[BJT Vol V-3-2] [\z Vin /] [\w IIIb /]
[BJT Page 628] [\x 628/]
[PTS Vol V - 1] [\z Vin /] [\f I /]
[PTS Page 253] [\q 253/]

Vinayapiṭake
Mahāvaggapāḷiyā
Dutiyo bhāgo
7 Kaṭhinakkhandhakaṃ

Namo tassa bhagavato arahato sammāsambuddhassa.

1. tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

2. Tena kho pana samayena tiṃsamattā pāveyyākā1 bhikkhū sabbe āraññakā2 sabbe piṇḍapātikā sabbe paṃsukūlikā sabbe tecīvarikā sāvatthiṃ gacchantā3 bhagavantaṃ dassanāya upakaṭṭhāya vassūpanāyikāya nāsakkhiṃsu sāvatthiyaṃ vassūpanāyikaṃ sambhāvetuṃ. Antarāmagge sākete vassaṃ upagacchiṃsu.

3. Te ukkaṇṭhitarūpā vassaṃ vasiṃsu "āsanneva no bhagavā viharati ito chasu yojanesu. Na ca mayaṃ labhāma bhagavantaṃ dassanāyā" ti.

4. Atha kho te bhikkhū vassaṃ vutthā temāsaccayena katāya pavāraṇāya deve vassante udakasaṅgahe udakacikkhalle okapuṇṇehi cīvarehi kilantarūpā, yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo, yena bhagavā, tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.

5. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā te bhikkhū etadavoca: "kacci bhikkhave, khamanīyaṃ? Kacci yāpanīyaṃ? Kacci samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha? Na ca piṇḍakena kilamitthā?" Ti.

6. Khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā. Samaggā ca mayaṃ bhante, sammodamānā avivadamānā vassaṃ vasimha. Na ca piṇḍakena kilamimha. Idha mayaṃ bhante tiṃsamattā pāveyyakā bhikkhū sāvatthiṃ āgacchantā bhagavantaṃ dassanāya upakaṭṭhāya vassūpanāyikāya nāsakkhimha sāvatthiyaṃ vassūpanāyikaṃ sambhāvetuṃ. Antarāmagge sākete vassaṃ upagacchimha. Te mayaṃ bhante ukkaṇṭhitarūpā vassaṃ vasimha ’āsanneva no bhagavā viharati ito chasu yojanesu. Na ca mayaṃ labhāma bhagavantaṃ dassanāyā’ ti. Atha kho mayaṃ bhante vassaṃ vutthā temāsaccayena katāya pavāraṇāya deve vassante udakasaṅgahe udakacikkhalle okapuṇṇehi cīvarehi kilantarūpā addhānaṃ āgatā" ti.

7. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathā katvā bhikkhū āmantesi: "anujānāmi bhikkhave, vassaṃ vutthānaṃ bhikkhūnaṃ kaṭhinaṃ4 attharituṃ. Atthatakaṭhinānaṃ vo bhikkhave, paṃca kappissanti: anāmantacāro, asamādānacāro, gaṇabhojanaṃ, yāvadatthacīvaraṃ, yo ca tattha cīvaruppādo, so nesaṃ bhavissati. 5 Atthatakaṭhinānaṃ vo bhikkhave, imāni pañca kappissanti. "

1. "Pāṭheyyakā" aṭṭhakathā. "Pātheyyakā" ja vi. Ma nu pa. To vi.

2. "Āraññikā" machasaṃ. 3. "Āgacchantā" machasaṃ.

4. "Kaṭhinaṃ" machasaṃ. 5. "Bhavissatīti"

[BJT Page 630] [\x 630/]

8. Evañca pana bhikkhave kaṭhinaṃ attharitabbaṃ. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Idaṃ saṅghassa kaṭhinadussaṃ uppannaṃ. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ kaṭhinadussaṃ itthannāmassa bhikkhuno dadeyya kaṭhinaṃ attharituṃ. Esā ñatti.

"Suṇātu me bhante saṅgho, idaṃ saṅghassa kaṭhinadussaṃ uppannaṃ. Saṅgho imaṃ kaṭhinadussaṃ itthannāmassa bhikkhuno deti kaṭhinaṃ attharituṃ. Yassāyasmato khamati imassa kaṭhinadussassa itthannāmassa bhikkhuno dānaṃ kaṭhinaṃ attharituṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

"Dinnaṃ idaṃ saṅghena kaṭhinadussaṃ itthannāmassa bhikkhuno kaṭhinaṃ attharituṃ. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī" ti.

