[BJT Vol V-3-2] [\z Vin /] [\w IIIb /]

[BJT Page 520] [\x 520/]

[PTS Vol V - 1] [\z Vin /] [\f I /]

[PTS Page 199] [\q 199/]

Vinayapiṭake

Mahāvaggapāḷiyā

Dutiyo bhāgo

6 Bhesajjakkhandhakaṃ

Namo tassa bhagavato arahato sammāsambuddhassa.

1. Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhūnaṃ sāradikena ābādhena phuṭṭhānaṃ yāgupi pītā uggacchati. Bhattampi bhuttaṃ uggacchati. Te tena kisā honti lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā. Addasā kho bhagavā te bhikkhū kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte dhamanisanthatagatte. Disvāna āyasmantaṃ ānandaṃ āmantesi: "kinnukho ānanda etarahi bhikkhū kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā?" Ti.

2. Etarahi bhante bhikkhūnaṃ sāradikena ābādhena phuṭṭhānaṃ yāgupi pītā uggacchati. Bhattampi bhuttaṃ uggacchati. Te tena kisā honti1 lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā"ti.

3. Atha kho bhagavato rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "etarahi kho bhikkhūnaṃ sāradikena ābādhena phuṭṭhānaṃ yāgupi pītā uggacchati. Bhattampi bhuttaṃ uggacchati. Te tena kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā. Kinnū kho ahaṃ bhikkhūnaṃ bhesajjaṃ anujāneyyaṃ, yaṃ bhesajjañceva assa bhesajjasammatañca lokassa. Āhāratthañca phareyya. Na ca oḷāriko āhāro paññāyeyyā" ti.

1. "Honti" ūnaṃ sī mu.

[BJT Page 522] [\x 522/]

4. Atha kho bhagavato etadahosi: "imāni kho pañca bhesajjāni. Seyyathīdaṃ: sappi navanītaṃ telaṃ madhu phāṇitaṃ bhesajjāni ceva bhesajjasammatāni ca lokassa. Āhāratthañca pharanti. Na ca oḷāriko āhāro paññāyati. Yannūnāhaṃ bhikkhūnaṃ imāni pañca bhesajjāni anujāneyyaṃ kāle paṭiggahetvā kāle paribhuñjitu"nti.

5. Atha kho bhagavā sāyaṇhasamayaṃ patisallānā vuṭṭhito etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "idha mayhaṃ bhikkhave, rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: ’etarahi kho bhikkhūnaṃ sāradikena ābādhena phuṭṭhānaṃ yāgupi pītā uggacchati. Bhattampi bhuttaṃ uggacchati. Te tena kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā. Kinnu kho ahaṃ bhikkhūnaṃ bhesajjaṃ anujāneyyaṃ. Yaṃ kho1 bhesajjaṃ ceva assa, bhesajjasammatañca lokassa. Āhāratthañca phareyya. Na ca oḷāriko āhāro paññāyeyyā"ti.

6. Tassa mayhaṃ bhikkhave, etadahosi: "imāni kho pañca bhesajjāni. [PTS Page 200] [\q 200/] seyyathīdaṃ: sappi navanītaṃ telaṃ madhu phāṇitaṃ bhesajjāni ceva bhesajjasammatāni ca lokassa. Āhāratthañca pharanti. Na ca oḷāriko āhāro paññāyati. Yannūnāhaṃ bhikkhūnaṃ imāni pañca bhesajjāni anujāneyyaṃ kāle paṭiggahetvā kāle paribhuñjitu"nti. "Anujānāmi bhikkhave, tāni pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjitu" nti.

7. Tena kho pana samayena bhikkhū tāni pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjanti. Tesaṃ yānipi tāni pākatikāni lūkhāni bhojanāni, tānipi nacchādenti. Pageva senesikāni 2. Te tena ceva sāradikena ābādhena phuṭṭhā iminā ca bhattacchādakena 3 tadubhayena bhiyosomattāya kisā honti lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā.

8. Addasā kho bhagavā te bhikkhū bhiyyosomattāya kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte dhamanisanthatagatte. Disvāna āyasmantaṃ ānandaṃ āmantesi: "kinnu kho ānanda, etarahi bhikkhū bhiyyosomattāya kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā?"Ti.

9. Etarahi bhante bhikkhū tāni pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjanti. Tesaṃ yānipi tāni pākatikāni lūkhāni bhojanāni, tānipi nacchādenti. Pageva senesikāni 2. Te tena ceva sāradikena ābādhena phuṭṭhā iminā ca bhattacchādakena 3 tadubhayena bhiyyosomattāya kisā honti lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā"ti.

1. "Kho" ūnaṃ. Machasaṃ.

2. "Sinehikāni" katthaci "sineyikāni" machasaṃ. (Yojanā)

3. "Bhattācchādakena, machasaṃ. Bhattācchantakena" itipi

[BJT Page 524] [\x 524/]

10. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, tāni pañca bhesajjāni paṭiggahetvā kālepi vikālepi paribhuñjitu" nti.

11. Tena kho pana samayena gilānānaṃ bhikkhūnaṃ vasehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave vasāni bhesajjāni: acchavasaṃ macchavasaṃ susukāvasaṃ sūkaravasaṃ gadrabhavasaṃ kāle paṭiggahitaṃ kāle nippakkaṃ1 kāle saṃsattaṃ2 telaparibhogena paribhuñjituṃ. Vikāle ce bhikkhave, paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsattaṃ, tañce paribhuñjeyya, āpatti tiṇṇaṃ dukkaṭānaṃ. Kāle ce bhikkhave, paṭiggahitaṃ vikāle nippakkaṃ vikāle saṃsattaṃ, tañce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Kāle ce bhikkhave, paṭiggahitaṃ kāle nippakkaṃ vikāle saṃsattaṃ, taṃ ce paribhuñjeyya, āpatti dukkaṭassa. Kāle ce bhikkhave, paṭiggahitaṃ kāle nippakkaṃ kāle saṃsattaṃ, tañce paribhuñjeyya, anāpattī" ti.

12. Tena kho pana samayena gilānānaṃ bhikkhūnaṃ mūlehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. [PTS Page 201] [\q 201/] "anujānāmi bhikkhave, mūlāni bhesajjāni: haliddiṃ siṅgiveraṃ vacaṃ vacatthaṃ ativisaṃ kaṭukarohiṇiṃ usīraṃ bhaddamuttakaṃ. Yāni vā panaññānipi atthi mūlāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā" ti.

13. Tena kho pana samayena gilānānaṃ bhikkhūnaṃ mūlehi bhesajjehi piṭṭhehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, nisadaṃ nisadapotaka"nti3 .

14. Tena kho pana samayena gilānānaṃ bhikkhūnaṃ kasāvehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave, kasāvāni bhesajjāni: nimbakasāvaṃ kuṭajakasāvaṃ paṭolakasāvaṃ siggavakasāvaṃ nattamālakasāvaṃ. Yāni vā panaññānipi atthi kasāvāni4 bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā’ ti.

15. Tena kho pana samayena gilānānaṃ bhikkhūnaṃ paṇṇehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave, paṇṇāni bhesajjāni: nimbapaṇṇaṃ kuṭajapaṇṇaṃ paṭolapaṇṇaṃ sulasipaṇṇaṃ kappāsipaṇṇaṃ.5 Yāni vā panaññānipi atthi paṇṇāni bhesajjāni neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā’ ti.

1. "Nipakkaṃ" itipi. 2. "Saṃsaṭṭhaṃ" ṭīkā. 3. "Nisadapotanti" a. Vi. To vi. [P T S.] Ja vi. 4. "Kasāva" machasaṃ. 5. "Kappāsapaṇṇaṃ" machasaṃ. 5. "Kappāsikapaṇṇaṃ" [PTS]

[BJT Page 526] [\x 526/]

16. Tena kho pana samayena gilānānaṃ bhikkhūnaṃ phalehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, phalāni bhesajjāni: viḷaṅgaṃ pipphaliṃ maricaṃ harīṭakaṃ vibhīṭakaṃ āmalakaṃ goṭṭhaphalaṃ1, yāni vā panaññāni pi atthi phalāni bhesajjāni, neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni paṭiggahetvā yāvajīvaṃ pariharituṃ. Sati paccaye paribhuñjituṃ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā" ti.

17. Tena kho pana samayena gilānānaṃ bhikkhūnaṃ jatūhi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, jatūni bhesajjāni: hiṃgu giṃgujatu2 hiṃgusipāṭikaṃ takaṃ takapattiṃ [PTS Page 202] [\q 202/] takapaṇṇiṃ sajjulasaṃ, yāni vā panaññānipi atthi jatūni bhesajjāni neva khadanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā" ti.

18. Tena kho pana samayena gilānānaṃ bhikkhūnaṃ loṇehi bhesajjehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, loṇāni bhesajjāni: sāmuddaṃ kāḷaloṇaṃ sindhavaṃ ubbhidaṃ biḷālaṃ3, yāni vā panaññānipi atthi loṇāni bhesajjāni, neva khādanīye khādanīyatthaṃ pharanti, na bhojanīye bhojanīyatthaṃ pharanti, tāni paṭiggahetvā yāvajīvaṃ pariharituṃ, sati paccaye paribhuñjituṃ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā" ti.

19. Tena kho pana samayena āyasmato ānandassa upajjhāyassa āyasmato belaṭṭhisīsassa4 thullakacchābādho hoti. Tassa lasikāya cīvarāni kāye lagganti. Tāni bhikkhū udakena temetvā temetvā apakaḍḍhanti.

20. Addasā kho bhagavā senāsanacārikaṃ āhiṇḍanto te bhikkhū tāni cīvarāni udakena temetvā temetvā apakaḍḍhante. Disvāna yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: "kiṃ imassa bhikkhave, bhikkhuno ābādho" ti. "Imassa bhante āyasmato thullakacchābādho. Lasikāya cīvarāni kāye lagganti. Tāni mayaṃ udakena temetvā temetvā apakaḍḍhāmā" ti.

21. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmanetasi: "anujānāmi bhikkhave, yassa kaṇḍu vā piḷakā vā assāvo vā thullakacchu vā ābādho, kāyo vā duggandho, cuṇṇāni bhesajjāni. Agilānassa chakaṇaṃ mattikaṃ rajananippakkaṃ. Anujānāmi bhikkhave, udukkhalamusala"nti.

1. Koṭṭhaphalaṃ itipi 2. "Hiṃgu" "hiṃgujatuṃ" machasaṃ.

3. "Bilaṃ" ma ja saṃ. 4. "Belaṭṭhasīsassa" ma ja saṃ. [P T S.]

[BJT page 528 22.] Tena kho pana samayena gilānānaṃ bhikkhūnaṃ cuṇṇehi bhesajjehi cālitehi attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, cuṇṇacālini"nti. Saṇhehi attho hoti. "Anujānāmi bhikkhave, dussacālini"nti.

23. Tena kho pana samayena aññatarassa bhikkhuno amanussikābādho hoti. Taṃ ācariyupajjhāyā upaṭaṭhahantā nāsakkhiṃsu arogaṃ kātuṃ. So sūkarasūnaṃ gananvā āmakamaṃsañca 1 khādi. Āmakalohitañca2 pivi. Tassa so amanussikābādho paṭippassambhi. Bhagavato etamatthaṃ [PTS Page 203] [\q 203/] ārocesuṃ. "Anujānāmi bhikkhave, amanussikābādhe āmakamaṃsaṃ āmakalohita" nti.

24. Tena kho pana samayena aññatarassa bhikkhuno cakkhurogābādho hoti. Taṃ bhikkhu pariggahetvā uccārampi passāvampi nikkhāmenti.

25. Addasā kho bhagavā senāsanacārikaṃ āhiṇḍanto te bhikkhū taṃ bhikkhuṃ pariggahetvā uccārampi passāvampi nikkhāmente. Disvāna yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: "kiṃ imassa bhikkhave, bhikkhuno ābādho" ti. "Imasasa bhaneta, āyasmato cakkhurogābādho. Imaṃ mayaṃ pariggahetvā uccārampi passāvampi nikkhāmemā" ti.

26. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmanetasi: "anujānāmi bhikkhave, añjanaṃ: kāḷañjanaṃ rasañjanaṃ sotañjanaṃ gerukaṃ kapallaka"3 nti. Añjanūpapiṃsanehi4 attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, candanaṃ tagaraṃ kāḷānusāriyaṃ tālīsaṃ bhaddamuttaka" nti.

27. Tena kho pana samayena bhikkhū piṭṭhāni añjanāni thālakesupi5 sarāvakesupi nikkhipanti. Tiṇacuṇṇehipi paṃsukehipi okirīyanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, añjani" nti.

28. Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā añjaniyo dhārenti: sovaṇṇamayaṃ rūpīmayaṃ. Manussā ujjhāyanti, khīyanti, vipācenti: "seyyathāpi gihī kāmabhogino" ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, uccāvacā añjaniyo6 dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimaya"nti.

29. Tena kho pana samayena añjaniyo apārutā honti. Tiṇacuṇṇehipi paṃsukehipi okirīyanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, apidhāna" nti. Apidhānaṃ patati 7. "Anujānāmi bhikkhave, suttakena bandhitvā añjaniyā bandhitu"nti. Añjanī phalati 8. Anujānāmi bhikkhave, suttakena sibbetu" nti.

1. "Āmakamaṃsaṃ" machasaṃ. [P T S. 2.] "Āmakalohitaṃ" machasaṃ. 3. "Kapallaṃ" ma ja saṃ 4. "Añjanūpapisanehi" machasaṃ [P T S. 5.] "Carukesupi" ma cha saṃ. 6. "Añjanī" machasaṃ. [P T S. 7.] "Bhagavato etamatthaṃ ārocesuṃ" machasaṃ. 8. "Bhagavato etamatthaṃ ārocesuṃ" [P T S.]

[BJT Page 530] [\x 530/]

30. Tena kho pana samayena bhikkhū aṅguliyā añjanti. Akkhīni dukkhāni honti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, añjanisalāka" nti.

31. Tena kho pana samayena chabbaggiyā bhikkhu uccāvacā añjanisalākāyo dhārenti sovaṇṇamayaṃ rūpīmayaṃ. 1 Manussā [PTS Page 204] [\q 204/] ujjhāyanti, khīyanti, vipācenti: "seyyathāpi gihī kāmabhogino"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, uccāvacā añjanisalākā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ jatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimaya" nti.

32. Tena kho pana samayena añjanisalākā bhūmiyaṃ patitā pharusā hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, salākodhāniya"nti 2.

33. Tena kho pana samayena bhikkhū añjanimpi añjanisalākampi hatthena pariharanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, añjanitthavika" nti. Aṃsavaṭṭako 3 na hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, aṃsavaṭṭakaṃ4 bandhanasutta" nti.

34. Tena kho pana samayena āyasmato pilindivacchassa 5 sīsābhitāpo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, muddhani telaka"nti. Nakkhamaṇiyo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, natthukammanti. Natthu galati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, natthukaraṇi" nti.

35. Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā natthukaraṇiyo dhārenti: sovaṇṇamayaṃ rūpīmayaṃ. Manussā ujjhāyanti, khīyanti, vipācenti: "seyyathāpi gihī kāmabhogino"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, uccāvacā natthukaraṇī dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ chatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimaya"nti. Natthuṃ visamaṃ āsiñcīyati 6. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave, yamakaṃ natthukaraṇi" nti. 7 Nakkhamaṇīyo hoti. Bhagavato etamatthaṃ ārocesuṃ. ’Anujānāmi bhikkhave, dhūmaṃ pātu" nti. Taññeva vaṭṭiṃ ālimpetvā pivanti. Kaṇṭho8 ḍahati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, dhūmanetta" nti.

36. Tena kho pana samayena chabbaggiyā bhikkhu uccāvacāni dhūmanettāni, dhārenti sovaṇṇamayaṃ rūpīmayaṃ. Manussā ujjhāyanti. Khīyanti, vipācenti: "seyyathāpi gihī kāmabhogino" ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, uccāvacāni dhūmanettāni dhāretabbāni. Yo dhāreyya, āpatti dukkaṭassa. "Anujānāmi bhikkhave, aṭṭhimayaṃ dantamayaṃ visāṇamayaṃ naḷamayaṃ veḷumayaṃ kaṭṭhamayaṃ chatumayaṃ phalamayaṃ lohamayaṃ saṅkhanābhimaya"nti.

37. Tena kho pana samayena dhūmanettāni apārutāni honti. Pāṇakā pavisanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, apidhāna"nti.

1. "Rūpīmayaṃ" machasaṃ. 2. "Salākaṭhāniyanti" machasaṃ. "Salākādhāniyanti’ ma nu pa. 3. "Aṃsabaddhako" machasaṃ. [P T S. 4.] "Aṃsabaddhakaṃ" machasaṃ. [P T S. 5.] "Piḷindacacchassa" machasaṃ. [P T S.] A vi. To vi. 6. "Āsiñcanti" machasaṃ. [P T S. 7.] "Yamaka natthukaraṇinti" ma cha saṃ. [P T S. 8.] "Kaṇṭhaṃ" [P T S.]

[BJT Page 532] [\x 532/]

38. Tena kho pana samayena bhikkhū dhūmanettāni hatthena pariharanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, dhūmanettatthavika" nti. Ekato ghaṃsīyanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, yamakatthavika" nti. Aṃsavaṭṭako na hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, aṃsavaṭṭakaṃ bandhanasutta" nti.

+++++++++ 39. Tena kho pana samayena āyasmato pilindicchavassa [PTS Page 205] [\q 205/] vātābādho hoti. Vejjā evamāhaṃsu: "telaṃ pacitabba" nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, telapāka" nti. Tasmiṃ kho pana telapāke majjaṃ pakkhipitabbaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, telapāke majjaṃ pakkhipitu" nti.

40. Tena kho pana samayena chabbaggiyā bhikkhū atipakkhittamajjāni telāni pacanti. Tāni pivitvā majjanti bhagavato etamatthaṃ ārocesuṃ. " Na bhikkhave, atipakkhittamajjaṃ telaṃ pātabbaṃ. Yo piveyya, yathā dhammo kāretabbo. Anujānāmi bhikkhave, yasmiṃ telapāke majjassa na ca vaṇṇo1 na ca gandho na ca raso paññāyati, evarūpaṃ majjapakkhittaṃ telaṃ pātu" nti.

41. Tena kho pana samayena bhikkhūnaṃ bahuṃ atipakkhittamajjaṃ telaṃ pakkaṃ hoti. Atha kho bhikkhūnaṃ etadahosi: "kathannu kho atipakkhittamajje tele paṭipajjitabba" nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, abbhañjanaṃ adhiṭṭhātu" nti.

42. Tena kho pana samayena āyasmato pilindivacchassa bahuṃ telaṃ pakkaṃ hoti. Telabhājanaṃ na vijjati 2. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, tīni tumbāni: lohatumbaṃ kaṭṭhatumbaṃ phalatumba" nti.

43. Tena kho pana samayena āyasmato pilindivacchassa aṅgavāto hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sedakamma" nti. Nakkhamanīyo hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave, sambhāraseda" nti. Nakkhakamanīyo hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave mahāseda" nti. Nakkhamanīyo hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave bhaṅgodaka" nti. Nakkhakamanīyo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, udakakoṭṭhaka" nti.

44. Tena kho pana samayena āyasmato pilindivacchassa pabbavāto hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, lohitaṃ mocetu" nti. Nakkhamanīyo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, lohitaṃ mocetvā visāṇena gahetu"nti. 3

45. Tena kho pana samayena ayasmato pilindivacchassa pādā phalitā 4 honti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, pādabbhañjana" nti. Nakkhamanīyo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, pajjaṃ abhisaṅkaritu" nti.

