[BJT Vol V-3-2] [\z Vin /] [\w IIIb /]
[BJT Page 756] [\x 756/]
[PTS Vol V - 1] [\z Vin /] [\f I /]
[PTS Page 312] [\q 312/]

Vinayapiṭake
Mahāvaggapāḷiyā
Dutiyo bhāgo
9 Campeyyakkhandhakaṃ

Namo tassa bhagavato arahato sammāsambuddhassa.

1. tena kho pana samayena buddho bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre. Tena kho pana samayena kāsīsu janapadesu vāsabhagāmo nāma hoti. Tattha kassapagotto nāma bhikkhu āvāsiko hoti tantibaddho ussukkaṃ āpanno "kinti anāgatā ca pesalā bhikkhū āgaccheyyuṃ, āgatā ca pesalā bhikkhū phāsu 1 vihareyyuṃ, ayañca āvāso vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyā"ti.

2. Tena kho pana samayena sambahulā bhikkhū kāsīsu cārikaṃ caramānā yena vāsabhagāmo tadavasaruṃ. Addasā kho kassapagotto bhikkhu te bhikkhū dūratoca āgacchante. Disvāna āsanaṃ paññāpesi. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipi. Paccuggantvā pattacīvaraṃ paṭiggahesi. Pānīyena āpucchi. Nāhāne ussukkaṃ akāsi. Ussukkampi akāsi yāguyā khādanīye bhattasmiṃ.

3. Atha kho tesaṃ āgantukānaṃ bhikkhūnaṃ etadahosi: "bhaddako kho ayaṃ āvuso, avāsiko bhikkhu. Nahāne ussukkaṃ karoti. Ussukkampi karoti yāguyā khādanīye bhattasmiṃ handa mayaṃ āvuso idheva vāsabhagāme nivāsaṃ kappomā"ti. Atha kho te āgantukā bhikkhū tattheva vāsabhagāme nivāsaṃ kappesuṃ.

4. Atha kho kassapagottassa bhikkhuno etadahosi: "yo kho imesaṃ āgantukānaṃ bhikkhūnaṃ āgantukakilamatho so paṭissaddho. Yepi me gocare appakataññuno, te dānime gocare pakataññuno. Dukkaraṃ kho pana parakulesu yāvajīvaṃ ussukkaṃ kātuṃ. Viññatti ca manussānaṃ amanāpā. Yannūnāhaṃ na ussukkaṃ kareyyaṃ yāguyā khādanīye bhattasmi"nti. So na ussukkaṃ akāsi yāguyā khādanīye bhattasmiṃ.

5. Atha kho tesaṃ āgantukānaṃ bhikkhūnaṃ [PTS Page 313] [\q 313/] etadahosi: "pubbe khvāyaṃ āvāso āvāsiko bhikkhu nahāne ussukkaṃ akāsi. Ussukkampi akāsi yāguyā khādanīye bhattasmiṃ. So dānāyaṃ na ussukaṃ karoti yāguyā khādanīye bhattasmiṃ duṭṭho dānāyaṃ āvuso, avāsiko bhikkhu. Handa mayaṃ āvuso, avāsikaṃ2 bhikkhuṃ ukkhipāmā" ti.

6. Atha kho te āgantukā bhikkhū sannipatitvā kassapagottaṃ bhikkhuṃ etadavocuṃ: "pubbe kho tvaṃ āvuso nahāne ussakkaṃ karosi. Ussukkampi karosi yāguyā khādanīye bhattasmiṃ. Sodāni tvaṃ na ussukkaṃ karosi yāguyā khādanīye bhattasmiṃ. Āpattiṃ tvaṃ āvuso āpanno. Passasetaṃ āpatti"nti. "Natthi me āvuso āpatti, yamahaṃ passeyya" nti.

1. "Phāsu" [P T S.] To vi. 2. "Imaṃ āvāsikaṃ" si.

[BJT Page 758] [\x 758/]

7. Atha kho te āgantukā bhikkhū kassapagottaṃ bhikkhuṃ āpattiyā adassane ukkhipiṃsu. Atha kho kassapagottassa bhikkhuno etadahosi: "ahaṃ kho etaṃ na jānāmi - āpatti vā esā anāpatti vā? Āpanno camhi anāpanno vā? Ukkhitto camhi anukkhitto vā dhammikena vā adhammikena vā kuppena vā akuppena vā ṭhānārahena vā aṭṭhānārahena vā? Yannūnāhaṃ campaṃ gantvā bhagavantaṃ etamatthaṃ puccheyya" nti.

8. Atha kho kassapagotto bhikkhu senāsanaṃ saṃsāmetvā pattacīvaramādāya yena campā tena pakkāmi. Anupubbena yena campā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.

9. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā kassapagottaṃ bhikkhuṃ etadavoca: "kacci bhikkhu khamanīyaṃ? Kacci yāpanīyaṃ? Kaccasi 1 appakilamathena addhānaṃ āgato? Kuto ca tvaṃ bhikkhu āgacchasī? " Ti.

10. "Khamanīyaṃ bhagavā. Yāpanīyaṃ bhagavā. Appakilamathena cāhaṃ bhante addhānaṃ āgato. Atthi bhante kāsīsu janapadesu vāsabhagāmo nāma. Tatthāhaṃ avāsiko tantibaddho ussukkaṃ āpanno: "kinni anāgatā ca pesalā bhikkhu āgaccheyyuṃ. Āgatā ca pesalā bhikkhū phāsuṃ vihareyyuṃ. Ayañce āvāso vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyyā"ti.

11. "Atha kho bhante sambahulā bhikkhū kāsīsu cārikaṃ caramānā yena vāsabhagāmo tadavasaruṃ. Addasaṃ kho ahaṃ bhante, te bhikkhū dūratova āgacchante. Disvāna āsanaṃ paññāpesiṃ. Pādedakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipiṃ. Paccuggantvā pattacīvaraṃ paṭiggahesiṃ. Pānīyena āpucchiṃ. Nahāne ussukkaṃ akāsiṃ. Ussukkampi akāsiṃ yāguyā khādanīye bhattasmiṃ.

12. "Atha kho tesaṃ bhante, āgantukānaṃ bhikkhūnaṃ etadahosi: "bhaddako kho aya āvuso āvāsiko bhikkhu. Nahāne ussukkaṃ karoti. Ussukkampi karoti yāguyā khādanīye bhattasmiṃ. Handa mayaṃ āvuso idheva vāsabhagāme nivāsaṃ kappemā"ti. [PTS Page 314] [\q 314/] atha [PTsvvv Page 315] kho te bhante, āgantukā bhikkhū tattheva vāsabhagāme nivāsaṃ kappesuṃ.

13. "Tassa mayhaṃ bhante, etadahosi: "yo kho imesaṃ āgantukānaṃ bhikkhūnaṃ āgantukakilamatho so paṭippassaddho. Yepime gocare appakataññuno, te ’dāni ’ me gocare pakataññuno. Dukkaraṃ kho pana parakulesu yāvajīvaṃ ussukkaṃ kātuṃ. Viññatti ca manussānaṃ amanāpā. Yannūnāhaṃ na ussukkaṃ kareyyaṃ yāguyā khādanīye bhattasami"nti. So kho ahaṃ bhante, na ussukkaṃ akāsiṃ yāguyā khādanīye bhattasmiṃ.

1 "Kaccittha" machasaṃ.

