[BJT Vol V-3-2] [\z Vin /] [\w IIIb /]
[BJT Page 672] [\x 672/]
[PTS Vol V - 1] [\z Vin /] [\f I /]
[PTS Page 268] [\q 268/]

Vinayapiṭake
Mahāvaggapāḷiyā
Dutiyo bhāgo
8 Cīvarakkhandhakaṃ

Namo tassa bhagavato arahato sammāsambuddhassa.

1. tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena vesāli iddhā ceva hoti phitā ca1. Bahujanā2 ākiṇṇamanussā. Subhikkhā ca. Satta ca pāsādasahassāni satta ca pāsādasatāni satta ca pāsādā. Satta ca kuṭāgārasahassāni satta ca kūṭāgārasatāni satta ca kūṭāgārāni. Satta ca ārāmasahassāni satta ca ārāmasatāni satta ca ārāmā. Satta ca pokkharaṇisahassāni satta ca pokkharaṇisatāni satta ca pokkharaṇiyo. Ambapāli ca 3 gaṇikā abhirūpā hoti dassanīyā pāsādikā paramāyā vaṇṇapokkharatāya samannāgatā. Padakkhiṇā4 nacce ca gīte ca vādite ca. Abhisaṭā5 aṭṭhikānaṃ aṭṭhikānaṃ6 manussānaṃ. Paññāsāya ca rattiṃ gacchati. Tāya ca vesālī bhīyyosomattāya upasobhati.

2. Atha kho rājagahiko7 negamo vesāliṃ agamāsi. Kenacideva karaṇīyena. Addasā kho rājagahiko negamo vesāliṃ iddhañceva phitañca bahujanaṃ ākiṇṇamanussaṃ subhikkhañca, satta ca pāsādasahassāni satta ca pāsādasatāni satta ca pāsāde, satta ca kūṭāgārasahassāni satta ca kūṭāgārasatāni satta ca kūṭāgārāni, satta ca ārāmasahassāni satta ca ārāmasatāni satta ca ārāme, satta ca pokkharaṇi sahassāni satta ca pokkharaṇisatāni satta ca pokkharaṇiyo, ambapāliṃ ca gaṇikaṃ abhirūpaṃ dassanīyaṃ pāsādikaṃ paramāya vaṇṇapokkharatāya samannāgatā, padakkhīṇaṃ nacce ca gīte ca vādite ca, abhisaṭaṃ aṭṭhikānaṃ aṭṭhikānaṃ manussānaṃ, paññāsāya ca rattiṃ gacchantiṃ, tāya ca vesāliṃ bhiyyosomattāya upasobhitaṃ8.

3. Atha kho rājagahiko negamo vesāliyaṃ taṃ karaṇīyaṃ tīretvā punadeva rājagahaṃ paccāgañchi. Yena rājā māgadho seniyo bimbisāro tenupasaṅkami. Upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca: "vesālī deva, iddhā ceva phitā ca. Bahujanā ākiṇṇamanussā. Subhikkhā ca. Satta ca pāsādasahassāni satta ca pāsādasatāni satta ca pāsādā. Satta ca kūṭāgārasahassāni satta ca kūṭāgārasatāni satta ca kūṭāgārāni. Satta ca ārāmasahassāni satta ca ārāmasatāni satta ca ārāmā. Satta ca pokkharaṇīsahassāni satta ca pokkharaṇīsatāni satta ca pokkharaṇiyo. Ambapālī ca gaṇikā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā. Padakkhiṇā nacce ca gīte ca vādite ca. Abhisaṭā aṭṭhikānaṃ aṭṭhikānaṃ manussānaṃ. Paññāsāya ca rattiṃ gacchati. Tāya ca vesālī bhīyyosomattāya upasobhati. Sādhu deva, mayampi gaṇikaṃ vuṭṭhāpeyyāmā" ti 9. "Tena hi bhaṇe, tādisaṃ10 kumāriṃ jānātha11, yaṃ tumhe tādisaṃ gaṇikaṃ vuṭṭhāpyothā" ti.

1. "Phitā" machasaṃ. 2. "Bahujanā ca ākiṇṇamanussā ca subhikkhāca" machasaṃ.

3. "Ambapālikā" [P T S. 4.] "Padakkhā" si. Machasaṃ. 5. "Abhisamā" ma nu pa. 6 "Atthikānaṃ atthikānaṃ" machasaṃ. Aṭṭhakathā. 7. "Rājagahato" machasaṃ. [P T S. 8.] "Upasobhantiṃ" machasaṃ. 9. "Vuṭṭhāpessāmāti" machasaṃ. 10. "Tādisi" machasaṃ. [P T S. 11.] "Jānāhi" [P T S.]

[BJT Page 674] [\x 674/]

4. Tena kho pana samayena rājagahe sālavatī nāma kumārikā1 abhirūpā hoti. Dassanīyā pāsādikā paramāya vaṇṇapokakharatāya samannāgatā. Atha kho rājagahiko negamo sālavatiṃ kumāriṃ [PTS Page 269] [\q 269/] gaṇikaṃ vuṭṭhāpesi. Atha ko sālavatī gaṇikā na cirasseva padakkhiṇā ahosi nacce ca gīte ca vādite ca. Abhisaṭā aṭṭhikānaṃ aṭṭhikānaṃ manussānaṃ. Paṭisatena ca rattiṃ gacchati.

5. Atha kho sālavatī gaṇikā na cirasseva gabbhinī ahosi. Atha kho sālavatiyā gaṇikāya etadahosi: "itthi kho gabbhinī purisānaṃ amanāpā hoti 2. Sace maṃ ko ci jānissati: ’sālavatī gaṇikā gabbhinī’ti sabbo me sakkāro parihāyissati3. Yannūnāhaṃ gilānaṃ paṭivedeyya" nti. Atha kho sālavatī gaṇikā dovārikaṃ āṇāpesi: "mā bhaṇe dovārika, ko ci puriso pāvisi. Yo ca maṃ pucchati, gilānāti paṭivedehī" ti. "Evaṃ ayye" ti kho so dovāriko sālavatiyā gaṇikāya paccassosi. Atha kho sālavatī gaṇikā tassa gabbhassa paripākamanvāya puttaṃ vijāyi. Atha kho sālavatī gaṇikā dāsiṃ āṇāpesi: "bhanda je, imaṃ dārakaṃ kattarasuppe pakkhipitvā nīharitvā saṅkārakūṭe chaḍḍehi" ti. "Evaṃ ayye" ti kho sā dāsī sālavatiyā gaṇikāya paṭissutvā taṃ dārakaṃ kattarasuppe pakkhipitvā nīharitvā saṅkārakūṭe chaḍḍesi.

6. Tena kho pana samayena abhayo4 rājakumāro kālasseva rājūpaṭṭhānaṃ gacchanto addasa taṃ dārakaṃ kākehi samparikiṇṇaṃ. Disvāna manusse pucchi: "kiṃ etaṃ bhaṇe, kākehi samparikiṇṇa" nti. "Dārako devā" ti. "Jīvatī bhaṇe"ti. "Jīvati devā" ti. "Tena hi bhaṇe, taṃ dārakaṃ amhākaṃ antepuraṃ netvā dhātīnaṃ detha posetu" nti. "Evaṃ devā"ti kho te manussā abhayassa rājakumārassa paṭissutvā taṃ dārakaṃ abhayassa rājakumārassa antepuraṃ netvā dhātīnaṃ adaṃsu "posethā" ti. Tassa jīvatī ti "jīvako" ti nāmaṃ akaṃsu. Kumārena posāpito ti "komārabhacco" ti nāmaṃ akaṃsu.

7. Atha kho jīvako komārabhacco na cirasseva viññūtaṃ pāpuṇi. Atha kho jīvako komārabhacco yena abhayo rājakumāro tenupasaṅkami. Upasaṅkamitvā abhayaṃ rājakumāraṃ etadavoca: "kā me deva, mātā? Ko pitā" ti. "Ahampi kho te bhaṇe jīvaka, mātaraṃ na jānāmi. Apicāhaṃ te pitā. Mayāsi 5 posāpito" ti. Atha kho jīvakassa komārabhaccassa etadahosi: "imāni kho rājakuralāni na sukarāni asippena upajīvituṃ. Yannūnāhaṃ sippaṃ sikkheyya" nti.

1. "Kumārī" machasaṃ. [P T S. 2.] "Amanāpā" machasaṃ. [P T S.]

3. "Bhañjissati" machasaṃ. 4. "Abhayo nāma" machasaṃ. [P T S.]

5. "Mayāpi" [P T S.]

[BJT Page 676] [\x 676/]

8. Tena kho pana samayena takkasilāyaṃ1 disāpāmokkho vejjo paṭivasati. Atha kho jīvako komārabhacco abhayaṃ rājakumāraṃ anāpucchā yena takkasilā2 [PTS Page 270] [\q 270/] yena so vejjo tenupasaṅkami. Upasaṅkamitvā taṃ vejjaṃ etadavoca: "icchāmahaṃ ācariya, sippaṃ sikkhitu" nti. "Tena hi bhaṇe jīvaka, sikkhassū" ti.

9. Atha kho jīvako komārabhacco bahuñca gaṇhāti. Lahuñca gaṇhāti. Suṭṭhu ca upadhāreti. Gahitañcassa na pammussati 3. Atha kho jīvakassa komārabhaccassa sattannaṃ vassānaṃ accayena etadahosi: "ahaṃ kho bahuñca gaṇhāmi. Lahuñca gaṇhāmi. Suṭṭhu ca upadhāremi. Gahitañca me na pammussati. Satta ca me vassāni adhīyantassa nayimassa sippassa anto paññāyati. Kadā imassa sippassa anto paññāyissatī" ti.

10. Atha kho jīvako komārabhacco yena so vejjo tenupasaṅkami. Upasaṅkamitvā taṃ vejjaṃ etadavoca: "ahaṃ kho ācariya, bahuñca gaṇhāmi. Lahuñca gaṇhāmi. Suṭṭhu ca upadhāremi. Gahitañca me na pammussati. Satta ca me vassāni adhīyantassa nayimassa sippassa anto paññāyati. Kadā imassa sippassa anto paññāyissatī" ti. "Tena hi bhaṇe, jīvaka, khaṇittiṃ ādāya takkasilāya samantā yojanaṃ āhiṇḍitvā 4 yaṃ kiñci abhesajjaṃ passeyyāsi taṃ āharā" ti. "Evaṃ ācariyā" ti kho jīvako komārabhacco tassa vejjassa paṭissutvā khaṇittiṃ ādāya takkasilāya samantā yojanaṃ āhiṇḍanto na kiñci abhesajjaṃ addasa.

11. Atha kho jīvako komārabhacco yena so vejjo tenupasaṅkami. Upasaṅkamitvā taṃ vejjaṃ etadavoca: "āhiṇḍitomhi ācariya, takkasilāya samantā yojanaṃ. Na kiñci abhesajjaṃ addasa" nti. "Sikkhitosi 5 bhaṇe jīvaka, alaṃ te ettakaṃ jīvikāyā"ti. Tassa jīvakassa komārabhaccassa parittaṃ pātheyyaṃ pādāsi.

12. Atha kho jīvako komārabhacco taṃ parittaṃ pātheyyaṃ ādāya yena rājagahaṃ tena pakkāmi. Atha kho jīvakassa komārabhaccassa taṃ parittaṃ pātheyyaṃ antarāmagge sākete parikkhayaṃ agamāsi. Atha kho jīvakassa komārabhaccassa etadahosi: "ime kho maggā kantārā appodakā appabhakkhā na sukarā apātheyyena gantuṃ. Yannūnāhaṃ pātheyyaṃ pariyeseyya" nti.

13. Tena kho pana samayena sākete seṭṭhibhariyāya sattavassiko sīsābādho hoti. Bahū mahantā mahantā disāpāmokkhā vejjā āgantvā nāsakkhiṃsu arogaṃ6 kātuṃ. Bahuṃ hiraññaṃ ādāya agamaṃsu. Atha kho jīvako komārabhacco sāketaṃ pavisitvā manusse pucchi: "ko bhaṇe, gilāno? Kaṃ tikicchāmī" ti. "Etissā ācariya, seṭṭhibhariyāya [PTS Page 271] [\q 271/] sattavassiko sīsābādho. Gaccha ācariya, seṭṭhibhariyaṃ tikicchāhī" ti.

1. "Takkasīlāyaṃ" machasaṃ. 2. "Yena takkasīlā tena pakkāmi. Anupubbena yena takkasīlā yena vejjo tenupasaṅkami" machasaṃ. [P T S.] A vi. Ma nu pa. To vi. 3. "Sammussati" machasaṃ. 4. "Āhiṇḍanto"machasaṃ [P T S. 5.] "Susikkhitosi" machasaṃ. 6. "Ārogaṃ" sī mu.

[BJT Page 678] [\x 678/]

14. Atha kho jīvako komārabhacco yena seṭṭhissa gahapatissa nivesanaṃ tenupasaṅkami. Upasaṅkamitvā dovārikaṃ āṇāpesi: "gaccha bhaṇe dovārika, seṭṭhibhariyāya pāvada" "vejjo ayye, āgato. So taṃ daṭṭhukāmo" ti. "Evaṃ ācariyā" ti kho so dovāriko jīvakassa komārabhaccassa paṭissutvā yena seṭṭhibhariyā tenupasaṅkami. Upasaṅkamitvā seṭṭhibhariyaṃ etadavoca: "vejjo ayye, āgato. So taṃ daṭṭhukāmo" ti. "Kīdiso bhaṇe dovārika, vejjo"ti. "Daharako ayye" ti. "Alaṃ bhaṇe dovārika, kiṃ me daharako vejjo karissati? Bahū mahantā mahantā disāpāmokkhā vejjāpi1 āgantvā nāsakkhiṃsu arogaṃ kātuṃ. Bahuṃ hiraññaṃ ādāya agamaṃsū" ti.

15. Atha kho so dovāriko yeka jīvako komārabhacco tenupasaṅkami. Upasaṅkamitvā jīvakaṃ komārabhaccaṃ etadavoca: "seṭṭhibhariyā ācariya, evamāha: ’alaṃ bhaṇe dovārika, kiṃ me daharako vejjo karissati? Bahū mahantā mahantā disāpāmokkhā vejjāpi āgantvā nāsakkhiṃsu arogaṃ kātuṃ. Bahuṃ hiraññaṃ ādāya agamaṃsū" ti.

16. "Gaccha bhaṇe dovārika, seṭṭhibhariyāya pāvada: - vejjo ayye, evamāha: mā kirayye, pure kiñci adāsi. Yadā arogā hosi, tadā yaṃ iccheyyāsi, taṃ dajjeyyāsī" ti. "Evaṃ ācariyā" ti kho so dovāriko jīvakassa komārabhaccassa paṭissutvā yena seṭṭhibhariyā tenupasaṅkami. Upasaṅkamitvā seṭṭhibhariyaṃ etadavoca: "vejjo ayye, evamāha: mā kirayye, pure kiñci adāsi. Yadā arogā hosi, tadā yaṃ iccheyyāsi, taṃ dajjeyyāsī" ti. "Tena hi bhaṇe dovārika, vejjo āgacchatū" ti. "Evaṃ ayye" ti kho so dovāriko seṭṭhibhariyāya paṭissutvā yena jīvako komārabhacco tenupasaṅkami. Upasaṅkamitvā jīvakaṃ komārabhaccaṃ etadavoca: "seṭṭhibhariyā taṃ ācariya, pakkosatī" ti.

17. Atha kho jīvako komārabhacco yena seṭṭhibhariyā tenupasaṅkami. Upasaṅkamitvā seṭṭhibhariyāya vikāraṃ sallakkhetvā seṭṭhibhariyaṃ etadavoca: "pasatena me 2 ayye, sappinā attho" ti. Atha kho seṭṭhibhariyā jīvakassa komārabhaccassa pasataṃ sappiṃ dāpesi. Atha kho jīvako komārabhacco taṃ pasataṃ sappiṃ nānābhesajjehi nippacitvā seṭṭhibhariyaṃ mañcake uttānaṃ nipajjāpetvā3 natthuto adāsi. Atha kho taṃ sappiṃ natthuto dinnaṃ mukhato uggañchi. Atha kho seṭṭhibhariyā paṭiggahe niṭṭhubhitvā4 dāsiṃ āṇāpesi: "bhanda je, imaṃ sappiṃ picunā gaṇhāhī" ti.

18. Atha kho jīvakassa komārabhaccassa etadahosi: "acchariyaṃ5, yāva lūkhāyaṃ gharaṇī, yatra hi nāma imaṃ chaḍḍanīyadhammaṃ sappiṃ picunā gāhāpessati. Bahukāni [PTS Page 272] [\q /] ca me mahagghāni mahagghāni 6 bhesajjāni upagatāni. Kimpimāyaṅkiñci7 deyyadhammaṃ dassatī" ti.

1. "Vejjā" machasaṃ. 2. "Pasatena" machasaṃ [P T S.] A. Vi ja vi. 3. "Nipātetvā" machasaṃ. 4. "Nuṭṭhuhitvā" [P T S 5.] "Acchariyaṃ vata bho" si. 6. "Mahagghāni" machasaṃ. 7. "Kimpimā yaṃ kañci" si.

[BJT Page 680] [\x 680/]

19. Atha kho sā seṭṭhibhariyā jīvakassa komārabhaccassa vikāraṃ sallakkhetvā jīvakaṃ komārabhaccaṃ etadavoca: "kissa tvaṃ ācariya, vimanosī" ti. "Idha me etadahosi: acchariyaṃ yāvalūkhāyaṃ gharaṇī, yatra hi nāma imaṃ chaḍḍanīyadhammaṃ sappiṃ picunā gāhāpessati. Bahukāni ca me mahagghāni mahagghāni bhesajjāni upagatāni. Kimpimāyaṅkiñci deyyadhammaṃ dassatī" ti. "Mayaṃ kho ācariya, agārikā1 nāma upajānāmetassa saññamassa. Varametaṃ sappi dāsānaṃ vā kammakarānaṃ vā pādabbhañjanaṃ vā padīpakaraṇe vā āsittaṃ. Mā tvaṃ ācariya, vimano ahosi. Na te deyyadhammo hāyissatī" ti.

20. Atha kho jīvako komārabhacco seṭṭhibhariyāya sattavassikaṃ sīsābādhaṃ ekeneva natthukammena apakaḍḍhi. Atha kho seṭṭhibhariyā arogā samānā jīvakassa komārabhaccassa cattāri sahassāni pādāsi. Putto "mātā me arogāpitā" ti 2 cattāri sahassāni pādāsi. Suṇisā "sassu me arogāpitā" ti cattāri sahassāni pādāsi. Seṭṭhigahapati "bhariyā me arogāpitā" ti cattāri sahassāni pādāsi dāsañca assarathañca.