1. "Majjassa na vaṇṇo" machasaṃ. [P T S. 2.] "Saṃvijjati" ma nu pa. [P T S. 3.] "Gāhetunti" machasaṃ. To vi. A vi. 4. "Phālitā" sī mu.

[BJT Page 534] [\x 534/]

46. Tena kho pana samayena aññatarassa bhikkhuno gaṇḍābādho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, satthakamma" nti. Kasāvodakena attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave kasāvodaka"nti. Tilakakkena attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave, tilakakka"nti. Kabalikāya attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave, kabalika"nti. Vaṇabandhanacolakena1 attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave, vaṇabandhanacolaka" nti. Vaṇo kaṇḍuvati. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi, bhikkhave, sāsapakuṇḍena2 phositu" nti. Vaṇo kilijjittha 4. Bhagavato etamatthaṃ ārocesuṃ. [PTS Page 206] [\q 206/] "anujānāmi bhikkhave, dhūmaṃ kātu" nti. Vaḍḍhamaṃsaṃ 5 vuṭṭhāti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, loṇasakkharikāya chinditu" nti. Vaṇo na rūhati. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave, vaṇatela" nti. Telaṃ galati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, vikāsikaṃ sabbaṃ vaṇapaṭikamma" nti.

47. Tena kho pana samayena aññataro bhikkhū ahinā daṭṭho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, cattāri mahāvikaṭāni dātuṃ: guthaṃ muttaṃ chārikaṃ mattika" nti. Atha kho bhikkhūnaṃ etadahosi: "apaṭiggahītāni nu kho udāhu paṭiggahetabbānī" ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sati kappīyakārake paṭiggahāpetuṃ, asati kappiyakārake sāmaṃ gahetvā paribhuñjitu" nti.

48. Tena kho pana samayena aññatarena bhikkhunā visaṃ pītaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, gūthaṃ pāyetu" nti. Atha kho bhikkhūnaṃ etadahosi: "apaṭiggahito nu kho udāhu paṭiggahetabbā" ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, yaṃ karonto patigaṇhāti, sveva paṭiggaho kato hoti. Na puna paṭiggahāpetabbo" ti.

49. Tena kho pana samayena aññatarassa bhikkhuno gharadinnakābādho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sītāḷoliṃ pāyetu" nti.

50. Tena kho pana samayena aññataro bhikkhu duṭṭhagahaṇiko hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, āmisakhāraṃ pāyetu" nti.

51. Tena kho pana samayena aññatarassa bhikkhuno paṇḍurogābādho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, muttaharīṭakaṃ pāyetu" nti.

52. Tena kho pana samayena aññatarassa bhikkhuno chavidosābādho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, gandhālepaṃ kātu" nti. 1.

"Vaṇabandhanacolena" machasaṃ. [P T S.] A vi. Cha vi. 2. "Sāsapakuḍḍena" sī mu. "Sāsapakuṭṭhena" machasaṃ. [P T S] cha vi 3. "Dhovitunti" ma nu pa. Cha vi. 4. "Kilijjattha" sī mu. 5. "Vaṇamaṃsaṃ" [P T S. ".] "Posituṃ" sī. Mu. Phusituṃ?

[BJT Page 536] [\x 536/]

53. Tena kho pana samayena aññataro bhikkhu abhisannakāyo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, virecanaṃ pātu" nti. Acchakañjiyā attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, acchakañji" nti. Akaṭayūsena attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave akaṭayūsa" nti. Kaṭākaṭena attho hoti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave kaṭākaṭa" nti. Paṭicchādanīyena attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, paṭicchādanīya" nti.

54. Tena kho pana samayena āyasmā pilindivaccho rājagahe pabbhāraṃ sodhāpeti leṇaṃ kattukāmo. Atha kho rājā māgadho seniyo bimbisāro yenāyasmā pilindivaccho tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ pilindivacchaṃ [PTS Page 207] [\q 207/] abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro āyasmantaṃ pilindivacchaṃ etadavoca: "kiṃ bhante thero kārāpetī" ti. "Pabbhāraṃ mahārāja, sodhāpemi leṇaṃ kattukāmo" ti. "Attho bhante, ayyassa ārāmikenā" ti. "Na kho mahārāja, bhagavatā ārāmiko anuññāto" ti. "Tena hi bhante, bhagavantaṃ paṭipucchitvā mama āroceyyāthā" ti. "Evaṃ mahārāja" ti kho āyasmā pilindivaccho rañño māgadhassa seniyassa bimbisārassa paccassosi.

55. Atha kho āyasmā pilindivaccho rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṃsesi. Atha kho rājā māgadho seniyo bimbisāro āyasmatā pilindivacchena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā āyasmantaṃ pilindivacchaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

56. Atha kho āyasmā pilindivaccho bhagavato santike dūtaṃ pāhesi: "rājā bhante, māgadho seniyo bimbisāro ārāmikaṃ dātukāmo. Kathannu kho bhante1 paṭipajjitabba"nti. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, ārāmika" nti.

57. Dutiyampi kho rājā māgadho seniyo bimbisāro yenāyasmā pilindivaccho tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ pilindivacchaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho rājā māgadho seniyo bimbisāro āyasmantaṃ pilindivacchaṃ etadavoca: "anuññāto bhante, bhagavatā ārāmiko" ti. "Evaṃ mahārājā" ti. "Tena hi bhante, ayyassa ārāmikaṃ dammī" ti.

1. "Bhaneta mayā" machasaṃ.

[BJT Page 538] [\x 538/]

58. Atha kho rājā māgadho seniyo bimbisāro āyasmato pilindivacchassa ārāmikaṃ paṭissutvā vissaritvā cirena satiṃ paṭilabhitvā aññataraṃ sabbatthakaṃ mahāmattaṃ āmanetasi: "yo mayā bhaṇe, ayyassa ārāmiko paṭissuto, dinno so ārāmiko" ti. "Na kho deva ayyassa ārāmiko dinno" ti. "Kīva cirannu kho bhaṇe, ito hi 1 taṃ hoti" ti. Atha kho so mahāmatto rattiyo vigaṇetvā 2 rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca: "pañca deva rattisatānī" ti. "Tena hi bhaṇe, ayyassa pañca ārāmikasatāni dehī" ti. 3 "Evaṃ devā" ti kho so mahāmatto rañño māgadhassa seniyassa bimbisārassa paṭissutvā āyasmato pilindivacchassa pañca ārāmikasatāni pādāsi. Pāṭiyekko gāmo nivisi. Ārāmikagāmotipi4 naṃ āhaṃsu. Pilindigāmotipi5 naṃ āhaṃsu.

59. Tena kho pana samayena āyasmā pilindivaccho tasmiṃ gāmake kulūpago hoti. Atha kho āyasmā pilindivaccho pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya pilindigāmaṃ piṇḍāya pāvisi.

60. Tena kho pana samayena tasmiṃ gāmake ussavo hoti. Dārakā alaṅkitā6 mālākitā kīḷanti. Atha kho āyasmā pilindivaccho pilindigāmake sapadānaṃ piṇḍāya caramāno yena aññatarassa ārāmikassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.

61. Tena kho pana samayena tassā ārāmikiniyā dhītā aññe dārake alaṅkite mālākite passitvā rodati: "mālaṃ me detha. Alaṃkāraṃ me dethā" ti. Atha kho āyasmā pilindivaccho taṃ ārāmikiniṃ etadavoca: "kissāya dārikā rodatī" ti. "Ayaṃ bhaneta, dārikā aññe dārake alaṅkite mālākite passitvā rodati: ’mālaṃ me detha. Alaṅkāraṃ me dethā’ ti. Kuto amhākaṃ duggatānaṃ mālā. Kuto alaṅkāro" ti.

62. Atha kho āyasmā pilindivaccho aññataraṃ tiṇaṇḍupakaṃ gahetvā taṃ ārāmikiniṃ etadavoca: "handimaṃ tiṇaṇḍupakaṃ tassā dārikāya sīse paṭimuñcā"ti. Atha kho sā ārāmikinī taṃ tiṇaṇḍupakaṃ gahetvā tassā dārikāya sīse paṭimuñci. Sā ahosi suvaṇṇamālā abhirūpā dassanīyā pāsādikā. Natthi tādisā raññopi antepure suvaṇṇamālā. Manussā rañño māgadhassa seniyassa bimbisārassa ārocesuṃ: "amukassa deva, ārāmikassa seniyassa bimbisārassa ārocesuṃ: "amukassa deva, ārāmikassa ghare suvaṇṇamālā abhirūpā dassanīyā pāsādikā. Natthi tādisā devassāpi antepure suvaṇṇamālā. Kuto tassa duggatassa? Nissaṃsayaṃ corikāya ābhatā" ti. Atha kho rājā māgadho seniyo bimbisāro taṃ ārāmikakulaṃ bandhāpesi.

1. "Ito rattī" si. . 2. "Gaṇetvā" machasaṃ. 3. "Dethāti" sīmu. 4. "Ārāmīka gāmakotipi" 5. "Piḷindagāmakotipi" machasaṃ. 6. "Alaṅkatā" machasaṃ.

[BJT Page 540] [\x 540/]

63. Dutiyampi kho āyasmā pilindivaccho pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya pilindigāmaṃ piṇḍāya pāvisi. Pilindigāmake sapadānaṃ piṇḍāya caramāno yena tassa ārāmikassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paṭivissake pucchi: "kahaṃ imaṃ ārāmikakulaṃ gata" nti. "Etissā bhante, suvaṇṇamālāya kāraṇā raññā bandhāpita" nti.

64. Atha kho āyasmā pilindivaccho yena rañño māgadhassa seniyassa bimbisārassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho rājā māgadho seniyo bimbisāro yenāyasmā pilindivaccho tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ pilindivacchaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ [PTS Page 209] [\q 209/] kho rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ āyasmā pilindivaccho etadavoca: "kissa mahārāja ārāmikakulaṃ bandhāpita" nti. "Tassa bhante, ārāmikassa ghare suvaṇṇamālā abhirūpā dassanīyā pāsādikā. Natthi tādisā amhākampi antepure suvaṇṇamālā. Kuto tassa duggatassa? Nissaṃsayaṃ corikāya ābhatā" ti.

65. Atha kho āyasmā pilindivaccho rañño māgadhassa seniyassa bimbisārassa pāsādaṃ suvaṇṇanti adhimucci. So ahosi sabbasovaṇṇamayo. "Idaṃ pana te mahārāja, tāva bahuṃ suvaṇṇaṃ kuto" ti. "Aññātaṃ bhaneta, ayyassa eso1 iddhānubhāvo" ti taṃ ārāmikakulaṃ muñcāpesi. Manussā "ayyena kira pilindivacchena sarājikāya parisāya uttarimanussadhammā2 iddhipāṭihāriyaṃ dassita" nti attamanā abhippasannā āyasmato pilindivacchassa pañca bhesajjāni abhihariṃsu. Seyyathīdaṃ: sappi3 navanītaṃ telaṃ madhu4 phāṇita" nti.

66. Pakatiyāpi ca āyasmā pilindivaccho lābhī hoti pañcannaṃ bhesajjānaṃ. Laddhaṃ laddhaṃ parisāya vissajjeti. Parisā cassa hoti bāhulikā5. Laddhaṃ laddhaṃ kolambepi ghaṭepi pūretvā paṭisāmeti6. Parissāvanānipi thavikāyopi pūretvā vātapānesu laggeti. Tāni olīnavilīnāni tiṭṭhanti. Undūrehipi vihārā okiṇṇā vikiṇṇā honti. Manussā vihāracārikaṃ āhiṇḍantā passītvā ujjhāyanti, khīyanti, vipācenti: "anetā koṭṭhāgārikā ime samaṇā sakyaputtiyā seyyathāpi rājā māgadho seniyo bimbisāro" ti.

67. Assosuṃ kho bhikkhu tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā te ujjhāyanti, khīyanti, vipācenti: "kathaṃ hi nāma bhikkhū evarūpāya bāhullāya cetessantī" ti. Atha kho te bhikkhū7 bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira bhikkhave, bhikkhū evarūpāya bāhullāya cetentī"8ti. "Saccaṃ bhagavā" bhagavato etamatthaṃ ārocesuṃ. Vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi. "Yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjāni, seyyathīdaṃ: sappi navanītaṃ telaṃ madhu phāṇitaṃ, tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbāni. Taṃ atikkāmayato yathā dhammo kāretabbo" ti.

Bhesajjaanuññātabhāṇavāro paṭhamo

1. "Ayyasseveso" machasaṃ. 2. "Uttarimanussa dhammaṃ" ma cha saṃ. [P T S. 3.] "Sappiṃ" machasaṃ. [P T S. 4.] "Madhuṃ" machasaṃ 5. "Bāhullikā" machasaṃ. [P T S. 6.] "Paṭisāmenti" a vi. Cha vi. 7. "Te anekapariyāyena vigarahitvā" machasaṃ. 8. "Cetessantīti" sī mu.

[BJT Page 542] [\x 542/]

1. Atha kho bhagavā sāvatthiyaṃ yathābhirattaṃ viharitvā [PTS Page 210] [\q 210/] yena rājagahaṃ tena cārikaṃ pakkāmi.

2. Addasā kho āyasmā kaṅkhārevato antarāmagge guḷakaraṇaṃ okkamitvā guḷe piṭṭhampi chārikampi pakkhipante. Disvāna "akappiyo guḷo. Sāmiso. Na kappati guḷo vikāle paribhuñjitu" nti kukkuccāyanto sapariso guḷaṃ na paribhuñjati. Yepissa sotabbaṃ maññanti, tepi guḷaṃ na paribhuñjanti. Bhagavato etamatthaṃ ārocesuṃ. "Kimatthāya1 bhikkhave, guḷe piṭṭhampi chārikampi pakkhipantī" ti. "Bandhanatthāya2 bhagavā" ti. "Sace bhikkhave, bandhanatthāya3 guḷe piṭṭhampi chārikampi pakkhipanti, so ca guḷotveva saṅkhaṃ gacchati. Anujānāmi bhikkhave, yathāsukhaṃ guḷaṃ paribhuñjitu" nti.

3. Addasā kho āyasmā kaṅkhārevato antarāmagge vacce muggaṃ jātaṃ. Passitvā "akappiyā muggā. Pakkāpi muggā jāyantī" ti kukkuccāyanto sapariso muggaṃ na paribhuñjati. Yepissa sotabbaṃ maññanti tepi muggaṃ na paribhuñjanti. Bhagavato etamatthaṃ ārocesuṃ. "Sace bhikkhave, pakkāpi muggā jāyanti, anujānāmi bhikkhave, yathāsukhaṃ muggaṃ paribhuñjitu"nti.

4. Tena kho pana samayena aññatarassa bhikkhuno udaravātābādho hoti. So loṇasovīrakaṃ apāyi. Tassa so udaravātābādho paṭippassambhī. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, gilānassa loṇasovīrakaṃ agilānassa udakasambhinnaṃ pānaparibhogena paribhuñjitu" nti.

5. Atha kho bhagavā anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari. Tatra sudaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhagavato udaravātābādho hoti.

6. Atha kho āyasmā ānando "pubbepi bhagavato udaravātābādho tekaṭulāya4 yāguyā phāsu hotī" ti sāmaṃ tilampi taṇḍulampi muggampi viññāpetvā anto vāsetvā anto sāmaṃ pacitvā bhagavato upanāmesi "pivatu bhagavā tekaṭulayāgu" nti.

7. Jānantāpi tathāgatā pucchanti. Jānantāpi na pucchanti. Kālaṃ viditvā pucchanti. Kālaṃ viditvā na pucchanti. Atthasaṃhitaṃ tathāgatā pucchanti. No anatthasaṃhitaṃ. Anatthasaṃhite setughato tathāgatānaṃ. Dvīhi ākārehi buddhā bhagavanto bhikkhū paṭipucchanti: "dhammaṃ vā desissāma sāvakānaṃ vā sikkhāpadaṃ paññāpessāmā" ti.

8. Atha kho bhagavā āyasmantaṃ [PTS Page 211] [\q 211/] ānandaṃ āmantesi "kuto yaṃ5 ānanda, yāgū ti.

1. "Kimatthiyā" machasaṃ. [P T S. 2.] "Baddhatthāya" ma cha saṃ. " "Thaddhanatthāya" [P T S. 3.] "Thaddhatthāya" machasaṃ sīmu - kattha ci. 4. "Tekaṭula" machasaṃ. 5. "Kutāyaṃ" ma cha saṃ [P T S.]

[BJT Page 544] [\x 544/]

9. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. Vigarahi buddho bhagavā "ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ ānanda, evarūpāya bāhullāya cetessasi? Yadapi ānanda, anto vutthaṃ1, tadapi akappiyaṃ. Yadapi anto pakkaṃ, tadapi akappiyaṃ. Yadapi sāmaṃ pakkaṃ, tadapi akappiyaṃ. Netaṃ ānanda, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, anto vutthaṃ anto pakkaṃ sāmaṃ pakkaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassa. Anto ce bhikkhave, vutthaṃ anto pakkaṃ aññehi pakkaṃ, tañce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Bahi ce bhikkhave, vutthaṃ anto pakkaṃ sāmaṃ pakkaṃ, tañce paribhuñjeyya, āpatti dvinnaṃ dukkaṭānaṃ. Anto ce bhikkhave vutthaṃ bahi pakkaṃ aññehi pakkaṃ, tañce paribhuñjeyya, āpatti dukkaṭassa. Bahi ce bhikkhave, vutthaṃ anto pakkaṃ aññehi pakkaṃ, tañce paribhuñjeyya, āpatti dukkaṭassa. Bahi ce bhikkhave, vutthaṃ bahi pakkaṃ sāmaṃ pakkaṃ, tañce paribhuñjeyya āpatti dukkaṭassa. Bahi ce bhikkhave, vutthaṃ bahi pakkaṃ aññehi pakkaṃ, tañce paribhuñjeyya, anāpattī" ti.

10. Tena kho pana samayena bhikkhū "bhagavato sāmaṃpāko paṭikkhitto" ti puna pāke kukkuccāyanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, puna pākaṃ pacitu" nti.

11. Tena kho pana samayena rājagahaṃ dubbhikkhaṃ hoti. Manussā loṇampi telampi taṇḍulampi khādanīyampi ārāmaṃ āharanti. Tāni bhikkhū bahi vāsenti. Ukkapiṇḍikāpi khādanti. Corāpi haranti. Damakāpi haranti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, anto vāsetu" nti. Anto vāsetvā bahi pācenti. Damakā parivārenti. Bhikkhū avissatthā2 paribhuñjanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, anto pacitu" nti. Dubbhikkhe kappiyakārakā bahutarā haranti. Appataraṃ bhikkhūnaṃ denti. Bhagavato [PTS Page 212] [\q 212/] etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sāmaṃ pacituṃ. Anujānāmi bhikkhave, anto vutthaṃ3 anto pakkaṃ sāmaṃ pakkaṃ" nti.

12. Tena kho pana samayena sambahulā bhikkhū kāsīsu vassaṃ vutthā4 rājagahaṃ gacchantā bhagavantaṃ dassanāya antarāmagge na labhiṃsu lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Bahuñca phalakhādanīyaṃ ahosi. Kappiyakārako ca na ahosi. Atha kho te bhikkhū kilantarūpā yena rājagahaṃ veḷuvanaṃ kalandakanivāpo yena bhagavā tenupasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.

1. "Anto vuṭṭhaṃ" machasaṃ. 2. "Avisaṭṭhā" machasaṃ. [P T S. 3.] "Antovuṭṭhaṃ" machasaṃ. " "Avissatthāya" to vi. Ma nu pa.