[BJT Page 760] [\x 760/]

14. "Atha kho tesaṃ bhante, āgantukānaṃ bhikkhūnaṃ etadahosi: ’pubbe khvāyaṃ āvuso avāsiko bhikkhu nahāne ussukkaṃ karoti. Ussukkampi karoti yāguyā khādanīye bhattasmiṃ. So’dānāyaṃ na ussukkaṃ karoti yāguyā khādanīye bhattasmiṃ. Duṭṭho’dānāyaṃ āvuso, avāsiko bhikkhu. Handa mayaṃ āvuso, avāsikaṃ bhikkhuṃ ukkhipāmā’ti.

15. "Atha kho te bhante, āgantukā bhikkhū sannipatitvā maṃ etadavocuṃ: ’pubbe kho tvaṃ āvuso, nahāne ussukkaṃ karosi. Ussukkampi karosi yāguyā khādanīye bhattasmiṃ. So ’dāni tvaṃ na ussukkaṃ karosi yāguyā khādanīye bhattasmiṃ. Āpattiṃ tvaṃ āvuso āpanno. Passasetaṃ āpatti’nti. ’Natthi me āvuso āpatti, yamahaṃ passeyya’ nti.

16. "Atha kho te bhante, āgantukā bhikkhu maṃ āpattiyā adassane ukkhipiṃsu. Tassa mayhaṃ bhante etadahosi: ’ahaṃ kho etaṃ na janāmi: āpatti vā esā anāpatti vā, āpanno camhi anāpanno vā, ukkhitto camhi anukkhitto vā dhammikena vā adhammikena vā kuppena vā akuppena vā ṭhānārahena vā aṭṭhānārahena vā. Yannūnāhaṃ campaṃ gantvā bhagavantaṃ etamatthaṃ puccheyya’nti. Tatohaṃ bhagavā āgacchāmī"ti.

17. "Anāpatti esā bhikkhu. Nesā āpatti. Anāpannosi. Nasi āpanno. Anukkhittosi. Nasi ukkhitto. Adhammikenāsi kammena ukkhitto kuppena aṭṭhānārahena. Gaccha tvaṃ bhikkhu, tatve vāsabhagāme nivāsaṃ kappehī"ti. "Evaṃ bhante" ti kho kassapagotto bhikkhu bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena vāsabhagāmo tena pakkāmi.

18. Atha kho tesaṃ āgantukānaṃ bhikkhūnaṃ ahudeva kukkuccaṃ. Ahu vippaṭisāro: "alābhā vata no, na vata no lābhā, dulladdhaṃ vata no, na vata no suladdhaṃ, ye mayaṃ suddhaṃ bhikkhuṃ anāpattikaṃ avatthusmiṃ akāraṇe ukkhipimha. Handa mayaṃ āvuso, campaṃ gantvā bhagavato santike accayaṃ accayato desemā"ti.

19. Atha kho te āgantukā bhikkhū senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena campā tena pakkamiṃsu. Anupubbena yena campā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.

20. Āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ. Atha kho bhagavā te bhikkhū etadavoca: "kacci bhikkhave, khamanīyaṃ? Kacci yāpanīyaṃ? Kaccittha appakilamathena addhānaṃ āgatā? Kuto ca tumhe bhikkhave, āgacchathā"ti. "Khamanīyaṃ bhagavā yāpanīyaṃ bhagavā. Appakilamathena ca mayaṃ bhante, addhānaṃ āgatā. Atthi bhante kāsīsu janapadesu vāsabhagāmo nāma. Tato mayaṃ bhagavā āgacchāmā"ti. "Tumhe bhikkhave, avāsikaṃ bhikkhuṃ ukkhipitthā"ti. "Evaṃ bhante"ti. "Kismiṃ bhikkhave, vatthusmiṃ kismiṃ kāraṇe"ti. "Avatthusmiṃ bhagavā akāraṇe"ti.

[BJT Page 762] [\x 762/]

21. Vigarahi buddho bhagavā. "Ananucchaviyaṃ moghapurisā, ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ [PTS Page 315] [\q 315/] akaraṇīyaṃ. Kathaṃ hi nāma tumhe moghapurisā, suddhaṃ bhikkhuṃ anāpattikaṃ avatthusmiṃ akāraṇe ukkhipissatha? Netaṃ moghapurisā, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "na bhikkhave, suddho bhikkhu anāpattiko avatthusmiṃ akāraṇe ukkhipitabbo. Yo ukkhipeyya, āpatti dukkaṭassā"ti.

22. Atha kho te bhikkhū uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ: "accayo no bhante, accagamā yathā bāle yathā mūḷhe yathā akusale, ye mayaṃ suddhaṃ bhikkhuṃ anāpattikaṃ avatthusmiṃ akāraṇe ukkhipimha. Tesaṃ no bhante bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyā"ti. "Taggha tumhe bhikkhave, accayo accagahā yathā bāle yathā mūḷhe yathā akusale, ye tumhe suddhaṃ bhikkhuṃ anāpattikaṃ avatthusmiṃ akāraṇe ukkhipittha. Yato ca kho tumhe bhikkhave, accayaṃ accayato disvā yathādhammaṃ paṭikarotha, taṃ vo mayaṃ patigaṇhāma. Vuddhi hesā bhikkhave, ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti, āyatiñca saṃvaraṃ āpajjatī" ti.

23. Tena kho pana samayena campāyaṃ bhikkhū evarūpāni kammāni karonti: adhammena vaggakammaṃ karonti. Adhammena samaggakammaṃ karonti. Dhammena vaggakammaṃ karonti. Dhammapatirūpakena vaggakammaṃ karonti. Dhammapatirūpakena samaggakammaṃ karonti. Ekopi ekaṃ ukkhipati. Dvepi ekaṃ ukkhipanti. Dvepi dve ukkhipanti. Dvepi sambahule ukkhipanti. Dvepi saṅghaṃ ukkhipanti. Sambahulāpi ekaṃ ukkhipanti. Samabahulāpi dve ukkhipanti. Sambahulāpi sambahule ukkhipanti. Sambahulāpi saṅghaṃ ukkhipanti. Saṅghopi saṅghaṃ ukkhipati.

24. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti, khīyanti, vipācenti: "kathaṃ hi nāma campāyaṃ bhikkhū evarūpāni kammāni karissanti? Adhammena vaggakammaṃ karissanti? Adhammena samaggakammaṃ karissanti? Dhammena vaggakammaṃ karissanti? Dhammapatirūpakena vaggakammaṃ karissanti? Dhammapatirūpakena samaggakammaṃ karissanti? Ekopi ekaṃ ukkhipissati? Ekopi dve ukkhipissati? Ekopi sambahule ukkhipissati? Ekopi saṅghaṃ ukkhipissati? Dvepi ekaṃ ukkhipissanti? Dvepi dve ukkhipissanti? Dvepi sambahule ukkhipissanti? Dvepi saṅghaṃ ukkhipissanti? Sambahulāpi sambahule ukkhipissanti? Sambahulāpi saṅghaṃ ukkhipissanti? Saṅghopi saṅghaṃ ukkhipissatī" ti.