21. Akha kho jīvako komārabhacco tāni soḷasasahassāni ādāya dāsañca dāsiñca assarathañca yena rājagahaṃ tena pakkāmi. Anupubbena yena rājagahaṃ yena abhayo rājakumāro tenupasaṅkami. Upasaṅkamitvā abhayaṃ rājakumāraṃ etadavoca: "idaṃ me deva, paṭhamakammaṃ soḷasasahassāni dāso ca dāsī ca assaratho ca. Patigaṇhātu me devo posāvanika"nti. Alaṃ bhaṇe jīvaka, tuyheva hotu. Amhākaññeva antepure nivesanaṃ māpehī"ti. Evaṃ devā" ti kho jīvako komārabhacco abhayassa rājakumārassa paṭissutvā antepure nivesanaṃ3 māpesi.

22. Tena kho pana samayena rañño māgadhassa seniyassa bimbisārassa bhagandalābādho hoti. Sāṭakā lohitena makkhīyanti. Deviyo disvā uppaṇḍenti: "utunī’dāni devo. Pupphaṃ devassa uppannaṃ. Na ciraṃ4 devo vijāyissatī" ti. Tena rājā maṅkū hoti.

23. Atha kho rājā māgadho seniyo bimbisāro abhayaṃ rājakumāraṃ etadavoca: "mayhaṃ kho bhaṇe abhaya, tādiso ābādho. Sāṭakā lohitena makkhiyanti. Deviyo disvā5 uppaṇḍenti: "utunī’ dāni devo. Pupphaṃ devassa uppannaṃ. Na ciraṃ devo vijāyissatī" ti. "Iṅgha bhaṇe abhaya, tādisaṃ vejjaṃ jānāhi yo maṃ tikiccheyyā" ti. "Ayaṃ deva, amhākaṃ jīvako vejjo taruṇo bhadrako. So devaṃ tikicchissati" ti. "Tena hi bhaṇe abhaya, [PTS Page 273] [\q 273/] jīvakaṃ vejjaṃ āṇāpehi. So maṃ tikicchissatī" ti.

1. "Agārikā" machasaṃ. Ja vi. 2. "Ārogāṭhitātī" ma cha saṃ. [P T S.]

3. "Abhayassa rājakumārassa antepure nivesanaṃ" machasaṃ.

4. "Nacirasseva" si. [P T S. 5.] "Maṃ disvā" machasaṃ. [P T S]

[BJT Page 682] [\x 682/]

24. Atha kho abhayo rājakumāro jīvakaṃ komārabhaccaṃ āṇāpesi: "gaccha bhaṇe jīvaka, rājānaṃ tikicchāhī" ti. Evaṃ devā" ti kho jīvako komārabhacco abhayassa rājakumārassa paṭissutvā nakhena bhesajjaṃ ādāya yena rājā māgadho seniyo bimbisāro tenupasaṅkami. Upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca: "ābādhaṃ1 deva, passāmā" ti.

25. Atha kho jīvako komārabhacco rañño māgadhassa seniyassa bimbisārassa bhagandalābādhaṃ ekeneva ālepena apakaḍḍhi. Atha kho rājā māgadho seniyo bimbisāro ārogo samāno pañca itthisatāni sabbālaṅkāraṃ bhūsāpetvā2 omuñcāpetvā puñjakaṃ kārāpetvā jīvakaṃ komārabhaccaṃ etadavoca: "etaṃ bhaṇe jīvaka, pañcannaṃ itthisatānaṃ sabbālaṅkāraṃ tuyhaṃ hotu" ti. "Alaṃ deva, adhikāraṃ me devo saratu" ti. "Tena hi bhaṇe jīvaka, maṃ upaṭṭhaha. Itthāgārañca buddha pamukhañca saṅgha" nti 3. "Evaṃ devā" ti kho jīvako komārabhacco rañño māgadhassa seniyassa bimbisārassa paccassosi.

26. Tena kho pana samayena rājagahitassa seṭṭhissa sattavassiko sīsābādho hoti bahu mahantā mahantā disāpāmokkhā vejjā āgantvā nāsakkhiṃsu arogaṃ kātuṃ. Bahuṃ hiraññaṃ ādāya agamaṃsu. Api ca vejjohi paccakkhāto hoti. Ekacce vejjā evamāhaṃsu: "pañcamaṃ divasaṃ seṭṭhi gahapati kālaṃ karissati" ti. Ekacce vejjā evamāhaṃsu: "sattamaṃ divasaṃ seṭṭhigahapati kālaṃ karissatī" ti.

27. Atha kho rājagahikassa negamassa etadahosi: "ayaṃ kho seṭṭhigahapati bahukāro4 rañño ceva negamassa ca. Api ca vejjehi paccakkhāto. Ekacce vejjā evamāhaṃsu: ’pañcamaṃ divasaṃ seṭṭhigahapati kālaṃ karissatī’ ti. Ekacce vejjā evamāhaṃsu: ’sattamaṃ divasaṃ seṭṭhigahapati kālaṃ karissatī’ ti. Ayañca rañño jīvako vejjo taruṇo bhadrako. Yannūna mayaṃ rājānaṃ jīvakaṃ vejjaṃ yāceyyāma seṭṭhiṃ gahapatiṃ tikicchitu" nti.

28. Atha kho rājagahiko negamo yena rājā māgadho seniyo bimbisāro tenupasaṅkami. Upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca: "ayaṃ deva, seṭṭhigahapati bahukāro devassa ce va negamassa ca. Api ca vejjehi paccakkhāto. Ekacce vejjā evamāhaṃsu: ’pañcamaṃ divasaṃ seṭṭhigahapati kālaṃ karissatī’ ti. Ekacce vejjā evamāhaṃsu: ’sattamaṃ divasaṃ seṭṭhigahapati kālaṃ karissati’ ti. Sādhu devo jīvakaṃ vejjaṃ āṇāpetu seṭṭhiṃ gahapatiṃ [PTS Page 274] [\q 274/] tikicchitu" nti. Atha kho rājā māgadho seniyo bimbisāro jīvakaṃ komārabhaccaṃ āṇāpesi: "gaccha bhaṇe jīvaka, seṭṭhiṃ gahapatiṃ tikicchāhi" ti.

1. "Ābādhaṃ te" machasaṃ. 2. "Bhusāpetvā" machasaṃ. [P T S.] Ja vi

3. "Bhikkhusaṅghanti" machasaṃ. [P T S. 4.] "Bahupakāro" ma cha saṃ [P T S.]

[BJT Page 684] [\x 684/]

29. "Evaṃ devā" ti kho jīvako komārabhacco rañño māgadhassa seniyassa bimbisārassa paṭissutvā yena seṭṭhi gahapati tenupasaṅkami. Upasaṅkamitvā seṭṭhissa gahapatissa vikāraṃ sallakkhetvā seṭṭhiṃ gahapatiṃ etadavoca: "sacāhaṃ taṃ gahapati, arogāpeyyaṃ1, kiṃ me assa deyyadhammo" ti. "Sabbaṃ sāpateyyañca te ācariya, hotu. Ahañca te dāso" ti. "Sakkhissasi pana tvaṃ gahapati, ekena passena sattamāse nipajjitu" nti. "Sakkomahaṃ ācariya, ekena passena sattamāse nipajjitu" nti. "Sakakhissasi pana tvaṃ gahapati, dutiyena passena sattamāse nipajjitu" nti. "Sakkomahaṃ ācariya, dutiyena passena sattamāse nipajjitu" nti. "Sakkhissasi pana tvaṃ gahapati, uttāno sattamāse nipajjitu" nti. "Sakkomahaṃ ācariya, uttāno sattamāse nipajjitu" nti.

30. Atha kho jīvako komārabhacco seṭṭhiṃ gahapatiṃ mañcake nipajjāpetvā mañcakena 2 sambandhitvā sīsacchaviṃ phāletvā3 sibbaniṃ4 vināmetvā dve pāṇake nīharitvā janassa 5 dassesi: "passeyyātha 6 ime dve pāṇake ekaṃ khuddakaṃ ekaṃ mahallakaṃ. Ye te ācariyā evamāhaṃsu: ’pañcamaṃ divasaṃ seṭṭhi gahapati kālaṃ karissati’ ti, tehāyaṃ mahallako pāṇako diṭṭho. Pañcamaṃ divasaṃ seṭṭhissa gahapatissa matthaluṅgaṃ pariyādiyissati. Matthaluṅgassa pariyādānā seṭṭhi gahapati kālaṃ karissati. Sudiṭṭho tehi ācariyehi. Yepi te ācariyā evamāhaṃsu: ’sattamaṃ divasaṃ seṭṭhi gahapati kālaṃ karissati’ ti, tehāyaṃ khuddako pāṇako diṭṭho. Sattamaṃ divasaṃ seṭṭhissa gahapatissa matthaluṅgaṃ pariyādiyissati. Matthaluṅgassa pariyādānā seṭṭhi gahapati kālaṃ karissati. Sudiṭṭho tehi ācariyehī" ti. Sibbaniṃ sampaṭipādetvā7 sīsacchaviṃ sibbetvā8 ālepaṃ adāsi.

31. Atha kho seṭṭhigahapati sattāhassa accayena jīvakaṃ komarābhaccaṃ etadavoca: "nāhaṃ ācariya, sakkomi ekena passena sattamāse nipajjitu" nti. Nanu me tvaṃ gahapati, paṭissuṇi: "sakkomahaṃ ācariya, ekena passena sattamāse nipajjītu" nti. "Saccāhaṃ ācariya, paṭissuṇiṃ. Apāhaṃ marissāmi, nāhaṃ sakkomi ekena passena satata māse nipajjitu" nti. "Tena hi tvaṃ gahapati, dutiyena passena sattamāse nipajjāhī" ti.

32. Atha kho seṭṭhigahapati sattāhassa accayena jīvakaṃ komarābhaccaṃ etadavoca: [PTS Page 275] [\q 275/] "nāhaṃ ācariya, sakkomi dutiyena passena sattamāse nipajjitu" nti. Nanu me tvaṃ gahapati, paṭissuṇi: "sakkomahaṃ ācariya, dutiyena passena sattamāse nipajjītu" nti. "Saccāhaṃ ācariya, paṭissuṇiṃ. Apāhaṃ marissāmi, nāhaṃ9 sakkomi dutiyena passena satta māse nipajjitu" nti. "Tena hi tvaṃ gahapati, uttāno sattamāse nipajjāhī" ti.

1. "Sace tvaṃ gahapati arogo bhaveyyāsi" machasaṃ.

" "Sacāhaṃ taṃ gahapati arogaṃ kareyyaṃ" si.

2. ’Mañcake" machasaṃ [P T S. 3.] "Uppāṭetvā" ma cha saṃ.

4. "Sibbaniṃ" machasaṃ [P T S. "] "Uppaletvā" [P T S.]

5. "Mahājanassa" machasaṃ. 6. "Passathayye" machasaṃ.

6. "Passathayyo" [P T S. 6.] "Passatha" si 7. "Sampaṭipāṭetvā" machasaṃ. 8. "Sibbitvā" machasaṃ. 9. "Nāhaṃ ācariya" machasaṃ. [P T S.]

[BJT Page 686] [\x 686/]

33. Atha kho seṭṭhi gahapati sattāhassa accayena jīvakaṃ komārabhaccaṃ etadavoca: "nāhaṃ ācariya, sakkomi uttāno sattamāse nipajjitu" nti. "Nanu me tvaṃ gahapati paṭissuṇi: sakkomahaṃ ācariya, uttāno sattamāse nipajjitu" nti. "Saccāhaṃ ācariya paṭissuṇiṃ. Apāhaṃ marissāmi, nāhaṃ sakkomi uttāno sattamāse nipajjitu" nti. "Ahañcetaṃ gahapati, na vadeyyaṃ, ettakampi tvaṃ na nipajjeyyāsi. Api ca paṭigaccosi mayā ñāto: ’tīhi sattāhehi seṭṭhi gahapati arogo bhavissatī’ ti. Uṭṭhehi gahapati, arogo’si. Jānāhi1 kiṃ me deyyadhammo" ti. Sabbaṃ sāpateyyañca te ācariya, hotu. Ahaṃ ca te dāso" ti. "Alaṃ gahapati, mā me tvaṃ sabbaṃ sāpateyyaṃ adāsi. Mā ca me dāso. Rañño satasahassaṃ dehi mayhaṃ satasahassa" nti. Atha kho seṭṭhi gahapati arogo samāno rañño satasahassaṃ adāsi jīvakassa komārabhaccassa satasahassaṃ.

34. Tena kho pana samayena bārāṇaseyyakassa seṭṭhiputtassa mokkhacikāya kīḷantassa antagaṇḍābādho hoti, yena yāgu’pi pītā na sammā pariṇāmaṃ gacchati. Bhattampi bhuttaṃ na sammā pariṇāmaṃ gacchati. Uccāropi passāvopi na paguṇo. So tena kiso hoti lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto.

35. Atha kho bārāṇaseyyakassa seṭṭhissa etadahosi: "mayhaṃ kho puttassa tādiso2 ābādho yena yāgupi pītā na sammā pariṇāmaṃ gacchati. Bhattampi bhūtataṃ na sammā pariṇāmaṃ gacchati. Uccāro’pi passā vo’pi na paguṇo. So tena kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Yannūnāhaṃ rājagahaṃ gantvā rājānaṃ jīvakaṃ vejjaṃ yāceyyaṃ puttaṃ me tikicchitu" nti.

36. Atha kho bārāṇaseyyako seṭṭhi rājagahaṃ gantvā yena rājā māgadho seniyo bimbisāro tenupasaṅkami. Upasaṅkamitvā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ etadavoca: "mayhaṃ kho deva, puttassa tādiso ābādho, yena yāgu’pi 3 pitā na sammā pariṇāmaṃ gacchati. Bhatta’mpi bhuttaṃ na sammā pariṇāmaṃ gacchati. Uccāro’pi passāvo’ pi na paguṇo. So tena kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Sādhu devo jīvakaṃ [PTS Page 276] [\q 276/] vejjaṃ āṇāpetu puttaṃ me tikicchitu" nti.

37. Atha kho rājā māgadho seniyo bimbisāro jīvakaṃ komārabhaccaṃ āṇāpesi: gaccha bhaṇe jīvaka, bārāṇasiṃ. Gantvā bārāṇaseyyakaṃ seṭṭhiputtaṃ tikicchāhī" ti. "Evaṃ devā" ti kho jīvako komārabhacco rañño māgadhassa seniyassa bimbisārassa paṭissutvā bārāṇasiṃ gantvā yena bārāṇaseyyako seṭṭhiputto tenupasaṅkami. Upasaṅkamitvā bārāṇaseyyakassa seṭṭhiputtassa vikāraṃ sallakegakhatvā janaṃ ussāretvā tirokaraṇiṃ4 parikkhipitvā thamhe upanibandhitvā5 bhariyaṃ purato ṭhapetvā udaracchaviṃ uppāṭetvā antagaṇṭhiṃ nīharitvā bhariyāya dassesi: "passa te sāmikassa ābādhaṃ. Iminā yāgu’pi pītā na sammā pariṇāmaṃ gacchati. Bhatta’mpi bhuttaṃ na sammā pariṇāmaṃ gacchati. Uccāro’pi passāvo’pi na paguṇo. Iminā’yaṃ kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto" ti. Antagaṇṭhiṃ viniveṭhetvā antāni paṭipavesetvā udaracchaviṃ sibbetvā ālepaṃ adāsi.

1. Jānāsi. Machasaṃ. 2. "Kidiso" [P T S. 3.] "Yāgupi" [P T S.]

4. "Tirokaraṇīyaṃ" [P T S.] Machasaṃ. Ja vi. Ma nu pa.

5. "Ubbandhatvā [P T S.] Machasaṃ.

[BJT Page 688] [\x 688/]

38. Atha kho bārāṇaseyyako seṭṭhiputto na cirasseva arogo ahosi. Atha kho bārāṇaseyyako seṭṭhi "putto me arogāpito" ti. Jīvakassa komārabhaccassa soḷasasahassāni pādāsi. Atha kho jīvako komārabhacco tāni soḷasasahassāni ādāya punadeva rājagahaṃ paccāgañji.

39. Tena kho pana samayena rañño1 pajjotassa paṇḍurogābādho hoti. Bahū mahantā mahantā disāpāmokkhā vejjā āgantvā nāsakkhiṃsu arogaṃ kātuṃ. Bahuṃ hiraññaṃ ādāya agamaṃsu. Atha kho rājā pajjoto rañño māgadhassa seniyassa bimbisārassa santike dūtaṃ pāhesi: "mayhaṃ kho tādiso ābādho. Sādhu devo jīvakaṃ vejjaṃ āṇāpetu. So maṃ tikicchassatī" ti.

40. Atha kho rājā māgadho seniyo bimbisāro jīvakaṃ komārabhaccaṃ āṇāpesi: "gaccha bhaṇe jīvaka, ujjeniṃ gantvā rājānaṃ pajjotaṃ tikicchāhī"ti. "Evaṃ devā"ti jīvako komārabhacco rañño māgadhassa seniyassa bimbisārassa paṭissutvā ujjeniṃ gantvā yena rājā pajjoto tenupasaṅkamī. Upasaṅkamitvā rañño pajjotassa vikāraṃ sallakkhetvā rājānaṃ pajjotaṃ etadavoca: "sappiṃ deva, nippacissāmi 2. Taṃ devo pivissatī" ti. "Alaṃ bhaṇe jīvaka, yaṃ te sakkā vinā sappinā arogaṃ kātuṃ, taṃ karohi. Jegucchaṃ me sappi. Paṭikkūla" nti.

41. Atha kho jīvakassa6 komārabhaccassa etadahosi: "imassa kho rañño tādiso ābādho na sakkā vinā sappinā arogaṃ kātuṃ. Yannūnāhaṃ sappiṃ nippaceyyaṃ kasāvavaṇṇaṃ kasāvagandhaṃ kasāvarasa"nti. Atha kho jīvako komārabhacco nānābhesajjehi sappiṃ nippaci kasāvavaṇṇaṃ kasāvagandhaṃ kasāvarasaṃ.

42. Atha kho jīvakassa komārabhaccassa etadahosi: [PTS Page 277] [\q 277/] "imassa kho raññā sappi pītaṃ pariṇāmentaṃ uddekaṃ dassati. Caṇḍo’yaṃ rājā ghātāpeyyāpi3 maṃ. Yannūnāhaṃ paṭigacceva āpuccheyya" nti.

43. Atha kho jīvako komārabhacco yena rājā pajjoto tenupasaṅkami. Upasaṅkamitvā rājānaṃ pajjotaṃ etadavoca: "mayaṃ kho deva, vejjā nāma tādisena muhuttena mūlāni uddharāma. Bhesajjāni saṃharāma. Sādhu devo4 vāhanāgāresu ca dvāresu ca āṇāpetu: ’yena vāhanena jīvako icchati, tena vāhanena gacchatu. Yena dvārena icchati, tena dvārena gacchatu. Yaṃ kālaṃ icchati, taṃ kālaṃ gacchatu. Yaṃ kālaṃ icchati taṃ kālaṃ pavisatū" ti.

44. Atha kho rājā pajjoto vāhanāgāresu ca dvāresu ca āṇāpesi: "yena vāhanena jīvako icchati, tena vāhanena gacchatu. Yena dvārena icchati, tena dvārena gacchatu. Yaṃ kālaṃ icchati, taṃ kālaṃ gacchatu. Yaṃ kālaṃ icchati, taṃ kālaṃ pavisatū" ti.