9. Evaṃ kho bhikkhave, atthataṃ hoti kaṭhinaṃ, evaṃ anatthataṃ. Kathañca bhikkhave, 1 anatthataṃ hoti kaṭhinaṃ? Na ullikhitamattena atthataṃ hoti kaṭhinaṃ. Na dhovanamattena atthataṃ hoti kaṭhinaṃ. Na cīvaravicāraṇamattena atthataṃ hoti kaṭhinaṃ. Na chedanamattena atthataṃ hoti kaṭhinaṃ. Na bandhanamattena atthataṃ hoti kaṭhinaṃ. Na ovaṭṭikaraṇamattena2 atthataṃ hoti kaṭhinaṃ. Na kaṇḍūsakaraṇamattena3 atthataṃ hoti kaṭhinaṃ. Na daḷhīkammakaraṇamattena atthataṃ hoti kaṭhinaṃ. Na anuvātakaraṇamattena atthataṃ hoti kaṭhinaṃ. Na paribhaṇḍakaraṇamattena atthataṃ hoti kaṭhinaṃ. Na ovaṭṭeyyakaraṇamattena 4 atthataṃ hoti kaṭhinaṃ. Na kambalamaddanamattena atthataṃ hoti kaṭhinaṃ. Na nimittakatena atthataṃ hoti kaṭhinaṃ. Na parikathākatena atthataṃ hoti kaṭhinaṃ. Na kukkukatena atthataṃ hoti kaṭhinaṃ. Na sannidhikatena atthataṃ hoti kaṭhinaṃ. Na nissaggiyena atthataṃ hoti. Kaṭhinaṃ. Na akappakatena atthataṃ hoti kaṭhinaṃ. Na aññatra saṅghāṭiyā atthataṃ hoti kaṭhinaṃ. [PTS Page 255] [\q 255/] na aññatra uttarāsaṅgena atthataṃ hoti kaṭhinaṃ. Na aññatra antaravāsakena atthataṃ hoti kaṭhinaṃ. Na aññatra pañcakena vā atirekapañcakena vā tadaheva sañjinnena samaṇḍalīkatena atthataṃ hoti kaṭhinaṃ. Na aññatra puggalassa atthārā atthataṃ hoti kaṭhinaṃ. Sammā ceva 5 atthataṃ hoti kaṭhinaṃ, tañce nissīmaṭṭho anumodati, evampi anatthataṃ hoti kaṭhinaṃ. Evaṃ kho bhikkhave, anatthataṃ hoti kaṭhinaṃ.

(Catuvīsati ākārā).

1. "Kathañca pana bhikkhave" machasaṃ. 2. "Ovaṭṭiyakaraṇamattena" machasaṃ. 3. "Na gaṇḍūsakaraṇamattena" katthavi. 4. "Ovaddheyyekaraṇamattena" machasaṃ. [P T S]

5. "Sammā ce" machasaṃ.

[BJT Page 632] [\x 632/]

10. Kathañca bhikkhave, atthataṃ hoti kaṭhinaṃ? Ahatena atthataṃ hoti kaṭhinaṃ. Ahatakappena atthataṃ hoti kaṭhinaṃ. Pilotikāya atthataṃ hoti kaṭhinaṃ. Paṃsukūlena atthataṃ hoti kaṭhinaṃ. Pāpaṇikena atthataṃ hoti kaṭhinaṃ. Animittakatena atthataṃ hoti kaṭhinaṃ. Aparikathākatena atthataṃ hoti kaṭhinaṃ. Akukkukatena atthataṃ hoti kaṭhinaṃ. Asannidhikatena atthaṃ hoti kaṭhinaṃ. Anissaggiyena atthataṃ hoti kaṭhinaṃ. Kappakatena atthataṃ hoti kaṭhinaṃ. Saṅghāṭiyā atthataṃ hoti kaṭhinaṃ. Uttarāsaṅghena atthataṃ hoti kaṭhinaṃ. Antaravāsakena atthataṃ hoti kaṭhinaṃ. Pañcakena vā atirekapañcakena vā tadaheva sañchinnena samaṇḍalīkatena atthataṃ hoti kaṭhinaṃ. Puggalassa atthārā atthataṃ hoti kaṭhinaṃ. Sammā ceva atthataṃ hoti kaṭhinaṃ, tañce sīmaṭṭho anumodati, evampi atthataṃ hoti kaṭhinaṃ. Evaṃ kho bhikkhave, atthataṃ hoti kaṭhinaṃ.

(Sattarasa ākārā)

1. Kathañca bhikkhave, ubbhataṃ hoti kaṭhinaṃ? Aṭṭhimā bhikkhave, mātikā kaṭhinassa ubbhārāya: pakkamanantikā niṭṭhānantikā sanniṭṭhānantikā nāsanantikā savaṇantikā āsāvacchedikā sīmātikkantikā sahubbhārā"ti 1.

2. Bhikkhu atthatakaṭhino katacīvaraṃ ādāya pakkamati "na paccessa" nti. Tassa bhikkhuno pakakamanantiko kaṭhinuddhāro. (1)

3. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (2)

4. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (3)

5. Bhikkhu atthakaṭhino cīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (4)

1. "Saubbhārāti" to vi. Ma nu pa.

[BJT Page 634] [\x 634/]

6. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro suṇāti: [PTS Page 256] [\q 256/] "ubbhataṃ kira tasmiṃ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddharo. (5)

7. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti bahiddhā kaṭhinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (6)

8. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (7)

Ādāyasattakaṃ niṭṭhitaṃ.

1. Bhikkhū atthatakaṭhino tatacīvaraṃ samādāya pakkamati. "Na paccessa" nti. Tassa bhikkhuno pakkamanantiko kaṭhinuddhāro. (1)

2. Bhikkhū atthatakaṭhino cīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhe vimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (2)

3. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (3)

4. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (4)

5. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro suṇāti: "ubbhataṃ kira tasmiṃ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (5)

[BJT Page 636] [\x 636/]

6. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti bahiddhā kaṭhinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (6)

7. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamatī "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (7)

Samādāyasattakaṃ niṭṭhitaṃ

1. [PTS Page 257] [\q 257/] bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (1)

2. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti. "Nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (2)

3. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

(3)

4. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati. "Paccessa" nti. So bahisīmagato taṃ cīvaraṃ karoti. So katacīvaro suṇāti: "ubbhataṃ kira tasmiṃ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (4)

5. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ karoti. So katacīvaro "paccessaṃ. Paccessa" nti bahiddhā kaṭhinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (5)

6. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati. "Paccessa" nti. So bahisīmagato taṃ cīvaraṃ karoti. So katacīvaro "paccessaṃ. Paccessa" nti sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (6)

Ādāyachakkaṃ niṭṭhitaṃ.