[BJT Page 764] [\x 764/]

25. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira bhikkhave, campāyaṃ bhikkhū evarūpāni kammāni karonti? [PTS Page 316] [\q 316/] adhammena vaggakammaṃ karonti? Adhammena samaggakammaṃ karonti. Dhammena vaggakammaṃ karonti. Dhammapatirūpakena vaggakammaṃ karonti. Dhammapatirūpakena samaggakammaṃ karonti. Ekopi ekaṃ ukkhipati. Dvepi ekaṃ ukkhipanti. Dvepi dve ukkhipanti. Dvepi sambahule ukkhipanti. Dvepi saṅghaṃ ukkhipanti. Sambahulāpi ekaṃ ukkhipanti. Samabahulāpi dve ukkhipanti. Sambahulāpi sambahule ukkhipanti. Sambahulāpi saṅghaṃ ukkhipanti. Saṅghopi saṅghaṃ ukkhipatī"ti. "Saccaṃ bhagavā. "

26. Vigarahi buddho bhagavā "ananucchaviyaṃ bhikkhave, tesaṃ moghapurisānaṃ ananulomikaṃ appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. Kathaṃ hi nāma te bhikkhave moghapurisā evarūpāni kammāni karissanti? Adhammena vaggakammaṃ karissanti? Adhammena samaggakammaṃ karissanti? Dhammena vaggakammaṃ karissanti? Dhammapatirūpakena vaggakammaṃ karissanti? Dhammapatirūpakena samaggakammaṃ karissanti? Ekopi ekaṃ ukkhipissati? Ekopi dve ukkhipissati? Ekopi sambahule ukkhipissati? Ekopi saṅghaṃ ukkhipissati? Dvepi ekaṃ ukkhipissanti? Dvepi dve ukkhipissanti? Dvepi sambahule ukkhipissanti? Dvepi saṅghaṃ ukkhipissanti? Sambahulāpi sambahule ukkhipissanti? Sambahulāpi saṅghaṃ ukkhipissanti? Saṅghopi saṅghaṃ ukkhipissati. ?

27. "Netaṃ bhikkhave, appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "adhammena ce bhikkhave, vaggakammaṃ akammaṃ. Na ca karaṇīyaṃ. Adhammena1 samaggakammaṃ akammaṃ. Na ca karaṇīyaṃ. Dhammena vaggakakammaṃ akammaṃ. Na da karaṇīyaṃ. Dhammapatirūpakena vaggakammaṃ akammaṃ. Na ca karaṇīyaṃ. Dhammapatirūpakena samaggakakammaṃ akammaṃ. Na ca karaṇīyaṃ. Ekopi ekaṃ ukkhipati, akammaṃ na ca karaṇīyaṃ. Ekopi dve ukkhipati, akammaṃ. Na ca karaṇīyaṃ. Ekopi sambahule ukkhipati, akammaṃ. Na ca karaṇīyaṃ. Ekopi saṅghaṃ ukkhipati, akammaṃ na ca karaṇīyaṃ. Dvepi ekaṃ ukkhipanti, akammaṃ. Na ca karaṇīyaṃ. Dvepi dve ukkhipanti, akammaṃ na ca karaṇīyaṃ. Dvepi saṅghaṃ ukkhipanti, akammaṃ. Na ca karaṇīyaṃ. Sambahulāpi ekaṃ ukkhipanti, akammaṃ. Na ca karaṇīyaṃ. Sambahulāpi dve ukkhipanti, akammaṃ. Na ca karaṇīyaṃ. Sambahulāpi sambahule ukkhipanti, akammaṃ. Na ca karaṇīyaṃ. Sambahulāpi saṅghaṃ ukkhipanti akammaṃ. Na ca karaṇīyaṃ. Saṅghopi saṅghaṃ ukkhipati, akammaṃ. Na ca karaṇīyaṃ.

28. "Cattārimāni, bhikkhave, kammāni: adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammena samaggakammaṃ.

29. "Tatra bhikkhave, yamidaṃ adhammena vaggakammaṃ, idaṃ bhikkhave, kammaṃ adhammattā vaggattā kuppaṃ aṭṭhānārahaṃ. Na bhikkhave, evarūpaṃ kammaṃ kātabbaṃ. Na ca mayā evarūpaṃ kammaṃ anuññātaṃ.

30. "Tatra bhikkhave, yamidaṃ2 adhammena samaggakammaṃ, idaṃ bhikkhave kammaṃ adhammattā kuppaṃ aṭṭhānārahaṃ. Na bhikkhave, evarūpaṃ kammaṃ kātabbaṃ. Na ca mayā evarūpaṃ kammaṃ anuññātaṃ.

31. "Tatra bhikkhave, yamidaṃ dhammena vaggakammaṃ, idaṃ bhikkhave, kammaṃ vaggattā kuppaṃ aṭṭhanārahaṃ. Na bhikkhave, evarūpaṃ kammaṃ kātabbaṃ. Na ca mayā evarūpaṃ kammaṃ anuññātaṃ.

1. "Adhammena ce bhikkhave" sī. 2. "Yadidaṃ" machasaṃ

[BJT Page 766] [\x 766/]

32. "Tatra bhikkhave, yamidaṃ dhammena samaggakammaṃ, idaṃ bhikkhave kammaṃ dhammattā samaggattā akuppaṃ ṭhānārahaṃ. Evarūpaṃ bhikkhave, kammaṃ kātabbaṃ. Evarūpañca mayā kammaṃ anuññātaṃ. Tasmātiha bhikkhave, evarūpaṃ kammaṃ karissāma ’yadidaṃ dhammena samagga’nti evaṃ hi vo bhikkhave sikkhitabba"nti.

33. Tena kho pana samayena chabbaggiyā bhikkhu evarūpāni kammāni karonti: adhammena vaggakammaṃ karonti. Adhammena samaggakammaṃ karonti. Dhammena vaggakammaṃ karonti. Dhammapatirūpakena vaggakammaṃ karonti. Dhammapatirūpakena samaggakammaṃ karonti. Ñattivipannampi kammaṃ karonti anusāvanasampannaṃ. Anusāvanavipannampi kammaṃ karonti ñattisampannaṃ. [PTS Page 317] [\q 317/] ñattivipannampi anusāvanavippannampi kammaṃ karonti. Aññatrāpi dhammā kammaṃ karonti. Aññatrāpi vinayaṃ kammaṃ karonti. Aññatrāpi satthusāsanā kammaṃ karonti. Paṭikuṭṭhakaṭampi1 kammaṃ karonti adhammikaṃ kuppaṃ aṭṭhanārahaṃ.

Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhājayanti khīyanti vipācenti: "kathaṃ hi nāma chabbaggiyā bhikkhū evarūpāni kammāni karissanti: adhammena vaggakammaṃ karissanti? Adhammena samaggakammaṃ karissanti? Dhammena vaggakammaṃ karissanti? Dhammapatirūpakena vaggakammaṃ karissanti? Dhammapatirūpakena samaggakammaṃ karissanti? Ñattivipannampi kammaṃ karissanti anusāvanasampannaṃ? Anusāvanavipannampi kamamaṃ karissanti ñattisampannaṃ? Ñattivipannampi anusāvanavipannampi kammaṃ karissanti ? Aññātrāpi dhammā kammaṃ karissanti? Aññatrāpi vinayā kammaṃ karissanti? Aññatrāpi satthusāsanā kammaṃ karissanti? Paṭikuṭṭhakaṭampi kammaṃ karissanti adhammikaṃ kuppaṃ aṭṭhanāraha"nti.

35. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ. "Saccaṃ kira bhikkhave, chabbaggiyā bhikkhū evarūpāni kammāni karonti? Adhammena vaggakammaṃ karonti? Adhammena samaggakammaṃ karonti. Dhammapatirūpakena vaggakammaṃ karonti. Dhammapatirūpakena samaggakammaṃ karonti. Ñattivipannampi kammaṃ karonti anusāvanasampannaṃ. Anusāvanavipannampi kammaṃ karonti ñattisampannaṃ. Ñattivipannampi anusāvanavippampi kammaṃ karonti. Aññatrāpi dhammā kammaṃ karonti. Aññatrāpi vinayā kammaṃ karonti. Aññatrāpi satthusāsanā kammaṃ karonti. Paṭikuṭṭhakaṭampi kammaṃ karonti adhammikaṃ kuppaṃ aṭṭhanāraha"nti.

36. "Saccaṃ bhagavā" vigarahi buddho bhagavā. "Ananucchaviyaṃ moghapurisā, ananulomika appatirūpaṃ assāmaṇakaṃ akappiyaṃ akaraṇīyaṃ. "Kathaṃ hi nāma chabbaggiyā bhikkhū evarūpāni kammāni karissanti: adhammena ggakammaṃ karissanti? Adhammena samaggakammaṃ karissanti? Dhammena vaggakammaṃ karissanti? Dhammapatirūpakena vaggakammaṃ karissanti? Dhammapatirūpakena samaggakammaṃ karissanti? Ñattivipannampi kammaṃ karissanti anusāvanasampannaṃ? Anusāvanavipannampi kammaṃ karissanti ñattisampannaṃ? Ñattivipannampi anusāvanavipannampi kamamaṃ karissanti? Aññatrāpi dhammaṃ kammaṃ karissanti? Aññatrāpi vinayā kammaṃ karissanti? Aññatrāpi satthusāsanā kammaṃ karissanti? Paṭikuṭṭhakaṭampi kammaṃ karissanti adhammikaṃ kuppaṃ aṭṭhānāraha" nti. Netaṃ moghapurisa appasannānaṃ vā pasādāya pasannānaṃ vā bhiyyobhāvaya vigarahitvā dhammiṃ kathā katvā bhikkhū āmantesi: "adhammena ce bhikkhave, vaggakammaṃ akammaṃ. Na ca karaṇīyaṃ. Adhammena samaggakammaṃ akammaṃ. Na ca karaṇīyaṃ, dhammena vaggakammaṃ akammaṃ. Na ca karaṇīyaṃ. Dhammapatirūpakena vaggakammaṃ akammaṃ. Na ca karaṇīyaṃ. Dhammapatirūpakena samaggakammaṃ akammaṃ. Na ca karaṇīyaṃ. Ñattivipannaṃ ce bhikkhave, kammaṃ anusāvanasampannaṃ akammaṃ. Na ca karaṇīyaṃ. Anusāvanavipannaṃ ce bhikkhave, kammaṃ ñattisampannaṃ akammaṃ. Na ca karaṇīyaṃ. Ñattivipannaṃ ce bhikkhave, kammaṃ anusāvanavipannaṃ ca akammaṃ. Na ca karaṇīyaṃ. Aññatrāpi dhammā kammaṃ akammaṃ. Na ca karaṇīyaṃ. Aññatrāpi vinayā kammaṃ akammaṃ. Na ca karaṇīyaṃ. Aññatrāpi satthusāsasā kammaṃ akammaṃ. Na ca karaṇīyaṃ. Paṭikuṭṭhakaṭañce bhikkhave, kammaṃ adhammikaṃ kuppaṃ aṭṭhanārahaṃ akammaṃ. Na ca karaṇīyaṃ"

1. "Paṭikuṭṭhakatampi" machasaṃ [P T S]

[BJT Page 768] [\x 768/]

37. "Chayimāni bhikkhave, kammāni: adhammakammaṃ, vaggakammaṃ, samaggakammaṃ, dhammapatirūpakena vaggakammaṃ, dhammatirūpakena samaggakammaṃ, dhammena samaggakammaṃ.

38. "Katamañca bhikkhave adhammakammaṃ? Ñattidutiye ce bhikkhave kamme ekāya ñattiyā kammaṃ karoti, na ca kammavavācaṃ anusāveti, adhammakammaṃ.

39. "Ñattidutiye ce bhikkhave, kamme dvīhi ñattīhi kammaṃ karoti, na ca kammavācaṃ anusāveti, adhammakammaṃ.

40. "Ñattidutiye ce bhikkhave, kamme ekāya kammavācāya kammaṃ karoti, na ca ñattiṃ ṭhapeti, adhammakammaṃ.

41. "Ñattidukiye ce bhikkhave, kamme dvīhi kammavācāhi kammaṃ karoti, na ca ñattiṃ ṭhapeti, adhammakammaṃ.

42. "Ñatticatutthe ce bhikkhave, kamme ekāya ñattiyā kammaṃ karoti. Na ca kammavācaṃ anusāveti, [PTS Page 318] [\q 318/] adhammakammaṃ.

43. "Ñatticatutthe ce bhikkhave, kamme dvīhi ñattīhi kammaṃ karoti, na ca kammavācaṃ anusāveti, adhammakammaṃ.

44. "Ñatticatutthe ce bhikkhave, kamme tīhi ñattīhi kammaṃ karoti, na ca kammavācaṃ anusāveti, adhammakammaṃ.

45. "Ñatticatutthe ce bhikkhave, kamme catūhi ñattīhi kammaṃ karoti, na ca kammavācaṃ anusāveti, adhammakammaṃ.

46. "Ñatticatutthe ce bhikkhave, kamme dvīhi kammavācāhi kammaṃ karoti, na ca ñattiṃ ṭhapeti, adhammakammaṃ.

47. "Ñatticatutthe ce bhikkhave, kamme dvīhi kammavācāhi kammaṃ karoti, na ca ñattiṃ ṭhapeti, adhammakammaṃ.

48. "Ñatticatutthe ce bhikkhave, kamme tīhi kammavācāhi kammaṃ karoti, na ca ñattiṃ ṭhapeti, adhammakammaṃ.

49. "Ñatticatutthe ce bhikkhave, kamme catūhi kammavācāhi kammaṃ karoti, na ca ñattiṃ ṭhapeti, adhammakammaṃ. Idaṃ vuccati bhikkhave, adhammakammaṃ.

50. "Katamañca bhikkhave, vaggakammaṃ? Ñattidutiye ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammaṃ.

51. "Ñattidutiye ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammaṃ.

52. "Ñattidutiye ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammaṃ.

[BJT Page 770] [\x 770/]

53. "Ñatticatutthe ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammaṃ.

54. "Ñatticatutthe ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te āgatā

Honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammaṃ.

55. "Ñatticatutthe ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammaṃ. Idaṃ vuccati bhikkhave, vaggakammaṃ.

56. Katamañca bhikkhave, samaggakammaṃ? Ñattidutiye ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, samaggakammaṃ.

57. "Ñatticatutthe ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, samaggakammaṃ. Idaṃ vuccati bhikkhave, samaggakammaṃ.

58. "Katamañca bhikkhave, dhammapatirūpakena vaggakammaṃ? Ñatti dutiye ce bhikkhave, kamme paṭhamaṃ kammavācaṃ anusāveti, pacchā ñattiṃ ṭhapeti, yāvatikā bhikkhū kammappattā, te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, dhammapatirūpakena vaggakammaṃ.