1. Si. "Ujjeniyaṃ rañño" 2. "Sappiṃ dehi. Sappiṃ deva nippacissāmi" machasaṃ. 3. "Ghātāpeyyāsi" [P T S. 4.] Sādhū me devo sī mu.

[BJT Page 690] [\x 690/]

45. Tena kho pana samayena rañño pajjotassa bhaddavatikā nāma hatthinikā paññāsayojanikā hoti. Atha kho jīvako komārabhacco rañño pajjotassa sappiṃ1 upanāmesi: "kasāvaṃ devo pivatū"ti. Atha kho jīvako komārabhacco rājānaṃ pajjotaṃ sappi pāyetvā hatthisālaṃ gantvā bhaddavatikāya hatthinikāya nagaramhā nippati.

46. Atha kho rañño pajjotassa taṃ sappi pītaṃ pariṇāmentaṃ udrekaṃ adāsi. Atha kho rājā pajjoto manusse etadavoca: "duṭṭhena bhaṇe, jīvakena sappi pāyito’mhi. Tena hi bhaṇe, jīvakaṃ vejjaṃ vicināthā" ti. "Bhaddavatikāya deva, hatthinikāya nagaramhā nippatito" ti.

47. Tena kho pana samayena rañño pajjotassa kāko nāma dāso saṭṭhiyojaniko hoti amanussena jāto2. Atha kho rājā pajjoto kākaṃ dāsaṃ āṇāpesi. Gaccha bhaṇe kāka, jīvakaṃ vejjaṃ nimattehi: ’rājā taṃ ācariya nivattāpetī’ti. Ete kho bhaṇe kāka, vejjā nāma bahumāya. Mā cassa kiñci paṭiggahesī" ti.

48. Atha kho kāko dāso jīvakaṃ komārabhaccaṃ antarāmagge kosambiyaṃ sambhāvesi pātarāsaṃ karontaṃ. Atha kho kāko dāso jīvakaṃ komārabhaccaṃ etadavoca: [PTS Page 278] [\q 278/] "rājā taṃ ācariya, nivattāpetī"ti "āgamehi bhaṇe kāka, yāva bhuñjāmi 3. Handa bhaṇe kāka, bhuñjassū"ti. "Alaṃ ācariya, raññomhi āṇatto, ’ete kho bhaṇe kāka, vejjā nāma bahumāya. Mā cassa kiñci paṭiggahesī" ti.

49. Tena kho pana samayena jīvako komārabhacco nakhena bhesajjaṃ olumpetvā āmalakañca khādati. Pānīyañca pivati. Atha kho jīvako komārabhacco kākaṃ dāsaṃ etadavoca: "handa bhaṇe kāka, āmalakañca khāda. Pāniyañca pivassū"ti. Atha kho kāko dāso "ayañca kho vejjo āmalakañca khādati. Pānīyañca pivati. Na arahati kiñci pāpakaṃ hotu"nti upaḍḍhāmalakañca khādi. Pānīyañca apāyi. Tassa taṃ upaḍḍhāmalakaṃ khāyitaṃ tattheva nicchāresi.

50. Atha kho kāko dāso jīvakaṃ komārabhaccaṃ etadavoca: "atthi me ācariya, jīvita" nti. "Mā bhaṇe kāka, bhāyi. Tvañceva arogo bhavissasi. Rājā ca. Caṇḍo so rājā ghātāpeyyāpi maṃ. Tenāhaṃ na nivattāmī" ti bhaddavatikaṃ hatthinikaṃ kākassa nīyyādetvā yena rājagahaṃ tena pakkāmi. Anupubbena yena rājagahaṃ4 yena rājā māgadho seniyo bimbisāro tenupasaṅkami. Upasaṅkamitvā rañño māgadhassa seniyassa bimbisārassa etamatthaṃ ārocesī. "Suṭaṭhu bhaṇe jīvaka, akāsi yaṃ si 5 na nivatto’. Caṇḍo so rājā ghātāpeyyāpi ta"nti.

51. Atha kho rājā pajjoto arogo samāno jīvakassa komārabhaccassa santike dūtaṃ pāhesi: "āgacchatu jīvako. Varaṃ dassāmi" ti. "Alaṃ ayyo6. Adhikāraṃ me devo saratū" ti.

1. "Taṃ sappiṃ" 2. "Paṭiccajāto" machasaṃ. [P T S.]

3. "Yāva bhuñjāma. " Machasaṃ. [P T S. 4.] "Yena rājā" machasaṃ.

5. "Yampi" machasaṃ. [P T S. 6. "] Alaṃ deva" si.

[BJT Page 692] [\x 692/]

52. Tena kho pana samayena rañño pajjotassa sīveyyakaṃ dussayugaṃ uppannaṃ hoti bahunnaṃ1 dussānaṃ bahunnaṃ dussayugānaṃ bahunnaṃ dussayugasatānaṃ bahunnaṃ dussayugasahassānaṃ bahunnaṃ dussayugasatasahassānaṃ aggañca seṭṭhañca mokkhañca uttamañca pavarañca. Atha kho rājā pajjoto taṃ sīveyyakaṃ dussayugaṃ jīvakassa komārabhaccassa pāhesi.

53. Atha kho jīvakassa komārabhaccassa etadahosi: "idaṃ kho me sīveyyakaṃ dussayugaṃ raññā pajjotena pahitaṃ bahunnaṃ dussānaṃ bahunnaṃ dussayugānaṃ bahunnaṃ dussayugasatānaṃ bahunnaṃ dussayugasahassānaṃ bahunnaṃ dussayugasatasahassānaṃ aggañca seṭṭhañca mokkhañca uttamañca pavarañca. Nayimaṃ2 añño koci paccārahati aññatra tena bhagavatā arahatā sammā sambuddhena, raññā vā māgadhena seniyena bimbisārenā"ti.

54. Tena kho pana samayena bhagavato kāyo dosābhisanno hoti. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: [PTS Page 279] [\q 279/] "dosābhisanno kho ānanda tathāgatassa kāyo. Icchati tathāgato virecanaṃ pātu"nti.

55. Atha kho āyasmā ānando yena jīvako komārabhacco tenupasaṅkami. Upasaṅkamitvā jīvakaṃ komārabhaccaṃ etadavoca: "dosābhisanno kho āvuso jīvaka, tathāgatassa kāyo. Icchati tathāgato virecanaṃ pātu"nti. "Tena hi bhante ānanda, bhagavato kāyaṃ katipāhaṃ sinehethā"ti.

56. Atha kho āyasmā ānando bhagavato kāyaṃ katipāhaṃ sinehetvā yena jīvako komārabhacco tenupasaṅkami. Upasaṅkamitvā jīvakaṃ komārabhaccaṃ etadavoca "siniddho kho āvuso jīvaka, tathāgatassa kāyo, yassa’dāni kālaṃ maññasī" ti.

57. Atha kho jīvakassa komārabhaccassa etadahosi: "na kho me taṃ patirūpaṃ, yo’ haṃ bhagavato oḷārikaṃ virecanaṃ dadeyya"nti. Tīṇi uppalahatthāni nānābhesajjehi paribhāvetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā ekaṃ uppalahatthaṃ bhagavato upanāmesi: "imaṃ bhante bhagavā paṭhamaṃ uppalahatthaṃ upasiṅghatu. Idaṃ bhagavantaṃ dasakakhattuṃ. Virecessatī"ti. Dutiyaṃ uppalahatthaṃ bhagavato upanāmesi: "imaṃ bhante bhagavā dutiyaṃ uppalahatthaṃ upasiṅghatu. Idaṃ bhagavantaṃ dasakkhattuṃ virecessatī"ti. Tatiyaṃ uppalahatthaṃ bhagavato upanāmesi: "imaṃ bhante bhagavā tatiyaṃ uppalahatthaṃ upasiṅghatu. Idaṃ bhagavantaṃ dasakkhattuṃ virecessatī ti evaṃ bhagavato samatiṃsāya virecanaṃ bhavissati"ti. Atha kho jīvako komārabhacco bhagavato samatiṃsāya virecanaṃ datvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

1. "Bahūnaṃ" machasaṃ. 2. "Nayīdaṃ" machasaṃ.

[BJT Page 694] [\x 694/]

58. Atha kho jīvakassa komārabhaccassa bahidvārakoṭṭhakā nikkhantassa etadahosi: "mayā kho bhagavato samatiṃsāya virecanaṃ dinnaṃ. Dosābhisanno tathāgatassa kāyo. Na bhagavantaṃ samatiṃsakkhattuṃ virecessati. Ekūnatiṃsakkhattuṃ bhagavantaṃ virecessati. Api ca bhagavā viritto nahāyissati. Nahātaṃ bhagavantaṃ sakiṃ virecessati. Evaṃ bhagavato samatiṃsāya virecanaṃ bhavissatī" ti.

59. Atha kho bhagavā jīvakassa komārabhaccassa cetasā cetoparivitakkamaññāya ayasmantaṃ ānandaṃ āmantesi: "idhānanda, jīvakassa komārabhaccassa bahidvārakoṭṭhakā nikkhantassa etadahosi: ’mayā kho bhagavato samatiṃsāya virecanaṃ dinnaṃ. Dosābhisanno tathāgatassa kāyo. Na bhagavantaṃ samatiṃsakkhattuṃ virecessati. Ekūnatiṃsakkhattūṃ bhagavantaṃ virecessati. Api ca bhagavā viritto nahāyisasati. Nahātaṃ bhagavantaṃ sakiṃ virecessati. Evaṃ bhagavato samatiṃsāya virecanaṃ bhavissatī’ ti. Tena hānanda, uṇhodakaṃ paṭiyādehī" ti. "Evaṃ bhante" ti kho āyasmā ānando bhagavato paṭissutvā uṇhodakaṃ [PTS Page 280] [\q 280/] paṭiyādesi.

60. Atha kho jīvako komārabhacco yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jīvako komārabhacco bhagavantaṃ etadavoca: "viritto bhante bhagavā"ti. "Viritto’mhi jīvakā"ti. Idha mayhaṃ bhante bahiddhārakoṭṭhakā nikkhaṇantassa etadahosi: "mayā kho bhagavato samatiṃsāya virecanaṃ dinnaṃ. Dosābhisanno tathāgatassa kāyo. Na bhagavantaṃ samatiṃsakkhattuṃ virecessati. Ekūnatiṃsakkhattuṃ bhagavantaṃ virecessati. Api ca bhagavā viritto nahāyissati. Nahātaṃ bhagavantaṃ sakiṃ virecessati. Evaṃ bhagavato samatiṃsāya virecanaṃ bhavissatī’ti. Nahāyatu bhante bhagavā. Nahāyatu sugato"ti. Atha kho bhagavā uṇhodakaṃ nahāyi. Nahātaṃ bhagavantaṃ sakiṃ virecesi. Evaṃ bhagavato samatiṃsāya virecanaṃ ahosi.

61. Atha kho jīvako komārabhacco bhagavantaṃ etadavoca: "yāva bhante bhagavato kāyo pakatatto hoti, alaṃ tāva yūsapiṇḍapātenā"ti 1.

1.

"Ahaṃ tāva yūsa piṇḍapātetāti" sī mu.

" "Alaṃ yusa piṇḍapātetāti" si.

[BJT Page 696] [\x 696/]

62. Atha kho bhagavato kāyo na cirasseva pakatatto ahosi. Atha kho jīvako komārabhacco taṃ sīveyyakaṃ dussayugaṃ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jīvako komārabhacco bhagavantaṃ etadavoca: "ekāhaṃ bhante, bhagavantaṃ varaṃ yācāmī" ti. "Atikkantavarā kho jīvaka, tathāgatā"ti. Yañca bhante, kappati yañca anavajja"nti. "Vadehi jīvakā"ti. "Bhagavā bhante, paṃsukūliko bhikkhusaṅgho ca. Idaṃ me bhante, sīveyyakaṃ dussayugaṃ raññā pajjotena pahitaṃ bahunnaṃ dussānaṃ bahunnaṃ dussayugānaṃ bahunnaṃ dussayugasatānaṃ bahunnaṃ dussayugasahassānaṃ bahunnaṃ dussayugasatasahassānaṃ aggañca seṭṭhañca mokkhañca uttamañca pavarañca. Patigaṇhātu me bhante, bhagavā sīveyyakaṃ dussayugaṃ. Bhikkhusaṅghassa ca gahapati cīvaraṃ anujānātū"ti. Paṭiggahesi bhagavā sīveyyakaṃ dussayugaṃ.

63. Atha kho bhagavā jīvakaṃ komārabhaccaṃ dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṃsesi. Atha kho jīvako komārabhacco bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

64. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, gahapaticīvaraṃ. Yo icchati, paṃsukūliko hotu. Yo icchati, gahapaticīvaraṃ sādiyatu. Itarītarenapahaṃ1 bhikkhave, santuṭṭhiṃ vaṇṇemī" ti.

65. Assosuṃ kho rājagahe manussā "bhagavatā [PTS Page 281] [\q 281/] kira bhikkhūnaṃ gahapaticīvaraṃ anuññāta" nti. Te ca manussā haṭṭhā ahesuṃ udaggā: "idāni kho mayaṃ dānāni dassāma, puññāni karissāma, yato bhagavatā bhikkhūnaṃ gahapaticīvaraṃ anuññā" nti. Ekāheneva rājagahe bahūni cīvarasahassāni uppajjiṃsu.

66. Assosuṃ kho jānapadā manussā "bhagavatā kira bhikkhūnaṃ gahapati cīvaraṃ anuññāta" nti. Te ca manussā haṭṭhā ahesuṃ udaggā: idāni kho mayaṃ dānāni dassāma, puññāni karissāma, yato bhagavatā bhikkhūnaṃ gahapaticīvaraṃ anuññāta"nti. Janapadepi ekāheneva bahūni cīvarasahassāni uppajjiṃsu.

67. Tena kho pana samayena saṅghassa pāvāro uppanno hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, pāvāra"nti. Koseyyapāvāro uppanno hoti 2. "Anujānāmi bhikkhave, koseyya pāvāra"nti. Kojavaṃ uppannaṃ hoti. "Anujānāmi bhikkhave, kojava"nti.

Paṭhamakabhāṇavāro niṭṭhito

1. "Itarītarenapāhaṃ" machasaṃ. [P T S.] "Itarītarenacāhaṃ"si

2. "Bhagavato etamatthaṃ ārocesuṃ" machasaṃ. [P T S.] A vi. Cha vi.

[BJT Page 698] [\x 698/]

1. Tena kho pana samayena kāsirājā jīvakassa komārabhaccassa aḍḍhakāsiyaṃ1 kambalaṃ pāhesi upaḍḍhakāsīnaṃ khamamānaṃ. Atha kho jīvako komārabhacco taṃ aḍḍhakāsiyaṃ kambalaṃ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jīvako komārabhacco bhagavantaṃ etadavoca: "ayamme bhante, aḍḍhakāsiyo kambalo kāsiraññā pahito upaḍḍhakāsinaṃ khamamāno. Patigaṇhātu me bhante, bhagavā kambalaṃ, yaṃ mama assa dīgharattaṃ hitāya sukhāyā" ti. Paṭiggahesi bhagavā kambalaṃ.

2. Atha kho bhagavā jīvakaṃ komārabhaccaṃ dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṃsesi. Atha kho jīvako komārabhacco bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

3. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, kambala"nti.

4. Tena kho pana samayena saṅghassa uccāvacāni cīvarāni uppajjanti. 2 Atha kho bhikkhūnaṃ etadahosi: "kinnu kho bhagavatā cīvaraṃ anuññātaṃ kiṃ ananuññāta" nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, cha cīvarāni: khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅga" nti.

5. Tena kho pana samayena ye te bhikkhū 3 gahapaticīvaraṃ [PTS Page 282] [\q 282/] sādiyanti, te kukkuccāyantā paṃsukūlaṃ na sādiyanti: "ekaṃyeva bhagavatā cīvaraṃ anuññātaṃ. Na dve"ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, gahapaticīvaraṃ sādiyantena paṃsukūlampi sādiyituṃ. Tadubhayenapahaṃ bhikkhave, santuṭṭhiṃ vaṇṇemī" ti.

6. Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Ekacce bhikkhū susānaṃ okkakamiṃsu paṃsukūlāya. Ekacce bhikkhū nāgamesuṃ4. Ye te bhikkhū susānaṃ okkamiṃsu paṃsukūlāya, te paṃsukūlāni labhiṃsu. Ye te bhikkhū nāgamesuṃ, te evamāhaṃsu: "amhākampi āvuso bhāgaṃ dethā" ti. Te evamāhaṃsu: "na mayaṃ āvuso tumhākaṃ bhāgaṃ dassāma. Kissa tumhe nāgamitthā" ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, nāgamentānaṃ na akāmā5 bhāgaṃ dātu" nti.

1. "Aḍḍhakāsikaṃ" machasaṃ. [P T S.] Ja vi. A vi. Ma nu pa. To vi.

2. "Uppannāni honti" machasaṃ. 3. "Te bhikkhū" [P T S.] Ma nu pa

4. "Nāgamiṃsu" ma nu pa. To vi. 5. "Akāmā" machasaṃ.

[BJT Page 700] [\x 700/]

7. Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Ekacce bhikkhū susānaṃ okkamiṃsu paṃsukūlāya. Ekacce bhikkhū āgamesuṃ. Ye te bhikkhū susānaṃ okkamiṃsu paṃsukūlāya, te paṃsukūlāni labhiṃsu. Ye te bhikkhū āgamesuṃ, te evamāhaṃsu: "amhākampi āvuso bhāgaṃ dethā" ti. Te evamāhaṃsu: "na mayaṃ āvuso tumhākaṃ bhāgaṃ dassāma. Kissa tumhe na okkamitthā" ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhavo, āgamentānaṃ akāmā bhāgaṃ dātu" nti.

8. Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Ekacce bhikkhū paṭhamaṃ susānaṃ okkamiṃsu paṃsukūlāya. Ekacce bhikkhū pacchā okkamiṃsu. Ye te bhikkhū paṭhamaṃ susānaṃ okkamiṃsu paṃsukūlāya, te paṃsukūlāni labhiṃsu. Ye te bhikkhū pacchā okkamiṃsu, te na labhiṃsu. Te evamāhaṃsu: "amhākampi āvuso bhāgaṃ dethā"ti. Te evamāhaṃsu: "na mayaṃ āvuso tumhākaṃ bhāgaṃ dassāma. Kissa tumhe pacchā okkamitthā" ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, pacchā okkamantānaṃ1 na akāmā bhāgaṃ dātu" nti.

9. Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Te sadisā susānaṃ okkamiṃsu paṃsukūlāya. Ekacce bhikkhū paṃsukūlāni labhiṃsu. Ekacce bhikkhū na labhiṃsu. Ye te bhikkhū na labhiṃsu, te evamāhaṃsu: "amhākampi āvuso bhāgaṃ dethā" ti. Te evamāhaṃsu: "na mayaṃ āvuso tumhākaṃ bhāgaṃ dassāma. Kissa tumhena labhitthā" ti. Bhagavato etamattha ṃ ārocesuṃ. "Anujānāmi bhikkhave sadisānaṃ okkamantānaṃ akāmā bhāgaṃ dātu" nti.

10. Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Te katikaṃ katvā susānaṃ okkamiṃsu paṃsukūlāya. Ekacce bhikkhū paṃsukūlāni labhiṃsu. Ekacce bhikkhū na [PTS Page 283] [\q 283/] labhiṃsu. Ye te bhikkhū na labhiṃsu, te evamāhaṃsu: "amhākampi āvuso bhāgaṃ dethā" ti. Te evamāhaṃsu: "na mayaṃ āvuso tumhākaṃ bhāgaṃ dassāma. Kissa tumhe na labhitthā" ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave sadisānaṃ okkamantānaṃ akāmā bhāgaṃ dātu" nti.

11. Tena kho pana samayena manussā cīvaraṃ ādāya ārāmā āgacchanti. Te paṭiggāhakaṃ alabhamānā paṭiharanti. Cīvaraṃ parittaṃ uppajjati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammannituṃ: yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, gahitāgahitañca jāneyya. "

1. "Okkantānaṃ" machasaṃ. [P T S.]

[BJT Page 702] [\x 702/]

12. Evañca pana bhikkhave, sammannitabbo: paṭhamaṃ bhikkhu yācitabbo. Yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante saṅgho, yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammanneyya. Esā ñatti. Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ cīvarapaṭiggāhakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno cīvarapaṭiggāhakassa sammuti, so tuṇhassa yassa nakkhamati so bhāseyya. Sammato saṅghena itthannāmo bhikkhu cīvarapaṭiggāhako. Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmī" ti.

13. Tena kho pana sahayena cīvarapaṭiggahatā bhikkhū cīvaraṃ paṭiggahetvā tattheva ujjhitvā pakkamanti. Cīvaraṃ nassati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi [PTS Page 284] [\q 284/] bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvaranidahakaṃ sammannituṃ: yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, nihitānihitañca jāneyya. "

14.

Evañca pana bhikkhave, sammannitabbo: paṭhamaṃ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ bhikkhuṃ cīvaranidahakaṃ sammanneyya. Esā ñatti. Suṇātu me bhante, saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ cīvaranidahakaṃ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno cīvaranidahakassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammato saṅghena itthannāmo bhikkhu cīvaranidahako. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī" ti.

15. Tena kho pana samayena cīvaranidahakā1 bhikkhū maṇḍapepi rukkhamūlepi nimbakosepi cīvaraṃ nidahanti 2. Undūrehipi upacikāhipi khajjanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmī bhikkhave bhaṇḍāgāraṃ sammannituṃ, yaṃ saṅgho ākaṅkhati vihāraṃ vā aḍḍhayogaṃ vā pāsādaṃ vā hammiyaṃ vā guhaṃ vā. "

16. Evañca pana bhikkhave, sammannitabbo: vyattena bhikkhunā paṭibalena saṅgho ñāpetabebā: "suṇātu me bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmaṃ vihāraṃ bhaṇḍāgāraṃ sammanneyya. Esā ñatti. Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ vihāraṃ bhaṇḍāgāraṃ sammannati. Yassāyasmato khamati itthannāmassa vihārassa bhaṇḍāgārassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammato saṅghena itthannāmo vihāro bhaṇḍāgāraṃ. Khamati saṅghassa. Tasmā tuṇhi. Evametaṃ dhārayāmī" ti.

1. "Nidahako" machasaṃ. 2. "Nidahati" machasaṃ.

[BJT Page 704] [\x 704/]

17. Tena kho pana samayena saṅghassa bhaṇḍāgāre cīvaraṃ aguttaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ bhaṇḍāgārikaṃ1 sammannituṃ: yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, guttāguttañca jāneyya. " Evañca pana bhikkhave, sammannitabbo: "suṇātu me bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmo bhikkhuṃ bhaṇḍāgārikaṃ sammanneyya. Esā ñatti. Suṇātu me bhante saṅgho. Saṅgho itthannāmaṃ bhikkhuṃ bhaṇḍāgārikaṃ sammannati. Yassāyasmato khamati itthannāmassa bhaṇḍāgārikassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammato saṅghena itthannāmo bhikkhu bhaṇḍāgāriko. [PTS Page 285] [\q 285/] khamati saṅghassa. Tasmā tuṇhi. Evametaṃ dhārayāmī" ti.

18. Tena kho pana samayena chabbaggiyā bhikkhū bhaṇḍāgārikaṃ vuṭṭhāpenti. Bhagavato etamatthaṃ ārocesu: "na bhikkhave, bhaṇḍāgāriko vuṭṭhāpetabbo. Yo vuṭṭhāpeyya, āpatti dukkaṭassā" ti

19. Tena kho pana samayena saṅghassa bhaṇḍāgāre cīvaraṃ ussannaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sammukhībhūtena saṅghena bhājetu" nti.

20. Tena kho pana samayena sabbo saṅgho2 cīvaraṃ bhājento kolāhalaṃ akāsi. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, pañcahaṅgehi samannāgataṃ bhikkhuṃ cīvarabhājakaṃ sammannituṃ: yo na chandāgatiṃ gaccheyya, na dosāgatiṃ gaccheyya, na mohāgatiṃ gaccheyya, na bhayāgatiṃ gaccheyya, bhājitābhājitañca jāneyya. Evañca pana bhikkhave sammannitabbo: "suṇātu me bhante, saṅgho. Yadi saṅghassa pattakallaṃ, saṅgho itthannāmo bhikkhu cīvarabhājako sammanneyya. Esā ñatti. Suṇātu me bhante saṅgho. Saṅgho itthannāmo bhikkhu cīvarabhājako sammannati. . Yassāyasmato khamati itthannāmassa bhikkhussa cīvarabhājakassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammato saṅghena itthannāmo bhikkhu cīvarabhājako. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī" ti.

21. Atha kho cīvarabhājakānaṃ bhikkhūnaṃ etadahosi: "kathannu kho cīvaraṃ bhājetabba" nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, paṭhamaṃ uccinitvā tulayitvā vaṇṇāvaṇṇaṃ katvā bhikkhū gaṇetvā vaggaṃ bandhitvā cīvarapaṭiviṃsaṃ ṭhapetu"nti.

22. Atha kho cīvarabhājakānaṃ bhikkhūnaṃ etadahosi: "kathannu kho sāmaṇerānaṃ cīvarapaṭiviṃso dātabbo" ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sāmaṇerānaṃ upaḍḍhapaṭiviṃsaṃ dātu"nti.

23. Tena kho pana samayena aññataro bhikkhu sakena bhāgena uttaritukāmo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, uttarantassa sakaṃ bhāgaṃ dātu"nti.

24. Tena kho pana samayena aññataro bhikkhu atirekabhāgena uttaritukāmo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, anukkhepe dinne atirekabhāgaṃ dātu" nti.

25. Atha kho cīvarabhājakānaṃ bhikkhūnaṃ etadahosi: "kathannu kho cīvarapaṭiviṃso dātabbo āgatapaṭipāṭiyā nu kho udāhu yathābuḍḍha" nti. Bhagavato etamatthaṃ ārocesuṃ. Anujānāmi bhikkhave, vikalake tosetvā kusapātaṃ kātu" nti.

1. "Bhaṇḍāgāriyaṃ" ma nu pa. To vi. A vi. 2. "Saṅgho" ma cha saṃ

[BJT Page 706] [\x 706/]

26. Tena kho pana samayena bhikkhū chakaṇenapi paṇḍumattikāyapi [PTS Page 286] [\q 286/] cīvaraṃ rajenti. Cīvaraṃ dubbaṇṇaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave cha rajanāni: mūlarajanaṃ khandharajanaṃ tacarajanaṃ pattarajanaṃ puppharajanaṃ phalarajana" nti.

27. Tena kho pana samayena bhikkhū sītundikāya1 cīvaraṃ rajenti. Cīvaraṃ duggandhaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, rajanaṃ pacituṃ culliṃ 2 rajanakumbhi" nti. Rajanaṃ uttarīyati bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, uttarālumpaṃ3 bandhitu" nti.

28. Tena kho pana samayena bhikkhū na jānanti rajanaṃ pakkaṃ vā apakkaṃ vā. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, udake vā nakhapiṭṭhikāya vā thevakaṃ dātu" nti.

29. Tena kho pana samayena bhikkhū rajanaṃ oropentā kumbhiṃ āviñjanti 4. Kumbhi pabhijjati 5. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, rajanuḷuṅkaṃ daṇḍakathālika" nti 6.

30. Tena kho pana samayena bhikkhūnaṃ rajanabhājanaṃ na saṃvijjati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, rajanakolambaṃ7 rajanaghaṭa" nti.

31. Tena kho pana samayena bhikkhū pātiyāpi pattepi cīvaraṃ sammaddanti 8. Cīvaraṃ paribhijjati. Bhagavato etamatthaṃ ārocesuṃ: "anujānāmi bhikkhave, rajanadoṇika" nti.

32. Tena kho pana samayena bhikkhū chamāya cīvaraṃ pattharanti. Cīvaraṃ paṃsukitaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, tiṇasantharaka" nti 9. Tiṇasantharako upacikāhi khajjati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, cīvaravaṃsaṃ cīvararajju" nti. Majjhena laggenti. Rajanaṃ ubhato galati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, kaṇṇe bandhitu"nti. Kaṇṇo jīrati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, kaṇṇasuttaka" nti. Rajanaṃ ekato galati. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, samparivattakaṃ samparivattakaṃ rajetuṃ. Na ca acchinne theve pakkamitu" nti.

33. Tena kho pana samayena cīvaraṃ patthinnaṃ hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, udake osādetu" nti. 10

34. Tena kho pana samayena cīvaraṃ pharusaṃ hoti bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, pāṇinā [PTS Page 287] [\q 287/] ākoṭetu" nti.

1. "Sītudakāya" machasaṃ. "Sītuntakāya" [P T S] "sītudikāya" si

2. "Cullaṃ" sī mu. 3. "Uttarāḷuvaṃ" si. "Uttaraḷumpiyaṃ" a vi. Ja vi.

4. "Āvajjanti" ma nu pa. To vi. Ja vi. A vi. [P T S.] "Āvaṭanti" si.

5. "Bhijjati" machasaṃ [P T S 6.] "Daṇḍakathālakaṃ" machasaṃ.

7. "Rajanakolumbaṃ" aṭṭhakathā; "rajanakolumpaṃ" sī mu. 8. "Omaddanti" machasaṃ.

9. "Santhārakanti" machasaṃ. 10. "Osāretunti" machasaṃ. [P T S.]

[BJT Page 708] [\x 708/]

35. Tena kho pana samayena bhikkhū acchinnakāni dhārenti1 dantakāsāvāni. (Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi gihī kāmabhogino" ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave acchinnakāni cīvarāni dhāretabbāni. Yo dhāreyya, āpatti dukkaṭassā"ti)2.

36. Atha kho bhagavā rājagahe yathābhirattaṃ viharitvā yena dakkhiṇāgiri tena cārikaṃ pakkāmi. Addasā kho bhagavā magadhakkhettaṃ accibaddhaṃ3 pālibaddhaṃ mariyādabaddhaṃ siṅghāṭakabaddhaṃ. Disvāna āyasmantaṃ ānandaṃ āmantesi: "passasi no tvaṃ ānanda, magadhakkhettaṃ accibaddhaṃ pālibaddhaṃ mariyābaddhaṃ siṅghāṭakabaddha" nti. "Evaṃ bhante" ti. "Ussahasi tvaṃ ānanda, bhikkhūnaṃ evarūpāni cīvarāni saṃvidahitu" nti. "Ussāhāmi bhagavā" ti.

37. Atha kho bhagavā dakkhiṇāgirismiṃ yathābhirattaṃ viharitvā punadeva rājagahaṃ paccāgañchi. Atha kho āyasmā ānando sambahulānaṃ bhikkhūnaṃ cīvarāni saṃvidahitvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "passatu me bhante, bhagavā cīvarāni saṃvidahitānī"ti. 4 Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "paṇḍito bhikkhave, ānando; mahāpañño bhikkhave, ānando yatra hi nāma mayā saṃkhittena bhāsitassa vitthārena atthaṃ ājānissati, kusimpi nāma karissati, aḍḍhakusimpi nāma karissati, maṇḍalampi nāma karissati, aḍḍhamaṇḍalampi nāma karissati, vivaṭṭampi nāma karissati, anuvaṭṭampi nāma karissati, gīveyyakampi nāma karissati, jaṅgheyyakampi nāma karissati, bāhantampi nāma karissati. Chinnakañca 5 bhavissati satthalūkhaṃ samaṇasāruppaṃ paccatthikānañca anabhijjhitaṃ. 6 Anujānāmi bhikkhave, chinnakaṃ saṅghāṭiṃ, chinnakaṃ uttarāsaṅghaṃ, chinnakaṃ antaravāsaka" nti.

38. Atha kho bhagavā rājagahe yathābhirattaṃ viharitvā yena vesāli tena cārikaṃ pakkāmi. Addasā7 kho bhagavā antarā ca rājagahaṃ antarā ca vesāliṃ addhānamaggapaṭipanne sambahule bhikkhū cīvarehi ubbhaṇḍite 8 sīsepi cīvarabhisiṃ karitvā bandhepi cīvarabhisiṃ karitvā kaṭiyāpi cīvarabhisiṃ karitvā āgacchante. Disvāna bhagavato etadahosi: "ati lahuṃ kho ime moghapurisā cīvarabāhullāya 9 [PTS Page 288] [\q 288/] āvattā. Yannūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ bandheyyaṃ. Mariyādaṃ ṭhapeyya" nti.

1. "Cīvarāni dhārenti" machasaṃ.

2. "Manussā ujjhāyanti khīyanti vipācenti seyyathāpināma gihī kāmabhoginoti.

Bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave acchinnakāni cīvarāni dhāretabbāni.

Yo dhāreyya āpatti dukkaṭassātī"ti natthi sihalakkhara potthakesu. "

3. "Accibandhaṃ" machasaṃ. [P T S. 4.] "Saṃvihitāni" ma nu pa

5. "Cintakaṃ" machasaṃ. 6. "Anabhicchitaṃ" machasaṃ 7. "Addasa" machasaṃ. [P T S 8.] "Ubbhaṇḍikate" si.

9. "Cīvare bāhullāya" machasaṃ. [P T S.]

[BJT Page 710] [\x 710/]

39. Atha kho bhagavā anupubbena cārikaṃ caramāno yena vesālī tadavasari. Tatra sudaṃ bhagavā vesāliyaṃ viharati gotamake cetiye. Tena kho pana samayena bhagavā sītāsu hemantikāsu rattīsu antaraṭṭhakāsu himapātasamaye rattiṃ ajjhokāse ekacīvaro nisīdi. Na bhagavantaṃ sītaṃ ahosi. Nikkhante paṭhame yāme sītaṃ bhagavantaṃ ahosi. Dutiyaṃ bhagavā cīvaraṃ pārupi. Na bhagavantaṃ sītaṃ ahosi. Nikkhante majjhime yāme sītaṃ bhagavantaṃ ahosi. Tatiyaṃ bhagavā cīvaraṃ pārupi. Na bhagavantaṃ sītaṃ ahosi. Nikkhante pacchime yāme uddhaste1 aruṇe nandimukhiyā rattiyā sītaṃ bhagavantaṃ ahosi. Catutthaṃ bhagavā cīvaraṃ pārupi. Na bhagavantaṃ sītaṃ ahosi. Atha kho bhagavato etadahosi: "yepi kho te kulaputtā imasmiṃ dhammavinaye pabbajitā sītālukā sītabhīrukā, tepi sakkonti ticīvarena yāpetu. Yannūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ khandheyyaṃ, mariyādaṃ ṭhapeyyaṃ, ticīvaraṃ anujāneyya" nti.

40. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "idhāhaṃ bhikkhave, antarā ca rājagahaṃ antarā ca vesāliṃ addhānamaggapaṭipanno addasaṃ sambahule bhikkhū cīvarehi ubbhaṇḍite sīsepi cīvarabhisiṃ karitvā khandhepi cīvarabhisiṃ karitvā kaṭiyāpi cīvarabhisiṃ karitvā āgacchante. Disvāna me etadahosi: ’atilahuṃ kho ime moghapurisā cīvarabāhullāya āvattā. Yannūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ bandheyyaṃ, mariyādaṃ ṭhapeyya" nti.

41. "Idhāhaṃ bhikkhave, sītāsu hemantikāsu rattīsu antaraṭṭhakāsu himapātasamaye rattiṃ ajjhokāse ekacīvaro nisīdiṃ. Na maṃ sītaṃ ahosi. Nikkante paṭhame yāme sītaṃ maṃ ahosi. Dutiyāhaṃ cīvaraṃ pārupiṃ. Na maṃ sītaṃ ahosi. Nikkhante majjhime yāme sītaṃ maṃ ahosi. Tatiyāhaṃ cīvaraṃ pārupiṃ. Na maṃ sītaṃ ahosi. Nikkhante pacchime yāme uddhaste aruṇe nandamukhiyā rattiyā sītaṃ maṃ ahosi. Catutthāhaṃ cīvaraṃ pārupiṃ. Na maṃ sītaṃ ahosi. Tassa mayhaṃ bhikkhave, etadahosi: ’yepi kho te kulaputtā imasmiṃ dhammavinaye pabbajitā sītālukā2 sītabhīrukā, tepi sakkonti ticīvarena yāpetuṃ. Yannūnāhaṃ bhikkhūnaṃ cīvare sīmaṃ bandheyyaṃ. Mariyādaṃ ṭhapeyyaṃ. [PTS Page 289] [\q 289/] ticīvaraṃ anujāneyya’nti. Anujānāmi bhikkhave, ticīvaraṃ: diguṇaṃ saṅghāṭiṃ, ekacciyaṃ uttarāsaṅgaṃ, ekacciyaṃ antaravāsaka" nti.

42. Tena kho pana samayena chabbaggiyā bhikkhū "bhagavatā ticīvaraṃ anuññāta" nti aññeneva ticīvarena gāmaṃ pavisanti. Aññeneva ticīvarena ārāme acchanti. Aññeneva ticīvarena nahānaṃ otaranti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū atirekacīvaraṃ dhāressantī"ti.

1. "Uddhate" [P T S. 1.] "Dhammavinaye sītālukā" machasaṃ. [P T S.]

[BJT Page 712] [\x 712/]

43. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave atirekacīvaraṃ dhāretabbaṃ. Yo dhāreyya, yathā dhammo kāretabbo" ti.