4. "Vassaṃ vuṭṭhā" machasaṃ.

[BJT Page 546] [\x 546/]

13. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā te bhikkhū etadavoca: "kacci bhikkhave, khamanīyaṃ? Kacci yāpanīyaṃ? Kaccittha appakilamathena addhānaṃ āgatā? Kuto ca tumhe bhikkhave, āgacchathā?" Ti. "Khamanīyaṃ bhagavā yāpanīyaṃ bhagavā. Idha mayaṃ bhante kāsīsu vassaṃ vutthā rājagahaṃ āgacchantā bhagavantaṃ dassanāya antarāmagge na labhimhā lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṃ pāripūriṃ. Bahuñca phalakhādanīyaṃ ahosi. Kappiyakārako ca na ahosi. Tena mayaṃ kilantarūpā addhānaṃ āgatā" ti.

14. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakareṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, yattha phalakhādanīyaṃ passati, kappiyakārako ca na hoti, sāmaṃ gahetvā haritvā kappiyakārakaṃ1 passitvā bhūmiyaṃ nikkhipitvā paṭiggahāpetvā paribhuñjituṃ. Anujānāmi bhikkhave. Uggahitapaṭiggahita" nti2.

15. Tena kho pana samayena aññatarassa brāhmaṇassa navā ca tilā navañca madhu uppannā honti. Atha kho tassa brāhmaṇassa etadahosi: "yannūnāhaṃ nave ca tile navaṃ ca madhuṃ buddhapamukhassa bhikkhusaṅghassa dadeyya" nti. Atha kho so brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi3. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so brāhmaṇo bhagavantaṃ etadavoca: "adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā" ti. Adhivāsesi bhagavā tuṇhībhāvena. [PTS Page 213] [\q 213/] atha kho so brāhmaṇo bhagavato adhivāsanaṃ viditvā pakkāmi.

16. Atha kho so brāhmaṇo tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: "kālo bho gotama, niṭṭhitaṃ bhatta" nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena tassa brāhmaṇassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.

17. Atha kho so brāhmaṇo buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ brāhmaṇaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

18. Atha kho tassa brāhmaṇassa acirapakkantassa bhagavato etadahosi: "yesaṃ kho mayā atthāya buddhapamukho bhikkhusaṅgho nimantito nave ca tile navaṃ ca madhuṃ dassāmī" ti te mayā pammuṭṭhā4 dātuṃ. Yannūnāhaṃ nave ca tile navañca madhuṃ kolambehi ca ghaṭehi ca ārāmaṃ āharāpeyya" nti 5.

1. "Kappiyakārake" ma ja saṃ. 2. "Uggahitaṃ paṭiggahitunti" ma cha saṃ. 3. "Paṭisammodi" machasaṃ. 4. "Pamuṭṭhā" machasaṃ. 5. "Harāpeyyanti"

[BJT Page 548] [\x 548/]

19. Atha kho so brāhmaṇo nave ca tile navañca madhuṃ kolambehi ca ghaṭehi ca ārāmaṃ āharāpetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so brāhmaṇo bhagavantaṃ etadavoca: "yesaṃ kho mayā bho gotama, atthāya buddhapamukho bhikkhusaṃgho nimantito ’nace ca tile navañca madhuṃ dassāmī’ ti, te mayā pammuṭṭhā dātuṃ. Patigaṇhātu me bhavaṃ gotamo nave ca tile navañca madhu" nti. "Tena hi brāhmaṇa, bhikkhūnaṃ dehī" ti.

20. Tena kho pana samayena bhikkhū dubbhikkhe appamattakepi pavārenti. Paṭisaṅkhāpi paṭikkhipanti. Sabbo ca saṅgho pavārito hoti. Bhikkhū kukkuccāyantā na patigaṇhanti. "Patigaṇhātha1 bhikkhave, paribhuñjatha. Anujānāmi bhikkhave, tato nīhaṭaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitu"nti.

21. Tena kho pana samayena āyasmato upanandassa sakyaputtassa upaṭṭhākakulaṃ saṅghassa atthāya khādanīyaṃ pāhesi: "idaṃ khādanīyaṃ2 ayyassa upanandassa dassetvā saṅghassa dātabba" nti.

22 Tena kho pana samayena āyasmā upanando [PTS Page 214] [\q 214/] sakyaputto gāmaṃ piṇḍāya paviṭṭho hoti.

23. Atha kho te manussā ārāmaṃ gantvā bhikkhū pucchiṃsu: "kahaṃ bhante, ayyo upanando" ti. Esāvuso āyasmā upanando sakyaputto gāmaṃ piṇḍāya paviṭṭho"ti. Idaṃ bhante khādanīyaṃ ayyassa upanandassa dassetvā saṅghassa dātabba" nti. Bhagavato etamatthaṃ ārocesuṃ. "Tena hi bhikkhave, paṭiggahetvā nikkhipatha yāva upanando āgacchatī" ti.

24. Atha kho āyasmā upanando sakyaputto purebhattaṃ kulāni payirupāsitvā divā āgacchati.

25. Tena kho pana samayane bhikkhū dubbhikkhe appamattakepi pavārenti. Paṭisaṅkhāpi paṭikkhipanti. Sabbo ca saṅgho pavārito hoti. Bhikkhū kukkuccāyantā na patigaṇhanti. "Patigaṇhātha bhikkhave, paribhuñjatha. Anujānāmi bhikkhave, purebhattaṃ paṭiggahitaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitu" nti.

26. Atha kho bhagavā rājagahe yathābhirattaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

27. Tena kho pana samayena āyasmato sāriputtassa kāyaḍāhābādho hoti.

1. "Paṭigaṇhatha" machasaṃ. 2. "Idaṃ khādanīyaṃ" iti marammakkharapotthake na dissate

[BJT Page 550] [\x 550/]

28. Atha kho āyasmā mahāmoggallāno yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca: "pubbe te āvuso sāriputta, kāyaḍāhābādho kena phāsu hotī" ti. "Bhisehi ca me āvuso muḷālikāhi cā" ti.

29. Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ jetavane antarahito mandākiniyā pokkharaṇiyā tīre pāturahosi.

30. Addasā kho aññataro nāgo āyasmantaṃ mahāmoggallānaṃ dūratova āgacchantaṃ. Disvāna āyasmantaṃ mahāmoggallānaṃ etadavoca: "etu kho bhante ayyo mahāmoggallāno. Svāgataṃ bhante ayyassa mahāmoggallānassa. Kena bhante, ayyassa attho? Kiṃ dammī" ti. "Bhisehi ca me āvuso attho muḷālikāhi cā" ti.

31. Atha kho so nāgo aññataraṃ nāgaṃ āṇāpesi: "tena hi bhaṇe ayyassa bhise ca muḷālikāyo ca yāvadatthaṃ dehī" ti. Atha kho so nāgo mandākiniṃ pokkharaṇiṃ ogāhetvā soṇḍāya bhisañca bhisamuḷālikañca1 abbāhetvā2 suvikkhālitaṃ [PTS Page 215] [\q 215/] vikkhāletvā bhaṇḍikaṃ bandhitvā yenāyasmā mahāmoggallāno tenupasaṅkami.

32. Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ mandākiniyā pokkharaṇiyā tīre antarahito jetavane pāturahosi.

33. Sopi kho nāgo mandākiniyā pokkharaṇiyā tīre antarahito jetavane pāturahosi. Atha kho so nāgo āyasmato mahāmoggallānassa bhise ca muḷālikāyo ca paṭiggahāpetvā jetavane antarahito mandākiniyā pokkharaṇiyā tīre pāturahosi.

34. Atha kho āyasmā mahāmoggallāno āyasmato sāriputtassa bhise ca muḷālikāyo ca upanāmesi. Atha kho āyasmato sāriputtassa bhise ca muḷālikāyo ca paribhuttassa3 kāyaḍāhābādho paṭippassambhi. Bahū bhisā ca muḷālikāyo ca avasiṭṭhā honti.

35. Tena kho pana samayena bhikkhū dubbhikkhe appamattakepi pavārenti. Paṭisaṅkhāpi paṭikkhipanti. Sabbo ca saṅgho pavārito hoti. Bhikkhū kukkuccāyantā na patigaṇhanti. "Patigaṇhātha bhikkhave, paribhuñjatha. "Anujānāmi bhikkhave, vanaṭṭhaṃ pokkharaṭṭhaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitu" nti.

1. "Bhisa muḷāliṃ" sī mu. 2. "Aggahetvā’ ma nu pa. To vi. "Abbāhitvā" machasaṃ. 3. "Bhuttassa" machasaṃ.

[BJT Page 552] [\x 552/]

36. Tena kho pana samayena sāvatthiyaṃ bahuṃ phalakhādanīyaṃ uppannaṃ1 hoti. Kappiyakārako ca na hoti. Bhikkhū kukkuccāyantā phalaṃ na paribhuñjanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, abījaṃ nibbaṭṭabījaṃ2 akatakappaṃ phalaṃ paribhuñjitu" nti.

37. Atha kho bhagavā sāvatthiyaṃ yathābhirattaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari. Tatra sudaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.

38. Tena kho pana samayena aññatarassa bhikkhuno bhagandalābādho hoti. Ākāsagotto vejjo satthakammaṃ karoti. Atha kho bhagavā senāsanacārikaṃ āhiṇḍanto yena tassa bhikkhuno vihāro tenupasaṅkami. Addasā kho ākāsagotto vejjo bhagavantaṃ dūratova āgacchantaṃ. Disvāna bhagavantaṃ etadavoca: "āgacchatu bhavaṃ gotamo, imassa bhikkhuno vaccamaggaṃ passatu seyyathāpi godhāmukha" nti.

39. [PTS Page 216] [\q 216/] atha kho bhagavā "mamaṃ3 khvāyaṃ moghapuriso uppaṇḍetī" ti tatova paṭinivattitvā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi: "atthi4 bhikkhave, amukasmiṃ vihāre bhikkhu gilāno?"Ti. "Atthi bhagavā" ti. "Kiṃ tassa bhikkhave, bhikkhuno ābādho?" Ti. "Tassa bhante āyasmato bhagandalābādho. Ākāsagotto vejjo satthakammaṃ karotī" ti. Vigarahi buddho bhagavā: "ananucchaviyaṃ bhikkhave, tassa moghapurisassa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma so bhikkhave, moghapuriso sambādhe satthakammaṃ kārāpessati. Sambādhe bhikkhave, sukhumā chavi. Duropayo vaṇo. Dupparihāraṃ satthaṃ netaṃ bhikkhave, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, sambādhe satthakammaṃ kārāpetabbaṃ. Yo kārāpeyya, āpatti thullaccayassā" ti.

40. Tena kho pana samayena chabbaggiyā bhikkhū "bhagavato satthakammaṃ paṭikkhitta" nti vatthikammaṃ kārāpenti. Ye te bhikkhū appicchā te ujjhāyanti, khīyanti, vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū vatthikammaṃ kārāpessantī" ti. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ.

41. "Saccaṃ kira bhikkhave, chabbaggiyā bhikkhū vatthikammaṃ kārāpentī" ti. "Saccaṃ bhagavā". Sambādhe bhikkhave, sukhumā chavi. Duropayo vaṇo. Dupparihāraṃ satthaṃ netaṃ bhikkhave, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, sambādhassa sāmantā dvaṅgulā satthakammaṃ vā vatthikammaṃ vā kārāpetabbaṃ. Yo kārāpeyya, āpatti thullaccayassā" ti.

1. "Ussannaṃ" sī mu. 2. "Nibbittabījaṃ" machasaṃ.

3. "So maṃ" machasaṃ. 4. "Atthi kira" machasaṃ. [P T S.]

[BJT Page 554] [\x 554/]

42. Atha kho bhagavā rājagahe yathābhirattaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena bārāṇasī tadavasari. Tatra sudaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye.

43. Tena kho pana samayena bārāṇasiyaṃ suppiyo ca upāsako suppiyā ca upāsikā ubho pasannā1 honti dāyakā kārakā saṅghupaṭṭhākā. Atha kho suppiyā upāsikā ārāmaṃ gantvā vihārena vihāraṃ pariveṇena pariveṇaṃ upasaṅkamitvā bhikkhū pucchati: "ko bhaneta gilāno, kassa kiṃ āharīyatū" ti.

44. Tena kho pana samayena aññatarena bhikkhunā [PTS Page 217] [\q 217/] virecanaṃ pītaṃ hoti. Atha kho so bhikkhu suppiyaṃ upāsikaṃ etadavoca: "mayā kho bhagini, virecanaṃ pītaṃ. Attho me paṭicchādanīyenā" ti. "Suṭṭhu ayya, āharīyissatī"ti. Gharaṃ gantvā antevāsiṃ āṇāpesi: "gaccha bhaṇe, pavattamaṃsaṃ jānāhī" ti. "Evaṃ ayye" ti kho so puriso suppiyāya upāsikāya paṭissutvā kevalakappaṃ bārāṇasiṃ āhiṇḍanto na addasa pavattamaṃsaṃ. Atha kho so puriso yena suppiyā upāsikā tenupasaṅkami. Upasaṅkamitvā suppiyaṃ upāsikaṃ etadavoca: "natthayye pavattamaṃsaṃ. Māghāto ajjā" ti.

45. Atha kho suppiyāya upāsikāya etadahosi: "tassa kho gilānassa bhikkhuno paṭicchādanīyaṃ alabhantassa ābādho vā abhivaḍḍhissati. Kālakiriyā vā bhavissati. Na kho me taṃ patirūpaṃ, yāhaṃ paṭissutvā na harāpeyya"nti. Potthanikaṃ gahetvā ūrumaṃsaṃ ukkantitvā dāsiyā adāsi: "bhanda je imaṃ maṃsaṃ sampādetvā, amukasmiṃ vihāre bhikkhu gilāno, tassa dajjehi2. Yo ca maṃ pucchati, gilānāni paṭivedehī" ti. Uttarāsaṅgena ūruṃ paveṭhetvā3 ovarakaṃ pavisitvā mañcako nipajiji.

46. Atha kho suppiyo upāsako gharaṃ gantvā dāsiṃ pucchi: "kahaṃ suppiyā" ti. "Esayya4 ovarake nipannā"ti. Atha kho suppiyo upāsako yena suppiyā upāsikā tenupasaṅkami. Upasaṅkamitvā suppiyaṃ upāsikaṃ etadavoca: "kissa nipannāsī" ti. Gilānamhī"ti 5. "Kinte ābādho" ti. Atha kho suppiyā upāsikā suppiyassa upāsakassa etamatthaṃ ārocesi.

47. Atha kho suppiyo upāsako "acchariyaṃ vata bho! Abbhutaṃ vata bho! Yāvasaddhāyaṃ suppiyā pasannā, yatra hi nāma attanopi maṃsāni pariccattāni, kimpanimāya6 aññaṃ kiñci adeyyaṃ bhavissatī" ti haṭṭho udaggo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.

1. "Ubhato pasannā" machasaṃ. [P T S.] A vi. To vi. 2. "Dajjāhi" machasaṃ. 3. "Veṭhetvā" machasaṃ. 4. "Esāyya" machasaṃ. 5. "Gilānāmbhīti" machasaṃ. 6. "Kimapimāya" machasaṃ. To vi.

[BJT Page 556] [\x 556/]

48. Ekamantaṃ nisinno kho suppiyo upāsako bhagavantaṃ etadavoca: "adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā" ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho suppiyo upāsako bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

49. Atha kho suppiyo upāsako tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: "kālo bhante, niṭṭhitaṃ bhatta"nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena [PTS Page 218] [\q 218/] suppiyassa upāsakassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.

50. Atha kho suppiyo upāsako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho suppiyaṃ upāsakaṃ bhagavā etadavoca: "kahaṃ suppiyā" ti. "Gilānā bhagavā" ti. "Tena hi āgacchatū" ti. "Na bhagavā ussahatī " ti. "Tena hi pariggahetvāpi ānethā" ti. Atha kho suppiyo upāsako suppiyaṃ upāsikaṃ pariggahetvā ānesi. Tassā sahadassanena bhagavato tāva mahāvaṇo rūḷho ahosi succhavi lomajāto.

51. Atha kho suppiyo ca upāsako suppiyā ca upāsikā "acchariyaṃ vata bho! Abbhutaṃ vata bho! Tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma sahadassanena bhagavato tāva mahāvaṇo rūḷho bhavissati succhavi lomajāto" ti haṭṭhā udaggā buddhapamukhaṃ bhikkhusaṅghaṃ panītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdiṃsu. Atha kho bhagavā suppiyaṃ ca upāsakaṃ suppiyaṃ ca upāsikaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

52. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi: "ko bhikkhave, suppiyaṃ upāsikaṃ maṃsaṃ viññāpesī" ti. Evaṃ vutte so bhikkhu bhagavantaṃ etadavoca: "ahaṃ kho bhante suppiyaṃ upāsikaṃ maṃsaṃ viññāpesi"nti. "Āharīyittha bhikkhū" ti. "Āharīyittha bhagavā"ti. "Paribhuñji tvaṃ bhikkhū" ti. "Pariñjāhaṃ 1 bhagavā" ti. "Paṭivekkhi tvaṃ bhikkhū" ti. "Nāhaṃ bhagavā paṭivekkhi" nti.

53. Vigarahi buddho bhagavā: "ananucchaviyaṃ bhikkhave, tassa moghapurisassa ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, appaṭivekkhitvā maṃsaṃ paribhuñjissasi. Manussamaṃsaṃ kho tayā moghapurisa, paribhuttaṃ. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "santi bhikkhave, manussā saddhā pasannā. Tehi attanopi maṃsāni pariccattāni. Na bhikkhave, manussamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti thullaccayassa. Na ca bhikkhave, appaṭivekkhitvā maṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

1. "Paribhuñjāmahaṃ" machasaṃ.

[BJT Page 558] [\x 558/]

54. Tena kho pana samayena rañño hatthi maranti. [PTS Page 219] [\q 219/] manussā dubbhikkhe hatthimaṃsaṃ paribhuñjanti. Bhikkhūnaṃ piṇḍāya carantānaṃ hatthi maṃsaṃ denti. Bhikkhū hatthimaṃsaṃ paribhuñjanti. Manussā ujjhāyanti, khīyanti, vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā hatthimaṃsaṃ paribhuñjissanti. Rājaṅgaṃ hatthi. Sace rājā jāneyya, na tesaṃ 1 attamano assā" ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, hatthimaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

55. Tena kho pana samayena rañño assā maranti. Manussā dubbhikkhe assamaṃsaṃ paribhuñjanti. Bhikkhūnaṃ piṇḍāya carantānaṃ assamaṃsaṃ denti. Bhikkhū assamaṃsaṃ paribhuñjanti. Manussā ujjhāpenti, khīyanti, vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā assamaṃsaṃ paribhuñjissanti. Rājaṅgaṃ assā. Sace rājā jāneyya, na tesaṃ attamano assā" ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, assamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

56. Tena kho pana samayena manussā dubbhikkhe sunakhamaṃsaṃ paribhuñjanti. Bhikkhūnaṃ piṇḍāya carantānaṃ sunakhamaṃsaṃ denti. Bhikkhū sunakhamaṃsaṃ paribhuñjanti. Manussā ujjhāyanti, khīyanti, vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā sunakhamaṃsaṃ paribhuñjissanti. Jeguccho sunakho paṭikkūlo"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, sunakhamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

57

Tena kho pana samayena manussā dubbhikkhe ahimaṃsaṃ paribhuñjanti. Bhikkhūnaṃ piṇḍāya carantānaṃ ahimaṃsaṃ denti. Bhikkhū ahimaṃsaṃ paribhuñjanti. Manussā ujjhāyanti, khīyanti, vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā ahimaṃsaṃ paribhuñjissanti. Jeguccho ahi paṭikkūlo" ti.