59. "Ñattidutiye ce bhikkhave, kamme paṭhamaṃ kammavācaṃ anusāveti, pacchā ñattiṃ ṭhapeti, yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, dhammapatirūkena vaggakammaṃ.

60. "Ñattidutiye ce bhikkhave, kamme paṭhamaṃ kammavācaṃ anusāveti, pacchā ñattiṃ ṭhapeti, yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, [PTS Page 319] [\q 319/] sammukhībhūtā paṭikkosanti, dhammapatirūpakena vaggakammaṃ.

61. "Ñatticatutthe ce bhikkhave, kamme paṭhamaṃ kammavācaṃ anusāveti, pacchā ñattiṃ ṭhapeti, yāvatikā bhikkhū kammappattā, te anāgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, dhammapatirūpakena vaggakammaṃ.

62. "Ñatticatutthe ce bhikkhave, kamme paṭhamaṃ kammavācaṃ anusāveti, pacchā ñattiṃ ṭhapeti, yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, dhammapatirūpakena vaggakamma.

[BJT Page 772] [\x 772/]

63. "Ñatticatutthe ce bhikkhave, kamme paṭhamaṃ kammavācaṃ anusāveti, pacchā ñattiṃ ṭhapeti, yāvatikā bhikkhū kammappattā, te āgatā honti, chando āhaṭo hoti, sammukhībhūtā paṭikkosanti, dhammapatirūpakena vaggakammaṃ. Idaṃ vuccati bhikkhave, dhammapatirūpakena vaggakammaṃ.

64. "Katamañca bhikkhave, dhammapatirūpakena samaggakammaṃ? Ñattidutiye ce bhikkhave, kamme paṭhamaṃ kammavācaṃ anusāveti, pacchā ñattiṃ ṭhapeti, yāvatikā bhikkhū kammappattā, te āgatā honti, chando āhaṭo, hoti, sammukhībhūtā na paṭikkosanti, dhammapatirūpakena samaggakammaṃ.

65. "Ñatticatutthe ce bhikkhave, kamme paṭhamaṃ kammavācaṃ anusāveti, pacchā ñattiṃ ṭhapeti, yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti sammukhībhūtā na paṭikkosanti, dhammapatirūpakena samaggakammaṃ, idaṃ vuccati bhikkhave, dhammapatirūpakena samaggakammaṃ.

66. "Katamañca bhikkhave, dhammena samaggakammaṃ? Ñattidutiye ce bhikkhave, kamme paṭhamaṃ ñattiṃ ṭhapeti, pacchā ekāya kammavācāya kammaṃ karoti, yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtāna paṭikkosanti, dhammena samaggakammaṃ.

67. "Ñatticatutthe ce bhikkhave, kamme paṭhamaṃ ñattiṃ ṭhapeti, pacchā tīhi kammavācāmi kammaṃ karoti, yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṃ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, dhammena samaggakammaṃ. Idaṃ vuccati bhikkhave, dhammena samaggakammaṃ. "

68. "Pañca saṅghā: catuvaggo bhikkhusaṅgho, pañcavaggo bhikkhusaṅgho, dasavaggo bhikkhusaṅgho, vīsativaggo bhikkhusaṅgho, atirekavīsativaggo bhikkhusaṅgho.

69. "Tatra bhikkhave, yvāyaṃ catuvaggo bhikkhusaṅgho, ṭhapetvā tīṇi kammāni: upasampadaṃ pavāraṇaṃ abbhānaṃ, dhammena samaggo sabbakammesu kammappatto.

70. "Tatra bhikkhave, yvāyaṃ pañcavaggo bhikkhusaṅgho, ṭhapetvā dve kammāni: majjhimesu janapadesu upasampadaṃ, abbhānaṃ, dhammena samaggo sabbakammesu kammappatto.

71. "Tatra bhikkhave, yvāyaṃ dasavaggo bhikkhusaṅgho, ṭhapetvā ekaṃ kammaṃ: abbhānaṃ, dhammena samaggo sabbakammesu kammappatto.

72. "Tatra bhikkhave, yvāyaṃ vīsativaggo bhikkhusaṅgho, dhammena samaggo sabbakammesu kammappatto.

[BJT Page 774] [\x 774/]

73. "Tatra bhikkhave, yvāyaṃ atirekavīsativaggo [PTS Page 320] [\q 320/] bhikkhusaṅgho, dhammena samagegā sabbakammesu kammappatto. "

74. "Catuvaggakaraṇaṃ ce bhikkhave, kammaṃ bhikkhunīcatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Catuvaggakaraṇaṃ ce bhikkhave, kammaṃ sikkhamānācatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Catuvaggakaraṇaṃ ce bhikkhave, kammaṃ sāmaṇeracatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Sāmaṇerī catuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Sāmaṇerī catuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Sikkhaṃpaccakkhātakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Antimavatthuṃ ajjhāpannakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Āpattiyā adasasane ukkhittakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Āpattiyā appaṭikamme ukkhittakacatuttho kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Pāpikāya diṭṭhiyā appaṭinissagge ukkhittakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Paṇḍakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Paṇḍakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Theyyasaṃvāsakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ titthiyapakkantakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Tiracchānagatacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Mātughātakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Pitughātakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Arahantaghātakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Bhikkhunīdūsakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Saṅghabhedakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Lohituppādakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Ubhatobyañjanakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Nānāsaṃvāsakacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Nānāsīmāyaṭhitacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Iddhiyā vehāse ṭhitacatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Yassa saṅghe kammaṃ karoti, taṃcatuttho kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. "1

Catuvaggakaraṇaṃ.

1. (74) Asmiṃ chede "-pe-" peyyālato paraṃ "catuvaggakaraṇaṃ ce bhikkhave, kammaṃ" iti pativākyaṃ yojetabbaṃ.

[BJT Page 776] [\x 776/]

1. "Pañcavaggakaraṇaṃ ce bhikkhave, kammaṃ bhikkhunīpañcamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Pañcavaggakaraṇaṃ ce bhikkhave, kammaṃ sikkhāmānāpañcamo1 kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Pañcavaggakaraṇaṃ ce bhikkhave, kammaṃ sāmaṇerapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Sāmaraṇerīpañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Sikkhaṃ paccakkhātapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Antimavatthuṃ ajjhāpannakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Āpattiyā adassane ukkhittakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Āpattiyā appaṭikamme ukkhittakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Pāpikāya diṭṭhiyā appaṭinissagge ukkhittakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Paṇḍakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Theyyasaṃvāsakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Titthiyapakkantakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Tiracchānagata pañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Mātughātakakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Pitughātakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Arahantaghātakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Bhikkhunīdūsakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Saṅghabhedakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Lohituppādakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Ubhatobyañjanakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Nāna saṃvāsakapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Nānāsīmāya ṭhitapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Iddhiyā vehāse ṭhitapañcamo kammaṃ kareyya, akammaṃ na ca karaṇīyaṃ. Yassa saṅgho kammaṃ karoti, taṃpañcamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. "2

Pañcavaggakaraṇaṃ.