44. Tena kho pana samayena āyasmato ānandassa atirekacīvaraṃ uppannaṃ hoti. Āyasmā ca ānando taṃ cīvaraṃ āyasmato sāriputtassa dātukāmo hoti. Āyasmā ca sāriputto sākete viharati. Atha kho āyasmato ānandassa etadahosi: "bhagavatā paññattaṃ: ’na atireka cīvaraṃ dhāretabba’nti. Idaṃ ca me atirekacīvaraṃ uppannaṃ. Ahañcimaṃ cīvaraṃ āyasmato sāriputtassa dātukāmo. Āyasmā ca sāriputto sākete viharati. Kathannu kho mayā paṭipajjitabba" nti. Atha kho āyasmā ānando bhagavato etamatthaṃ ārocesi. "Kīva ciraṃ panānanda, sāriputto āgacchissatī " ti. "Navamaṃ vā bhagavā, divasaṃ dasamaṃ vā" ti.

45. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhaṇave, dasāhaparamaṃ atirekacīvaraṃ dhāretu" nti.

46. Tena kho pana samayena bhikkhūnaṃ atirekacīvaraṃ uppajjati. Atha kho bhikkhūnaṃ etadahosi: kathannu kho atirekacīvare paṭipajjitabba" nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, atirekacīvaraṃ vikappetu" nti.

47. Atha kho bhagavā vesāliyaṃ yathābhirattaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena bārāṇasī tadavasari. Tatra sudaṃ bhagavā bārāṇasiyaṃ viharati isipatane migadāye.

48. Tena kho pana samayena aññatarassa bhikkhuno antaravāsako chiddo hotī. Atha kho tassa bhikkhuno etadahosi: "bhagavatā ticīvaraṃ anuññātaṃ: dviguṇā saṅghāṭi, ekacaciyo uttarāsaṅgo, [PTS Page 290] [\q 290/] ekacciyo antaravāsako. Ayañca me antaravāsako chiddo. Yannūnāhaṃ aggaḷaṃ acchupeyyaṃ, samantato dupaṭṭaṃ bhavissati majjhe ekacciya" nti. Atha kho so bhikkhū aggaḷaṃ acchupesi. Addasā kho bhagavā senāsana cārikaṃ āhiṇḍanto taṃ bhikkhuṃ aggaḷaṃ acchupentaṃ. Disvāna yena so bhikkhu, tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ etadavoca: "kiṃ tvaṃ bhikkhu karosī" ti. "Aggaḷaṃ bhagavā acchupemī" ti. "Sādhu, sādhu, bhikkhu, sādhu kho tvaṃ bhikkhu, aggaḷaṃ acchupesī" ti.

49. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, ahatānaṃ dussānaṃ ahatakappānaṃ dviguṇaṃ saṅghāṭiṃ, ekacciyaṃ uttarāsaṅghaṃ, ekacciyaṃ antaravāsakaṃ, utuddhaṭānaṃ dussānaṃ catugguṇaṃ saṅghāṭiṃ, dviguṇaṃ uttarāsaṅghaṃ, dviguṇaṃ antaravāsakaṃ, paṃsukule yāvadatthaṃ. Pāpaṇike ussāho karaṇiyo. Anujānāmi bhikkhave aggaḷaṃ, tunnaṃ, ovaṭṭikaṃ, kaṇḍūsakaṃ, daḷhīkamma" nti.

[BJT Page 714] [\x 714/]

50. Atha kho bhagavā bārāṇasiyaṃ yathābhirattaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

51. Atha kho visākhā migāramātā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṃsesi.

52. Atha kho visākhā migāramātā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā bhagavantaṃ etadavoca: "adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho visākhā migāramātā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

53. Tena kho pana samayena tassā rattiyā accayena cātuddīpiko mahāmegho pāvassi. Atha kho bhagavā bhikkhū āmantesi: "yathā bhikkhave, jetavane vassati, evaṃ catusu dīpesu vassati. Ovassāpetha bhikkhave, kāyaṃ. Ayaṃ pacchimako cātuddīpiko mahāmegho"ti. "Evaṃ bhante" ti kho te bhikkhū bhagavato [PTS Page 291] [\q 291/] paṭissutvā nikkhittacīvarā kāyaṃ ovassāpenti.

54. Atha kho visākhā migāramātā paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā dāsiṃ āṇāpesi: "gaccha je, ārāmaṃ gantvā kālaṃ ārocehi: kālo bhante, niṭṭhitaṃ bhatta" nti. "Evaṃ ayye" ti kho sā dāsī visākhāya migāramātuyā paṭissutvā ārāmaṃ gantvā addasa bhikkhū nikkhittacīvare kāyaṃ ovassāpente. Disvāna "natthi ārāme bhikkhū. Ājīvakā kāyaṃ ovassāpentī" ti yena visākhā migāramātā tenupasaṅkami. Upasaṅkamitvā visākhaṃ migāramātaraṃ etadavoca:

"Natthayye, ārāme bhikkhū. Ājīvakā kāyaṃ ovassāpenti" ti.

55. Atha kho visākhāya migāramātuyā paṇḍitāya viyattāya medhāviniyā etadahosi: "nissaṃsayaṃ kho ayyā nikkhittacīvarā kāyaṃ ovassāpenti. Sāyaṃ bālā maññittha: natthi ārāme bhikkhū. Āvajīvakā kāyaṃ ovassāpentī" ti. Puna dāsiṃ āṇāpesi: "gaccha je, ārāmaṃ gantvā kālaṃ ārocehi: kālo bhante, niṭṭhitaṃ bhatta" nti.

56. Atha kho te bhikkhū gattāni sītiṃ karitvā1 kallakāyā cīvarāni gahetvā yathāvihāraṃ pavisiṃsu.

57. Atha kho sā dāsī ārāmaṃ gantvā bhikkhū apassantī "natthi ārāme bhikkhū. Suñño ārāmo" ti yena visākhā migāramātā tenupasaṅkami. Upasaṅkamitvā visākhaṃ migāramātaraṃ etadavoca: "natthayye, ārāme bhikkhū. Suñño ārāmo" ti.

1. "Sītikaritvā"si.

[BJT Page 716] [\x 716/]

58. Atha kho viśākhāya migāramātuyā paṇḍitāya viyattāya medhāviniyā etadahosi: "nissaṃsayaṃ kho ayyā gattāni sītiṃ karitvā kallakāyā cīvarāni gahetvā yathāvihāraṃ paviṭṭhā. Sāyaṃ bālā maññittha: natthi ārāme bhikkhū. Suñño ārāmo" ti. Puna dāsiṃ āṇāpesi, "gaccha je, ārāmaṃ gantvā kālaṃ ārocehi: kālo bhante niṭṭhitaṃ bhatta" nti.

59. Atha kho bhagavā bhikkhū āmantesi: "sannahatha1 bhikkhave pattacīvaraṃ. Kālo bhattassā" ti. "Evaṃ bhante" ti kho te bhikkhū bhagavato paccassosuṃ.

60. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evameva jetavane antarahito visākhāya migāramātuyā koṭṭhake paturahosi. Nisīdi bhagavā paññatte āsane saddhiṃ bhikkhusaṅghena.

61. Atha kho visākhā migāramātā "acchariyaṃ vata bho! Abbhutaṃ vata bho! Tathāgatassa mahiddhikā mahānubhāvatā. Yatra hi nāma jaṇṇukamattesupi oghesu vattamānesu 2 kaṭimattesupi oghesu vattamānesu na hi [PTS Page 292] [\q 292/] nāma ekabhikkhussapi pādāni vā 3 cīvarāni vā allāni bhavissantī" ti haṭṭhā udaggā buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena sahatthā santappetvā sampavāretvā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekakamantaṃ nisīdi.

62. Ekamantaṃ nisinnā kho visākhā migāramātā bhagavantaṃ etadavoca: "aṭṭhāhaṃ bhante bhagavantaṃ varāni yācāmī" ti. "Atikkantavarā kho visākhe, tathāgathā" ti. "Yāni ca bhante kappiyāni yāni ca anavajjānī" ti. "Vadehi visākhe" ti. "Icchāmahaṃ bhante saṅghassa yāvajīvaṃ vassikasāṭikaṃ dātuṃ, āgantukabhattaṃ dātuṃ, gamikabhattaṃ dātuṃ, gilānabhattaṃ dātuṃ, gilānupaṭṭhākabhattaṃ dātuṃ, gilānabhesajjeṃ dātuṃ, dhuvayāguṃ dātuṃ, bhikkhunīsaṅghassa udakasāṭikaṃ dātu" nti.

63. "Kiṃ pana tvaṃ visākhe, atthavasaṃ sampassamānā tathāgataṃ aṭṭha varāni yācasī" ti. "Idhāhaṃ bhante dāsiṃ āṇāpesiṃ: ’gaccha je, ārāmaṃ. Gantvā kālaṃ ārocehi: kālo bhante, niṭṭhitaṃ bhatta’ nti. Atha kho sā bhante dāsī ārāmaṃ gantvā addasa bhikkhū nikkhittacīvare kāyaṃ ovassāpente. Disvāna ’natthi ārāme bhikkhū. Ājīvakā kāyaṃ ovassāpentī’ ti yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ etadavoca: ’nattheyya, ārāme bhikkhu. Ājīvakā kāyaṃ ovassāpenti’ti. Asuci bhante naggiyaṃ. Jegucchiṃ. Paṭikkūlaṃ. Imāhaṃ bhante atthavasaṃ sampassamānā icchāmi saṅghassa yāvajīvaṃ vassikasāṭikaṃ dātuṃ.

64. "Punacaparaṃ bhante āgantuko bhikkhu na vīthikusalo na gocarakusalo kilanto piṇḍāya carati. So me āgantukabhattaṃ bhuñjitvā vīthikusalo gocarakusalo akilanto piṇḍāya carissati. Imāhaṃ bhante atthavasaṃ sampassamānā icchāmi saṅghassa yāvajīvaṃ āgantukabhattaṃ dātuṃ.

1. "Sandahatha" machasaṃ. 2. "Pavattamānesu" machasaṃ. [P T S.]

3. "Pādavā" machasaṃ. [P T S]

[BJT Page 718] [\x 718/]

65. "Puna ca paraṃ bhante, gamiko bhikkhu attano bhattaṃ pariyesamāno satthā vā vihāyissati. Yattha vā vāsaṃ gantukāmo bhavissati, tattha vikāle upagacchissati. Kilanto addhānaṃ gamissati. So me gamikabhattaṃ bhuñjitvā satthā na vihāyissati. Yattha vāsaṃ gantukāmo bhavissati, tattha kālena1 upagacchissati. Akilanto addhānaṃ gamissati. Imāhaṃ bhante, atthavasaṃ sampassamānā icchāmi saṅghassa yāvajīvaṃ gamikabhattaṃ dātuṃ.

66. "Puna ca paraṃ bhante, gilānassa bhikkhuno sappāyāni bhojanāni alabhantassa ābādho vā abhivaḍḍhissati. Kālakiriyā vā bhavissati. Tassa me gilānabhattaṃ bhuttassa [PTS Page 293] [\q 293/] ābādho nābhivaḍḍhissati. Kālakiriyā na bhavissati. Imāhaṃ bhante, atthavasaṃ sampassamānā icchāmi saṅghassa yāvajīvaṃ gilānabhattaṃ dātuṃ.

67. "Puna ca paraṃ bhante, gilānupaṭṭhāko bhikkhu attano bhattaṃ pariyesamāno gilānassa ussūre bhattaṃ nīharissati. Bhattacchedaṃ karissati. So me gilānupaṭṭhākabhattaṃ bhuñjitvā gilānassa kālena bhattaṃ nīharissati. Bhattacchedaṃ na karissati. Imāhaṃ bhante, atthavasaṃ sampassamānā icchāmi saṅghassa yāvajīvaṃ gilānupaṭṭhākabhattaṃ dātuṃ.

68. "Puna ca paraṃ bhante gilānassa bhikkhuno sappāyāni bhesajjāni alabhantassa ābādho vā abhivaḍḍhissati. Kālakiriyā vā bhavissati. Tassa me gilānabhesajjaṃ paribhuttaṃ ābādho nābhivaḍḍhissati. Kālakiriyā na bhavissati. Imāhaṃ bhante? Atthavasaṃ sampassasamānā icchāmi saṅghassa yāvajīvaṃ gilānabhesajjaṃ dātuṃ.

69. "Puna ca paraṃ bhante bhagavatā andhakavinde dasānisaṃse sampassamānena yāgu anuññātā. Tyāhaṃ bhante, ānisaṃse samapassamānā icchāmi saṅghassa yāvajīvaṃ dhuvayāguṃ dātuṃ.

70. "Idha bhante bhikkhuniyo aciravatiyā nadiyā vesiyāhi saddhiṃ naggā ekatitthe nahāyanti. Tā bhante vesiyo bhikkhuniyo uppaṇḍesuṃ: kinnu kho nāma tumhākaṃ ayye, daharānaṃ daharānaṃ2 brahmacariyaṃ ciṇṇena? Nanu nāma kāmā paribhuñjitabbā. Yadā jiṇṇā bhavissatha 3. Tadā bramhacariyaṃ carissatha. Evaṃ tumhākaṃ ubho atthā pariggahītā bhavissantī" ti. Tā bhante, bhikkhuniyo vesiyāhi uppaṇḍiyamānā maṅkū ahesuṃ. Asuci bhante, mātugāmassa naggiyaṃ jegucchaṃ. Paṭikkūlaṃ. Imāhaṃ bhante atthavasaṃ sampassamānā icchāmi bhikkhunīsaṅghassa yāvajīvaṃ udakasāṭikaṃ dātu" nti.

1. "Kāle" machasaṃ. 2. "Daharānaṃ" machasaṃ. 3. "Bhavissanti" [P T S.]

[BJT Page 720] [\x 720/]

71. "Kiṃ pana tvaṃ visākhe, ānisaṃsaṃ sampassamānā tathāgataṃ aṭṭha varāni yācasī" ti. "Idha bhante disāsu vassaṃ vutthā bhikkhū sāvatthiṃ āgacchissanti bhagavantaṃ dassanāya te bhagavantaṃ upasaṅkamitvā pucchissanti: ’itthannāmo bhante bhikkhu kālakato. Tassa kā gati? Ko abhisamparāyo? Ti. Taṃ bhagavā vyākarissati sotāpattiphale vā sakadāgāmiphale vā anāgāmiphale vā arahatte vā1. Tyāhaṃ upasaṅkamitvā pucchissāmi: ’āgatapubbā nu kho bhante, tena ayyena sāvatthi’ti. Sace me vakkhanti: ’āgatapubbā tena bhikkhuno sāvatthi’ ti. [PTS Page 294] [\q 294/] niṭṭhamettha gacchissāmi: ’nissaṃsayaṃ me paribhuttaṃ2 tena ayyena vassikasāṭikā vā āgantukabhattaṃ vā gamikabhattaṃ vā gilānabhattaṃ vā gilānupaṭṭhākabhattaṃ vā gilānabhesajjaṃ vā dhuvayāgu vā’ti. Tassā me tadanussarantiyā pāmujjaṃ jāyissati. Pamuditāya pīti jāyissati. Pītamanāya kāyo passambhīssati. Passaddhakāyā sukhaṃ vedayissāmi 3. Sukhiniyā cittaṃ samādhiyissati. Sā me bhavissati indriyabhāvanā, balabhāvanā, bojjhaṅgabhāvanā. Imāhaṃ bhante ānisaṃsaṃ sampassamānā tathāgataṃ aṭṭha varāni yācāmi" ti.

72. "Sādhu sādhu visākhe, sādhu kho tvaṃ visākhe, imaṃ ānisaṃsaṃ sampassamānā tathāgataṃ aṭṭha varāni yācasi. Anujānāmi te visākhe, aṭṭha varāni" ti.

73. Atha kho bhagavā visākhaṃ migāramātaraṃ imāhi gāthāhi anumodi:

"Yā annapānaṃ dadatī pamoditā sīlūpapannā sugatassa sāvikā,

Dadāti dānaṃ abhibhuyya maccharaṃ4 sovaggikaṃ sokanudaṃ sukhāvahaṃ.

Dibbaṃ sā labhate āyuṃ āgamma maggaṃ virajaṃ anaṅgaṇaṃ,

Sā puññakāmā5 sukhinī anāmayā saggamhi kāyamhi ciraṃ pamodatī" ti.

74. Atha kho bhagavā visākhaṃ migāramātaraṃ imāhi gāthāhi anumoditvā uṭṭhāyasanā pakkāmi. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, vassikasāṭikaṃ āgantukabhattaṃ gamikabhattaṃ gilānabhattaṃ gilānupaṭṭhākabhattaṃ gilānabhesajjaṃ dhuvayāguṃ bhikkhunīsaṅghassa udakasāṭika" nti.

Visākhābhāṇavāraṃ niṭṭhitaṃ.

1. "Arahattaphale vā" [P T S. 2.] "Nissaṃsayaṃ paribhuttaṃ" sī mu.

3. "Vediyissāmi" 4. "Abhibhuya maccheraṃ" [P T S.]

5. "Dibbaṃ balaṃ sā labhate"si. Ja vi. A vi. To vi.

[BJT Page 722] [\x 722/]

1. Tena kho pana samayena bhikkhū paṇītāni bhojanāni bhuñjitvā muṭṭhassatī asampajānā niddaṃ okkamanti. Tesaṃ muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānaṃ supinantena asuci muccati. Senāsanaṃ asucinā makkhīyati.

2. Atha kho bhagavā āyasmatā ānandena pacchāsamaṇena senāsanacārikaṃ āhiṇḍanto addasa senāsanaṃ asucinaṃ makkhitaṃ. Disvāna āyasmantaṃ ānandaṃ āmantesi: "kiṃ etaṃ ānanda, senāsanaṃ makkhita" nti. "Etarahi bhante, bhikkhū paṇītāni [PTS Page 205] [\q 205/] bhojanāni bhuñjitvā muṭṭhassatī asampajānā niddaṃ okkamanti. Tesaṃ muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānaṃ supinantena asuci muccati. Tayidaṃ bhagavā, senāsanaṃ asucinā makkhita" nti. "Evametaṃ ānanda, evametaṃ ānanda, muccati hi ānanda, muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānaṃ supinantena asuci. Ye te ānanda, bhikkhū upaṭṭhitasatī sampajānā niddaṃ okkamanti, tesaṃ asuci na mucacati. Yepi te ānanda, puthujjanā kāmesu vītarāgā, tesampi asuci na muccati. Aṭṭhānametaṃ ānanda anavakāso yaṃ arahato asuci mucceyyā"ti.

3. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "idhāhaṃ bhikkhave, ānandena pacchāsamaṇena senāsanacārikaṃ ābhiṇḍanto addasaṃ senāsanaṃ asucinā makkhitaṃ. Disvāna, ānandaṃ āmantesiṃ: ’kiṃ etaṃ ānanda, senāsanaṃ makkhita’nti ’etarahi bhante, bhikkhū paṇītāni bhojanāni bhu bhuñjitvā muṭṭhassatī asampajāna niddaṃ okkamanti. Tesaṃ muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānaṃ supinantena asuci muccati. Tayidaṃ bhagavā, senāsanaṃ asucinā makkhita’ nti. Evametaṃ ānanda, evametaṃ ānanda, muccati hi ānanda, muṭṭhassatīnaṃ asampajānānaṃ niddaṃ okkamantānaṃ supinantena asuci. Ye te ānanda, bhikkhū upaṭṭhitasatī sampajānā niddaṃ okkamanti, tesaṃ asuci na mucacati. Yepi te ānanda, puthujjanā kāmesu vītarāgā, tesampi asuci na muccati. Aṭṭhānametaṃ ānanda, anavakāso yaṃ arahato asuci mucceyyā" ti.