[BJT Page 638] [\x 638/]

1. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (1)

2. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti. "Nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (2)

3. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (3)

4. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati. "Paccessa" nti. So bahisīmagato taṃ cīvaraṃ karoti. So katacīvaro suṇāti: "ubbhataṃ kira tasmiṃ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (4)

5. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ karoti. So katacīvaro "paccessaṃ. Paccessa" nti bahiddhā kaṭhinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (5)

6. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati. "Paccessa" nti. So bahisīmagato taṃ cīvaraṃ karoti. So katacīvaro "paccessaṃ. Paccessa" nti sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (6)

Samādāyachakkaṃ niṭṭhitaṃ.

1.

Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (1)

2. Bhikkhu atthatakaṭhino vīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti. "Nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (2)

[BJT Page 640] [\x 640/]

3. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (3)

(Ādāyatikaṃ. 1)

4.

Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati. " Na paccessa " nti. Tassa bahisīmagatassa evaṃ hoti. "Idhevimaṃ cīvaraṃ kāressa" nti. [PTS Page 258] [\q 258/] so taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (4)

5. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti. "Nevimaṃ cīvaraṃ kāressa" nti. Tassa bhikkhuno sanniṭṭhākantiko kaṭhinuddhāro. (5)

6. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati. "Na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti. "Idhevimaṃ cīvaraṃ kāressa" nti. So taṃ cīvaraṃ kāreti tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (6)

7.

Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati anaṭhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: " na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (7)

8. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati anaṭhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (8)

9. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati anadhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāraressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (9)

(Ādāyatikaṃ. 3. )

[BJT Page 642] [\x 642/]

10. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati. "Paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (10)

11. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati. "Paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (11)

12. Bhikkhu atthakaṭhino cīvaraṃ ādāya pakkamati "paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nasasti. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (12)

13. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro suṇāti: "ubbhataṃ kira tasmiṃ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (13)

14. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati "paccessa" nti . So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti. Bahiddhā kaṭhinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (14)

15. Bhikkhu atthatakaṭhino cīvaraṃ ādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti. Sambhuṇāti [PTS Page 259] [\q 259/] kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (15)

(Ādāya chakkaṃ)

(Ādāyapaṇṇarasakaṃ niṭṭhitaṃ)

1. Bhikkhū atthatakaṭhino cīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (1)

2. Bhikkhu atthatakaṭhino vīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti. "Nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (2)

3. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (3)

(Samādāyatikaṃ. 1)

4. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati. " Na paccessa " nti. Tassa bahisīmagatassa evaṃ hoti. "Idhevimaṃ cīvaraṃ kāressa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (4)

5. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti. "Nevimaṃ cīvaraṃ kāressa" nti. Tassa bhikkhuno sanniṭṭhākantiko kaṭhinuddhāro. (5)

6. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati. "Na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti. "Idhevimaṃ cīvaraṃ kāressa" nti. So taṃ cīvaraṃ kāreti tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (6)

7. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati anaṭhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: " na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (7)

8. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati anaṭhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (8)

9. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati anadhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāraressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (9)

(Samādāyatikaṃ. 3. )

10. Bhikkhu atthatakaṭhino cīvaraṃ samadāya pakkamati. "Paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (10)

11. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati. "Paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (11)

12. Bhikkhu atthakaṭhino cīvaraṃ samādāya pakkamati "paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nasasti. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (12)

13. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro suṇāti: "ubbhataṃ kira tasmiṃ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (13)

14. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti. Bahiddhā kaṭhinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (14)

15. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti. Sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (15)

16. Bhikkhu atthatakaṭhino cīvaraṃ samādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So tatacīvaro "paccessaṃ. Paccessa" nti bahiddhā kaṭhinuddhāraṃ vītināmeti.

1. Bhikkhu atthatakaṭhino vippakatavīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (1)

2. Bhikkhu atthatakaṭhino vippakatavivaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti. "Nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (2)

3. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (3)

(Ādāyatikaṃ. 1)

4. Bhikkhu atthatakaṭhino vippatatavīvaraṃ ādāya pakkamati. " Na paccessa " nti. Tassa bahisīmagatassa evaṃ hoti. "Idhevimaṃ cīvaraṃ kāressa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (4)

5. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti. "Nevimaṃ cīvaraṃ kāressa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (5)

6. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati. "Na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti. "Idhevimaṃ cīvaraṃ kāressa" nti. So taṃ cīvaraṃ kāreti tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (6)

7.

Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati anaṭhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: " na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (7)

8. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati anaṭhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (8)

9. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati anadhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāraressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (9)

(Ādāyatikaṃ. 3. )

10. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati. "Paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (10)

11. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati. "Paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (11)

12. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati "paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nasasti. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (12)

13. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro suṇāti: "ubbhataṃ kira tasmiṃ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (13)

14. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti. Bahiddhā kaṭhinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (14)

15. Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti. Sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (15)

16.

Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So tatacīvaro "paccessaṃ. Paccessa" nti bahiddhā kaṭhinuddhāraṃ vītināmeti.

17.