1. "Dasavaggakaraṇaṃ ce bhikkhave, kammaṃ bhikkhunīdasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ dasavaggakaraṇaṃ ce bhikkhave, kammaṃ sikkhamānādasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ . Dasavaggakaraṇaṃ ce bhikkhave, kammaṃ sāmaṇeradasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Sāmaṇerīdasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Sikkhaṃ paccakkhātakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Antimavatthuṃ ajjhāpannakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Āpattiyā adassane ukkhittakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Āpattiyā appaṭikamme ukkhittakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Pāpikāya diṭṭhiyā appaṭinissagge ukkhittakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Paṇḍako dasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Theyyasaṃvāsakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Titthiyapakkantakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Tiracchāgatadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Mātughātakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Pitughātakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Arahantaghātakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Bhikkhunīdūsakadasamo kammaṃ kareyya, akammaṃ.

Paṇḍakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Theyyasaṃvāsakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Titthiyapakkantakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Tiracchānagatadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Mātughātakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Pitughātakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Arahantaghātakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Bhikkhunīdūsakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Saṅghabhedakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Lohituppādakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Ubhatobyañjanakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Nāna saṃvāsakadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Nānāsīmāya ṭhitadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Iddhiyā vehāse ṭhitadasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Yassa saṅgho kammaṃ karoti, taṃdasamo kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. "2

Dasavaggakaraṇaṃ.

1. "Sikkhamānapañcamo" machasaṃ. Ma nu pa ja vi to vi. A vi. Sī mu 2.

2. Asmiṃ chede peyyālamukhena niddiṭṭhāni avuttapadāni pāḷinyato yathārūpaṃ gahetabbāni

[BJT Page 778] [\x 778/]

1. "Vīsativaggakaraṇañce bhikkhave, kammaṃ bhikkhuṇīvīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Vīsativaggakaraṇañce bhikkhave, kammaṃ sikkhamānāvīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. "Vīsativaggakaraṇañce bhikkhave, kammaṃ sāmaṇeravīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Sāmaraṇerīvīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Sikkhaṃ paccakkhātakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Antimavatthuṃ ajjhāpannakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Āpattiyā adassane ukkhittakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Āpattiyā appaṭikamme ukkhittakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Pāpikāya diṭṭhiyā appaṭinissagge ukkhittakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Paṇḍakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Theyyasaṃvāsakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Titthiyapakkantakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Tiracchānagatavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Mātughātakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Pitughātakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Arahantaghātakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Bhikkhuṇīdūsakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Saṅghabhedakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Lohituppādakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Ubhatobyañjanakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Nānāsaṃvāsakavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Nānāsīmāya ṭhitavīso kammaṃ kareyya akammaṃ. Na ca karaṇīyaṃ. Iddhiyā vehāse ṭhitavīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. Yassa saṅgho kammaṃ karoti, taṃvīso kammaṃ kareyya, akammaṃ. Na ca karaṇīyaṃ. " Vīsativaggakaraṇaṃ

1. "Pārivāsikacatuttho ce bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso abebhayya, akammaṃ. Na ca karaṇīyaṃ. Mūlāya paṭikassanārahacatuttho ce bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso abebhayya, akammaṃ. Na ca karaṇīyaṃ. Mānattārahacatuttho ce bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso abbheyya, akammaṃ. Na ca karaṇīyaṃ. Mānattacārikacatuttho ca bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso [PTS Page 321] [\q 321/] abbheyya, akammaṃ. Na ca karaṇīyaṃ. " Abbhānārahacatuttho ce bhikkhave, parivāsaṃ dadeyya, mūlāya paṭikasseyya, mānattaṃ dadeyya, taṃvīso abbheyya, akammaṃ. Na ca karaṇīyaṃ. "

[BJT Page 780] [\x 780/]

2. "Ekaccassa bhikkhave, saṅghamajjhe paṭikkosanā rūhati. Ekaccassa na rūhati. Kassa ca bhikkhave, saṅghamajjhe paṭikkosanā na rūhati? Bhikkhuniyā bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Sikkhamānāya bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Sāmaṇerassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Sāmaṇerāya 1 bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Sikkhaṃ paccakkhātakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Antimavatthuṃ ajjhāpannakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Ummattakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Khittacittassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Vedanaṭṭassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Āpattiyā adassane ukkhittakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Āpattiyā appaṭikamme ukkhittakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhittakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Paṇḍakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Theyyasaṃvāsakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Titthiyapakkantakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Tiracchānagatassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Mātughātakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Pitughātakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Arahantaghātakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Bhikkhunīdūsakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Saṅghabhedakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Lohituppādakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Ubhatobyañjanakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Nānāsaṃvāsakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Nānāsīmāya ṭhitassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Iddhiyā vehāse ṭhitassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Yassa saṅgho kammaṃ karoti, tassa ca 2 bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Imesaṃ kho bhikkhave, saṅghamajjhe paṭikkosanā na rūhati.

3. "Kassa ca bhikkhave, saṅghamajjhe paṭikkosanā rūhati? Bhikkhussa bhikkhave, pakatattassa samānasaṃvāsakassa samānasīmāya ṭhitassa antatamaso ānantarikassāpi3 bhikkhuno viññāpentassa saṅghamajjhe paṭikkosanā rūhati. Imassa kho bhikkhave, saṅghamajjhe paṭikkosanā rūhati.

4. "Dvemā bhikkhave, nissāraṇā: atthi bhikkhave, puggalo appatto nissāraṇaṃ, taṃñce saṅgho nissāreti, ekacco sunissārito. Ekacco dunnissārito.

5. "Katamo ca bhikkhave, puggalo appatto nissāraṇaṃ, tañce saṅgho nissāreti dunnissārito? Idha pana bhikkhave, bhikkhu suddho hoti anāpattiko. Tañce saṅgho nissāreti, dunnissārito. Ayaṃ vuccati bhikkhave, puggalo appatto nissāraṇaṃ, tañce saṅgho nissāreti, dunnissārito.

6. "Katamo ca bhikkhave, puggalo appatto nissāraṇaṃ, tañce saṅgho nissāreti sunissārito? Idha pana bhikkhave, bhikkhu bālo hoti abyatto āpattibahulo anapadāno gihīhi 4 [PTS Page 322] [\q 322/] saṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi, tañce saṅgho nissāreti, sunissārito. Ayaṃ vuccati bhikkhave, puggalo appatto nissāraṇaṃ, tañce saṅgho nissāreti, sunissārito.

1. "Sāmaṇeriyā" machasaṃ [P T S. 2.] "Tassa" ja vi. To vi. Ma nu pa.

3. "Anantarikassāpi si. A. Vi. Ja vi.

4. "Gihīsaṃsaṭṭho" machasaṃ. Sī mu. Muddita cullavaggapāḷi.

[BJT Page 782] [\x 782/]

7. "Dvomā bhikkhave, osāraṇā: atthi bhikkhave, puggalo appatto osāraṇaṃ.

Tañce saṅgho osāreti, ekacco sosārito. Ekacco dosārito.

8. "Katamo ca bhikkhave, puggalo appatto osāraṇaṃ, tañce saṅgho osāreti, dosārito? Paṇḍako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, dosārito. Theyyasaṃvāsako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti dosārito. Titthiyapakkantako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, dosārito. Tiracchānagato bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, dosārito. Mātughātako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, dosārito. Pitughātako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, dosārito. Arahantaghātako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, dosārito. Bhikkhuṇīdūsako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, dosārito. Saṅghabhedako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, dosārito. Lohituppādako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti dosārito. Ubhatobyañjanako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, dosārito. Ayaṃ vuccati bhikkhave, puggalo appatto osāraṇaṃ, tañce1 saṅgho osāreti, dosārito. Ime vuccanti bhikkhave, puggalā appattā osāraṇaṃ, te ce saṅgho osāreti, dosāritā.