4. "Pañcime bhikkhave, ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamato: dukkhaṃ supati. Dukkhaṃ paṭibujjhati. Pāpakaṃ supinaṃ passatī. Devatā na rakkhanti. Asuci muccati. Ime kho bhikkhave pañca ādīnavā muṭṭhassatissa asampajānassa niddaṃ okkamato.

5. "Pañcime bhikkhave, ānisaṃsā upaṭṭhitasatissa sampajānassa niddaṃ okkamato: sukhaṃ supati. Sukhaṃ paṭibujjhati. Na pāpakaṃ supinaṃ passati. Devatā rakkhanti. Asuci na muccati. Ime kho bhikkhave, pañca ānisaṃsā upaṭṭhitasatissa sampajānassa niddaṃ okkamato. Anujānāmi bhikkhave, kāyaguttiyā cīvaraguttiyā senāsanaguttiyā nisīdana" nti.

[BJT Page 724] [\x 724/]

6. Tena kho pana samayena atikhuddakaṃ nisīdanaṃ na sabbaṃ senāsanaṃ gopeti1. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, yāva mahantaṃ paccattharaṇaṃ ākaṅkhati, tāva mahantaṃ paccattharaṇaṃ kātu" nti.

7. Tena kho pana samayena āyasmato ānandassa upajjhāyassa āyasmato belaṭṭhisīsassa thullakacchābādho hoti. Tassa lasikāya cīvarāni kāye lagganti. Tāni bhikkhu udakena temetvā temetvā apakaḍḍhanti.

8. Addasā kho bhagavā senāsanacārikaṃ āhiṇḍanto te bhikkhū tāni cīvarāni udakena temetvā temetvā apakaḍḍhante disvāna yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: "kiṃ imassa bhikkhave, bhikkhuno ābādho" ti. "Imassa bhante, [PTS Page 296] [\q 296/] āyasmato thullakacchābādho lasikāya cīvarāni kāye lagganti. Tāni mayaṃ udakena temetvā temetvā apakaḍḍhāmā" ti.

9. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, yassa kaṇḍu vā piḷakā vā assāvo vā thullakacchu vā ābādho, kaṇḍupaṭicchādi" nti.

10. Atha kho visākhā migāramātā mukhapuñchanacoḷakaṃ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho visākhā migāramātā bhagavakantaṃ etadavoca: "patigaṇhātu me bhante, bhagavā mukhapuñchanacoḷakaṃ, yaṃ mama assa dīgharattaṃ hitāya sukhāyā" ti. Paṭiggahesi bhagavā mukhapuñchanacoḷakaṃ, yaṃ mama assa dīgharattaṃ hitāya sukhāyā" ti. Paṭiggahesi bhagavā mukhapuñchanacoḷakaṃ.

11. Atha kho bhagavā visākhaṃ migāramātaraṃ dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṃsesi. Atha kho visākhā migāramātā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.

12. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi: "anujānāmā bhikkhave, mukhapuñchana coḷaka" nti.

13. Tena kho pana samayena rojo mallo ayasmato ānandassa sahāyo hoti. Rojassa mallassa khomapilotikā āyasmato ānandassa hatthe nikkhittā hoti. Āyasmato ca ānandassa khomapilotikāya attho hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave pañcahaṅgehi samannāgatassa vissāsaṃ gahetuṃ: sandiṭṭho ca hoti, sambhatto, ālapito ca, jīvatī ca, jānāti ca - gahite me attamano bhavissati" ti. Anujānāmi bhikkhave, imehi pañcahaṅgehi samannāgatassa vissāsaṃ gahetu" nti.

1. "Saṃgopeti" machasaṃ.

[BJT Page 726] [\x 726/]

14. Tena kho pana samayena bhikkhūnaṃ paripuṇṇaṃ hoti ticīvaraṃ. Attho ca hoti parissāvanehipi. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, parikkhāracoḷaka" nti.

15. Atha kho bhikkhūnaṃ etadahosi: "yāni tāni bhagavatā anuaññātāni ticīvaranti vā vassikasāṭikāti1 vā nisīdananti vā paccattharaṇanti vā kaṇḍupaṭicchādīti [PTS Page 297] [\q 297/] vā mukhapuñjanacoḷanti vā parikkhāracoḷakanti vā, sabbāni tāni adhiṭṭhātabbāni nu kho? Udāhu vikappetabbānī?" Ti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, ticīvaraṃ adhiṭṭhātuṃ, na vikappetuṃ. Vassikasāṭikaṃ vassānaṃ catumāsaṃ adhiṭṭhātuṃ, tato paraṃ vikappetuṃ. Nisīdanaṃ adhiṭṭhātuṃ na vikappetuṃ. Paccattharaṇaṃ adhiṭṭhātuṃ, na vikappetuṃ. Kaṇḍupaṭicchādiṃ yāva ābādhā adhiṭṭhātuṃ, tatoparaṃ vikappetuṃ, mukhapuñchanacoḷakaṃ adhiṭṭhātuṃ, na vikappetuṃ. Parikkhāra coḷakaṃ adhiṭṭhātuṃ, na vikappetu" nti. Atha kho bhikkhūnaṃ etadahosi: "kittakaṃ pacchimaṃ nu kho cīvaraṃ vikappetabba" nti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, āyāmena aṭṭhaṅgulaṃ sugataṅgulena caturaṅgulavitthataṃ pacchimaṃ cīvaraṃ vikappetu" nti.

16. Tena kho pana samayena āyasmato mahākassapassa paṃsukūlakato garuko hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, suttalūkhaṃ kātu" nti. Vikaṇṇo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, vikaṇṇaṃ uddharitu" nti. Suttā okirīyanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, anuvātaṃ parihaṇḍaṃ āropetu" nti. Tena kho pana samayena saṅghāṭiyā pattā lujjanti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, aṭṭhapadakaṃ kātu" nti.

17. Tena kho pana samayena aññatarassa bhikkhuno ticīvare kayiramāne sabbaṃ chinnakaṃ nappahoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, dve chinnakāni, ekaṃ acchinnaka" nti. Dve chinnakāni ekaṃ acchinnakaṃ nappahoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave dve acchinnakāni. Ekaṃ chinnaka" nti. Dve acchinnakāni ekaṃ chinnakaṃ nappahoti. Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, anvādhikampi āropetuṃ. Na ca bhikkhave, sabbaṃ acchinnakaṃ dhāretabbaṃ. Dhāreyya, āpatti dukkaṭassā" ti.

18. Tena kho pana samayena aññaratassa bhikkhuno bahuṃ cīvaraṃ uppannaṃ hoti. So ca taṃ cīvaraṃ mātāpitunnaṃ2 dātukāmo hoti. Bhagavato etamatthaṃ ārocesuṃ. "Mātāpitaroti kho3 bhikkhave, vadamāne 4 kiṃ vadeyyāma. Anujānāmi [PTS Page 298] [\q 298/] bhikkhave, mātāpitunnaṃ dātuṃ. Na ca bhikkhave saddhādeyyaṃ vinipātetabbaṃ. Yo vinipāteyya, āpatti dukkaṭassā" ti.

1. "Sāṭikāni" ja vi. To vi. 1. "Sāṭakāni" a vi.

2. "Mātāpitūnaṃ" machasaṃ. A vi. To vi.

3. "Mātāpitūnaṃ kho" ti dissate ekaccesu sīhalakkharapotthakesu.

4. "Dadamāne" machasaṃ. [P T S.] To vi.

4. "Dadamāno ja vi. "Vadamāno" katthaci

[BJT Page 728] [\x 728/]

19. Tena kho pana samayena aññataro bhikkhu andhavane cīvaraṃ nikkhipitvā santaruttarena gāmaṃ piṇḍāya pāvisi. Coraṃ taṃ cīvaraṃ avahariṃsu. So bhikkhu duccoḷo hoti lūkhacīvaro. Bhikkhū evamāhaṃsu: "kissa tvaṃ āvuso, duccoḷo lūkhacīvaro" ti. Idhāhaṃ1 āvuso, andhavane cīvaraṃ nikkhipitvā santaruttarena gāmaṃ piṇḍāya pāvisiṃ. Corā taṃ cīvaraṃ avahariṃsu. Tenāhaṃ duccoḷo lūkhacīvaro"ti. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave, santaruttarena gāmo pavisitabbo. Yo paviseyya, āpatti dukkaṭassā" ti.

20. Tena kho pana samayena āyasmā ānando asatiyā santaruttarena gāmaṃ piṇḍāya pāvisi. Bhikkhū āyasmantaṃ ānandaṃ etadavocuṃ: "nanu kho āvuso ānanda, bhagavatā paññattaṃ ’na santaruttarena gāmo pavisitabbo’ ti. Kissa tvaṃ āvuso santaruttarena gāmaṃ paviṭṭho? Ti. "Saccaṃ āvuso, bhagavatā paññattaṃ ’na santaruttarena gāmo pavisitabbo’ ti. Api cāhaṃ asatiyā paviṭṭho" ti.

21. Bhagavato etamatthaṃ ārocesuṃ "pañcime bhikkhave, paccayā saṅghāṭiyā nikkhepāya: gilāno vā hoti. Vassikasaṅketaṃ vā hoti. Nadipāragataṃ2 vā hoti. Aggaḷaguttivihāro vā hoti. Atthatakaṭhinaṃ vā hoti. Ime kho bhikkhave, pañca paccayā saṅghāṭiyā nikkhepāya.

22. "Pañcime bhikkhave, paccayā uttarāsaṅghassa nikkhepāya: gilāno vā hoti. Vassikasaṅketaṃ vā hoti. Nadīpāragataṃ vā hoti. Aggaḷaguttivihāro vā hoti. Atthatakaṭhinaṃ vā hoti. Ime kho bhikkhave, pañca paccayā uttarāsaṅghassa nikkhepāya.

23. "Pañcime bhikkhave, paccayā antarāvāsakassa nikkhepāya: gilāno vā hoti. Vassikasaṅketaṃ vā hoti. Nadīpāragataṃ vā hoti. Aggaḷaguttivihāro vā hoti. Atthatakaṭhinaṃ vā hoti. Ime kho bhikkhave, pañca paccayā antarāvāsakassa nikkhepāya.

24. "Pañcime bhikkhave, paccayā vassikasāṭikāya nikkhepāya: gilāno vā hoti. Nissīmagataṃ3 vā hoti. Nadīpāragataṃ vā hoti. Aggaḷagutti vihāro vā hoti. Vassikasāṭikā akatā vā hoti vippakatā vā. Ime kho bhikkhave, pañca paccayā vassikasāṭikāya nikkhepāyā"ti.

25. Tena kho pana samayena aññataro bhikkhu eko vassaṃ vasi. Tattha manussā "saṅghassa demā"ti cīvarāni adaṃsu. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṃ catuvaggo pacchimo saṅghoti. Ahañcamhi ekako. Ime ca [PTS Page 299] [\q 299/] manussā saṅghassa demā’ ti cīvarāni adaṃsu. Yannūnāhaṃ imāni saṅghikāni cīvarāni sāvatthiṃ hareyya" nti. Atha kho so bhikkhu tāni cīvarāni ādāya sāvatthiṃ gantvā bhagavato etamatthaṃ ārocesi. "Tuyheva bhikkhu, tāni cīvarāni yāva kaṭhinassa ubabhārāyā" ti.

1. "Sohanti katthaci" 2. "Nadīpāraṃ gantuṃ vā" machasaṃ. [P T S.]

3. "Nissīmaṃ gantuṃ" machasaṃ. [P T S.]

[BJT Page 730] [\x 730/]

26. "Idha pana bhikkhave, bhikkhu ekako vassaṃ vasati. Tattha manussā ’saṅghassa demā’ ti cīvarāni denti. Anujānāmi bhikkhave, tasseva tāni cīvarāni yāva kaṭhinassa ubbhārāyā" ti.

27. Tena kho pana samayena aññataro bhikkhu utukālaṃ eko vasi. Tattha manussā "saṅghassa demā" ti cīvarāni adaṃsu. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṃ ’catuvaggo pacchimo saṅgho’ ti. Ahañcamhi ekako. Ime ca manussā ’saṅghassa demā’ ti cīvarāni adaṃsu. Yannūnāhaṃ imāni saṅghikāni cīvarāni sāvatthiṃ hareyya" nti. Atha kho so bhikkhu tāni cīvarāni ādāya sāvatthiṃ gantvā bhikkhūnaṃ etamatthaṃ ārocesi. Bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, sammukhībhūtena saṅghena bhājetuṃ. "

28. "Idha pana bhikkhave, bhikkhu utukālaṃ ekako vasati. Tattha manussā ’saṅghassa demā’ti cīvarāni denti. Anujānāmi bhikkhave, tena bhikkhunā tāni cīvarāni ’adhiṭṭhātuṃ mayhaṃ imāni cīvarānī’ti. Tassa ce bhikkhave, bhikkhuno taṃ cīvaraṃ anadhiṭṭhite añño bhikkhu āgacchati, samako dātabbo bhāgo. Tehi ce bhikkhave, bhikkhūhi taṃ cīvaraṃ bhājiyamāne apātite kuse aññe bhikkhu āgacchati, samako dātabbo bhāgo. Tehi ce bhikkhave, bhikkhūhi taṃ cīvaraṃ bhājiyamāne pātite kuse aññe bhikkhu āgacchati, na akāmā dātabbo bhāgo" ti.

29. Tena kho pana samayena dve bhātukā1 therā āyasmā ca isidāso āyasmā ca isibhaddo sāvatthiyaṃ vassaṃ vutthā aññataraṃ gāmakāvāsaṃ agamaṃsu. Manussā "cirassāpi therā āgatā"ti sacīvarāni bhattāni akaṃsu 2. Āvāsikā bhikkhū there pucchiṃsu: "imāni bhante saṅghikāni cīvarāni there āgamma uppannāni. Sādiyissanti therā bhāga" nti. Therā evamāhaṃsu: "yathā kho mayaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāma, tumhākaṃyevetāni3 cīvarāni yāva kaṭhinassa ubbhārāyā"ti.

30. Tena kho pana samayena tayo bhikkhū rājagahe vassaṃ vasanti. Tattha manussā "saṅghassa demā" ti cīvarāni denti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā [PTS Page 300] [\q 300/] paññattaṃ ’catuvaggo pacchimo saṅgho’ti. Mayañcamha tayo janā. Ime ca manussā ’saṅghassa demā’ti cīvarāni denti. Kathannu kho amhe hi paṭipajjitabba" nti.

31. Tena kho pana samayena sambahulā therā āyasmā ca nīlavāsī, āyasmā ca sāṇavāsī, āyasmā ca gopako, āyasmā ca bhagu, āyasmā ca eḷikasandāno pāṭaliputte viharanti kukkuṭārāme. Atha kho te bhikkhū pāṭaliputtaṃ gantvā there pucchiṃsu. Therā evamāhaṃsu: "yathā kho mayaṃ āvuso, bhagavatā dhammaṃ desitaṃ ājānāma, tumaṃhākaṃ yeva tāni cīvarāni yāva kaṭhinassa ubabhārāyā"ti.

1. "Bhātikā" machasaṃ. 2. "Adaṃsu" machasaṃ [P T S. 3.] "Tumhākaṃ yeva tāni" machasaṃ [P T S]

[BJT Page 732] [\x 732/]

32. Tena kho pana samayena āyasmā upanando sakyaputto sāvatthiyaṃ vassaṃ vuttho aññataraṃ gāmakāvāsaṃ agamāsi. Tattha bhikkhū 1 cīvaraṃ bhājetukāmā sannipatiṃsu. Te evamāhaṃsu: "imāni kho āvuso saṅghikāni cīvarāni bhājiyissanti. Sādiyissasi bhāga? Nti. "Āmāvuso sādiyissāmī" ti. Tato cīvarabhāgaṃ gahetvā aññaṃ āvāsaṃ agamāsi. Tatthapi bhikkhū cīvaraṃ bhājetukāmā sannipatiṃsu. Tepi evamāhaṃsu: "imāni kho āvuso saṅghikāni cīvarāni bhājiyissanti. Sādiyissasi bhāga nti? "Āmāvuso sādiyissāmī’ ti tatopi cīvarabhāgaṃ gahetvā aññaṃ āvāsaṃ agamāsi. Tatthapi bhikkhū cīvaraṃ bhājetukāmā sannipatiṃsu. Tepi evamāhaṃsu: "imāni kho āvuso saṅghikāni cīvarāni bhājiyissanti. Sādiyissasi bhāganti?" "Āmāvuso sādiyissāmī" ti tatopi cīvarabhāgaṃ gahetvā mahantaṃ cīvarabhaṇḍiyaṃ 2 ādāya punadeva sāvatthiṃ paccāgañchi.

33. Bhikkhū evamāhaṃsu: "mahāpuññesi tvaṃ āvuso upananda, bahuṃ te cīvaraṃ uppannanti. " "Kuto me āvuso puññaṃ? Idhāhaṃ āvuso sāvatthiyaṃ vassaṃ vuttho aññataraṃ gāmakāvāsaṃ agamāsiṃ. Tattha bhikkhū cīvaraṃ bhājetukāmā sannipatiṃsu. Te maṃ3 evamāhaṃsu: ’imāni kho āvuso saṅghikāni cīvarāni bhājiyissanti. Sādiyissasi bhāga nti. ’ ’Āmāvuso sādiyissāmī’ ti tato cīvarabhāgaṃ gahetvā aññaṃ āvāsaṃ agamāsiṃ. Tatthapi bhikkhū cīvaraṃ bhājetukāmā sananipatiṃsu. Temi maṃ evamāhaṃsu: ’imāni kho āvuso saṅghikāni cīvarāni bhājiyissanti. Sādiyissasi bhāganti. ’ ’Āmāvuso sādiyissāmī" ti tatopi cīvarabhāgaṃ gahetvā aññaṃ [PTS Page 301] [\q 301/] āvāsaṃ agamāsiṃ. Tatthapi bhikkhū cīvaraṃ bhājetukāmā sannipatiṃsu. Tepi maṃ evamāhaṃsu: ’imāni kho āvuso saṅghikāni cīvarāni bhājiyissanti. Sādiyissasi bhāganti. ’ ’Āmāvuso sādiyissāmī’ ti tatopi cīvarabhāgaṃ aggahesiṃ. Evaṃ me bahuṃ cīvaraṃ uppanna" nti.

34. "Kiṃ pana tvaṃ āvuso upananda, aññatra vassaṃ vuttho aññatra cīvarabhāgaṃ sādiyī"ti 4 "evamāvuso"ti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi nāma āyasmā upanando sakyaputto aññatra vassaṃ vuttho aññatra cīvarabhāgaṃ sādiyissatī" ti.

35. Bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira tvaṃ upananda, aññatra vassaṃ vuttho aññatra cīvarabhāgaṃ sādiyī" ti. "Saccaṃ bhagavā". Vigarahi buddho bhagavā: "kathaṃ hi nāma tvaṃ moghapurisa, aññatra vassaṃ vuttho aññatra cīvarabhāgaṃ sādiyissasi, netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: na bhikkhave aññatra vassaṃ vutthena aññatra cīvarabhāgo sādiyitabbo. Yo sādiyeyya āpatti dukkaṭassā" ti.

36. Tena kho pana samayena āyasmā upanando sakyaputto eko dvīsu āvāsesu vassaṃ vasi "evaṃ me bahuṃ cīvaraṃ uppajjissatī" ti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "kathannu kho āyasmato upanandassa sakyaputtasasa cīvarapaṭiviṃso dātabbo" ti. Bhagavato etamatthaṃ ārocesuṃ. "Detha bhikkhave, moghapurisassa ekādhippāyaṃ. "

1. "Tattha ca bhikkhū" machasaṃ. 2. "Bhaṇḍikaṃ" machasaṃ. [P T S.]

3. "Tepimaṃ [P T S.] A vi. Ja vi. To vi.

4. "Sādiyissati" to vi. Ma nu pa. Ja vi.

[BJT Page 734] [\x 734/]

37. "Idha pana bhikkhave, bhikkhu eko dvīsu āvāsesu vassaṃ vasati ’evaṃ me bahuṃ cīvaraṃ uppajjissatī’ ti. Sace amutra upaḍḍhaṃ vasati, amutra upaḍḍhaṃ vasati, amutra upaḍḍho, amutra upaḍḍho cīvarapaṭiviṃso dātabbo. Yattha vā pana bahutaraṃ vasati, tato cīvarapaṭiviṃso dātabbo"ti.

38. Tena kho pana samayena aññatarassa bhikkhuno kucchivikārābādho hoti. So sake muttakarīse paḷipanno seti. Atha kho bhagavā āyasmatā ānandena pacchāsamaṇena senāsanacārikaṃ āhiṇḍanto yena tassa bhikkhuno vihāro tenupasaṅkami.

39. Addasā kho bhagavā taṃ bhikkhuṃ sake muttakarīse paḷipannaṃ semānaṃ1. Disvāna yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taṃ bhikkhuṃ etadavoca: "kiṃ te bhikkhu, ābādho" ti. "Kucchivikāro me bhagavā" ti. "Atthi pana te bhikkhu, upaṭṭhāko" ti. "Natthi bhagavā" ti. [PTS Page 302] [\q 302/] "kissaṃ taṃ bhikkhū na upaṭṭhentī" ti 2. "Ahaṃ kho bhante bhikkhūnaṃ akārako. Tena maṃ bhikkhū na upaṭṭhentī" ti.

40. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi: "gacchānanda, udakaṃ āhara. Imaṃ bhikkhuṃ nahāpessāmā" ti. "Evaṃ bhante" ti kho āyasmā ānando bhagavato paṭissutvā udakaṃ āhari. Bhagavā udakaṃ āsiñci. Āyasmā ānando paridhovi. Bhagavā sīsato aggahesi. Āyasmā ānando pādato. Uccāretvā mañcake nipātesuṃ.

41. Atha kho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe bhikkhusaṅghaṃ sannipātāpetvā bhikkhū paṭipucchi: "atthi bhikkhave, amukasmiṃ vihāre bhikkhu gilāno" ti. "Atthi bhagavā"ti. "Kiṃ tassa bhikkhave, bhikkhuno ābādho" ti. Tassa bhante āyasmato kucchivikārābādho" ti. "Atthi pana bhikkhave, tassa bhikkhuno upaṭṭhāko"ti. "Natthi bhagavā" ti. "Kissaṃ taṃ bhikkhū na upaṭṭhentī" ti. "Eso bhante, bhikkhū bhikkhūnaṃ akārako. Tena taṃ bhikkhū na upaṭṭhentī" ti.

42. "Natthi vo bhikkhave, mātā, natthi pitā, ye vo upaṭaṭhaheyyuṃ. Tumhe ce bhikkhave, aññamaññaṃ na upaṭṭhahissatha, atha ko carahi upaṭṭhahissati. Yo bhikkhave, maṃ upaṭṭhaheyya, so gilānaṃ upaṭṭhaheyya. Sace upajjhāyo hoti, upajjhāyena yāvajīvaṃ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbaṃ. Sace ācariyo hoti, ācariyena yāvajīvaṃ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbaṃ. Sace saddhivihāriko hoti, saddhivihārikena yāvajīvaṃ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbaṃ. Sace antevāsiko hoti, antevāsikena yāvajīvaṃ upaṭṭhātabbo. Vuṭṭhānamassa

Āgametabbaṃ. Sace samānupajjhāyako hoti, samānupajjhāyakena yāvajīvaṃ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbaṃ. Sace samānācariyako hoti, samānācariyakena yāvajīvaṃ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbaṃ. Sace na hoti upajjhāyo vā ācariyo vā saddhivihāriko vā antevāsiko vā samānupajjhāyako vā samānācariyako vā, saṅghena upaṭṭhātabbo. No ce upaṭṭhaheyya, āpatti dukkaṭassa.

1. "Sayamānaṃ" machasaṃ [P T S 2.] "Upaṭṭhahanti" machasaṃ.

[BJT Page 736] [\x 736/]

43. "Pañcahi bhikkhave, aṅgehi samannāgato gilāno dūpaṭṭho hoti: asappāyakārī hoti, sappāye mattaṃ na jānāti, bhesajjaṃ na paṭisevitaṃ hoti, atthakāmassa gilānupaṭṭhākassa yathābhūtaṃ ābādhaṃ nāvīkattā hoti abhikkamantaṃ vā abhikkamatī ti paṭikkamantaṃ vā paṭikkamatī ti ṭhitaṃ vā ṭhitoti, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ1 kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ anadhivāsakajātiko hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgato gilāno dūpaṭṭho hoti.

44. "Pañcahi [PTS Page 303] [\q 303/] bhikkhave, aṅgehi samannāgato gilāno sūpaṭṭho hoti: sappāyakārī hoti, sappāye mattaṃ jānāti, bhesajjaṃ paṭisevitā hoti, atthakāmassa gilānupaṭṭhākassa yathābhūtaṃ ābādhaṃ ācīkattā hoti abhikkamantaṃ vā abhikkamatīti paṭikkamantaṃ vā paṭikkamatīti ṭhitaṃ vā ṭhito’ ti, uppannānaṃ sārīrikānaṃ vedanānaṃ dukkhānaṃ tippānaṃ kharānaṃ kaṭukānaṃ asātānaṃ amanāpānaṃ pāṇaharānaṃ adhivāsakajātiko hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgato gilāno sūpaṭṭho hoti.

45. "Pañcahi bhikkhave, aṅgehi samannāgato gilānupaṭṭhākenā nālaṃ gilānaṃ upaṭṭhātuṃ: na paṭibalo hoti bhesajjaṃ saṃvidhātuṃ, sappāyasappāyaṃ na jānāti asappāyaṃ upanāmeti sappāyaṃ apanāmeti, āmisantaro gilānaṃ upaṭṭhāti no mettacitto, jegucchi hoti uccāraṃ vā passāvaṃ vā kheḷaṃ vā vantaṃ vā nīhātuṃ, na paṭibalo hoti gilānaṃ kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetuṃ samuttejetuṃ sampahaṃsetuṃ, imehi kho bhikkhave, pañcahaṅgehi samannāgato gilānupaṭṭhāko nālaṃ gilānaṃ upaṭṭhātuṃ.

46. "Pañcahi bhikkhave, aṅgehi samannāgato gilānupaṭṭhāko alaṃ gilānaṃ upaṭṭhātuṃ: paṭibalo hoti bhesajjaṃ saṃvidhātuṃ, sappāyāsappāyaṃ jānāti asappāyaṃ apanāmeti sappāyaṃ apanāmeti sappāyaṃ upanāmeti, mettacitto gilānaṃ upaṭṭhāti no āmisantaro, ajegucchi hoti uccāraṃ vā passāvaṃ vā kheḷaṃ vā vantaṃ vā nīhātuṃ, paṭibalo hoti gilānaṃ kālena kālaṃ dhammiyā kathāya sandassetuṃ samādapetu samuttejetuṃ sampahaṃsetu, imehi kho bhikkhave, pañcahaṅgegahi samannāgato gilānupaṭṭhako alaṃ gilānaṃ upaṭṭhātu" nti.

47. Tena kho pana samayena dve bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Te aññataraṃ āvāsaṃ upagacchiṃsu. Tattha aññataro bhikkhu gilāno hoti. Atha kho tesaṃ bhikkhūnaṃ etadahosi: "bhagavatā kho āvuso gilānupaṭṭhānaṃ vaṇṇitaṃ. Handa mayaṃ āvuso imaṃ bhikkhuṃ upaṭṭhemā" ti 2 te taṃ upaṭṭhahiṃsu. So tehi upaṭṭhiyamāno3 kālamakāsi.

1. "Tibbānaṃ" machasaṃ. [P T S.] To vi. Ma nu pa.

2. "Upaṭṭhahemāti" machasaṃ. 3. "Upaṭṭhahiyamāno" ma cha saṃ. [P T S.]

[BJT Page 738] [\x 738/]

48. Atha kho te bhikkhū tassa bhikkhuno pattacīvaraṃ ādāya sāvatthiṃ gantvā bhagavato etamatthaṃ ārocesuṃ. Bhikkhussa bhikkhave, kālakate saṅgho sāmi pattacīvare. Api ca gilānupaṭṭhākā bahukārā. Anujānāmi bhikkhave saṅghena ticīvaraṃ [PTS Page 304] [\q 304/] ca pattaṃ ca gilānupaṭṭhakānaṃ dātuṃ.

49. "Evañca pana bhikkhave, dātabbaṃ: tena gilānupaṭṭhākena bhikkhunā saṅghaṃ upasaṅkamitvā evamassa vacanīyo: ’itthannāmo bhante bhikkhu kālakato. Idaṃ tassa ticīvaraṃ ca patto cā’ ti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante saṅgho. Itthannāmo bhikkhu kālakato. Idaṃ tassa ticīvarañca patto ca. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ ticīvarañca pattañca gilānupaṭṭhākānaṃ dadeyya. Esā ñatti. Suṇātu me bhante saṅgho. Itthannāmo bhikkhu kālakato. Idaṃ tassa ticīvarañca patto ca. Saṅgho imaṃ ticīvarañca pattañca gilānupaṭṭhākānaṃ deti. Yassāyasmato khamati imassa ticīvarassa ca pattassa ca gilānupaṭṭhākānaṃ dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Dinnaṃ idaṃ saṅghena ticīvarañca patto ca gilānupaṭṭhākānaṃ. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī" ti.

50. Tena kho pana samayena aññataro sāmaṇero kālakato hoti. Bhagavato etamatthaṃ ārocesuṃ. "Sāmaṇerassa bhikkhave, kālakate saṅgho sāmi pattacīvare. Api ca gilānupaṭṭhākā bahukārā. Anujānāmi bhikkhave, saṅghena cīvarañca pattaṃ ca gilānupaṭṭhākānaṃ dātuṃ. "

51. "Evañca pana bhikkhave, dātabbaṃ: tena gilānupaṭṭhākena bhikkhunā saṅghaṃ upasaṅkamitvā evamassa vacanīyo: ’itthannāmo bhante, sāmaṇero kālakato. Idaṃ tassa cīvarañca patto cā’ ti. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: ’suṇātu me bhante saṅgho. Itthannāmo sāmaṇero kālakato. Idaṃ tassa cīvarañca patto ca. Yadi saṅghassa pattakallaṃ, saṅgho imaṃ cīvarañca pattañca gilānupaṭṭhakānaṃ dadeyya. Esā ñatti. Suṇātu me bhante saṅgho. Itthannāmo sāmaṇero kālakato. Idaṃ tassa cīvarañca patto ca. Saṅgho imaṃ cīvarañca pattañca gilānupaṭṭhākānaṃ deti. Yassāyasmato khamati imassa cīvarassa ca pattassa ca gilānupaṭṭhākānaṃ dānaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Dinnaṃ idaṃ saṅghena cīvarañca patto ca gilānupaṭṭhākānaṃ. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī" ti.

52. Tena kho pana samayena aññataro bhikkhu ca sāmaṇero ca gilānaṃ upaṭṭhahiṃsu. So tehi upaṭṭhiyamāno kālamakāsi. Atha kho tassa gilānupaṭṭhākassa bhikkhuno etadahosi: [PTS Page 305] [\q 305/] "kathannu kho gilānupaṭṭhākassa sāmaṇerassa cīvarapaṭiviṃso dātabbo" ti: bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi bhikkhave, gilānupaṭṭhākassa sāmaṇerassa samakaṃ paṭiviṃsaṃ dātu" nti.

[BJT Page 740] [\x 740/]

53. Tena kho pana samayena aññataro bhikkhu bahubhaṇḍo bahuparikkhāro kālakato hoti. Bhagavato etamatthaṃ ārocesuṃ. "Bhikkhussa bhikkhave, kālakate saṅgho sāmi pattacīvare. Api ca gilānupaṭṭhākā bahukārā. Anujānāmi bhikkhave, saṅghena ticīvarañca pattañca gilānupaṭṭhākānaṃ dātuṃ. Yaṃ tattha lahubhaṇḍaṃ lahuparikkhāraṃ, taṃ sammukhībhūtena saṅghena bhājetuṃ. Yaṃ tattha garubhaṇḍaṃ garuparikkhāraṃ, taṃ āgatānāgatassa cātuddisassa saṅghassa avissajjikaṃ avebhaṅgika" nti.

54. Tena kho pana samayena aññataro bhikkhu naggo hutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaṃ bhante naggiyaṃ anekapariyāyena appicchatāya santuṭṭhiyā1 sallekhāya dhutattāya 2 pāsādikatāya apacayāya viriyārambhāya saṃvattati. Sādhu bhante, bhagavā bhikkhūnaṃ naggiyaṃ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaṃ moghapurisa, ananulomikaṃ. Appatirūpaṃ. Assāmaṇakaṃ. Akappiyaṃ. Akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, naggiyaṃ titthiyasamādānaṃ samādiyissasi?. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, naggiyaṃ titthiyasamādānaṃ samādiyitabbaṃ. Yo samādiyeyya, āpatti thullaccayassā"ti.

55. Tena kho pana samayena aññataro bhikkhu kusacīraṃ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaṃ bhante, kusacīraṃ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṃvattati. Sādhu [PTS Page 306] [\q 306/] bhante, bhagavā bhikkhūnaṃ kusacīraṃ anujānātū" ti. Vigarahi buddho bhagavā: "ananucchaviyaṃ moghapurisa, ananulomikaṃ. Appatirūpaṃ. Assāmaṇakaṃ. Akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, kusacīraṃ titthiyadhajaṃ dhāressasi. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, kusacīraṃ titthiyadhajaṃ dhāretabbaṃ. Yo dhāreyya, āpatti thullaccayassā" ti.

Tena kho pana samayena aññataro bhikkhu vākacīraṃ nivāsetvā yena bhagava tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaṃ bhante, vākavīraṃ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṃvattati. Sādhu bhante, bhagavā bhikkhūnaṃ vākacīraṃ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaṃ moghapurisa, ananulomikaṃ. Appatirūpaṃ. Assāmaṇakaṃ. Akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, vākacīraṃ titthiyadhajaṃ dhāressasi. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, vākacīraṃ titthiyadhajaṃ dhāretabbaṃ. Yo dhāreyya, āpatti thullaccayassā"ti. Tena kho pana samayena aññataro bhikkhu valakacīraṃ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaṃ bhante, phalakavīraṃ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṃvattati. Sādhu bhante, bhagavā bhikkhūnaṃ phalakacīraṃ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaṃ moghapurisa, ananulomikaṃ. Appatirūpaṃ. Assāmaṇakaṃ. Akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, phalakacīraṃ titthiyadhajaṃ dhāressasi. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, phalakacīraṃ titthiyadhajaṃ dhāretabbaṃ. Yo dhāreyya, āpatti thullaccayassā"ti.

Tena kho pana samayena aññataro bhikkhu kesakambalaṃ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaṃ bhante, kesakambalaṃ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṃvattati. Sādhu bhante, bhagavā bhikkhūnaṃ kesakakambalaṃ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaṃ moghapurisa, ananulomikaṃ. Appatirūpaṃ. Assāmaṇakaṃ. Akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, kesakambalaṃ titthiyadhajaṃ dhāressasi. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, kesakambalaṃ titthiyadhajaṃ dhāretabbaṃ. Yo dhāreyya, āpatti thullaccayassā"ti.

Tena kho pana samayena aññataro bhikkhu vālakambalaṃ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaṃ bhante, vālakambalaṃ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṃvattati. Sādhu bhante, bhagavā bhikkhūnaṃ vālakambalaṃ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaṃ moghapurisa, ananulomikaṃ. Appatirūpaṃ. Assāmaṇakaṃ. Akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, vālakambalaṃ titthiyadhajaṃ dhāressasi. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, vālakambalaṃ titthiyadhajaṃ dhāretabbaṃ. Yo dhāreyya, āpatti thullaccayassā"ti.

Tena kho pana samayena aññataro bhikkhu ulūkapakkhaṃ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaṃ bhante, ulūkapakkhaṃ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṃvattati. Sādhu bhante, bhagavā bhikkhūnaṃ ulūkapakkhaṃ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaṃ moghapurisa, ananulomikaṃ. Appatirūpaṃ. Assāmaṇakaṃ. Akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, ulūkapakkhaṃ titthiyadhajaṃ dhāressasi. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, ulūkapakkhaṃ titthiyadhajaṃ dhāretabbaṃ. Yo dhāreyya, āpatti thullaccayassā"ti.

Tena kho pana samayena aññataro bhikkhu ajinakkhipaṃ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaṃ bhante, ajinakkhipaṃ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṃvattati. Sādhu bhante, bhagavā bhikkhūnaṃ jinakkhipaṃ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaṃ moghapurisa, ananulomikaṃ. Appatirūpaṃ. Assāmaṇakaṃ. Akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa, ajinakkhipaṃ titthiyadhajaṃ dhāressasi. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, ajinakkhipaṃ titthiyadhajaṃ dhāretabbaṃ. Yo dhāreyya, āpatti thullaccayassā"ti. 1. "Santuṭṭhitāya" ma cha saṃ. 2. "Dhutatāya" machasaṃ.

[BJT Page 742] [\x 742/]

56. Tena kho pana samayena aññataro bhikkhu akkanāḷaṃ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "bhagavā bhante, anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Ayaṃ bhante akkanāḷo anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṃvattati. Sādhu bhante, bhagavā bhikkhūnaṃ akkanāḷaṃ anujānātū" ti. Vigarahi buddho bhagavā "ananucchaviyaṃ moghapurisa, ananulomikaṃ. Appatirūpaṃ. Assāmaṇakaṃ. Akappiyaṃ. Akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa akkanāḷaṃ nivāsessasi. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, akkanāḷo nivāsetabbo. Yo nivāseyya, āpatti dukkaṭassā" ti.