Bhikkhu atthatakaṭhino vippakatacīvaraṃ ādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ, na paccessa" nti so taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

1. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ, na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (1)

[BJT Page 644] [\x 644/]

2. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (2)

3. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro (3)

(Vippakatasamādāyatikaṃ. 1. )

4. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (4)

5. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati. "Na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (5)

6. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressa" nti. So ta cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (6)

(Vippakatasamādāyatikaṃ. 2)

7. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati anadhiṭṭhitena. Nevassa hoti: "paccessa"nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (7)

8. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati anadhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (8)

9. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati anadhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: " na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ, na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (9)

(Vippakatasamādāyatikaṃ. 3)

[BJT page 646 10.] Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati "paccessa" nti. Tassa bahisīmagatassa [PTS Page 260] [\q 260/] evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (10)

11. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati " paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (11)

12. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati "paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (12)

13. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro suṇāti: "ubbhataṃ kira tasmiṃ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (13)

14. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati. "Paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ, paccessa" nti bahiddhā kaṭhinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (14)

15. Bhikkhu atthatakaṭhino vippakatacīvaraṃ samādāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (15)

(Vippakatasamādāyachakkaṃ)

(Vippakatasamādāyapaṇṇarasakaṃ)

Ādāyabhāṇavāro niṭṭhito.

[BJT Page 648] [\x 648/]

1. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

2. Bhikkhu atthatakaṭhino cīvarasāya pakkamati. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti. "Nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

3. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

4. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvarāsaṃ payirupāsissaṃ. Na paccessa" nti. So taṃ cīvarāsaṃ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

5. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati " na paccessa" nti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

6. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati " na paccessa" nti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

7. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati " na paccessa" nti so bahisīmagato taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

[BJT Page 650] [\x 650/]

8. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati " na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvarāsaṃ payirupāsissa" nti. So taṃ cīvarāsaṃ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

9. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati anadhiṭṭhitena. Nevassa hoti "paccessa"nti. Na panassa hoti "na paccessa" nti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

10. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati anadhiṭṭhitena. Nevassa hoti "paccessa" nti. Na panassa hoti " na paccessa" nti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

11. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati anadhiṭṭhitena. Nevassa hoti "paccessa" nti. Na panassa hoti "na paccessa" nti. So bahisīmagato cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

12. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati anaṭhiṭṭhitena. Nevassa hoti "paccessa" nti. Na panassa hoti "na paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvarāsaṃ payirupāsissaṃ. Na paccessa" nti. So taṃ cīvarāsaṃ payirupāsi. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

Anāsā dvādasakaṃ 1 niṭṭhitaṃ.

1. "Doḷasakaṃ" machasaṃ.

[BJT Page 652] [\x 652/]

1. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Āsāya labhati. Anāsāya na labhati. Tassa evaṃ hoti: idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

2. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Āsāya labhati. Anāsāya na labhati. Tassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

3. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Āsāya labhati. Anāsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

4. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvarāsaṃ payirupāsissaṃ. Na paccessa" nti. So taṃ cīvarāsaṃ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

5. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato suṇāti: "ubbhataṃ kira tasmiṃ āvāse kaṭhina"nti. Tassa evaṃ hoti: "yato tasmiṃ āvāse ubbhataṃ kaṭhinaṃ, idhevimaṃ cīvarāsaṃ payirupāsissa" nti. So taṃ cīvarāsaṃ payirupāsati. Āsāya labhati. Anāsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

6. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato suṇāti: ubbhataṃ [PTS Page 261] [\q 261/] kira tasmiṃ āvāse kaṭhina" nti. Tassa evaṃ hoti: "yato tasmiṃ āvāse ubbhataṃ kaṭhinaṃ, idhevimaṃ cīvarāsaṃ payirupāsissa" nti. So taṃ cīvarāsaṃ payirupāsati. Āsāya labhati. Anāsāya na labhati. Tassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

[BJT Page 654] [\x 654/]

7. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato suṇāti: "ubbhataṃ kira tasmiṃ āvāse kaṭhina" nti. Tassa evaṃ hoti: "yato tasmiṃ āvāse ubbhataṃ kaṭhinaṃ, idhevimaṃ cīvarāsaṃ payirupāsissa" nti. So taṃ cīvarāsaṃ payirupāsati. Āsāya labhati. Anāsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

8. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato suṇāti: "ubbhataṃ kira tasmiṃ āvāse kaṭhina" nti. Tassa evaṃ hoti: "yato tasmiṃ āvāse ubbhataṃ kaṭhinaṃ, idhevimaṃ cīvarāsaṃ payirupāsissaṃ. Na paccessa" nti. So taṃ cīvarāsaṃ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

9. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati " paccessa" nti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Āsāya labhati. Anāsāya na labhati. So taṃ cīvaraṃ kāreti. So katacīvaro suṇāti: "ubbhataṃ kira tasmiṃ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro.

10. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvarāsaṃ payirupāsissaṃ. Na paccessa" nti. So taṃ cīvarāsaṃ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

11. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Āsāya labhati. Anāsāya na labhati. So taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti. Bahiddhā kaṭhinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro.

12. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato taṃ cīvarāsaṃ payirupāsati. Āsāya labhati. Anāsāya na labhati. So taṃ cīvaraṃ kāreti. So katacīvaro paccessaṃ. Paccessa" nti sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro.

Āsādvādasakaṃ niṭṭhitaṃ.