58. Suphassopi 2 nāgarājā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho suphassā nāgarājā bhagavantaṃ etadavoca: "santi hi 3 bhante, nāgā assaddhā appasannā. Te appamattakehipi bhikkhū viheṭheyyuṃ. Sādhu bhante ayyā abhimaṃsaṃ na paribhuñjeyyu" nti.

59. Atha kho bhagavā suphassaṃ nāgarājānaṃ dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṃsesi. Atha kho suphasso nāgarājā bhagavatā dhammiyā kathā sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

60. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe [PTS Page 220] [\q 220/] dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, abhimaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

1. "Nesaṃ" machasaṃ. 2. "Supassopi" machasaṃ. [P T S. 3.] "Santī" machasaṃ. [P T S.]

[BJT Page 560] [\x 560/]

61. Tena kho pana samayena luddakā sīhaṃ hantvā sīhamaṃsaṃ paribhuñjanti. Bhikkhūnaṃ piṇḍāya carantānaṃ sīhamaṃsaṃ denti. Bhikkhū sīhamaṃsaṃ paribhuñjitvā araññe viharanti. Sīhā maṃsagandhena 1 bhikkhū paripātenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, sīhamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

62. Tena kho pana samayena luddakā vyagghaṃ hantvā vyaggha maṃsaṃ paribhuñjanti. Bhikkhūnaṃ piṇḍāya carantānaṃ vyagghamaṃsaṃ denti. Bhikkhū vyagghamaṃsaṃ paribhuñjitvā araññe viharanti. Vyagghā maṃsagandhena 2 bhikkhū paripātenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, vyagghamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

63. Tena kho pana samayena luddakā dīpiṃ hantvā dīpimaṃsaṃ paribhuñjanti. Bhikkhūnaṃ piṇḍāya carantānaṃ dīpimaṃsaṃ denti. Bhikkhū dīpimaṃsaṃ paribhuñjitvā araññe viharanti. Dīpi maṃsagandhena 3 bhikkhū paripātenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave dīpimaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

64. Tena kho pana samayena luddakā acchaṃ hanatvā acchamaṃsaṃ paribhuñjanti. Bhikkhūnaṃ piṇḍāya carantānaṃ acchamaṃsaṃ denti. Bhikkhū acchamaṃsaṃ paribhuñjitvā araññe viharanti. Acchā maṃsagandhena 4 bhikkhū paripātenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, acchamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

65. Tena kho pana samayena luddakā taracchaṃ hantvā taracchamaṃsaṃ paribhuñjanti. Bhikkhūnaṃ piṇḍāya carantānaṃ taracchamaṃsaṃ denti. Bhikkhū taracchamaṃsaṃ paribhuñjitvā araññe viharanti. Taracchā maṃsagandhena 5 bhikkhū paripātenti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, taracchamaṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

Suppiyabhāṇavāro dutiyo.

1. "Sīhamaṃsagandhena" machasaṃ. 3. "Dīpimaṃsagandhena" ma cha saṃ. 2. "Vyagghamaṃsagandhena" " 4. "Acchamaṃsagandhena" "

5. "Taracchamaṃsagandhena" machasaṃ.

[BJT Page 562] [\x 562/]

1. Atha kho bhagavā bārāṇasiyaṃ yathābhirattaṃ viharitvā yena andhakavindaṃ tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi.

2. Tena kho pana samayena jānapadā manussā bahuṃ loṇampi telampi taṇḍulampi khādanīyampi sakaṭesu āropetvā buddhapamukhassa bhikkhu saṅghassa piṭṭhito piṭṭhito anubaddhā1 honti "yadā paṭipāṭiṃ labhissāma, tadā bhattaṃ karissāmā" ti. Pañcamattāni ca vighāsādasatāni.

3. Atha kho bhagavā anupubbena cārikaṃ caramāno yena andhakavindaṃ tadavasarī. Atha kho aññatarassa brāhmaṇassa paṭipāṭiṃ alabhantassa etadahosi: "adhikāni 2 kho me dve māsāni buddhapamukhaṃ bhikkhasaṅghaṃ anubandhantassa ’yadā paṭipāṭiṃ labhissāmi, tadā bhattaṃ karissāmī’ ti. Na ca me paṭipāṭiṃ labbhati. Ahañcamhi ekako3. Bahu ca me gharāvāsattho hāyati. Yannūnāhaṃ bhattaggaṃ olokeyyaṃ, yaṃ bhattagge nāssa, taṃ paṭiyādeyya" nti. Atha kho so brāhmaṇo bhattaggaṃ olokento dve nāddasa: yāguñca madhugoḷakañca.

4. Atha kho so brāhmaṇo yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca: "idha me bho ānanda, paṭipāṭiṃ alabhantassa etadahosi: ’adhikāni kho [PTS Page 221] [\q 221/] me dve māsāni buddhapamukhaṃ bhikkhu saṅghaṃ anubandhantassa ’yadā paṭipāṭiṃ labhissāmi tadā bhattaṃ karissāmī’ ti. Na ca me paṭipāṭi labbhati. Ahañcambhi ekako. Bahu ca me gharāvāsattho hāyati. Yannūnāhaṃ bhattaggaṃ olokeyyaṃ, ’yaṃ bhattagge nāssa taṃ paṭiyādeyya’ nti. So kho ahaṃ bho ānanda, bhattaggaṃ olokento dve nāddasaṃ: yāguñca madhugoḷakañca. Svāhaṃ bho ānanda, paṭiyādeyyaṃ yāguñca madhugoḷakañca, patigaṇheyya me bhavaṃ gotamo"ti. "Tena hi brāhmaṇa, bhagavantaṃ paṭipucchissāmī" ti.

5. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. "Tenahānanda, paṭiyādetū" ti. "Tena hi brāhmaṇa, paṭiyādehī" ti. Atha kho so brāhmaṇo tassā rattiyā accayena pahūtaṃ yāguñca madhugoḷakañca paṭiyādāpetvā bhagavato" upanāmesi: patigaṇhātu me bhavaṃ gotamo yāguñca madhugoḷakañcā" ti. "Tena hi brāhmaṇa, bhikkhūnaṃ dehī" ti. Bhikkhū kukkuccāyantā na patigaṇhanti. "Patigaṇhātha bhikkhave, paribhuñjathā" ti:

6. Atha kho so brāhmaṇo buddhapamukhaṃ bhikkhusaṅghaṃ pahūtāya yāguyā ca madhugoḷakena ca sahatthā santappetvā sampavāretvā bhagavantaṃ dhotahatthaṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ brāhmaṇaṃ bhagavā etadavoca: "dasa ime brāhmaṇa, ānisaṃsā yāguyā, 4 yāguṃ dento āyuṃ deti. Vaṇṇaṃ deti. Sukhaṃ deti. Balaṃ deti. Paṭibhāṇaṃ deti. Yāgu pītā khudaṃ 5 paṭihanti 6. Pipāsaṃ paṭivineti 7. Vātaṃ anulometi. Vatthiṃ sodheti. Āmāvasesaṃ pāceti. Ime kho brāhmaṇa, dasānisaṃsā yāguyā" ti.

1. "Anubandhā" sī mu. Machasaṃ. 2. "Atītāni" machasaṃ. [P T S.]

3. "Ekatthako" machasaṃ. 4. "Katame dasa" machasaṃ. [P T S.]

5. "Khuddaṃ" machasaṃ. 6. "Paṭihanti" machasaṃ. [P T S.]

7. "Vineti" machasaṃ.

[BJT Page 564] [\x 564/]

7. Yo saññatānaṃ paradattabhojinaṃ

Kālena sakkacca dadāti yāguṃ,

Dasassa ṭhānāni anuppavecchati

Āyuñca vaṇṇañca sukhaṃ balañca.

8. Paṭibhāṇamassa upajāyate tato

Khudaṃ pipāsaṃ 1 vyapaneti vātaṃ,

Sodheti vatthiṃ pariṇāmeti bhuttaṃ 2

Bhesajjametaṃ sugatena vaṇṇitaṃ.

9. Tasmā hi yāguṃ alameva dātuṃ

Niccaṃ manussena sukhatthikena,

Dibbāni vā patthayatā 3 sukhāni

Manussasobhagyatamicchatā 4 vāti.

10. [PTS Page 222] [\q 222/] atha kho bhagavā taṃ brāhmaṇaṃ imāhi gathāhi anumoditvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, yāguñca madhugoḷakañcā" ti.

11. Assosuṃ kho manussā "bhagavatā kira bhikkhūnaṃ 5 yāgu anuññātā madhugoḷakañcā" ti. Te kālasseva bhojjayāguṃ paṭiyādenti madhugoḷakañca. Bhikkhū kālasseva bhojjāya yāguyā 6 dhātā madhugoḷakena ca bhattagge na cittarūpaṃ bhuñjanti. 7

12. Tena kho pana samayena aññatarena taruṇappasannena 8 mahāmattena svātanāya buddhapamukho bhikkhusaṅgho nimantito hoti. Atha kho tassa taruṇappasannassa mahāmattassa etadahosi: "yannūnāhaṃ aḍḍhateḷasannaṃ bhikkhusatānaṃ aḍḍhateḷasāni maṃsapātisatāni paṭiyādeyyaṃ, ekamekassa bhikkhuno ekamekaṃ maṃsapātiṃ upanāmeyya" nti. Atha kho so taruṇappasanno mahāmatto tassā rattiyā accayena paṇitaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā aḍḍhateḷasāni ca maṃsapātisatāni bhagavato kālaṃ ārocāpesi: "kālo bhante, niṭṭhitaṃ bhatta" nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena tassa taruṇappasannassa mahāmattassa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.

13. Atha kho so taruṇappasanno mahāmatto bhattagge bhikkhū parivisati. Bhikkhū evamāhaṃsu. "Thokaṃ āvuso dehī" ti. "Mā kho tumhe bhante. "Ayaṃ taruṇappasanno mahāmatto" ti. Thokaṃ thokaṃ patigaṇhittha 9. Bahuṃ me khādanīyaṃ bhojanīyaṃ paṭiyattaṃ aḍḍhateḷasāni 10 maṃsapātisatāni. Ekamekaṃ maṃsapātiṃ upanāmessāmi. 11. Patigaṇhatha bhante yāvadattha" nti. "Na kho mayaṃ āvuso etaṃ kāraṇā thokaṃ thokaṃ patigaṇhāma. Api ca mayaṃ kālasseva bhojjāya yāguyā dhātā madhugoḷakena ca. Tena mayaṃ thokaṃ thokaṃ patigaṇhāmā" ti.

1. "Pipāsañca" machasaṃ. [P T S. 2.] "Bhattaṃ" machasaṃ. Ja vi to vi. Ma nu pa to vi. 3. "Patthayataṃ" 4. "Icchitaṃ" aṭṭhakathā. 5. "Bhagavatā kira yāgu" machasaṃ. 6. "Bhojjayāguyā" machasaṃ. [P T S. 7.] "Paribhuñjanti" ma cha saṃ. 8. "Taruṇapasannena" machasaṃ. 9. "Patigaṇhatha" machasaṃ [P T S. 10.] "Aḍḍhatelasāni ca" machasaṃ. 11. "Upanāmessāmīti’ machasaṃ. To vi.

[BJT Page 566] [\x 566/]

14. Atha kho so taruṇappasanno mahāmatto ujjhāyati, khīyati, vipāceti: "kathaṃ hi nāma bhadantā mayā nimantitā aññassa bhojjayāguṃ paribhuñjissanti. Na cāhaṃ paṭibalo yāvadatthaṃ dātu" nti kupito anattamano asādanāpekkho bhikkhūnaṃ patte pūrento āgamāsi "bhuñjatha vā. Haratha vā" ti.

15. Atha kho so taruṇappasanno mahāmatto buddhapamukhaṃ bhikkhu saṅghaṃ paṇītena [PTS Page 223] [\q 223/] khādanīyena bhojanīyena sahatthaṃ santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho taṃ taruṇappasannaṃ mahāmattaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

16. Atha kho tassa taruṇappasannassa mahāmattassa acirapakkantassa bhagavato ahudeva kukkuccaṃ. Ahu vippaṭisāro: "alābhā vata me, na vata me lābhā, dulladdhaṃ vata me, na vata me suladdhaṃ, yohaṃ kupito anattamano āsādanāpekkho bhikkhūnaṃ patte pūrentā agamāsiṃ ’bhuñjatha vā haratha vā’ ti. Kinnu kho mayā bahuṃ pasutaṃ puññaṃ vā apuññaṃ vā? Ti.

17. Atha kho so taruṇappasanno mahāmatto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so taruṇappasanno mahāmatto bhagavantaṃ etadavoca: "idha mayhaṃ bhante acirapannantassa bhagavato ahudeva kukkuccaṃ ahu vippaṭisāro: ’alābhā vata me, na vata me lābhā, dulladdhaṃ vata me, na vata me suladdhaṃ, yohaṃ kupito anattamano āsādanāpekkho bhikkhūnaṃ patte pūrento āgamāsiṃ. ’Bhuñjatha vā haratha vā’ ti. Kinnu kho mayaṃ bahuṃ pasutaṃ puññaṃ vā apuññaṃ vā?" Ti. Kinnu kho mayā bhante bahuṃ pasutaṃ puññaṃ vā apuññaṃ vā?" Ti. "Yadaggena tayā āvuso, svātanāya buddhapamukho bhikkhusaṅgho nimantito, tadaggena te bahuṃ puññaṃ pasutaṃ. Yadaggena te ekamekena bhikkhunā ekamekaṃ sitthaṃ paṭiggahitaṃ, tadaggena te bahuṃ puññaṃ pasutaṃ. Saggā te āraddhā" ti.

18. Atha kho so taruṇappasanno mahāmatto "lābhā kira me. Suladdhaṃ kira me. Bahuṃ kira mayā puññaṃ pasutaṃ. Saggā kira me āraddhā" ti haṭṭho udaggo uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi: "saccaṃ kira bhikkhave bhikkhū aññatra nimantitā aññassa bhojjayāguṃ paribhuñjantī" ti. "Saccaṃ bhagavā" ti. Vigarahi buddho bhagavā "kathaṃ hi nāma te bhikkhave, moghapurisā aññatra nimantitā aññassa bhojjayāguṃ paribhuñjantī" ti. "Saccaṃ bhagavā" ti. Vigarahi buddho bhagavā: "kathaṃ hi nāma te bhikkhave, moghapurisā aññatra nimantitā aññassa bhojjayāguṃ paribhuñjissanti. Netaṃ bhikkhave, appasannānaṃ vā pasādāya" pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: [PTS Page 224] [\q 224/] "na bhikkhave, aññatra nimantitena aññassa bhojjayāgu paribhuñjitabbā. Yo paribhuñjeyya, yathā dhammo kāretabbo" ti.

[BJT Page 568] [\x 568/]

19. Atha kho bhagavā andhakavinde yathābhirattaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi.

20. Tena kho pana samayane belaṭṭho kaccāno rājagahaṃ andhakavindaṃ addhānamaggapaṭipanno hoti pañcamattehi sakaṭasatehi sabbeheva guḷakumbhapūrehi. Addasā kho bhagavā belaṭṭhaṃ kaccānaṃ dūratova āgacchantaṃ. Disvāna maggā okkamama aññatarasmiṃ rukkhamūle nisīdi.

21. Atha kho belaṭṭho kaccāno yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho belaṭṭho kaccāno bhagavantaṃ etadavoca: "icchāmahaṃ bhante ekamekassa bhikkhuno ekamekaṃ guḷakumbhaṃ dātu"nti. Tena hi tvaṃ kaccāna, ekaṃyeva guḷakumbhaṃ āharā" ti. "Evaṃ bhante" ti kho belaṭṭho kaccāno bhagavato paṭissutvā ekaṃyeva guḷakumbhaṃ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "āhaṭo 1 bhante, guḷakumbho. Kathāhaṃ bhante, paṭipajjāmī" ti. "Tena hi tvaṃ kaccāna, bhikkhūnaṃ guḷaṃ dehī" ti. "Evaṃ bhante" ti kho belaṭṭho kaccāno bhagavato paṭissutvā bhikkhūnaṃ guḷaṃ datvā bhagavantaṃ etadavoca: "dinno bhante, bhikkhūnaṃ guḷo. Bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ bhante, paṭipajjāmī" ti. "Tena hi tvaṃ kaccāna,bhikkhūnaṃ gūlaṃ yāvadatthaṃ dehi"ti." Evaṃ bhante"ti kho belaṭṭho kaccāno bhagavato paṭissutvā bhikkhū guḷehi santappesi. Ekacce bhikkhū pattepi pūresuṃ. Parissāvanānipi thavikāyopi pūresuṃ.

22. Atha kho belaṭṭho kaccāno bhikkhū guḷehi santappetvā bhagavantaṃ etadavoca: "santappitā bhante bhikkhū guḷehi. Bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ bhante, paṭipajjāmī"ti. "Tena [PTS Page 225] [\q 225/] hi tvaṃ kaccāna vighāsādānaṃ guḷaṃ dehī" ti. "Evaṃ bhante"ti kho belaṭṭho kaccāno bhagavato paṭissutvā vighāsādānaṃ guḷaṃ datvā bhagavantaṃ etadavoca: "dinno bhante, vighāsādānaṃ guḷo. Bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ bhante, paṭipajjāmī" ti. "Tena hi tvaṃ kaccāna, vighāsādānaṃ guḷaṃ yāvadatthaṃ dehī" ti. "Evaṃ bhante" ti kho belaṭṭho kaccāno bhagavato paṭissutvā vighāsādānaṃ guḷaṃ yāvadatthaṃ datvā bhagavantaṃ etadavoca: "dinno bhante, vighāsādānaṃ guḷo yāvadattho. Bahuṃ cāyaṃ guḷo avasiṭṭho. Kathāhaṃ bhante, paṭipajjāmī" ti. "Tena hi tvaṃ kaccāna, vighāsāde guḷehi santappehī" ti. "Evaṃ bhaneta" ti kho belaṭṭho kaccāno bhagavato paṭissutvā vighāsāde guḷehi santappesi. Ekacce vighāsādā kolambepi ghaṭepi pūreṃsu. Piṭakānipi ucchaṅgepi pūresuṃ.

1. "Āhato" machasaṃ.

[BJT Page 570] [\x 570/]

23. Atha kho belaṭṭho kaccāno vighāsāde guḷehi santappetvā bhagavantaṃ etadavoca: "santappitā bhante vighāsādā guḷehi. Bahu cāyaṃ guḷo avasiṭṭho. Kathāhaṃ bhante paṭipajjāmī" ti. "Nāhaṃ taṃ kaccāna, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yasseso guḷo1 paribhutto sammā pariṇāmaṃ gaccheyya aññatra tathāgatassa vā tathāgatasāvakassa vā. Tena hi tvaṃ kaccāna, taṃ guḷaṃ appaharite vā chaḍḍehi. Appāṇake vā udake opilāpehī" ti. "Evaṃ bhante" ti kho belaṭṭho kaccāno bhagavato paṭissutvā taṃ guḷaṃ appāṇake udake opilepesi 2. Atha kho so guḷo udake pakkhitto cicciṭāyati. Ciṭiciṭāyati. Sandhūpāyati3. Sampadhūpāyati. Seyyathāpi nāma phālo divasasantatto4 udake pakkhitto cicciṭāyati, ciṭiciṭāyati, sandhūpāyati, sampadhūpāyati, evameva so guḷo udake pakkhitto cicciṭāyati. Ciṭiciṭāyati. Sandhūpāyati. Sampadhūpāyati.

