāraṇā,

Na karonti 10- puramhākaṃ 11- aṭṭhapitā ca bhikkhuno.

6. Kimhi cāti 12- katamañca diṭṭhena sutasaṃkayā 13-,

Codako cuditako ca thullaccaya 14- vatthu bhaṇḍanaṃ, 15-

Pavāraṇā 16- saṅgaho ca anissaro pavārayeti 17-

Immahi khandhake vatthu chacattārisā.

1. "Agamuṃ" machasaṃ 2. "Satthuṃ dassanaṃ" a vi 3. "Aphāsuṃ" machasaṃ 4. "Pavārentā paṇāmañca" machasaṃ "paṇāme ca" [PTS]

5. "Kamma" to vi ma nu pa 6. "Bahusamāna" a vi to vi ja vi

7. "Cātuddasa" machasaṃ "catuddasā" [P T S] to vi

8. "Nisinnāya" to vi ma nu pa 9. "Chandadāna pavāraṇā" itipi

10. "Na icchanti" machasaṃ 11. "Punamhākaṃ" ma nu pa to vi

12. "Kimahicāti" machasaṃ 13. "Sutasaṃkāya" machasaṃ

14. "Thullaccayaṃ" a vi machasaṃ ja vi 15. "Thullaccayaṃca bhaṇḍanaṃ" nu pa to vi 16. "Pavāraṇassa" ma nu pa to vi 17. "Pavāreti" ma nu pa to vi "pavāraṇā" ja vi