[BJT Page 656] [\x 656/]

1. [PTS Page 262] [\q 262/] bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti. "Idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

2. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti. "Nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

3. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṃ cīvarāsaṃ payirupāsati. . Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

4. Bhikkhu atthakaṭhino kenacideva karaṇīyena pakkamati. Tassa bahisīmagatassa cīvarāsā uppajjati. Tassa evaṃ hoti: "idhevimaṃ cīvarāsaṃ payirupāsissaṃ. Na paccessa" nti. So taṃ cīvarāsaṃ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

5. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati "na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

6. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati " na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

7. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati "na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

[BJT Page 658] [\x 658/]

8. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati "na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. Tassa evaṃ hoti: "idhevimaṃ cīvarāsaṃ payirupāsissa" nti. So taṃ cīvarāsaṃ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

9. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati anaṭhiṭṭhitena. Nevassa hoti "paccessa" nti. Na panassa hoti "na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

10. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati anadhiṭṭhitena nevassa hoti "paccessa" nti. Na panassa hoti "na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko [PTS Page 263] [\q 263/] kaṭhinuddhāro.

11. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati anadhiṭṭhitena nevassa hoti "paccessa" nti. Na panassa hoti "na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṃ cīvarāsaṃ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

12. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati anaṭhiṭṭhitena. Nevassa hoti "paccessa" nti. Na panassa hoti " na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. Tassa evaṃ hoti: "idhevimaṃ cīvarāsaṃ payirupāsissaṃ. Na paccessa" nti. So taṃ cīvarāsaṃ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

Karaṇīya dvādasakaṃ niṭṭhitaṃ.

[BJT Page 660] [\x 660/]

1.

Bhikkhu atthatakaṭhino dīsaṅgamiko pakkamati cīvarapaṭiviṃsaṃ apacinayamāno1. Tamenaṃ disaṅgataṃ bhikkhū pucchanti: "kahaṃ tvaṃ āvuso vassaṃ vuttho? Kattha ca te cīvarapaṭiviṃso" ti2. So evaṃ vadetī: "amukasmiṃ āvāse vassaṃ vutthomhi. Tattha ca me cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "gacchāvuso taṃ cīvaraṃ āhara. Mayaṃ te idha cīvaraṃ karissāmā" ti. So taṃ āvāsaṃ gantvā bhikkhū pucchati: "kahaṃ me āvuso cīvarapaṭiviṃso?"Ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso. Kahaṃ tvaṃ gamissasī?" Ti. 3 So evaṃ vadeti: "amukaṃ nāma4 āvāsaṃ gamissāmi, tattha me bhikkhu cīvaraṃ karissantī"ti. Te evaṃ vadenti: "alaṃ āvuso, mā agamāsi. Mayaṃ te idha cīvaraṃ karissāmā" ti. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

2.

Bhikkhu atthatakaṭhino dīsaṅgamiko pakkamati cīvarapaṭiviṃsaṃ apacinayamāno. Tamenaṃ disaṅgataṃ bhikkhū pucchanti: "kahaṃ tvaṃ āvuso vassaṃ vuttho? Kattha ca te cīvarapaṭiviṃso" ti. So evaṃ vadetī: "amukasmiṃ āvāse vassaṃ vutthomhi. Tattha ca me cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "gacchāvuso taṃ cīvaraṃ āhara. Mayaṃ te idha cīvaraṃ karissāmā" ti. So taṃ āvāsaṃ gantvā bhikkhū pucchati: "kahaṃ me āvuso cīvarapaṭiviṃso?"Ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso. Kahaṃ tvaṃ gamissasī?" Ti. So evaṃ vadeti: "amukaṃ nāma āvāsaṃ gamissāmi, tattha me bhikkhu cīvaraṃ karissantī"ti. Te evaṃ vadenti: "alaṃ āvuso, mā agamāsi. Mayaṃ te idha cīvaraṃ karissāmā" ti. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

3.

Bhikkhu atthatakaṭhino dīsaṅgamiko pakkamati cīvarapaṭiviṃsaṃ apacinayamāno. Tamenaṃ disaṅgataṃ bhikkhū pucchanti: "kahaṃ tvaṃ āvuso vassaṃ vuttho? Kattha ca te cīvarapaṭiviṃso" ti. So evaṃ vadetī: "amukasmiṃ āvāse vassaṃ vutthomhi. Tattha ca me cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "gacchāvuso taṃ cīvaraṃ āhara. Mayaṃ te idha cīvaraṃ karissāmā" ti. So taṃ āvāsaṃ gantvā bhikkhū pucchati: "kahaṃ me āvuso cīvarapaṭiviṃso?"Ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso. Kahaṃ tvaṃ gamissasī?" Ti. So evaṃ vadeti: "amukaṃ nāma āvāsaṃ gamissāmi, tattha me bhikkhu cīvaraṃ karissantī"ti. Te evaṃ vadenti: "alaṃ āvuso, mā agamāsi. Mayaṃ te idha cīvaraṃ karissāmā" ti. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

4.