24. Atha kho belaṭṭho kaccāno saṃviggo lomahaṭṭhajāto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinassa kho belaṭṭhassa kaccānassa bhagavā ānupubbīkathaṃ kathesi. Seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādinavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi belaṭṭhaṃ kaccānaṃ kallacittaṃ muducittaṃ vinīvaraṇa cittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi. (Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭigaṇheyya, ) evameva belaṭṭhassa [PTS Page 226] [\q 226/] kaccānassa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ, sabbantaṃ nirodhadhamma" nti.

25. Atha kho belaṭṭho kaccāno diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca: "abhikkantaṃ bhante, abhikkantaṃ bhante, seyyathāpi bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintī ti, evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata" nti.

1. "Yassa so guḷo" machasaṃ. [P T S. 2.] "Opilāpeti" machasaṃ. 3. "Padhūpāyati" machasaṃ. 4. "Divasaṃsantatto" ma cha saṃ.

++ [BJT Page 572] [\x 572/]

26. Atha kho bhagavā anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari. Tatra sudaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe guḷo ussanno hoti. Bhikkhū "gilānasseva bhagavatā guḷo anuññāto. No agilānassā" ti. Kukkuccāyantā guḷaṃ na paribhuñjanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, gilānassa guḷaṃ. Agilānassa guḷodaka" nti.

27. Atha kho bhagavā rājagahe yathābhirattaṃ viharitvā yena pāṭaligāmo tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi. Atha kho bhagavā anupubbena cārikaṃ caramāno yena pāṭaligāmo tadavasari. Assosuṃ kho pāṭaligāmikā upāsakā "bhagavā kira pāṭaligāmaṃ anuppatto" ti. Atha kho pāṭaligāmikā upāsakā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho pāṭaligāmike upāsake bhagavā dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṃsesi. Atha kho pāṭaligāmikā upāsakā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ etadavocuṃ: "adhivāsetu no bhante bhagavā āvasathāgāraṃ saddhiṃ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena.

28. Atha kho pāṭaligāmikā upāsakā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā [PTS Page 227] [\q 227/] padakkhiṇaṃ katvā yena āvasathāgāraṃ tenupasaṅkamiṃsu. Upasaṅkamitvā sabbasanthariṃ āvasathāgāraṃ santharitvā āsanāni paññāpetvā udakamaṇikaṃ patiṭṭhāpetvā telappadīpaṃ āropetvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho pāṭaligāmikā upāsakā bhagavantaṃ etadavocuṃ: "sabbasanthariṃ santhataṃ1 bhante, āvasathā gāraṃ. Āsanāni paññattāni. Udakamaṇiko patiṭṭhāpito. Telappadīpo āropito. Yassadāni bhante, bhagavā kālaṃ maññatī" ti. Atha kho bhagavā nivāsetvā pattacīvaraṃ ādāya saddhiṃ bhikkhusaṅghena yena āvasathāgāraṃ tenupasaṅkami. Upasaṅkamitvā pāde pakkhāletvā āvasathāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisīdi. Bhikkhu saṅghopi kho pāde pakkhāletvā āvasathāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho nisīdi bhagavantaṃyeva purakkhatvā. Pāṭaligāmikāpi kho upāsakā pāde pakkhāletvā āvasathāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchimābhimukhā nisīdiṃsu bhagavantaṃyeva purakkhatvā.

1. Sabbasantharisatthataṃ" machasaṃ.

[BJT Page 574] [\x 574/]

29. Atha kho bhagavā pāṭaligāmike upāsake āmantesi: "pañcime gahapatayo, ādīnavā dussīlassa sīlavipattiyā. Katame pañca? Idha gahapatayo, dussīlo sīlavipanno pamādādhikaraṇaṃ mahatiṃ bhogajāniṃ nigacchati. Ayaṃ paṭhamo ādīnavo dussīlassa sīlavipattiyā. Punacaparaṃ gahapatayo, dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati. Ayaṃ dutiyo ādīnavo dussīlassa sīlavipattiyā. Punacaparaṃ gahapatayo, dussīlo sīlavipanno yaññadeva parisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ, avisārado upasaṅkamati maṅkubhūto. Ayaṃ tatiyo ādīnavo. Dussīlassa sīlavipattiyā. Punacaparaṃ gahapatayo, dussīlo sīlavipanno sammūḷho kālaṃ karoti. Ayaṃ catuttho ādīnavo dussīlassa sīlavipattiyā. Punacaparaṃ gahapatayo, dussīlo sīlavipanto kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ayaṃ pañcamo ādīnavo dussīlassa sīlavipattiyā. Ime kho gahapatayo. Pañca ādīnavā dussīlassa sīlavipattiyā.

30. Pañcime gahapatayo, ānisaṃsā sīlavato sīlasampadāya. [PTS Page 228] [\q 228/] katame pañca? Idha gahapatayo, sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchati. Ayaṃ paṭhamo ānisaṃso sīlavato sīlasampadāya. Punacaparaṃ gahapatayo, sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati. Ayaṃ dutiyo ānisaṃso sīlavato sīlasampadāya. Punacaparaṃ gahapatayo, sīlavā sīlasampanno yaññadeva parisaṃ upasaṅkamati: yadi khattiyaparisaṃ yadi brāhmaṇaparisaṃ yadi gahapatiparisaṃ yadi samaṇaparisaṃ, visārado upasaṅkamati amaṅkubhūto. Ayaṃ tatiyo ānisaṃso sīlavato sīlasampadāya. Punacaparaṃ gahapatayo, sīlavā sīlasampanno asammūḷho kālaṃ karoti. Ayaṃ catuttho ānisaṃso sīlavato sīlasampadāya. Punacaparaṃ gahapatayo, sīlavā sīlasampanno kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ayaṃ pañcamo ānisaṃso sīlavato sīlasampadāya. Ime kho gahapatayo, pañca ānisaṃsā sīlavato sīlasampadāyā"ti.

31. Atha kho bhagavā pāṭaligāmake upāsake bahudeva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uyyojesi "abhikkantā kho gahapatayo, ratti. Yassadāni kālaṃ maññathā" ti. "Evaṃ bhante" ti kho pāṭaligāmikā upāsakā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. Atha kho bhagavā acirapakkantesu pāṭaligāmikesu upāsakesu suññāgāraṃ pāvisi.

32. Tena kho pana samayena sunīdhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya. Addasā kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya dibbena cakkhunā visuddhena atikkanta mānusakena sambahulā devatāyo pāṭaligāme vatthūni parigaṇhantiyo. Yasmiṃ padesa mahesakkhā devatā vatthūni parigaṇhanti, mahesakkhānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni parigaṇhanti, majjhimānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni parigaṇhanti, nīcānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ.

[BJT Page 576] [\x 576/]

33. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "ko nu kho te ānanda, pāṭaligāme nagaraṃ māpentī" ti. "Sunīdhavassakārā [PTS Page 229] [\q 229/] bhante, magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāyā" ti. "Seyyathāpi ānanda, devehi tāvatiṃsehi saddhiṃ mantetvā, evameva kho ānanda, sunīdhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya. Idhāhaṃ ānanda, rattiyā paccūsasamayaṃ paccuṭṭhāya addasaṃ dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo pāṭaligāme vatthūni parigaṇhantiyo. Yasmiṃ padese mahesakkhā devatā vatthūni parigaṇhanti. Mahesakkhānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni parigaṇhanti, majjhimānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni parigaṇhanti, nīcānaṃ tattha rājūnaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yāvatā ānanda, ariyaṃ āyatanaṃ, yāvatā vaṇippatho, idaṃ agganagaraṃ bhavissati pāṭaliputtaṃ puṭabhedanaṃ. Pāṭaliputtassa kho ānanda, tayo antarāyā bhavissanti aggito vā udakato vā abbhantarato vā mithubhedā" ti.

34. Atha kho sunīdhavassakārā magadhamattā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho sunīdhavassakārā magadhamahāmattā bhagavantaṃ etadavocuṃ: "adhivāsetu no bhavaṃ gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho sunīdhavassakārā magadhamahāmattā bhagavato adhivāsanaṃ viditvā pakkamiṃsu.

35. Atha kho sunīdhavassakārā magadhamahāmattā paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesuṃ. "Kālo bho gotama, niṭṭhitaṃ bhatta" nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena sunīdhavassakārānaṃ magadhamahāmattānaṃ parivesanā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.

36. Atha kho sunīdhavassakārā magadhamahāmattā buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho sunīdhavassakāre magadhamahāmatte bhagavā imāhi gāthāhi anumodi:

37. "Yasmiṃ padese kappeti vāsaṃ paṇḍitajātiyo,

Sīlavantettha bhojetvā saññate brahmacārayo 2.

38. Yā tattha devatā āsuṃ tāsaṃ dakkhiṇamādise,

Tā pūjitā pūjayanti mānitā mānayanti naṃ.

39. [PTS Page 230] [\q 230/] tato naṃ anukampanti mātā puttaṃ va orasaṃ,

Devatānukampito poso sadā bhadrāni passatī" ti.

1. Vaṇṇippatho - katthaci. 2. "Brahmacārino" si.

[BJT Page 578] [\x 578/]

40. Atha kho bhagavā sunīdhavassakāre magadhamahāmatte imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. Tena kho pana samayena sunīdhavassakārā mahadhamahāmattā bhagavantaṃ piṭṭhito piṭṭhito anubaddhā honti: "yena ajja samaṇo gotamo dvārena nikkhamissati, taṃ gotamadvāraṃ nāma bhavissati. Yena titthena gaṅgaṃ nadiṃ uttarissati, taṃ gotamatitthaṃ nāma bhavissatī" ti. Atha kho bhagavā yena dvārena nikkhami, taṃ gotamadvāraṃ nāma ahosi. Atha kho bhagavā yena gaṅgā nadī, tenupasaṅkami. Tena kho pana samayena gaṅgānadī pūrā hoti samatittikā kākapeyyā. Manussā aññe nāvaṃ pariyesanti, aññe uḷumpaṃ pariyesanti, aññe kullaṃ bandhanti orā pāraṃ gantukāmā.

41. Addasā kho bhagavā te manusse aññe nāvaṃ pariyesante aññe uḷumpaṃ pariyesante aññe kullaṃ bandhante orā pāraṃ gantukāme. Disvāna seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva1 bhagavā gaṅgāya nadiyā orimatīre antarahito pārimatīre paccuṭṭhāsi saddhiṃ bhikkhusaṅghena. Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

42. "Ye taranti aṇṇavaṃ saraṃ setuṃ katvāna visajja pallalāni,

Kullaṃ hi jano pabandhati 2 tiṇṇā medhāvino janā"ti.

43. Atha kho bhagavā yena koṭigāmo tenupasaṅkami. Tatra sudaṃ bhagavā koṭigāme viharati. Tatra kho bhagavā bhikkhū āmantesi: "catunnaṃ bhikkhave, ariyasaccānaṃ ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Katamesaṃ catunnaṃ: ? Dukkhassa bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Dukkhasamudayassa ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Dukkhanirodhassa ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Dukkhanirodhagāminiyā paṭipadāya 3 ariyasaccassa ananubodhā appaṭivedhā evamidaṃ dīghamaddhānaṃ sandhāvitaṃ saṃsaritaṃ mamañceva tumhākañca. Tayidaṃ bhikkhave, dukkhaṃ ariyasaccaṃ [PTS Page 231] [\q 231/] anubuddhaṃ paṭividdhaṃ. Dukkhasamudayaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ. Dukkhanirodhaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ. Dukkhanirodhagāminīpaṭipadaṃ ariyasaccaṃ anubuddhaṃ paṭividdhaṃ. Ucchinnā bhavataṇhā. Khīṇā bhavanetti. Natthidāni punabbhavo" ti.

44. "Catunnaṃ ariyasaccānaṃ yathābhūtaṃ adassanā,

Saṃsitaṃ 4 dīghamaddhānaṃ tāsu tāsveva jātīsu.

45. Tāni etāni diṭṭhāni bhavanenti samūhatā,

Ucchinnaṃ mūlaṃ 5 dukkhassa natthidāni punabbhavoti.

1. "Evameva kho bhagavā" machasaṃ. 2. "Bandhati" machasaṃ.

3. "Dukkhanirodhagāminīpaṭipadā" sī mu. 4. "Sāsitaṃ" sī mu.

5. "Ucchinnamūlaṃ" sī mu. To vi. Ja vi. Ma nu pa.

[BJT Page 580] [\x 580/]

46. Assosi kho ambapāli gaṇikā "bhagavā kira koṭigāmaṃ anuppatto" ti. Atha kho ambapāli gaṇikā bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ 1 abhiruhitvā bhadrehi bhadrehi yānehi vesāliyā niyyāsi bhagavantaṃ dassanāya. Yāvatikā yānassa bhūmi, yānena gantavā yānā paccorohitvā pattikāva yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho ambapāliṃ gaṇikaṃ bhagavā dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṃsesi. Atha kho ambapālī gaṇikā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ etadavoca: "adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho ambapālī gaṇikā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanaṃ bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

47. Assosuṃ kho vesālikā licchavī "bhagavā kira koṭigāmaṃ anuppatto" ti. Atha kho vesālikā licchavī bhadrāni bhadrani yānāni yojāpetvā bhadraṃ bhadraṃ yānaṃ abhirūhitvā bhadrehi bhadrehi yānehi vesāliyā nīyiṃsu 2 bhagavantaṃ dassanāya. Appekacce licchavī nīlā honti nīlavaṇṇā nīlavatthā nīlālaṅkārā. Appekacce licchavī pītā honti pītavaṇṇā pītavatthā pītālaṅkārā. Appekacce licchavī lohitakā honti lohitakavaṇṇā3 lohitakavatthā lohitakālaṅkārā. Appekacce licchavī odātā honti odātavaṇṇā odātavatthā odātālaṅkārā.

48. Atha kho ambapālī gaṇikā daharānaṃ licchavīnaṃ īsāya īsaṃ yugena yugaṃ cakkena cakkaṃ akkhena akkhaṃ pativaṭṭesi. [PTS Page 232] [\q 232/] atha kho te licchavī ambapāliṃ gaṇikaṃ etadavocuṃ: "kissa je ambapāli, amhākaṃ4 daharānaṃ daharānaṃ licchavīnaṃ īsāya īsaṃ yugena yugaṃ cakkena cakkaṃ akkhena akkhaṃ pativaṭṭesī"ti. "Tathā hi pana mayā ayyaputtā, svātanāya buddhapamukho bhikkhusaṅghe nimantito" ti. "Dehi je ambapāli, amhākaṃ etaṃ bhattaṃ satasahassenā" ti. "Sacepi me ayyaputtā vesāliṃ sāhāraṃ dajjeyyātha, neva dajjā bhatta" nti.

49. Atha kho te licchavī aṅguliṃ poṭhesuṃ: "parājitambha 5 vata bho ambakāya. Parājitambha vata bho ambakāyā" ti.

50. Atha kho te licchavī yena bhagavā tenupasaṅkamiṃsu. Addasā kho bhagavā te licchavī dūratova āgacchante. Disvāna bhikkhū āmantesi: "yehi bhikkhave, bhikkhūhi devā tāvatiṃsā adiṭṭhapubbā, oloketha bhikkhave, licchaviparisaṃ. Apaloketha bhikkhave, licchaviparisaṃ. Upasaṃharatha bhikkhave, licchaviparisaṃ tāvatiṃsaparisa" nti.

1. "Bhadraṃ bhadraṃ yānaṃ" to vi ma nu pa. 2. "Nīyāsu" ma cha saṃ. [P T S.]

3. "Lohitavaṇṇā" machasaṃ. [P T S. 4.] "Ambapāli daharānaṃ" machasaṃ

5. "Jitamha" machasaṃ. A vi to vi.

[BJT Page 582] [\x 582/]

51. Atha kho te licchavī yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikāva yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho te licchavī bhagavā dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṃsesi. Atha kho te licchavī bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ etadavocuṃ: adhivāsetu no bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā" ti. "Adhivutthomhi licchavī, svātanāya ambapāliyā gaṇikāya bhatta" nti. Atha kho te licchavī aṅguliṃ poṭhesuṃ: "parājitamha vata bho ambakāya. Parājitamha vata bho ambakāyā"ti. Atha kho te licchavī bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.

52. Atha kho bhagavā koṭigāme yathābhirattaṃ viharitvā yena nātikā 1 tenupasaṅkami. Tatra sudaṃ bhagavā nātike viharati giñjakāvasathe. Atha kho ambapāli gaṇikā tassā rattiyā accayena sake ārāme paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: "kālo bhante, niṭṭhitaṃ bhatta" nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena ambapāliyā gaṇikāya paṭivesanā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.

53. [PTS Page 233] [\q 233/] atha kho ambapālī gaṇikā buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho ambapālī gaṇikā bhagavantaṃ etadavoca: "imāhaṃ bhante, ambavanaṃ buddha pamukhassa bhikkhusaṅghassa dammī" ti. Paṭiggahesi bhagavā ārāmaṃ.

54. Atha kho bhagavā ambapāliṃ gaṇikaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā yena mahāvanaṃ tenupasaṅkami. Tatra sudaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.

Licchavibhāṇavāro tatiyo.

1. ’Nādikā" sī mu. "Ñātikā" [P T S.]

[BJT Page 584] [\x 584/]

1. Tena kho pana samayena abhiññātā abhiññātā licchavī santhāgāre 1 sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti. Dhammassa vaṇṇaṃ bhāsanti. Saṅghassa vaṇṇaṃ bhāsanti.

2. Tena kho pana samayena sīho senāpati nigaṇṭhasāvako tassaṃ parisāyaṃ nisinno hoti. Atha kho sīhassa senāpatissa etadahosi: "nissaṃsayaṃ kho so bhagavā arahaṃ sammāsambuddho bhavissati. Tathā hi me abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti. Dhammassa vaṇṇaṃ bhāsanti. Saṅghassa vaṇṇaṃ bhāsanti. Yannūnāhaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddha" nti.

3. Atha kho sīho senāpāti yena nigaṇṭho nātaputto 2 tenupasaṅkami. Upasaṅkamitvā nigaṇṭhaṃ nātaputtaṃ abhivādetvā 3 ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sīho senāpati nigaṇṭhaṃ nātaputtaṃ etadavoca: "icchāmahaṃ bhante, samaṇaṃ gotamaṃ dassanāya upasaṅkamitu" nti. "Kiṃ pana tvaṃ sīha, kiriyavādo samāno akiriyavādaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissasi? Samaṇo hi sīha, gotamo akiriyavādo akiriyāya dhammaṃ deseti. Tena ca sāvake vinetī" ti. Atha kho sīhassa senāpatissa yo ahosi gamikābhisaṅkhāro 4 bhagavantaṃ dassanāya so paṭippassambhi.

4. Dutiyampi kho abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti. Dhammassa vaṇṇaṃ bhāsanti. Saṅghassa vaṇṇaṃ bhāsanti. [PTS Page 234 [\q 234/] Textvvv isvvv faulvvvtyvvv] tatiyampi kho abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti. Dhammassa vaṇṇaṃ bhāsanti. Saṅghassa vaṇṇaṃ bhāsanti. Tatiyampi kho sīhassa senāpatissa etadahosi: "nissaṃsayaṃ kho so bhagavā arahaṃ sammāsambuddho bhavissati. Tathā hi me abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti. Dhammassa vaṇṇaṃ bhāsanti. Saṅghassa vaṇṇaṃ bhāsanti. Kiṃ hi me karissanti nigaṇṭhā apalokitā vā anapalokitā vā? Yannūnāhaṃ anapaloketvā va nigaṇṭhe taṃ bhagavantaṃ dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddha" nti.