Tena kho pana samayena aññataro bhikkhu potthakaṃ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ etadavoca: "bhagavā bhante, anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Ayaṃ bhante potthako anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṃvattati. Sādhu bhante, bhagavā bhikkhūnaṃ potthakaṃ anujānātū" ti. Vigarahi buddho bhagavā "ananucchaviyaṃ moghapurisa, ananulomikaṃ. Appatirūpaṃ. Assāmaṇakaṃ. Akappiyaṃ. Akaraṇīyaṃ. Kathaṃ hi nāma tvaṃ moghapurisa potthakaṃ nivāsessasi. Netaṃ moghapurisa, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, potthako nivāsetabbo. Yo nivāseyya, āpatti dukkaṭassā" ti.

57. Tena kho pana samayena chabbaggiyā bhikkhū sabbanīlakāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā sabbanīlakāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhū sabbapītakāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā sabba pītakāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino"ti.

Tena kho pana samayena chabbaggiyā bhikkhū sabbalohitakāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā sabba lohitakāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhū sabbamañjeṭṭhikāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi samaṇā sakyaputtiyā sabbamañjeṭṭhikāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhū sabbakaṇhāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā sabbakaṇahāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhū sabbamahāraṅgarattāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi samaṇā sakyaputtiyā sabbamahāraṅgarattāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhu sabbamahānāmarattāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā sabbamahānāmarattāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhū acchinnadasāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi samaṇā sakyaputtiyā acchinnadasāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhu dīghadasāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā dīghadasāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhū pupphadasāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi samaṇā sakyaputtiyā pupphadasāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhu phaṇadasāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyāvaṇadasāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhū kañcukaṃ dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi samaṇā sakyaputtiyā kañcukaṃ dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhu tirīṭakaṃ dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā tirīṭakaṃ dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhū veṭhanaṃ dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṃ hi samaṇā sakyaputtiyā veṭhanaṃ dhāressanti, seyyathāpi gihī kāmabhogino" ti.

58. Bhagavato etamatthaṃ ārocesuṃ. "Na bhikkhave sabbanīlakāni cīvarāni dhāretabbāni. Na sabba pītakāni cīvarāni dhāretabbāni. Na sabbalohitakāni cīvarāni dhāretabbāni. Na sabbamañjeṭṭhakāni cīvarāni dhāretabbāni. Na sabbakaṇhāni cīvarāni dhāretabbāni. Na sabbamahāraṅgarattani cīvarāni dhāretabbāni. Na sabbamahānāmarattāni cīvarāni dhāretabbāni. Na acchinnadasāni cīvarāni dhāretabbāni. Na dīghadasāni cīvarāni dhāretabbāni. Na pupphadasāni cīvarāni dhāretabbāni. Na phaṇadasāni cīvarāni dhāretabbāni. Na kañcukaṃ dhāretabbaṃ. Na tirīṭakaṃ dhāretabbaṃ. Na veṭhanaṃ dhāretabbaṃ. Yo dhāreyya, āpatti dukkaṭassā" ti.

59. Tena kho pana samayena vassaṃ vutthā bhikkhu anuppanne [PTS Page 307] [\q 307/] cīvare pakkamantipi. Vibbhamantipi. Kālampi karonti. Sāmaṇerāpi paṭijānānti. Sikkhaṃ paccakkhātakāpi paṭijānanti. Antimavatthuṃ ajjhāpannakāpi paṭijānanti. Ummattakāpi paṭijānanti. Khittacittāpi paṭijānanti. Vedanaṭṭāpi paṭijānanti. Āpattiyā adassane ukkhittakāpi paṭijānanti. Āpattiyā appaṭikamme ukkhittakāpi paṭijānanti. Pāpikāya diṭṭhiyā appaṭinissagge ukkhittakāpi paṭijānanti. Paṇḍakāpi paṭijānanti. Theyyasaṃvāsakāpi paṭijānanti. Titthiyapakkantakāpi paṭijānanti. Tiracchānagatāpi paṭijānanti. Mātughātakāpi paṭijānanti. Pitughātakāpi paṭijānanti. Arahantaghātakāpi paṭijānanti. Bhikkhunīdūsakāpi paṭijānanti. Saṅghabhedakāpi paṭijānanti. Lohituppādakāpi paṭijānanti. Ubhatobyañjanakāpi paṭijānanti.

60. Bhagavato etamatthaṃ ārocesuṃ. "Idha pana bhikkhave, vassaṃ vuttho bhikkhu anuppanne cīvare pakkamati, sante patirūpe gāhake dātabbaṃ.

61. "Idha pana bhikkhave, vassaṃ vuttho bhikkhu anuppanne cīvare vibbhamati, kālaṃ karoti, sāmaṇero paṭijānāti, sikkhaṃ paccakkhātako paṭijānāti, antimavatthuṃ ajjhāpannako paṭijānāti, saṅgho sāmi. 62. "Idha pana bhikkhave, vassaṃ vuttho bhikkhu anuppanne cīvare ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, sante patirūpe gāhake dātabbaṃ.

63. "Idha pana bhikkhave, vassaṃ vuttho bhikkhu anuppanne cīvare paṇḍako paṭijānāti, theyyasaṃvāsako paṭijānāti, titthiyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti, bhikkhunīdūsako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti, saṅgho sāmi.

64. "Idha pana bhikkhave, vassaṃ vuttho bhikkhu uppanne cīvare abhājite pakkamati, sante patirūpe gāhake dātabbaṃ.

65. "Idha pana bhikkhave, vassaṃ vuttho bhikkhu uppanne cīvare abhājite vibbhamati, kālaṃ karoti, sāmaṇero paṭijānāti, sikkhaṃ paccakkhātako paṭijānāti, antimavatthuṃ ajjhāpannako paṭijānāti, saṅgho sāmi.

66. "Idha pana bhikkhave, vassaṃ vuttho bhikkhu uppanne cīvare abhājite ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, sante patirūpe gāhake dātabbaṃ.

67. "Idha pana bhikkhave, vassaṃ vuttho bhikkhu uppanne cīvare abhājite paṇḍako paṭijānāti, theyyasaṃvāsako paṭijānāti, titthiyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti, bhikkhunīdūsako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti, saṅgho sāmi. "

[BJT Page 746] [\x 746/]

68. "Idha pana bhikkhave, vassaṃ vutthānaṃ bhikkhūnaṃ anuppanne cīvare saṅgho bhijjati, tattha manussā ekasmiṃ pakkhe udakaṃ denti, ekasmiṃ pakkhe cīvaraṃ denti ’saṅghassa demā’ ti, saṅghessevetaṃ.

69. "Idha pana bhikkhave, vassaṃ vutthānaṃ bhikkhūnaṃ anuppanne cīvare saṅgho bhijjati, tattha manussā ekasmiṃ pakkhe udakaṃ denti, tasmiṃ yeva pakkhe cīvaraṃ denti [PTS Page 308 [\q 308/] ’]saṅghassa demā’ ti, saṅghassecetaṃ.

70. "Idha pana bhikkhakeva, vassaṃ vutthānaṃ bhikkhūnaṃ anuppanne cīvare saṅgho bhijjati, tattha manussā ekasmiṃ pakkhe udakaṃ denti, ekasmiṃ pakkhe cīvaraṃ denti ’pakkhassa demā’ti, pakkhassevetaṃ.

71. "Idha pana bhikkhave, vassaṃ vutthānaṃ bhikkhūnaṃ anuppanne cīvare saṅgho bhijjati, tattha manussā ekasmiṃ pakkhe udakaṃ denti, tasmiṃ yeva pakkhe cīvaraṃ denti ’pakkhassa demā’ ti, pakkhassevetaṃ.

72. "Idha pana bhikkhave, vassaṃ vutthānaṃ bhikkhūnaṃ uppanne cīvare abhājite saṅgho bhijjati, sabbesaṃ samakaṃ bhājetabba" nti.

73. Tena kho pana samayena āyasmā revato aññatarassa bhikkhuno hatthe āyasmato sāriputtassa cīvaraṃ pāhesi: "imaṃ cīvaraṃ therassa dehī"ti. Atha kho so bhikkhu antarāmagge āyasmato revatassa vissāsā taṃ cīvaraṃ aggahesi. Atha kho āyasmā revato āyasmatā sāriputtena samāgantvā pucchi: "ahaṃ bhante, therassa cīvara pāhesiṃ. Sampattaṃ taṃ cīvaraṃ"nti. "Nāhantaṃ āvuso cīvaraṃ passāmī"ti. Atha kho āyasmā revato taṃ bhikkhuṃ etadavoca: "ahaṃ āvuso āyasmato hatthe therassa cīvaraṃ pāhesiṃ. Kahantaṃ cīvara" nti. "Ahambhante, āyasmato vissāsā taṃ cīvaraṃ aggahesi" nti.

74. Bhagavato etamatthaṃ ārocesuṃ. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇāti: ’imaṃ cīvaraṃ itthannāmassa dehī’ti. So antarāmagge yo pahiṇāti, tassa vissāsā gaṇhāti, suggahītaṃ. Yassa pahīyati, tassa vissāsā gaṇhāti, duggahītaṃ.

75. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahīṇāti: ’imaṃ cīvaraṃ itthannāmassa dehī"ti. So antarāmagge yassa pahīyati, tassa vissāsā gaṇhāti, duggahītaṃ. Yo pahiṇāti, tassa vissāsā gaṇhāti, suggahītaṃ.

[BJT Page 748] [\x 748/]

76. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahīṇāti: ’imaṃ cīvaraṃ itthannāmassa dehī’ti. So antarāmagge suṇāti: ’yo pahiṇāti, so kālakato’ti, tassa matakacīvaraṃ adhiṭṭhāti, svādhiṭṭhitaṃ. Yassa pahīyati, tassa vissāsā gaṇhāti, duggahītaṃ.

77. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇāti: imaṃ cīvaraṃ itthannāmassa dehī’ti. So antarāmagge suṇāti: ’yassa pahīyati, so kālakato’ti, tassa matakacīvaraṃ adhiṭṭhāti dvādhiṭṭhitaṃ. Yo pahiṇāti, tassa vissāsā gaṇhāti, suggahītaṃ.

78. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇati: ’imaṃ cīvaraṃ itthannāmassa dehī’ti. [PTS Page 309] [\q 309/] so antarāmagge suṇāti: ’ubho kālakatā’ti, yo pahiṇāti, tassa matakacīvaraṃ adhiṭṭhāti, svādhiṭṭhitaṃ. Yassa pahīyati, tassa matakacīvaraṃ adhiṭṭhāti, dvādhiṭṭhitaṃ.

79. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇāti: ’imaṃ cīvaraṃ itthannāmassa dammī" ti. So antarāmagge yo pahiṇāti, tassa vissāsā gaṇhāti, duggahītaṃ. Yassa pahīyati, tassa vissāsā gaṇhāti, suggahītaṃ.

80. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇāti: ’imaṃ cīvaraṃ itthannāmassa dammī’ti. So antarāmagge yassa pahīyati, tassa vissāsā gaṇhāti, suggahītaṃ. Yo pahiṇāti, tassa vissāsā gaṇhāti, duggahītaṃ.

81. "Idha pana bhikkhave, bhikkhu bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇāti: "imaṃ cīvaraṃ itthannāmassa dammī’ti. So antarāmagge suṇāti: ’yo pahiṇāti, so kālakato’ti, tassa matakacīvaraṃ adhiṭṭhāti, dvādhiṭṭhitaṃ. Yassa pahīyati, tassa vissāsā gaṇhāti, suggahītaṃ.

82. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇāti: ’imaṃ cīvaraṃ itthannāmassa dammī’ti. So antarāmagge suṇāti: "yassa pahīyati, so kālakato’ti, tassa matakacīvaraṃ adhiṭṭhāti, svādhiṭṭhitaṃ. Yo pahiṇāti, tassa vissāsā gaṇhāti, duggahītaṃ.

83. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṃ pahiṇāti: "imaṃ cīvaraṃ itthannāmassa dammī’ti. So antarāmagge suṇāti: ’ubho kālakatā’ti, yo pahiṇāti, tassa matakacīvaraṃ adhiṭṭhāti, dvādhiṭṭhitaṃ. Yassa pahiyati, tassa matakacīvaraṃ adhiṭṭhāti, svādhiṭṭhitaṃ. "

84. "Aṭṭhimā bhikkhave, mātikā cīvarassa uppādāya: sīmāya deti. Katikāya deti. Bhikkhāpaññattiyā deti. Saṅghassa deti. Ubhato saṅghassa deti. Vassaṃ vutthasaṅghassa deti. Ādissa deti. Puggalassa deti. "

[BJT Page 750] [\x 750/]

85. "Sīmāya deti, yāvatikā bhikkhū antosīmagatā, tehi bhājetabbaṃ.

86. "Katikāya deti, sambahulā āvāsā samānalābhā honti, ekasmiṃ āvāse dinne sabbattha dinnaṃ hoti.

87. "Bhikkhāpaññattiyā deti, yattha saṅghassa dhuvakārā karīyanti, tattha deti.

88. "Saṅghassa deti, sammukhībhūtena saṅghena bhājetabbaṃ.

89. "Ubhato saṅghassa deti, bahukāpi bhikkhū honti, ekā bhikkhunī hoti, upaḍḍhaṃ dātabbaṃ. Bahukāpi bhikkhuniyo honti, eko bhikkhu hoti, upaḍḍhaṃ dātabbaṃ.

90. "Vassaṃ vutthasaṅghassa deti, yāvatikā bhikkhū tasmiṃ āvāse vassaṃ vutthā, tehi bhājetabbaṃ.

91. "Ādissa deti, yāguyā vā bhatte vā khādanīye vā cīvare vā senāsane vā bhesajje vā.

92. [PTS Page 310] [\q 310/] "puggalassa deti: ’imaṃ cīvaraṃ itthannāmassa dammī’ti".

Cīvarakkhandhako niṭṭhito aṭṭhamo.

[BJT Page 752] [\x 752/]

Imamhi khandhake vatthū channavuti.

Tassa uddānaṃ:

1. Rājagahako negamo disvā vesāliyaṃ gaṇiṃ,

Puna rājagahaṃ gantvā rañño taṃ paṭivedayi.

2. Putto sālavatikāya abhayassa hi atrajo,

Jīvatīti kumārena saṅkhāto jīvako iti.

3. So hi takkasīlaṃ1 gantvā uggahetvā mahābhiso,

Sattavassikaābādhaṃ natthukammena nāsayi.

4. Rañño bhagandalābādhaṃ ālepena apākari 2,

Mamañca itthāgārañca buddhasaṅghañcupaṭṭhaha 3.

5. Rājagahiko ca seṭṭhi antagaṇṭhiṃ tikicchitaṃ4,

Pajjotassa maha rogaṃ ghatapānena nāsayi.

6. Adhikārañca sīveyyaṃ5 abhisannaṃ sinehayi, 6

Tīhi 7 uppalahatthehi samatiṃsavirecanaṃ.

7. Pakatattaṃ varaṃ yāci sīveyyañca paṭiggahi,

Cīvarañca gihīdānaṃ anuññāsi tathāgato.

8. Rājagahe janapade bahuṃ uppajji cīvaraṃ,

Pāvāro kosikañceva kojavo aḍḍhakāsiyaṃ.

9. Uccāvacā ca santuṭṭhi nāgame sāgamesu ca 8

Paṭhamaṃ pacchā sadisā katikā ca paṭīharuṃ.

10 Bhaṇḍāgāraṃ aguttañca vuṭṭhāpenti tatheva ca,

Ussannaṃ kolāhalañca kathaṃ bhāje kathaṃ dade.

11. Sakātirekabhāgena paṭiviṃso kathaṃ dade,

Chakaṇena sītundī ca 9 uttarituṃ10 na jānare.

12. Oropentā bhājanañca pātiyā ca chamāya ca,

Upacikā majjhe jīranti ekato patthinnena ca.

13. Pharusācchinnaccibaddhā addasāsi ubbhaṇḍite,

Vīmaṃsitvā sakyamunī anuññāsi ticīvaraṃ.

1. "Takkasilāyaṃ" ma nu pa. 2. "Apākaḍhī" machasaṃ "apākaḍḍhī" [P T S.]

3. "Upaṭṭhahī" machasaṃ 4. "Antagaṇṭhi tikicchitaṃ" machasaṃ.

"Antaragaṇṭhi tikicchitaṃ" to vi. Ma nu pa [P T S.]

5. "Siveyyaṃ" machasaṃ [P T S 6.] "Sinehati" machasaṃ. [P T S.]

7. "Tīni" [P T S.] To vi. Ma nu pa. 8. "Nāgame sāgamesuṃ ca" machasaṃ.

9. "Sitūdakā" machasaṃ. "Sītūṃhiva" [P T S 10.] "Uttaritu" ma ja saṃ.

[BJT Page 754] [\x 754/]

14. Aññena atirekena uppajji chiddameva ca,

Cātuddīpo varaṃ yāci dātuṃ vassikasāṭikaṃ.

15. Āgantugamigilānaṃ upaṭṭhākañca bhesajaṃ1

Dhūvaṃ udakasāṭiñca paṇītaṃ atikhuddakaṃ.

16. Thullakacchu mukhaṃ khomaṃ paripuṇṇaṃ adhiṭṭhanaṃ2,

Pacchimaṃ3 kato garuko vikaṇṇo suttamokiri 4.

17. [PTS Page 311] [\q 311/] lujjanti nappahonti ca anvādhikaṃ bahūni ca,

Andhavane asatiyā eko vassaṃ utumhi ca.

18. Dve bhātukā rājagahe upanando puna dvīsu,

Kucchivikāro gilāno ubho ceva gilānakā5.

19. Naggā kusā vākacīraṃ phalako kesakambalaṃ,

Vālaulūkapakkhañca ajinaṃ akkanāḷa ca 6.

20. Potthakaṃ nīlapītañca lohitaṃ mañjeṭṭhena ca 7,

Kaṇhā mahāraṅganāmā8 acchinnadasikaṃ tathā.

21. Dīghapupphaphaṇadasā kañcutirīṭaveṭhanaṃ,

Anuppanne pakkamati saṅgho bhijjati tāvade.

22. Pakkhe dadanti saṅghassa āyasmā revato pahi,

Vissāsagāhādhiṭṭhāti aṭṭha cīvaramātikāti.

1. "Bhesajjaṃ" machasaṃ [P T S.] Ma nu pa. A vi.

2. "Adhiṭṭhānaṃ" machasaṃ. [P T S.] A vi. To vi. 3. "Pacchime" to vi. Ma nu pa. 4. "Suttamokari" to vi. Ja vi. Ma nu pa. 5. Gilāyanā [P T S] to vi. 6 "Akkanālakaṃ" machasaṃ. 7. ’Mañjiṭṭhena ca" machasaṃ.

8. "Mahāraṅganāma" machasaṃ. [P T S.] To vi. Ma nu pa.