Bhikkhu

Atthatakaṭhino dīsaṅgamiko pakkamati cīvarapaṭiviṃsaṃ apacinayamāno. Tamenaṃ disaṅgataṃ bhikkhū pucchanti: "kahaṃ tvaṃ āvuso vassaṃ vuttho? Kattha ca te cīvarapaṭiviṃso" ti. So evaṃ vadetī: "amukasmiṃ āvāse vassaṃ vutthomhi. Tattha ca me cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "gacchāvuso taṃ cīvaraṃ āhara. Mayaṃ te idha cīvaraṃ karissāmā" ti. So taṃ āvāsaṃ gantvā bhikkhū pucchati: "kahaṃ me āvuso cīvarapaṭiviṃso?"Ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso"ti. So taṃ cīvaraṃ ādāya taṃ āvāsaṃ gacchati. Tamenaṃ antarā magge bhikkhū pucchanti. Kahaṃ āvuso gamissasī?" Ti. So evaṃ vadeti: "amukaṃ nāma āvāsaṃ gamissāmi, tattha me bhikkhu cīvaraṃ karissantī"ti. Te evaṃ vadenti: "alaṃ āvuso, mā agamāsi. Mayaṃ te idha cīvaraṃ karissāmā" ti. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. [PTS Page 264] [\q 264/] tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

1. "Apavilāyamāno" machasaṃ. Vimativinodanī apavinayamāno sī mu

2. "Paṭivīsoti" machasaṃ [P T S. 3.] "Kahaṃ gamissasīti" ma cha saṃ [P T S.] A vi. To vi. To vi. Ma nu pa. 4. "Amukaṃ ca" machasaṃ.

[BJT Page 662] [\x 662/]

5. Bhikkhu atthakakaṭhino disaṅgamiko pakkamati cīvarapaṭiviṃsaṃ apacinayamāno. Tamenaṃ disaṅgataṃ bhikkhū pucchanti: "kahaṃ tvaṃ āvuso vassaṃ vuttho? Kattha ca te cīvarapaṭiviṃso" ti. So evaṃ vadeti: "amukasmiṃ āvāse vassaṃ vutthomhi. Tattha ca me cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "gacchāvuso. Taṃ cīvaraṃ āhara. Mayaṃ te idha cīvaraṃ karissāmā" ti. So taṃ āvāsaṃ gantvā bhikkhū pucchati: "kahaṃ me āvuso cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso"ti. So taṃ cīvaraṃ ādāya taṃ āvāsaṃ gacchati. Tamenaṃ antarāmagega bhikkhū pucchanti: "kahaṃ āvuso, gamissasī? Ti. So evaṃ vadeti: " amukaṃ nāma āvāsaṃ gamissāmi. Tattha me bhikkhū cīvaraṃ karissantī" ti. Te evaṃ vadenti: "alaṃ āvuso, mā āgamāsi. Mayaṃ te idha cīvaraṃ karissāmā" ti. Tassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

6. Bhikkhu atthakakaṭhino disaṅgamiko pakkamati cīvarapaṭiviṃsaṃ apacinayamāno. Tamenaṃ disaṅgataṃ bhikkhū pucchanti: "kahaṃ tvaṃ āvuso vassaṃ vuttho? Kattha ca te cīvarapaṭiviṃso" ti. So evaṃ vadeti: "amukasmiṃ āvāse vassaṃ vutthomhi. Tattha ca me cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "gacchāvuso. Taṃ cīvaraṃ āhara. Mayaṃ te idha cīvaraṃ karissāmā" ti. So taṃ āvāsaṃ gantvā bhikkhū pucchati: "kahaṃ me āvuso cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso"ti. So taṃ cīvaraṃ ādāya taṃ āvāsaṃ gacchati. Tamenaṃ antarāmagega bhikkhū pucchanti: "kahaṃ āvuso, gamissasī? Ti. So evaṃ vadeti: " amukaṃ nāma āvāsaṃ gamissāmi. Tattha me bhikkhū cīvaraṃ karissantī" ti. Te evaṃ vadenti: "alaṃ āvuso, mā āgamāsi. Mayaṃ te idha cīvaraṃ karissāmā" ti. Tassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

7. Bhikkhu atthatakaṭhino disaṅgamiko pakkamati cīvarapaṭiviṃsaṃ apacinayamāno. Tamenaṃ disaṅgataṃ bhikkhū pucchanti: "kahaṃ tvaṃ āvuso vassaṃ vuttho? Kattha ca te cīvarapaṭiviṃso" ti. So evaṃ vadeti: "amukakasmiṃ āvāse vassaṃ vutthomhi. Tattha ca me cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "gacchāvuso. Taṃ cīvaraṃ āhara. Mayaṃ te idha cīvaraṃ karissāmā" ti. So taṃ āvāsaṃ gantvā bhikkhū pucchati: "kahaṃ me āvuso cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso" ti. So taṃ cīvaraṃ ādāya taṃ āvāsaṃ gacchati. Tassa taṃ āvāsaṃ gatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

8.

Bhikkhu atthatakaṭhino disaṅgamiko pakkamati cīvarapaṭiviṃsaṃ apacinayamāno. Tamenaṃ disaṅgataṃ bhikkhū pucchanti: "kahaṃ tvaṃ āvuso vassaṃ vuttho? Kattha ca te cīvarapaṭiviṃso" ti. So evaṃ vadeti: "amukakasmiṃ āvāse vassaṃ vutthomhi. Tattha ca me cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "gacchāvuso. Taṃ cīvaraṃ āhara. Mayaṃ te idha cīvaraṃ karissāmā" ti. So taṃ āvāsaṃ gantvā bhikkhū pucchati: "kahaṃ me āvuso cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso" ti. So taṃ cīvaraṃ ādāya taṃ āvāsaṃ gacchati. Tassa taṃ āvāsaṃ gatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

9. Bhikkhu atthatakaṭhino disaṅgamiko pakkamati cīvarapaṭiviṃsaṃ apacinayamāno. Tamenaṃ disaṅgataṃ bhikkhū pucchanti: "kahaṃ tvaṃ āvuso vassaṃ vuttho? Kattha ca te cīvarapaṭiviṃso" ti. So evaṃ vadeti: "amukakasmiṃ āvāse vassaṃ vutthomhi. Tattha ca me cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "gacchāvuso. Taṃ cīvaraṃ āhara. Mayaṃ te idha cīvaraṃ karissāmā" ti. So taṃ āvāsaṃ gantvā bhikkhū pucchati: "kahaṃ me āvuso cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso" ti. Te evaṃ vadenti: "ayaṃ te āvuso cīvarapaṭiviṃso" ti. So taṃ cīvaraṃ ādāya taṃ āvāsaṃ gacchati. Tassa taṃ āvāsaṃ gatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

Apacinayanavakaṃ1 niṭṭhitaṃ.