5. Atha kho sīho senāpati pañcahi rathasatehi divādivassa vesāliyā nīyyāsi bhagavantaṃ dassanāya yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sīho senāpati bhagavantaṃ etadavoca: "sutammetaṃ bhante, akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti. Tena ca sāvake vinetīti. Ye te bhante evamāhaṃsu: ’akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti. Tena ca sāvake vinetī’ ti. Ye te bhante evamāhaṃsu: ’akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti. Tena ca sāvake vinetī’ ti. Kacci te bhante, bhagavato vuttavādino? Na ca bhagavantaṃ abhūtena abbhācikkhanti? Dhammassa cānudhammaṃ vyākaronti? Na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchati? Anabbhakkhātukāmā hi mayaṃ bhante bhagavanta" nti.

1. "Sandhāgāre" machasaṃ. 2. "Nighaṇṭhanātha" sī. Sī mu. "Nighaṇṭhanāṭa" machasaṃ.

3. "Abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sīho senāpati nigaṇṭhaṃ nātaputtaṃ" iti ayaṃ pāṭho na dissate marammakkharapotthake. 4. "Gamiyābhisaṅkhāro" 5. "Vādānupāto" sabbattha.

[BJT Page 586] [\x 586/]

6. "Atthi sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: ’akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti. Tena ca sāvake vinetī’ ti.

7. "Atthi sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: ’kiriyavādo samaṇo gotamo kiriyāya dhammaṃ deseti. Tena ca sāvake vinetī’ ti.

8. "Atthi sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: ’ucchedavādo samaṇo gotamo ucchedāya dhammaṃ deseti. Tena ca sāvake vinetī’ti.

9. "Atthi sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: jegucchī samaṇo gotamo jegucchitāya dhammaṃ deseti. Tena ca sāvake vinetī’ ti.

10. "Atthi sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: venayiko samaṇo gotamo vinayāya dhammaṃ deseti. Tena ca sāvake vinetī’ ti.

11. "Atthi sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: ’tapassī samaṇo gotamo tapassitāya dhammaṃ deseti. Tena ca sāvake vinetī’ ti.

12. "Atthi sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: ’apagabbho samaṇo gotamo apagabbhatāya dhammaṃ deseti. Tena ca sāvake vinetī’ti.

13. ’Atthi sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: ’assattho samaṇo gotamo assāsāya dhammaṃ deseti. Tena ca sāvake vinetī’ ti.

14. "Katamo ca sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: ’akiriyavādo samaṇo gotamo akiriyāya dhammaṃ [PTS Page 235] [\q 235/] deseti. Tena ca sāvake vinetī’ ti. Ahaṃ hi sīha, akiriyaṃ vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa. Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ akiriyaṃ vadāmi. Ayaṃ kho sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: ’akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti. Tena ca sāvake vinetī’ ti.

15. "Katamo ca sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: ’kiriyavādo samaṇo gotamo kiriyāya dhammaṃ deseti. Tena ca sāvake vinetī’ ti. Ahaṃ hi sīha, kiriyaṃ vadāmi kāyasucaritassa vacīsucaritassa manosucaritassa. Anekavihitānaṃ kusalānaṃ dhammānaṃ kiriyaṃ vadāmi. Ayaṃ kho sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: ’kiriyavādo samaṇo gotamo. Kiriyāya dhammaṃ deseti. Tena ca sāvake vinetī’ ti.

[BJT Page 588] [\x 588/]

16. "Katamo ca sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: ’ucchedavādo samaṇo gotamo ucchedāya dhammaṃ deseti. Tena ca sāvake vinetī’ ti. Ahaṃ hi sīha, ucchedaṃ vadāmi rāgassa dosassa mohassa. Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ucchedaṃ vadāmi. Ayaṃ kho sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: ’ucchedavādo samaṇo gotamo ucchedāya dhammaṃ deseti. Tena ca sāvake vinetī’ ti.

17. "Katamo ca sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: ’jegucchī samaṇo gotamo jegucchitāya dhammaṃ deseti. Tena ca sāvake vinetī’ ti. Ahaṃ hi sīha, jigucchāmi kāya duccaritena vacīduccaritena manoduccaritena. Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā jigucchāmi. Ayaṃ kho sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: "jegucchī samaṇo gotamo jegucchitāya dhammaṃ deseti. Tena ca sāvake vinetī’ ti.

18. "Katamo ca sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: ’venayiko samaṇo gotamo vinayāya dhammaṃ deseti. Tena ca sāvake vinetī’ ti. Ahaṃ hi sīha, vinayāya dhammaṃ desemi rāgassa dosassa mohassa. Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ vinayāya dhammaṃ desemi. Ayaṃ kho sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya: ’venayiko samaṇo gotamo vinayāya dhammaṃ deseti. Tena ca sāvake vinetī’ti.

19. "Katamo ca sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: ’tapassī samaṇo gotamo tapassitāya dhammaṃ deseti. Tena ca sāvake vinetī’ti. Tapanīyāhaṃ sīha, pāpake akusale dhamme vadāmi kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ. Yassa kho sīha, tapanīyā pāpakā akusalā dhammā pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā1 āyatiṃ anuppādadhammā, tamahaṃ tapassīti vadāmi. Tathāgatassa kho sīha, tapanīyā pāpakā akusalā dhammā pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, ayaṃ kho sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: tapassī [PTS Page 236] [\q 236/] samaṇo gotamo tapassitāya dhammaṃ deseti. Tena ca sāvake vinetī’ti.

1. "Anabhāvaṃ katā" machasaṃ. [P T S.]

[BJT Page 590] [\x 590/]

20. "Katamo ca sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: ’apagabbho samaṇo gotamo apagabbhatāya dhammaṃ deseti. Tena ca sāvake vinetī’ ti. Yassa kho sīha, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā, tamahaṃ apagabbhoti vadāmi. Tathāgatassa kho sīha, āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Ayaṃ kho sīha, pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya: ’apagabbho samaṇo gotamo apagabbhatāya dhammaṃ deseti. Tena ca sāvake vinetī’ ti.

21. "Katamo ca sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: ’assattho samaṇo gotamo assāsāya dhammaṃ deseti. Tena ca sāvake vinetī’ ti. Ahaṃ hi sīha, assattho paramena assāsena. Assāsāya ca 1 dhammaṃ desemi. Tena ca sāvake vinemi. Ayaṃ kho sīha, pariyāyo, yena maṃ pariyāyena sammā vadamāno vadeyya: ’assattho samaṇo gotamo assāsāya dhammaṃ deseti. Tena ca sāvake vinetī" ti.

22. Evaṃ vutte sīho senāpati bhagavantaṃ etadavoca: "abhikkantaṃ bhante. Abhikkantaṃ bhante. Seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: ’cakkhumanto rūpāni dakkhintī’ ti, evamevaṃ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata" nti.

23. Anuviccakāraṃ kho sīha, karohi. Anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī ti. Imināpahaṃ bhante bhagavato vacanena bhiyosomattāya 2 attamano abhiraddho, yaṃ maṃ bhagavā evamāha: "anuviccakāraṃ kho sīha, karohi. Anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī"ti. Mamaṃ hi bhante aññatitthiyā sāvakaṃ labhitvā kevalakappaṃ vesāliṃ paṭākaṃ parihareyyuṃ: ’sīho3 amhākaṃ senāpati sāvakattaṃ upagato’ ti. Atha ca pana maṃ bhagavā evamāha: "anuviccakāraṃ kho sīha, karohi. Anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotī" ti. Esāhaṃ bhante dutiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata" nti.

1. "Assāsāya" machasaṃ. 2. "Bhagavato bhiyyosomantāya" machasaṃ. 3. "Sīho kho" machasaṃ.

[BJT Page 592] [\x 592/]

24. Dīgharattaṃ kho te sīha, nigaṇṭhānaṃ opānabhūtaṃ kulaṃ, yena tesaṃ upagatānaṃ piṇḍakaṃ1 dātabbaṃ maññeyyāsī ti. Imināpahaṃ bhante, bhagavato vacanena bhiyosomattāya attamano abhiraddho, yaṃ maṃ bhagavā evamāha: "dīgharattaṃ kho te sīha, nigaṇṭhānaṃ opānabhūtaṃ kulaṃ, yena tesaṃ upagatānaṃ piṇḍakaṃ dātabbaṃ maññeyyāsī" ti.

25. Sutaṃ metaṃ bhante, "samaṇo gotamo evamāha: mayhameva dānaṃ dātabbaṃ. Na aññesaṃ dānaṃ dātabbaṃ. Mayhameva sāvakānaṃ dānaṃ dātabbaṃ. Na aññesaṃ sāvakānaṃ dānaṃ [PTS Page 237] [\q 237/] dātabbaṃ. Mayhameva dinnaṃ mahapphalaṃ. Na aññesaṃ dinnaṃ mahapphalaṃ. Mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ. Na aññesaṃ sāvakānaṃ dinnaṃ mahapphala" nti. Atha ca pana maṃ bhagavā nigaṇṭhesupi dāne samādapeti. Api ca bhante, mayamettha kālaṃ jānissāma. Esāhaṃ bhante, tatiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata nti.

26. Atha kho bhagavā sīhassa senāpatissa ānupubbīkathaṃ kathesi seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ. Nekkhamme ānisaṃsaṃ pakāsesi. Yadā bhagavā aññāsi sīha senāpatiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya, evameva sīhassa senāpatissa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ sabbaṃ taṃ nirodhadhamma"nti.

27. Atha kho sīho senāpati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca: "adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā" ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho sīho senāpati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

28. Atha kho sīho senāpati aññataraṃ purisaṃ āṇāpesi: "gaccha bhaṇe, pavattamaṃsaṃ jānāhī" ti. Atha kho sīho senāpati tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: "kālo bhante, niṭṭhitaṃ bhatta" nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena sīhassa senāpatissa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.

1. "Piṇḍapātaṃ" machasaṃ.

[BJT Page 594] [\x 594/]

29. Tena kho pana samayena sambahulā nigaṇṭhā vesāliyaṃ rathiyā rathiyaṃ1 siṅghāṭakena siṅghāṭakaṃ bāhā paggayha kandanti: "ajja sīhena senāpatinā thullaṃ pasuṃ2 vadhitvā samaṇassa gotamassa bhattaṃ kataṃ. Taṃ samaṇo gotamo jānaṃ uddissakaṭaṃ maṃsaṃ paribhuñjati paṭiccakamma" nti.

30. Atha kho aññataro puriso yena sīho senāpati tenupasaṅakami. Upasaṅkamitvā sīhassa senāpatissa upakaṇṇake ārocesi: "yagghe bhante, jāneyyāsi? Ete sambahulā nigaṇṭhā vesāliyaṃ rathiyā rathiyaṃ siṅghāṭakena siṅghāṭakaṃ bāhā paggayha kandanti: ajja sīhena senāpatinā thullaṃ pasuṃ vadhitvā samaṇassa gotamassa bhattaṃ kataṃ. Taṃ samaṇo gotamo jānaṃ uddissakaṭaṃ maṃsaṃ paribhuñjati paṭiccakamma" nti.

31. "Alaṃ ayyo, dīgharattampi te āyasmantā avaṇṇakāmā buddhassa. Avaṇṇakāmā dhammassa. Avaṇṇakāmā saṅghassa. Na ca pana te āyasmantā jīranti 3 taṃ bhagavantaṃ asatā tucchā musā abhūtena abbhācikkhantā. Na ca mayaṃ jīvitahetūpi sañcicca pāṇaṃ jīvitā voropeyyāmā" ti.

32. Atha kho sīho senāpati buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā [PTS Page 238] [\q 238/] santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho sīhaṃ senāpatiṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

33. Atha kho bhagavā etasmiṃ nidāne pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: " na bhikkhave, jānaṃ uddissakaṭaṃ maṃsaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya āpatti dukkaṭassa. Anujānāmi bhikkhave, tikoṭiparisuddhaṃ macchamaṃsaṃ: adiṭṭhaṃ asutaṃ aparisaṅkita" nti.

34. Tena kho pana samayena vesālī subhikkhā hoti susassā4 sulabhapiṇḍā. Sukarā uñchena paggahena yāpetuṃ.

35. Atha kho bhagavato rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "yāni tāni mayā bhikkhūnaṃ anuññātāni dubbhikkhe dussasse dullabhapiṇḍe anto vutthaṃ anto pakkaṃ sāmaṃ pakkaṃ, uggahitapaṭiggahitakaṃ, tato nīhaṭaṃ, purebhattaṃ paṭiggahitaṃ, vanaṭṭhaṃ pokkharaṭṭhaṃ, ajjāpi nu kho tāni bhikkhū paribhuñjantī"ti.

1. "Rathikāya rathikaṃ" machasaṃ. 2. "Thūlaṃ pasuṃ" machasaṃ.

3. "Jīridanti" machasaṃ. 4. "Sussassā" sī mu.

[BJT Page 596] [\x 596/]

36. Atha kho bhagavā sāyaṇhasamayaṃ patisallānā vuṭṭhito ayasmantaṃ ānandaṃ āmantesi: "yāni tāni ānanda, mayā bhikkhūnaṃ anuññātāni dubbhikkhe dussasse dullabhapiṇḍe anto vutthaṃ anto pakkaṃ sāmaṃ pakkaṃ, uggahitapaṭiggahitakaṃ, tato nīhaṭaṃ, purebhattaṃ paṭiggahitaṃ, vanaṭṭhaṃ, pokkharaṭṭhaṃ, ajjāpi nu kho tāni bhikkhū paribhuñjantī" ti. "Paribhuñjanti bhagavā" ti.

37. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "yāni tāni bhikkhave, mayā bhikkhūnaṃ anuññātāni dubbhikkhe dussasse dullabhapiṇḍe anto vutthaṃ anto pakkaṃ sāmaṃ pakkaṃ, uggahitapaṭiggahitakaṃ, tato nīhaṭaṃ, purebhattaṃ paṭiggahitaṃ, vanaṭṭhaṃ, pokkharaṭṭhaṃ, tānāhaṃ ajjatagge paṭikkhipāmi. Na bhikkhave, anto vutthaṃ anto pakkaṃ sāmaṃ pakkaṃ, uggahitapaṭiggahitakaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, āpatti dukkaṭassa. Na ca bhikkhave, tato nīhaṭaṃ, purebhattaṃ paṭiggahitaṃ. Vanaṭṭhaṃ, pokkharaṭṭhaṃ bhuttāvinā pavāritena anatirittaṃ paribhuñjitabbaṃ. Yo paribhuñjeyya, yathā dhammo kāretabbo" ti.

38. Tena kho pana samayena jānapadā manussā bahuṃ loṇampi telampi taṇḍulampi khādanīyampi sakaṭesu āropetvā bahārāmakoṭṭhake sakaṭaparivattaṃ karitvā acchanti: "yadā paṭipāṭiṃ labhissāma, tadā bhattaṃ karissāmā" ti. Mahā ca [PTS Page 239] [\q 239/] megho uggato hoti.

39. Atha kho te manussā yenāyasmā ānando tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ ānandaṃ etadavocuṃ: "idha bhante ānanda, bahuṃ loṇampi telampi taṇḍulampi khādanīyampi sakaṭesu āropitā1 tiṭṭhanti. Mahā ca megho uggato. Kathannukho bhante ānanda, 2 paṭipajjitabba" nti.

40. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. "Tenahānanda, saṅgho paccantimaṃ vihāraṃ kappiyabhūmiṃ sammannitvā tattha vāsetu, yaṃ saṅgho ākaṅkhati vihāraṃ vā aḍḍhayogaṃ vā pāsādaṃ vā hammiyaṃ vā guhaṃ vā. Evañca pana bhikkhave, sammannitabbo3 vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ vihāraṃ kappiyabhūmiṃ sammanneyya, esā ñatti. Suṇātu me bhante, saṅgho. Saṅgho itthannāmaṃ vihāraṃ kappiyabhūmiṃ sammannati. Yassāyasmato khamati itthannāmassa vihārassa kappiyabhūmiyā sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammato saṅghena itthannāmo vihāro kappiyabhūmi. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī" ti.

1. "Āropetvā" sī mu. 2. "Bhante" machasaṃ.

3. "Sammannitabbā" machasaṃ.

[BJT Page 598] [\x 598/]

41. Tena kho pana samayena manussā tattheva sammutiyā1 kappiyabhūmiyā yāguyo pacanti. Bhattāni pacanti. Sūpāni sampādenti. Maṃsāni koṭṭenti. Kaṭṭhāni phālenti.

42. Assosi kho bhagavā rattiyā paccūsasamayaṃ paccuṭṭhāya uccāsaddaṃ mahāsaddaṃ kākoravasaddaṃ. Sutvāna āyasmantaṃ ānandaṃ āmantesi: "kinnu kho so ānanda uccāsaddo mahāsaddo kākoravasaddo"? Ti. "Etarahi bhante, manussā tattheva sammutiyā kappiyabhūmiyā yāguyo pacanti. Sūpāni sampādenti. Maṃsāni koṭṭenti. Kaṭṭhāni phālenti. So eso bhagavā uccāsaddo mahāsaddo kākoravasaddo" ti.

43. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, sammutikappiyabhūmi paribhuñjitabbā. Yo paribhuñjeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, tisso kappiyabhūmiyo: ussāvanantikaṃ gonisādikaṃ gahapati"nti.

44. Tena kho pana samayena āyasmā yasojo gilāno hoti. Tassatthāya bhesajjāni āharīyanti. Tāni bhikkhū bahi vāsenti. Ukkapiṇḍakāpi khādanti. Corāpi haranti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sammutiṃ kappiyabhūmiṃ [PTS Page 240] [\q 240/] paribhuñjituṃ. Anujānāmi bhikkhave, catasso kappiyabhūmiyo: ussāvanantikaṃ gonisādikaṃ gahapatiṃ sammuti" nti.

Sīhabhāṇavāro catuttho.

1. "Sammatikāya si.

[BJT Page 600] [\x 600/]

1. Tena kho pana samayena bhaddiyanagare meṇḍako gahapati paṭivasati. Tassa evarūpo iddhānubhāvo hoti: sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā padvāre1 nisīdati. Antaḷikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūreti.

2. Bhariyāya evarūpo iddhānubhāvo hoti: ekaññeva āḷhaka thālikaṃ upanisīditvā ekañca sūpabhiñjarakaṃ2 dāsakammakaraporisaṃ bhattena parivisati. Na tāva taṃ khīyati3, yāva sā na vuṭṭhāti.

3. Puttassa evarūpo iddhānubhāvo hoti: ekaṃyeva sahassatthavikaṃ gahetvā dāsakammakaraporisassa chammāsikaṃ4 vetanaṃ deti. Na tāva taṃ khīyati, yāvassa hatthagatā.

4. Suṇisāya evarūpo iddhānubhāvo hoti: ekaññeva catudoṇikaṃ pīṭakaṃ upanisīditvā dāsakammakaraporisassa jammāsikaṃ bījabhattaṃ5 deti. Na tāva taṃ khīyati, yāva sā na vuṭṭhāti.