1. "Apacinayanavakaṃ" sī mu. "Apacilāyananavakaṃ" machasaṃ.

[BJT Page 664] [\x 664/]

1. Bhikkhu atthatakaṭhino phāsuvihāriko cīvaraṃ ādāya pakkamati "amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vassissāmi. No ce me phāsu bhavissati, amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vassisāmi. No ce me phāsu bhavissati, paccessa"nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

2. Bhikkhu atthatakaṭhino phāsuvihāriko cīvaraṃ ādāya pakkamati "amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vassissāmi. No ce me phāsu bhavissati, amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vassisāmi. No ce me phāsu bhavissati, paccessa"nti. Tassa bahisīmagatassa evaṃ hoti: "nevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

3. Bhikkhu atthatakaṭhino phāsuvihāriko cīvaraṃ ādāya pakkamati "amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vassissāmi. No ce me phāsu bhavissati, amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vassisāmi. No ce me phāsu bhavissati, paccessa"nti. Tassa bahisīmagatassa evaṃ hoti: "idhevimaṃ cīvaraṃ kāressaṃ. Na paccessa" nti. So taṃ cīvaraṃ kāreti. Tassa taṃ cīvaraṃ kayiramānaṃ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

4. Bhikkhu atthatakaṭhino phāsuvihāriko cīvaraṃ ādāya pakkamati "amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, amukaṃ nāma avāsaṃ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati. Amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti bahiddhā kaṭhinuddhāraṃ vītināmeti. Tassa bhikkhuno sīmātikkantiko [PTS Page 265] [\q 265/] kaṭhinuddhāro.

5.

Bhikkhu atthatakaṭhino phāsuvihāriko cīvaraṃ ādāya pakkamati "amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, amukaṃ nāma avāsaṃ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati. Amukaṃ nāma āvāsaṃ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, paccessa" nti. So bahisīmagato taṃ cīvaraṃ kāreti. So katacīvaro "paccessaṃ. Paccessa" nti sambhuṇāti kaṭhinuddhāraṃ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro.

Phāsuvihārapañcakaṃ niṭṭhitaṃ.

[BJT Page 666] [\x 666/]

1. Dve me bhikkhave, kaṭhinassa paḷibodhā. Dve apaḷibodhā. Katame ca bhikkhave, dve kaṭhinassa paḷibodhā? Āvāsapaḷibodho ca cīvarapaḷibodho ca. Kathañca bhikkhave, āvāsapaḷibodho hoti? Idha bhikkhave, bhikkhu vasati vā tasmiṃ āvāse, sāpekho vā pakkamati "paccessa" nti, evaṃ kho bhikkhave, āvāsapaḷibodho hoti. Kathañca bhikkhave, cīvarapaḷibodho hoti? Idha bhikkhave, bhikkhuno cīvaraṃ akataṃ vā hoti vippakataṃ vā cīvarāsā vā anupacchinnā. Evaṃ kho bhikkhave, cīvarapaḷibodho hoti. Ime kho bhikkhave, dve kaṭhinassa paḷibodhā.

2. Katame ca bhikkhave dve kaṭhinassa apaḷibodhā? Āvāsaapaḷibodho ca cīvaraapaḷibodho ca. Kathañca bhikkhave, āvāsaapaḷibodho hoti? Idha bhikkhave, bhikkhu pakkamati tamhā āvāsā vattena vantena muttena anapekho1 "na paccessa" nti. Evaṃ kho bhikkhave, āvāsaapaḷibodho hoti. Kathañca bhikkhave cīvaraapaḷibodho hoti? Idha bhikkhave, bhikkhuno cīvaraṃ kataṃ vā hoti naṭṭhaṃ vā vinaṭṭhaṃ vā daḍḍhaṃ vā cīvarāsā vā upacchinnā. Evaṃ kho bhikkhave, cīvaraapaḷibodho hoti. Ime kho bhikkhave, dve kaṭhinassa apaḷibodhā" ti.

Kaṭhinakkhandhako niṭṭhito sattamo.

1. Anapekkhena" [P T S]

[BJT Page 668] [\x 668/]

Imamhi khandhake vatthu dvādasa. Peyyālamukhāni ekasataṃ aṭṭhārasa.

Tassa uddānaṃ:

Tiṃsapāveyyakā bhikkhū sāketukkaṇṭhitā vasuṃ,

Vassaṃ vutthokapuṇṇehi agamuṃ1 jinadassanaṃ.

Idaṃ vatthu kaṭhinassa kappissanti ca pañcakā,

Anāmantāsamādānaṃ2 tatheva gaṇabhojanaṃ.

Yāvadatthañca uppādo atthānaṃ bhavissati,

Ñatti evatthatañceva evañceva anatthataṃ.