5. Dāsassa evarūpo iddhānubhāvo hoti: ekena naṅgalena kasantassa satta sītāyo gacchanti.

6. Assosi kho rājā māgadho seniyo bimbisāro "amhākaṃ kira vijite bhaddiyanagare meṇḍako gahapati paṭivasati. Tassa evarūpo iddhānubhāvo: sīsaṃ nahāyitvā dhaññāgāraṃ sampajjāpetvā padvāre1 nisīdati. Antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūreti. Bhariyāya evarūpo iddhānubhāvo: ekaṃyeva āḷhakathālikaṃ upanisīditvā ekañca sūpabhiñjarakaṃ2 dāsakammakaraporisaṃ bhattena parivisati. Na tāva taṃ khīyati, yāva sā na vuṭṭhāti. Puttassa evarūpo iddhānubhāvo: ekaṃyeva sahassatthavikaṃ gahetvā dāsakammakaraporisassa jammāsikaṃ vetanaṃ deti. Na tāva taṃ khīyati, yāvassa hatthagatā. Suṇisāya evarūpo iddhānubhāvo: ekaṃyeva catudoṇikaṃ piṭakaṃ upanisīditvā dāsakammakaraporisassa jammāsikaṃ bījabhattaṃ5 deti. Na tāva taṃ khīyati, yāva sā na vuṭṭhāti. Dāsassa evarūpo iddhānubhāvo: ekena naṅgalena kasantassa satta sītāyo gacchantī" ti.

7. Atha kho rājā māgadho seniyo bimbisāro aññataraṃ sabbatthakaṃ mahāmattaṃ āmantesi: "amhākaṃ kira bhaṇe vijite bhaddiyanagare meṇḍako gahapati paṭivasati. Tassa evarūpo iddhānubhāvo: [PTS Page 241] [\q 241/] sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā padvāre nisīdati. Antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūreti. Bhariyāya evarūpo iddhānubhāvo: ekaññeva āḷhakathālikaṃ upanisīditvā ekañca sūpabhiñjarakaṃ2 dāsakammakaraporisaṃ bhattena parivisati. Na tāva taṃ khīyati, yāva sā na vuṭṭhāti. Puttassa evarūpo iddhānubhāvo hoti. Ekaṃyeva sahassatthavikaṃ gahetvā dāsakammakaraporisassa jammāsikaṃ vetanaṃ deti. Na tāva taṃ khīyati, yāvassa hatthagatā. Suṇisāya evarūpo iddhānubhāvo hoti. Ekaññeva catudoṇikaṃ piṭakaṃ upanisīditvā dāsakammakaraporisassa jammāsikaṃ bījahattaṃ5 deti. Na tāva taṃ khīyati, yāva sā na vuṭṭhāti. Dāsassa evarūpo iddhānubhāvo: ekena naṅgalena kasantassa satta sītāyo gacchantī" ti.

Gaccha bhaṇe. Jānāhi yathā mayā sāmaṃ diṭṭho, evaṃ tava diṭṭho bhavissatī" ti.

1. "Bahidvāre" machasaṃ. 2. "Sūpabhiñjanakaṃ" machasaṃ. 3. "Khīyati" machasaṃ. Ma nu pa. " "Sūpavyañjanakaṃ" [P T S. 4.] "Jamāsikaṃ" machasaṃ. 5. "Bījabhattaṃ" - ettha "bīja" iti ūnaṃ sabba potthakesu. Dhammapadaṭṭhakathāyaṃ ceva taṃsīhalānuvāde saddhammaratanāvalīnāmasīhalaganthe "bat bijuvaṭa" iti ca dissamānattā taṃ idha yojitaṃ.

[BJT Page 602] [\x 602/]

8. "Evaṃ devā" tī kho so mahāmatto rañño māgadhassa seniyassa bimbisārassa paṭissutvā caturaṅginiyā senāya yena bhaddiyaṃ tena pāyāsi. Anupubbena yena bhaddiyaṃ yena meṇḍako gahapati tenupasaṅkami. Upasaṅkamitvā meṇḍakaṃ gahapatiṃ etadavoca: "ahaṃ hi gahapati, raññā āṇatto "amhākaṃ kira bhaṇe, vijite bhaddiya nagare meṇḍako gahapati paṭivasati. Tassa evarūpo iddhānubhāvo: sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā padvāre nisīdati. Antaḷikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūreti. Bhariyāya evarūpo iddhānubhāvo: ekaññeva āḷhakathālikaṃ upanisīditvā ekañca sūpabhiñjarakaṃ2 dāsakammakaraporisaṃ bhattena parivisati. Na tāva taṃ khīyati, yāva sā na vuṭṭhāti. Puttassa evarūpo iddhānubhāvo: ekaṃyeva sahassatthavikaṃ gahetvā dāsakammakaraporisassa jammāsikaṃ vetanaṃ deti. Na tāva taṃ khīyati, yāvassa hatthagatā. Suṇisāya evarūpo iddhānubhāvo: ekaññeva catudoṇikaṃ piṭakaṃ upanisīditvā dāsakammakaraporisassa jammāsikaṃ bījabhattaṃ5 deti. Na tāva taṃ khīyati, yāva sā na vuṭṭhāti. Dāsassa evarūpo iddhānubhāvo: ekena naṅgalena kasantassa satta sītāyo gacchanti. ’ Gaccha bhaṇe, jānāhi. Yathā mayā sāmaṃ diṭṭho, evaṃ tava diṭṭho bhavissatī" ti. Passāma te gahapati, iddhānubhāva nti.

9. Atha kho meṇḍako gahapati sīsaṃ nahāyitvā dhaññāgāraṃ sammajjāpetvā padvāre nisīdi. Antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṃ pūresi.

10. "Diṭṭho te gahapati, iddhānubhāvo. Bhariyāya te iddhānubhāvaṃ passāmā" ti1. Atha kho meṇḍako gahapati bhariyaṃ āṇāpesi: "tena hi caturaṅginiṃ senaṃ bhattena parivisā"ti. Atha kho meṇḍakassa gahapatissa bhariyā ekaṃyeva āḷhakathālikaṃ upanisīditvā ekañca sūpabhiñjarakaṃ caturaṅginiṃ senaṃ bhattena parivisi. Na tāva taṃ khīyi. 2 Yāva sā na vuṭṭhāsi. 3

11. "Diṭṭho te gahapati bhariyāyapi iddhānubhāvo. Puttassa te iddhānubhāvaṃ passāmā" ti. Atha kho meṇḍako gahapati puttaṃ āṇāpesi: "tena hi caturaṅginiyā senāya jammāsikaṃ vetanaṃ dehī" ti. Atha kho meṇḍakassa gahapatissa putto ekaṃyeva sahassatthavikaṃ gahetvā caturaṅginiyā senāya chammāsikaṃ vetanaṃ adāsi. Na tāva taṃ khīyi, yāvassa hatthagatā.

12. "Diṭṭho te gahapati, puttassapi iddhānubhāvo. Suṇisāya te iddhānubhāvaṃ passamā" ti. Atha kho meṇḍako gahapati suṇisaṃ āṇāpesi: "tena hi caturaṅginiyā senāya chammāsikaṃ bījabhattaṃ dehī" ti. Atha kho meṇḍakassa gahapatissa suṇisā ekaṃyeva catudoṇikaṃ piṭakaṃ upanisīditvā caturaṅginiyā senāya chammāsikaṃ bījabhattaṃ adāsi. Na tāva taṃ khīyi, yāva sā na vuṭṭhāsi.

13. "Diṭṭho te gahapati, suṇisāyapi iddhānubhāvo. Dāsassa te iddhānubhāvaṃ passāmā" ti. "Mayhaṃ kho sāmi, dāsassa iddhānubhāvo khette passitabbo"ti. "Alaṃ gahapati, diṭṭho te dāsassapi iddhānubhāvo" ti.

14. Atha kho so mahāmatto caturaṅginiyā senāya punadeva rājagahaṃ paccāgañjī. Yena rājā māgadho seniyo bimbisāro tenupasaṅkami. Upasaṅkamitvā rañño māgadhassa seniyassa bimbisārassa etamatthaṃ ārocesi.

1. "Passissāmāti" machasaṃ. [P T S. 2.] "Khīyati" machasaṃ. [P T S.]

3. "Na vuṭṭhāti" machasaṃ. [P T S.]

[BJT Page 604] [\x 604/]

15. [PTS Page 242] [\q 242/] atha kho bhagavā vesāliyaṃ yathābhirattaṃ viharitvā yena bhaddiyaṃ tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi.

16. Atha kho bhagavā anupubbena cārikaṃ caramāno yena bhaddiyaṃ tadavasari. Tatrasudaṃ bhagavā bhaddiye viharati jātiyāvane.

17. Assosi kho meṇḍako gahapati "samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito bhaddiyaṃ anuppatto bhaddiye viharati jātiyāvane. Taṃ kho pana bhagavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: "itipi so bhagavā arahaṃ, sammāsambuddho, vijjācaraṇasampanno, sugato, lokavidū, anuttaro, purisadammasārathī, satthā devamanussānaṃ, buddho, bhagavā. 1 So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ, sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ, sayaṃ abhiññā sacchikatvā pavadeti. So dhammaṃ deseti ādikalyāṇaṃ majjhe kalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ. Kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tatharūpānaṃ arahataṃ dassanaṃ hotī" ti.

18. Atha kho meṇḍako gahapati bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhirūhitvā bhadrehi bhadrehi yānehi bhaddiyā nīyyāsi bhagavantaṃ dassanāya.

19. Addasaṃsu kho sambahulā titthiyā meṇḍakaṃ gahapatiṃ dūratova āgacchantaṃ disvāna meṇḍakaṃ gahapatiṃ etadavocuṃ: kahaṃ tvaṃ gahapati, gacchasī" ti. "Gacchāmahaṃ bhante, bhagavantaṃ samaṇaṃ gotamaṃ2 dassanāyā"ti. "Kiṃ pana tvaṃ gahapati, kiriyavādo samāno akiriyavādaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissasi? Samaṇo hi gahapati, gotamo akiriyavādo akiriyāya dhammaṃ deseti. Tena ca sāvake vinetī "ti.

20. Atha kho meṇḍakassa gahapatissa etadahosi: "nissaṃsayaṃ kho so bhagavā arahaṃ sammā sambuddho bhavissati, yathāpime3 titthiyā usūyantī" ti. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnassa kho meṇḍakassa gahapatissa bhagavā ānupubbīkathaṃ kathesi seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi.

1. "Bhagavāti" machasaṃ. Ja vi. A vi. To vi. 2. "Bhante samaṇaṃ gotamaṃ" sī mu. 3. "Yathaime" machasaṃ.

[BJT Page 606] [\x 606/]

21. Yadā bhagavā aññāsi meṇḍakaṃ gahapatiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi - dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya, evameva kho meṇḍakassa gahapatissa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma" nti.

22. Atha kho meṇḍako gahapati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakataṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca: "abhikkantaṃ bhante. Abhikkantaṃ bhante. Seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: "cakkhumanto rūpāni dakkhintī’ ti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṃ bhante, bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ [PTS Page 243] [\q 243/] gataṃ. Adhivāsetu ca me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā" ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho meṇḍako gahapati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

23. Atha kho meṇḍako gahapati tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: "kālo bhante, niṭṭhitaṃ bhatta" nti.

24. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena meṇḍakassa gahapatissa nivesanaṃ, tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.

25. Atha kho meṇḍakassa gahapatissa bhariyā ca putto ca suṇisā ca dāso ca yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Tesaṃ bhagavā ānupubbikathaṃ kathesi seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi.

26. Yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇa citte udaggacitte pasannacitte, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi - dukkhaṃ samudayaṃ nirodhaṃ maggaṃ. Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya, evameva tesaṃ tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’ nti.

[BJT Page 608] [\x 608/]

27. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane bhagavantaṃ etadavocuṃ: abhikkantaṃ bhante. Abhikkantaṃ bhante. Seyyathāpi bhante, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya - ’cakkhumanto rūpāni dakkhintī’ ti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Ete mayaṃ bhante, bhagavantaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gate" ti.

28. Atha kho meṇḍako gahapati buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā, bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinno kho meṇḍako gahapati bhagavantaṃ etadavoca: "yāva bhante bhagavā bhaddiye viharati tāva ahaṃ buddhapamukhassa bhikkhusaṅghassa dhūvabhattenā" ti. Atha kho bhagavā meṇḍakaṃ gahapatiṃ dhammiyā kathā sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

29. Atha kho bhagavā bhaddiye yathābhirattaṃ viharitvā meṇḍakaṃ gahapatiṃ anāpucchā yena aṅguttarāpo tena cārikaṃ pakkāmi. Mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhūsatehī".

30. Assosi kho meṇḍako gahapati "bhagavā kira yena aṅguttarāpo tena cārikaṃ pakkanto mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhūsatehī" ti.

31. Atha kho meṇḍako gahapati dāse ca kammakare ca āṇāpesi: "tena hi bhaṇe, bahuṃ loṇampi telampi madhumpi taṇḍulampi khādanīyampi sakaṭesu āropetvā āgacchatha. Aḍḍhateḷasāni ca gopālakasatāni aḍḍhateḷasāni ca dhenusatāni ādāya āgacchantu. Yattha mayaṃ bhagavantaṃ1 passissāma, dhāruṇhena2 khīrena bhojessāmā" ti.

32. Atha kho meṇḍako [PTS Page 244] [\q 244/] gahapati bhagavantaṃ antarāmagge kantāre sambhāvesi. Atha kho meṇḍako gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho meṇḍako gahapati bhagavantaṃ etadavoca: "adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā" ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho meṇḍako gahapati bhagavato adhivāsanaṃ viditvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

1. "Yattha bhagavantaṃ" machasaṃ. 2. ’Taruṇena’ machasaṃ.

[BJT Page 610] [\x 610/]

33. Atha kho meṇḍako gahapati tassā rattiyā accayena paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: "kālo bhante niṭṭhitaṃ bhatta" nti.

34. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena meṇḍakassa gahapatissa parivesanaṃ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.

35. Atha kho meṇḍako gahapati aḍḍhateḷasāni gopālakasatāni āṇāpesi: "tena hi bhaṇe, ekamekaṃ dhenuṃ gahetvā ekamekassa bhikkhuno upatiṭṭhatha. Dhāruṇhena khīrena bhojessāmā" ti.

36. Atha kho meṇḍako gahapati buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi: sampavāresi dhāruṇhena ca khīrena. Bhikkhu kukkuccāyantā khīraṃ na patigaṇhanti. "Patigaṇhātha bhikkhave paribhuñjathā" ti.

37. Atha kho meṇḍako gahapati buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā dhāruṇhena ca khīrena, bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinno kho meṇḍako gahapati bhagavantaṃ etadavoca: "sanni bhante, maggā kantārā appodakā appabhakkhā na sukarā apātheyyena gantuṃ. Sādhu bhante, bhagavā bhikkhūnaṃ pātheyyaṃ anujānātū" ti. Atha kho bhagavā meṇḍakaṃ gahapatiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

38. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, pañca gorasekhīraṃ dadhi takkaṃ navanītaṃ sappi. Santi bhikkhave, maggā kantārā appodakā appabhakkhā na sukarā apātheyyena gantuṃ. Anujānāmi. Bhikkhave, pātheyyaṃ pariyesituṃ. Taṇḍulo taṇḍulatthikena. Muggo muggatthikena. Māse māsatthikena. Loṇaṃ loṇatthikena. [PTS Page 245] [\q 245/] guḷo guḷatthikena. Telaṃ telatthikena. Sappi sappitthikena. Santi bhikkhave, manussā saddhā pasannā. Te kappiyakarakānaṃ hatthe hiraññaṃ upanikkhipanti: ’iminā yaṃ ayyassa kappiyaṃ, taṃ dethā’ti. Anujānāmi bhikkhave, yaṃ tato kappiyaṃ, taṃ sādiyituṃ. 1 Na tvevāhaṃ bhikkhave, kenaci pariyāyena jātarūparajataṃ sādiyitabbaṃ2 pariyesitabbanti. Vadāmī" ti.

1. "Sādituṃ" machasaṃ. To vi. 2. "Sāditabbaṃ" machasaṃ. [P T S.]

[BJT Page 612] [\x 612/]

39. Atha kho bhagavā anupubbena cārikaṃ caramāno yena āpaṇaṃ, tadavasari. Assosi kho keṇiyo jaṭilo "samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito āpaṇaṃ anuppatto āpaṇe viharati. 1 Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo

Kittisaddo abbhuggato: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ, sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavadeti. So dhammaṃ deseti ādikalyāṇaṃ majjhe kalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ. Kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī" ti.

40. Atha kho keṇiyassa jaṭilassa etadahosi: "kinnu kho ahaṃ samaṇassa gotamassa harāpeyya" nti. Atha kho keṇiyassa jaṭilassa etadahosi: "yepi kho te brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesamidaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samīhitaṃ tadanugāyanti, tadanubhāsanti, bhāsita manubhāsanti, vācitamanuvācenti. Seyyathīdaṃ: aṭṭako, vāmako, vāmadevo, vessāmitto, yamataggi2, aṅgīraso, bhāradvājo, vāseṭṭho, kassapo, bhagu, rattūparatā viratā vikālabhojanā. Te evarūpāni pānāni sādiyiṃsu. "Samaṇopi gotamo rattūparato virato vikālabhojanā. Arahati samaṇopi gotamo evarūpāni pānāni sādiyitu" nti. Pahūtaṃ pānaṃ paṭiyādāpetvā kājehi gāhāpetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho keṇiyo jaṭilo bhagavantaṃ etadavoca: "patigaṇhātu me bhavaṃ gotamo pāna" nti. "Tena hi keṇiya, bhikkhūnaṃ dehī" ti. Bhikkhū kukkuccāyantā na patigaṇhanti. "Patigaṇhātha bhikkhave, paribhuñjathā"ti.

41. Atha kho keṇiyo jaṭilo buddhapamukhaṃ bhikkhusaṅghaṃ pahūtehi pānehi sahatthā santappetvā sampavāretvā, bhagavantaṃ dhotahatthaṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ bhagavā dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṃsesi.

1. "Āpaṇe viharatī" ti natthi marammakkhara potthake 2. "Yamadaggi" ityapi.

[BJT Page 614] [\x 614/]

42. Atha [PTS Page 246] [\q 246/] kho keṇiyo jaṭilo bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca: "adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. "Mahā kho keṇiya, bhikkhusaṅgho. Aḍḍhateḷasāni bhikkhusatāni. Tvañca brāhmaṇesu abhippasanno"ti. Dutiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca: "kiñcāpi bho1 gotama, mahā bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni, ahaṃ ca brāmhaṇesu abhippasanno, adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. "Mahā kho keṇiya, bhikkhusaṅgho. Aḍḍhateḷasāni bhikkhusatāni. Tvaṃ ca brāhmaṇesu abhippasanno" ti. Tatiyampi kho keṇiyo jaṭilo bhagavantaṃ etadavoca: "kiñcāpi bho gotama, mahā bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni, ahaṃ ca brāhmaṇesu abhippasanno, adhivāsetu me bhavaṃ2 gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā" ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho keṇiyo jaṭilo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā pakkāmi.

43. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, aṭṭha panāni: ambapānaṃ jambupānaṃ vocapānaṃ mocapānaṃ madhupānaṃ3 muddikapānaṃ sālūkapānaṃ phārusakapānaṃ. Anujānāmi bhikkhave, sabbaṃ phalarasaṃ ṭhapetvā dhaññaphalarasaṃ. Anujānāmi bhikkhave, sabbaṃ pattarasaṃ ṭhapetvā ḍākarasaṃ. Anujānāmi bhikkhave, sabbaṃ puppharasaṃ ṭhapetvā madhukapuppharasaṃ. Anujānāmi bhikkhave ucchurasa" nti.

44. Atha kho keṇiyo jaṭilo tassā rattiyā accayena sake assame paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: "kālo bho gotama, niṭṭhitaṃ bhatta"nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacivaramādāya yena keṇiyassa jaṭilassa assamo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena.

45. Atha kho keṇiyo jaṭilo buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā, bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho keṇiyaṃ jaṭilaṃ bhagavā imāhi gāthāhi anumodi: -

1. "Aggihuttamukhā yaññā sāvitti chandaso mukhaṃ,

Rājā mukhaṃ manussānaṃ nadīnaṃ sāgaro mukhaṃ.

11. Nakkhattānaṃ mukhaṃ cando ādicco tapataṃ mukhaṃ,

Puññamākaṅkhamānānaṃ4 saṅgho ve yajataṃ mukha"nti.

1. "Kiñcāpi kho" machasaṃ. 2. Adhivāsetu bhavaṃ. Machasaṃ.

3. "Madhukapānaṃ" machasaṃ. 4. "Puññaṃ ākaṅkhamānānaṃ" ma cha saṃ. [P T S.] To vi. Ja vi.

[BJT Page 616] [\x 616/]

46. Atha kho bhagavā keṇiyaṃ jaṭilaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. [PTS Page 247] [\q 247/] atha kho bhagavā āpaṇe yathābhirattaṃ viharitvā yena kusinārā, tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi.

47. Assosuṃ kho kosinārakā mallā "bhagavā kira kusināraṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehī"ti. Te saṅgaraṃ akaṃsu: "yo bhagavato paccuggamanaṃ na karissati, pañcasatānissa daṇḍo" ti.

48. Tena kho pana samayena rojo mallo āyasmato ānandassa sahāyo hoti. Atha kho bhagavā anupubbena cārikaṃ caramāno yena kusinārā, tadavasari. Atha kho kosinārakā mallā bhagavato paccuggamanaṃ akaṃsu.

49. Atha kho rojo mallo bhagavato paccuggamanaṃ karitvā yenāyasmā ānando, tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitaṃ kho rojaṃ mallaṃ āyasmā ānando etadavoca: "uḷāraṃ kho te imaṃ āvuso roja, yaṃ tvaṃ bhagavato paccuggagamanaṃ akāsī" ti. "Nāhaṃ bhante ānanda, bahukato buddhe vā dhamme vā saṅghe vā1. Api ca ñātīhi saṅgaro kato: ’yo bhagavato paccuggamanaṃ na karissati, pañcasatānissa daṇḍo’ti. So kho ahaṃ bhante ānanda, ñātīnaṃ daṇḍabhayā evāhaṃ bhagavato paccuggamanaṃ akāsi" nti.

50. Atha kho āyasmā ānandā anattamano ahosi: "kathaṃ hi nāma rojo mallo evaṃ vakkhatī" ti. Atha kho āyasmā ānandā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca: "ayaṃ bhante rojo mallo abhiññāto ñātamanusso. Mahiddhiyo2 kho pana evarūpānaṃ ñātamanussānaṃ imasmiṃ dhammavinaye pasādo. Sādhu bhante, bhagavā tathā karotu, yathā rojo mallo imasmiṃ dhammavinaye pasīdeyyā" ti. "Na kho taṃ ānanda, dukkaraṃ tathāgatena yathā rojo mallo imasmiṃ dhammavinaye pasīdeyyā" ti.

51. Atha kho bhagavā rojaṃ mallaṃ mettena cittena pharitvā uṭṭhāyāsanā vihāraṃ pāvisi. Atha kho rojo mallo bhagavatā3 mettena cittena phuṭṭho seyyathāpi nāma gāvī taruṇavacchā4, evameva vihārena vihāraṃ pariveṇena pariveṇaṃ upasaṅkamitvā bhikkhū pucchati: "kahannu kho bhante etarahi so bhagavā viharati arahaṃ sammā sambuddho? Dassanakāmā hi mayaṃ taṃ bhagavantaṃ arahantaṃ sammāsambuddha" nti. "Esāvuso roja, [PTS Page 248] [\q 248/] vihāro saṃvutadvāro. Tena appasaddo upaṅkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭehi. Vivarissati te bhagavā dvāra"nti

1. "Buddhena vā dhammena vā saṅghena vā" sī mu 1 2. "Mahiddhiko" machasaṃ. 3. "Bhagavato" machasaṃ to vi. 4. "Gāviṃ taruṇavaccho" machasaṃ.

[BJT Page 618] [\x 618/]

52. Atha kho rojo mallo yena so vihāro saṃvutadvāro, tena appasaddo upasaṅkamitvā ataramāno ālindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭesi. Vivari bhagavā dvāraṃ. Atha kho rojo mallo vihāraṃ pavisitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnassa kho rojassa mallassa bhagavā ānupubbīkathaṃ kathesi: seyyathīdaṃ: dānakathaṃ sīlakathaṃ saggakathaṃ, kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ, nekkhamme ānisaṃsaṃ pakāsesi.

53. Yadā bhagavā aññāsi rojaṃ mallaṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi: dukkhaṃ samudayaṃ nirodhaṃ maggaṃ seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ patigaṇheyya, evameva kho rojassa mallassa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: "yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma" nti.

54. Atha kho rojo mallo diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṃ etadavoca: "sādhu bhante ayyā mamaññeva patigaṇheyyuṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ, no aññesa" nti. "Yesaṃ kho roja, sekhena ñāṇena sekhena dassanena dhammo diṭṭho seyyathāpi tayā, tesampi evaṃ hoti: ’aho nūna ayya amhākaññeva patigaṇheyyuṃ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṃ, no aññesa’ nti. Tena hi roja, tava ceva paṭiggahessanti aññesañcā" ti.

55. Tena kho pana samayena kusinārāyaṃ paṇītānaṃ bhattānaṃ bhattapaṭipāṭi aṭṭhitā hoti. Atha kho rojassa mallassa paṭipāṭiṃ alabhantassa etadahosi: "yannūnā haṃ bhattaggaṃ olokeyyaṃ, yaṃ bhattagge nāssa, taṃ paṭiyādeyya" nti. Atha kho rojo mallo bhattaggaṃ olokento dve nāddasa ḍākañca piṭṭhakhādanīyañca. Atha kho rojo mallo yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca: "idha me bhante ānanda, paṭipāṭiṃ alabhantassa etadahosi: ’yannūnāhaṃ bhattaggaṃ olokeyyaṃ, yaṃ bhattagge nāssa, taṃ paṭiyādeyya’ nti. So kho ahaṃ bhante ānanda, bhattaggaṃ olokento dve nāddasaṃ ḍākañca piṭṭhakhādanīyañca. Sacāhaṃ bhante ānanda, paṭiyādeyyaṃ ḍākañca piṭṭhakhādanīyañca, patigaṇheyya me bhagavā"ti. "Tena hi roja, bhagavantaṃ paṭipucchissāmī"ti.

56. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. "Tenahānanda, paṭiyādetū" ti. "Tena hi roja, paṭiyādehī" ti.

[BJT Page 620] [\x 620/]

57. Atha kho rojo mallo tassā rattiyā accayena pahūtaṃ ḍākañca piṭṭhakhādanīyañca paṭiyādāpetvā bhagavato upanāmesi "patigaṇhātu me bhante bhagavā ḍākañca piṭṭhakhādanīyañcā" ti. "Tena hi roja, bhikkhūnaṃ dehī"ti *. Bhikkhu kukkuccāyantā na patigaṇhanti. [PTS Page 249] [\q 249/] "patigaṇaṇhātha bhikkhave, paribhuñjathā" ti.

58. Atha kho rojo mallo buddhapamukhaṃ bhikkhusaṅghaṃ pahūtehi ḍākehi ca piṭṭhakhādanīyehi ca sahatthā santappetvā sampavāretvā bhagavantaṃ dhotahatthaṃ onītapattapāṇiṃ ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho rojaṃ mallaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

59. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, sabbañca ḍākaṃ sabbañca piṭṭhakhādanīya" nti.

60. Atha kho bhagavā kusinārāyaṃ yathābhirattaṃ viharitvā yena ātumā, tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi.

61. Tena kho pana samayena aññataro buḍḍhapabbajito ātumāyaṃ paṭivasati nahāpitapubbo. Tassa dve dārakā honti mañjukā paṭibhāṇeyyakā dakkhā pariyodātasippā sake ācariyake nahāpitakamme. Assosi kho so buḍḍhapabbajito "bhagavā kira ātumaṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehī"ti.

62. Atha kho so buḍḍhapabbajito te dārake etadavoca: "bhagavā kira tātā, ātumaṃ āgacchati mahatā bhikkhusaṅghena saddhiṃ aḍḍhateḷasehi bhikkhusatehi. Gacchatha tumhe tātā, khurabhaṇḍaṃ ādāya. Nāḷiyāvāpakena anugharakaṃ1 āhiṇḍatha. Loṇampi telampi taṇḍulampi khādanīyampi saṃharatha. Bhagavato āgatassa yāgudānaṃ2 karissāmā"ti. "Evaṃ tātā" ti kho te dārakā tassa buḍḍhapabbajitassa paṭissutvā khurabhaṇḍaṃ ādāya nāḷiyā āvāpakena anugharakaṃ āhiṇḍanti loṇampi telampi taṇḍulampi khādanīyampi saṃharantā. Manussā te dārake mañajuke paṭibhāṇeyyake passitvā yepi na kārāpetukāmā, tepi kārāpenti. Kārāpetvāpi bahuṃ denti. Atha kho te dārakā bahuṃ loṇampi telampi taṇḍulampi khādanīyampi saṃhariṃsu.

63. Atha kho bhagavā anupubbena cārikaṃ caramāno yena ātumā tadavasari. Tatra sudaṃ bhagavā ātumāyaṃ viharati bhusāgāre.

* "Atha kho rojo mallaputto bhikkhūnaṃ deti" machasaṃ. Ayaṃ pāṭho sīhalakkharapotthakesu na dissate. 1. "Anugharakaṃ anugharakaṃ" machasaṃ. [P T S.] To vi. A vi. 2. "Yāgupānaṃ" machasaṃ. [P T S.] To vi.

[BJT Page 622] [\x 622/]

64. Atha kho so buḍḍhapabbajito tassā rattiyā accayena pahūtaṃ yāguṃ paṭiyādāpetvā bhagavato upanāmesi: "patigaṇhātu me bhante bhagavā yāgu" nti.

65. Jānantāpi [PTS Page 250] [\q 250/] tathāgatā pucchanti. Jānantāpi na pucchanti. Kālaṃ viditvā pucchanti. Kālaṃ viditvā na pucchanti. Atthasaṃhitaṃ tathāgatā pucchanti no anatthasaṃhitaṃ. Anatthasaṃhite setughāto tathāgatānaṃ. Dvīhākārehi buddhā bhagavanto bhikkhū paṭipucchanti: "dhammaṃ vā desessāma. Sāvakānaṃ vā sikkhāpadaṃ paññāpessāmā"ti.

66. Atha kho bhagavā taṃ buḍḍhapababajitaṃ etadavoca: "kutāyaṃ bhikkhū yāgū"ti. Atha kho so buḍḍhapabbajito bhagavato etamatthaṃ ārocesi: vigarahi buddho bhagavā ’ananucchaviyaṃ moghapurisa, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, pabbajite1 akappiye samādapessasi2. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, pabbajitā akappiye samādapetabbā3. Yo samādapeyya, āpatti dukkaṭassa. Na ca bhikkhave, nahāpitapubbena burabhaṇḍaṃ pariharitabbaṃ. Yo parihareyya āpatti dukkaṭassā" ti.

67. Atha kho bhagavā ātumāyaṃ yathābhirattaṃ viharitvā yena sāvatthi, tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi, tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikasasa ārāme.

68. Tena kho pana samayena sāvatthiyaṃ bahuṃ phalakhādanīyaṃ uppannaṃ hoti4. Atha kho bhikkhūnaṃ etadahosi: "kinnu kho bhagavatā phalakhādanīya anuññātaṃ? Kiṃ ananuññāta"nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sabbaṃ phalakhādanīya" nti.

69. Tena kho pana samayena saṅghikāni bījāni puggalikāya bhūmiyā ropīyanti. Puggalikāni bījāni saṅghikāya bhūmiyā ropīyanti. Bhagavato etamatthaṃ ārocesuṃ. "Saṅghikāni bhikkhave, bījāni puggalikāyā bhūmiyā ropitāni bhāgaṃ datvā paribhuñjitabbāni. Puggalikāni bījāni saṅghikāya bhūmiyā ropitāni bhāgaṃ datvā paribhuñjitabbānī" ti.

1. "Pabbajito" machasaṃ. [P T S.] To vi. Sī mu. Imassa buḍḍhapabbajitassa dve dārakāpi pabbajitā sāmaṇerabhūmiyaṃ ṭhitāti dīghanikāyaṭṭhakathāyaṃ vuttaṃ. Tasmā ettha "pabbajite" ti padaṃ yuttameva. 2. "Samādapesi" machasaṃ. 3. "Pabbajitena samādapetabbā" machasaṃ. [P T S.] To vi. To vi. Ja. Vi 4. "Ussannaṃ" machasaṃ.

[BJT Page 624] [\x 624/]

70. Tena kho pana samayena bhikkhūnaṃ kismiñci kismiñci ṭhāne kukkuccaṃ uppajjati: "kinnu kho bhagavatā anuññātaṃ? Kiṃ ananuññāta" nti. Bhagavato etamatthaṃ ārocesuṃ. "Yaṃ bhikkhave, mayā ’idaṃ na kappatī’ ti apaṭikkhittaṃ, [PTS Page 251] [\q 251/] taṃ ce akappiyaṃ anulometi’ kappiyaṃ paṭibāhati, taṃ vo na kappati. Yaṃ bhikkhave, mayā ’idaṃ na kappatī’ ti apaṭikkhittaṃ, taṃ ce kappiyaṃ anulometi, akappiyaṃ paṭibāhati, taṃ vo kappati. Yaṃ bhikkhave, mayā ’idaṃ kappatīti ananuññātaṃ, taṃ ce akappiyaṃ anulometi, kappiyaṃ paṭibāhati, taṃ vo na kappati. Yaṃ bhikkhave, mayā ’idaṃ kappatī’ ti ananuññātaṃ, taṃ ce kappiyaṃ anulometi, akappiyaṃ paṭibāhati, taṃ vo kappatī" ti.

71. Atha kho bhikkhūnaṃ etadahosi: "kappati nu kho yāvakālikena yāmakālikaṃ? Na nu kho kappati? Kappati nu kho yāvakālikena sattāhakālikaṃ? Na nu kho kappati? Kappati nu kho yāvakālikena yāvajīvikaṃ? Na nu kho kappati? Kappati nu kho yāmakālikena sattāhakālikaṃ? Na nu kho kappati? Kappati nu kho yāmakālikena yāvajīvikaṃ? Na nu kho kappati? Kappati nu kho sattāhakālikena yāvajīvikaṃ? Na nu kho kappatī? Ti. Bhagavato etamatthaṃ ārocesuṃ. "Yāvakālikena bhikkhave, yāmakālikaṃ tadahu paṭiggahitaṃ kāle kappati. Vikāle na kappati. Yāvakālikena bhikkhave, sattāhakālikaṃ tadahu paṭiggahitaṃ kāle kappati. Vikāle na kappati. Yāvakālikena bhikkhave, yāvajīvikaṃ tadahu paṭiggahitaṃ kāle kappati. Vikāle na kappati. Yāmakālikena bhikkhave, sattāhakālikaṃ tadahu paṭiggahitaṃ yāme kappati. Yāmātikkante na kappati. Yāmakālikena bhikkhave, yāvajīvikaṃ tadahu paṭiggahitaṃ yāme kappati. Yāmātikkante na kappati. Sattāhakālikena bhikkhave yāvajīvikaṃ tadahu paṭiggahitaṃ sattāhaṃ kappati. Sattāhātikkante na kappatī" ti.

Bhesajjakkhandhako niṭṭhito chaṭṭho

[BJT Page 626] [\x 626/]

Imamhi khandhake vatthū ekasataṃ cha vatthū.

Tassa uddānaṃ:

Sāradike vikālepi vasaṃ mūle piṭṭhehi ca,

Kasāvehi paṇṇaṃ phalaṃ jatu loṇaṃ chakanañca.

Cuṇṇaṃ cālinī maṃsañca añjanī1 upapiṃsanī 2,

Añjanī ucca3 pārutā salākā salākodhanī 4.

Thavikaṃ savaṭṭakaṃ 5 suttaṃ muddhani tela6 natthu ca,

Natthukaraṇī dhūma 7 nettañca pidhānaṃ yamakatthavi 8.

Telapākesu majjañca atikkhittaṃ abbhañjanaṃ,

Tumbaṃ sedaṃ sambhārañca mahābhaṅgodakaṃ tathā.

Dakakoṭṭhaṃ lohitañca visāṇaṃ pādabbhañjanaṃ,

Pajjaṃ satthaṃ kasāvañca tilakakkaṃ kabalikaṃ.

[PTS Page 252] [\q 252/] colaṃ sāsapakuḍḍañca 9 dhūmasakkharikāya ca,

Vaṇatelaṃ vikāsikaṃ vikaṭañca paṭiggahaṃ.

Gūthaṃ karontā roḷiñca khāraṃ muttahariṭakī 10

Gandhā virecanañceva acchā kaṭa 11 kaṭākaṭaṃ.

Paṭicchādanī pabbhārā ārāmā satā pañcahi 12

Guḷaṃ muggaṃ sovīrañca sāmapākā 13 punā pace.

Punānuññāsi dubbhikkhe phalañca tilakhādanī,

Purebhattaṃ kāyaḍāho nibbaṭṭañca bhagandalaṃ.

Vatthikammañca suppī ca 14 manussamaṃsameva ca,

Hatthi assā sunakhāhi 15 sīhabyagghaṃ ca dīpikaṃ. 16

Accha taraccha maṃsañca paṭipāṭi ca yāgu ca,

Taruṇaṃ aññatra guḷaṃ sunīdhāvasathāgaraṃ. 17

Gaṅgā koṭi saccakathā ambapālī ca licchavi,

Uddissa kaṭaṃ subhikkhaṃ punadeva paṭikkhipi.

Megho yaso meṇḍako ca gorasaṃ pātheyyakena ca,

Keṇi ambo jambucoca mocamadhumuddikasālukaṃ.

Phārusakaṃ 18 ḍākapiṭṭhaṃ ātumāyaṃ nahāpito,

Sāvatthiyaṃ phalaṃ bījaṃ kismiṃ ṭhāne ca kāliketi.

1. "Añjanaṃ" machasaṃ. [P T S. 2.] "Upapīsanī" machasaṃ. "Upapiṃsanaṃ" si. [P T S. 3.] "Uccā" machasaṃ. To vi. 4. "Salākaṭhāni" machasaṃ.

5. "Sabandhakaṃ" machasaṃ "bandhakaṃ" [P T S. 6.] "Telaṃ" [P T S.]

7. "Dhūmañca" machasaṃ. [P T S.]

8. "Nettañcāpidha natthavi" machasaṃ. "Nettañcā pidhānaṃ thavi" [P T S.]

9. "Sāsapakuṭṭhakañca" machasaṃ [P T S.] "Sāsapakuṇḍaṃca" a vi. To vi.

10. "Haritakaṃ’ machasaṃ. 11. "Acchākaṭaṃ machasaṃ.

12. "Ārāmasatthāhenaca" machasaṃ. 13. "Sāmaṃpākā" ma cha saṃ.

14. "Suppiñce" machasaṃ. Ja vi. A vi.

15. "Sunakhoca" machasaṃ. [P T S.] Ma nu pa.

16. "Abhisīhañcadīpikaṃ" machasaṃ ja vi. Ma nu pa.

17. "Vasathāgāraṃ" machasaṃ. A vi. [P T S.] Ja vi.

18. "Phārusakā" machasaṃ. Sī mu.