Ullikhā3 dhovanaṃ ceva vicāraṇañca chedanaṃ,

Bandhanovaṭṭikaṇḍusadaḷhikammānuvātakā4.

[PTS Page 266] [\q 266/] paribhaṇḍaṃ ovaṭṭeyyaṃ5 maddanā nimittakathā6.

Kukkusannidhi nissaggi na kappaññatra te tayo.

Aññatra pañcātireke sañchinnena7 samaṇḍalī,

Nāññatra puggalā sammā nissīmaṭṭhonumodati:

Kaṭhinaṃ anatthataṃ hoti evaṃ buddhena desitaṃ.

Ahatākappapilotī paṃsupāpaṇikāya ca,

Animittā parikathā akukku ca asannidhi.

Anissaggi kappakato8 tathā ticīvareṇa ca,

Pañcake vātireke vā chinne samaṇḍalīkate9.

Puggalassatthārā sammā sīmaṭṭho anumodati,

Evaṃ kaṭhinattharaṇaṃ ubbhārassaṭṭhamātikā:

Pakkamananti niṭṭhānaṃ sanniṭṭhānañca nāsanaṃ,

Savaṇaṃ āsāvacchedī sīmā sa ubbhāraṭṭhamī.

Katacīvaramādāya "na paccessa" nti gacchati,

Tassa taṃ taṭhinuddhāro hoti pakkamanantiko.

Ādāya cīvaraṃ yāti nissīme idaṃ cintayī:

"Kāressaṃ, na paccessa" nti niṭṭhāne kaṭhinuddhāro.

Ādāya nissīmaṃ neva " na paccessa" nti mānaso.

Tassa taṃ kaṭhinuddhāro sanniṭṭhānantiko bhave.

Ādāya cīvaraṃ yāti nissīme idaṃ10 cintayi:

"Kāressaṃ na paccessa"nti kayiraṃ tassa nassati,

Tassa taṃ kaṭhinuddhāro bhavati nāsanantiko.

1. "Āgamuṃ" sī mu. 1. 2. "Anāmantā asamācārā" ma cha saṃ. [P T S]

3. "Ullikhi" machasaṃ. [P T S. 4.] "Daḷhīkammānuvātikā ma cha saṃ. [P T S]

5. "Ovaddheyyaṃ" machasaṃ. 6. "Nimittaṃ kathā" machasaṃ.

7. "Saṃchinnena" tovi ma nu pa. 8. "Kappakate" machasaṃ. [P T S.]

9. "Chinnasamaṇḍalīkate" [P T S.] To vi. 10. "Idha" [P T S.] Avi.

[BJT Page 670] [\x 670/]

Ādāya yāti paccessaṃ bahi kāreti cīvaraṃ,

Katacīvaro suṇāti ubbhataṃ kaṭhinaṃ tahiṃ;

Tassa taṃ kaṭhinuddhāro bhavati savaṇantiko.

Ādāya yāti paccessaṃ bahi kāreti cīvaraṃ,

Katacīvaro bahiddhā nāmeti kaṭhinuddharaṃ1;

Tassa taṃ kaṭhinuddhāro sīmātikkantiko bhave.

Ādāya yāti paccessaṃ bahi kāreti cīvaraṃ,

Katacīvaro paccessaṃ sambhoti kaṭhinuddharaṃ;

Tassa taṃ kaṭhinuddhāro saha bhikkhūhi jāyati.

Ādāya ca samādāya satta satta vidhā gati, 2

Pakkamanantikā natthi chakke 3 vippakatā4 gati.

Ādāya nissīmagataṃ kāressaṃ iti jāyati,

Niṭṭhānaṃ sanniṭṭhānañca nāsanañca ime tayo.

Ādāya na paccessanti bahi sīme karomīti,

Niṭṭhānaṃ sanniṭṭhānampi nāsanampi ime tayo;

Anadhiṭṭhitena nevassa heṭṭhā tīṇi nayā vidhi.

[PTS Page 267] [\q 267/] ādāya yāti paccessaṃ bahi sīme karomīti,

Na paccessanti kāreti niṭṭhāne kaṭhinuddharo.

Sanniṭṭhānaṃ nāsanañca savaṇaṃ sīmātikkamo5,

Saha bhikkhūhi jāyetha evaṃ paṇṇarasā gati 6.

Samādāya vippakatā samādāya punā tathā,

Imete caturo vārā sabbe paṇṇarasā vidhi 7.

Anāsāya ca āsāya karaṇīyo ca te tayo,

Nayato taṃ vijāneyya tayo dvādasa dvādasa.

Apacinā nava vettha 8 phāsu pañcavidhā tahiṃ,

Paḷibodhā apaḷibodhā uddānaṃ nayato katanti.

1. "Kaṭhinuddhāraṃ" machasaṃ. "Kaṭhinuddharā" ma nu pa. 2. "Satta satta vidhīyati" to vi. 3. "Chaṭṭhe" sī mu. "Chakkā" [P T S. 4.] "Vippakate" machasaṃ. Sī mu 5. "Savanasīmātikkamā" ma cha saṃ. [P T S.] "Savanāsīmatikkamā" ma nu pa. "Savanaṃ sīmatikkamo" to vi. 6. "Paṇṇarasaṃ gati" machasaṃ [P T S.] Ma nu pa. A vi. To vi 7. "Paṇṇarasavidhi" machasaṃ. [P T S. 8.] "Apavilānā navettha" machasaṃ. "Apavilāyamāneva" si.