9. "Katamo ca bhikkhave, puggalo appatto osāraṇaṃ, tañce saṅgho osāreti sosārito? Hatthacchinno bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Pādacchinno bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Hatthapādacchinno bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Kaṇṇacchinno bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Nāsacchinno bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Kaṇṇanāsacchinno bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Aṅgulicchinno bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Aḷacchinno bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Kaṇḍaracchinno bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Phaṇahatthako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Khujjo bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Vāmano bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Galagaṇḍī bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Lakkhaṇāhato bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Kasāhato bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Likhitako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Sīpadiko bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Pāparogī bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Parisadūsako bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Kāṇo bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Kuṇī bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Khañjo bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Pakkhahato bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Chinniriyāpatho bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Jarādubbalo bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Andho bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Mūgo bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Badhiro bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Andhamūgo bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Andhabadhiro bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Mūgabadhiro bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Andhamūgabadhiro bhikkhave, appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Ayaṃ vuccati bhikkhave, puggalo appatto osāraṇaṃ, tañce saṅgho osāreti, sosārito. Ime vuccanti bhikkhave, puggalā appattā osāraṇaṃ, te ce saṅ ;gho osāreti, sosāritā. "

Vāsabhagāmabhāṇavāraṃ paṭhamaṃ

1. "Te ce" machasaṃ.

[BJT Page 784] [\x 784/]

1. "Idha pana bhikkhave, bhikkhussa na hoti āpatti daṭṭhabbā. Tamenaṃ codeti saṅghovā sambahulā vā ekapuggalo vā ’āpattiṃ tvaṃ āvuso, āpanno. Passasetaṃ āpattī’nti. So evaṃ vadeti: ’natthi me āvuso, āpatti yamahaṃ passeyya’nti. [PTS Page 323] [\q 323/] taṃ saṅgho āpattiyā adassane ukkhipati, adhammakammaṃ.

2. "Idha pana bhikkhave, bhikkhussa na hoti āpatti paṭikātabbā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā ’āpattiṃ tvaṃ āvuso, āpanno. Paṭikarohi taṃ āpatti’nti. So evaṃ vadeti: ’natthi me āvuso, āpatti yamahaṃ paṭikareyya"nti. Taṃ saṅgho āpattiyā appaṭikamme ukkhipati, adhammakammaṃ.

3. "Idha pana bhikkhave, bhikkhussa na hoti pāpikā diṭṭhi paṭinissajetā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā ’pāpikā te āvuso, diṭṭhi paṭinissajetaṃ pāpikaṃ diṭṭhi’nti. So evaṃ vadeti: ’natthi me āvuso, pāpikā diṭṭhi yamahaṃ paṭinissajeyya’nti. Taṃ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, adhammakammaṃ.

4. "Idha pana bhikkhave, bhikkhussa na hoti āpatti daṭṭhabbā. Na hoti āpatti paṭikātabbā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā ’āpattiṃ tvaṃ āvuso, āpanno. Passasetaṃ āpattiṃ. Paṭikarohi taṃ āpatti’nti. So evaṃ vadeti: ’natthi me āvuso, āpatti yamahaṃ passeyyaṃ. Natthi me āpatti1 yamahaṃ paṭikareyya’nti. Taṃ saṅgho adassane vā appaṭikamme vā ukkhipati, adhammakammaṃ.

5. "Idha pana bhikkhave, bhikkhussa na hoti āpatti daṭṭhabbā. Na hoti pāpikā diṭṭhi paṭinissajetā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā ’āpattiṃ tvaṃ āvuso, āpanno. Passasetaṃ āpattiṃ. Pāpikā te diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi’nti. So evaṃ vadeti: ’natthi me āvuso, āpatti yamahaṃ passeyyaṃ. Natthi me pāpikā diṭṭhi yamahaṃ paṭinissajeyya’nti. Taṃ saṅgho adassane vā appaṭinissagge vā ukkhipati, adhammakammaṃ.

6. "Idha pana bhikkhave, bhikkhussa na hoti āpatti paṭikātabbā. Na hoti pāpikā diṭṭhi paṭinissajetā. 2 Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā ’āpattiṃ tvaṃ āvuso, āpanno. Paṭikarohi taṃ āpattiṃ. Pāpikā te diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi’nti. So evaṃ vadeti: ’natthi me āvuso, āpatti yamahaṃ paṭikareyyaṃ. Natthi me pāpikā diṭṭhi yamahaṃ paṭinissajeyya’nti. Taṃ saṅgho appaṭikamme vā appaṭinissagge vā ukkhipati, adhammakammaṃ.

1. "Āvuso āpatti" machasaṃ. [P T S.]

2. "Nissajjetā" machasaṃ. [P T S] to vi. A vi. Ja vi.

[BJT Page 786] [\x 786/]

7. "Idha pana bhikkhave, bhikkhussa na hoti āpatti daṭṭhabbā. Na hoti āpatti paṭikātabbaṃ. Na hoti pāpikā diṭṭhi paṭinissajetā. Tamenaṃ codeti saṅgho vā sambahulā vā [PTS Page 324] [\q 324/] ekapuggalo vā ’āpattiṃ tvaṃ āvuso āpanno. Passasetaṃ āpattiṃ paṭikarohi taṃ āpattiṃ. Pāpikā te diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi’nti. So evaṃ vadeti: ’natthi me āvuso āpatti, yamahaṃ passeyyaṃ. Natthi me āpatti, yamahaṃ paṭikareyyaṃ. Natthi me pāpikā diṭṭhi, yamahaṃ paṭinissajeyya’nti. Taṃ saṅgho adassane vā appaṭikamme vā appaṭinissagge vā ukkhipati, adhammakammaṃ.

8. "Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā āpattiṃ tvaṃ āvuso āpanno. Passasetaṃ āpatti’nti. So evaṃ vadeti: "āmāvuso paṭikarissāmī’ti. Taṃ saṅgho āpattiyā appaṭikamme ukkhipati, adhammakammaṃ.

9. "Idha pana bhikkhave, bhikkhussa hoti āpatti paṭikātabbā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā ’āpattiṃ tvaṃ āvuso, āpanno. Paṭikarohi taṃ āpatti’nti. So evaṃ vadeti: ’āmāvuso paṭikarissāmī’ti. Taṃ saṅgho āpattiyā appaṭikamme ukkhipati, adhammakammaṃ.

10. "Idha pana bhikkhave, bhikkhussa hoti pāpikā diṭṭhi paṭinissajetā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā ’pāpikā te āvuso, diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi’nti. So evaṃ vadeti: ’āmāvuso paṭinissajissāmī’ti. Taṃ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, adhammakammaṃ.

11. "Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti āpatti paṭikātabbā, tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā ’āpattiṃ tvaṃ āvuso āpanno. Paṭikarohi taṃ āpatti’nti. So evaṃ vadeti: ’āmāvuso paṭikarissāmī’ti. Taṃ saṅgho āpattiyā appaṭikamme ukkhipati, adhammakammaṃ.

"Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti pāpikā diṭṭhi paṭinissajetā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā ’pāpikā te āvuso, diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi’nti. So evaṃ vadeti: ’āmāvuso, paṭinissajissāmī’ti. Taṃ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, adhammakammaṃ.

"Idha pana bhikkhave, bhikkhussa hoti āpatti paṭikātabbā, hoti pāpikā diṭṭhi paṭinissajetā, tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā ’pāpikā te āvuso, diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi’nti. So evaṃ vadeti: ’āmāvuso, paṭinissajissāmī’ti. Taṃ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, adhammakammaṃ.

"Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti āpatti paṭikātabbā, hoti pāpikā diṭṭhi paṭinissajetā, tamenaṃ codeti, saṅgho vā sambahulā vā ekapuggalo vā ’āpattiṃ tvaṃ āvuso āpanno. Passasetaṃ āpattiṃ. Paṭikarohi taṃ āpattiṃ. Pāpikā te diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi"nti. So evaṃ vadeti: ’āmāvuso passāmi. Āma, paṭikarissāmi. Āma, paṭinissajissāmī’ti. Taṃ saṅgho adassane vā appaṭikamme vā appaṭinissagge vā ukkhipati, adhammakammaṃ.

Pāpikā diṭṭhi paṭinissajetā tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā ’āpattiṃ tvaṃ āvuso āpanno. Passasetaṃ āpattiṃ paṭikarohi taṃ āpattiṃ. Pāpikā te diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi’nti. So evaṃ vadeti: ’āmāvuso passāmi. Āma, paṭikarissāmi. Āma, paṭinissajissāmī’ti. Taṃ saṅgho adassane vā appaṭikamme vā appaṭinissagge vā ukkhipati, adhammakammaṃ.

12. "Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā ’āpattiṃ tvaṃ āvuso āpanno. Passesetaṃ āpatti’nti. So evaṃ vadeti: ’natthi me āvuso, āpatti, yamahaṃ passeyya’nti. [PTS Page 325] [\q 325/] taṃ saṅgho āpattiyā adassane ukkhipati, dhammakammaṃ.

1. "Nissajjissāmi" machasaṃ. [P T S] a vi.

[BJT Page 788] [\x 788/]

13. "Idha pana bhikkhave, bhikkhussa hoti ’āpatti paṭikātabbā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā ’āpattiṃ tvaṃ āvuso, āpanno. Paṭikarohi taṃ āpatti’nti. So evaṃ vadeti: ’natthi me āvuso, āpatti yamahaṃ paṭikareyya’nti. Taṃ saṅgho āpattiyā appaṭikamme ukkhipati, dhammakammaṃ.

14. "Idha pana bhikkhave, bhikkhussa hoti pāpikā diṭṭhi paṭinissajetā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā ’pāpikā te āvuso, diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi’nti. So evaṃ vadeti: ’natthi me āvuso, pāpikā diṭṭhi yamahaṃ paṭinissajeyya’nti. Taṃ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, dhammakammaṃ.

15. "Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti āpatti paṭikātabbā, tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā ’āpattiṃ tvaṃ āvuso āpanno, paṭikarohi taṃ āpatti’nti. So evaṃ vadeti: ’natthi me āvuso, āpatti yamahaṃ paṭikareyya’nti. Taṃ saṅgho āpattiyā appaṭikamme ukkhipati, dhammakammaṃ.

12. "Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā ’āpattiṃ tvaṃ āvuso āpanno. Passesetaṃ āpatti’nti. So evaṃ vadeti: ’natthi me āvuso, āpatti, yamahaṃ passeyya’nti. Taṃ saṅgho āpattiyā adassane ukkhipati, dhammakammaṃ.

1. "Nissajjissāmi" machasaṃ. [P T S] a vi.

[BJT Page 788] [\x 788/]

13. "Idha pana bhikkhave, bhikkhussa hoti ’āpatti paṭikātabbā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā ’āpattiṃ tvaṃ āvuso, āpanno. Paṭikarohi taṃ āpatti’nti. So evaṃ vadeti: ’natthi me āvuso, āpatti yamahaṃ paṭikareyya’nti. Taṃ saṅgho āpattiyā appaṭikamme ukkhipati, dhammakammaṃ.

14. "Idha pana bhikkhave, bhikkhussa hoti pāpikā diṭṭhi paṭinissajetā. Tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā ’pāpikā te āvuso, diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi’nti. So evaṃ vadeti: ’natthi me āvuso, pāpikā diṭṭhi yamahaṃ paṭinissajeyya’nti. Taṃ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, dhammakammaṃ.

15. "Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti āpatti paṭikātabbā, tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā ’āpattiṃ tvaṃ āvuso, āpanno. Paṭikarohi taṃ āpatti’nti. So evaṃ vadeti: ’natthi me āvuso, āpatti yamahaṃ paṭikareyya’nti. Taṃ saṅgho āpattiyā appaṭikamme ukkhipati, dhammakammaṃ.

"Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti pāpikā diṭṭhi paṭinissajetā, tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā ’pāpikā te āvuso, diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi’nti. So evaṃ vadeti: ’natthi me āvuso, pāpikā diṭṭhi yamahaṃ paṭinissajeyya’nti. Taṃ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, dhammakammaṃ.

"Idha pana bhikkhave, bhikkhussa hoti āpatti paṭikātabbā, hoti pāpikā diṭṭhi paṭinissajetā, tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā ’pāpikā te āvuso, diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi’nti. So evaṃ vadeti: ’natthi me āvuso, pāpikā diṭṭhi yamahaṃ paṭinissajeyya’nti. Taṃ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, dhammakammaṃ.

"Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti āpatti paṭikātabbā, hoti pāpikā diṭṭhi paṭinissajetā, tamenaṃ codeti saṅgho vā sambahulā vā ekapuggalo vā ’āpattiṃ tvaṃ āvuso, āpanno, passasetaṃ āpattiṃ paṭikarohi taṃ āpattiṃ tvaṃ āvuso, āpanno. Passasetaṃ āpattiṃ paṭikarohi taṃ āpattiṃ. Pāpikā te diṭṭhi. Paṭinissajetaṃ pāpikaṃ diṭṭhi’nti. So evaṃ vadeti: ’natthi me āvuso, āpatti yamahaṃ passeyyaṃ. Natthi me āpatti yamahaṃ paṭikareyyaṃ. Natthi me pāpikā diṭṭhi yamahaṃ paṭinissajeyya’nti. Taṃ saṅgho adassane vā appaṭikamme vā appaṭinissagge vā ukkhipati, dhammakamma"nti.

16. Atha kho āyasmā upāli yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca:

17. "Yo nu kho bhante, samaggo saṅgho sammukhā karaṇīyaṃ kammaṃ asammukhā karoti, dhammakammaṃ nu kho1 taṃ bhante, vinayakamma" nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho paṭipucchā karaṇīyaṃ kammaṃ apaṭipucchā karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho paṭiññāya karaṇīyaṃ kammaṃ apaṭiññāya karoti, dhammakammaṃ nu kho bhante, vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho sativinayārahassa amūḷhavinayaṃ deti, dhammakammaṃ nu kho taṃ bhante, vinayakamma" nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho amūḷhavinayārahassa tassapāpiyyasikākammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakammaṃ"nti. "Adhammakammaṃ taṃ upāli avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho tassapāpiyyasikākammārahassa tajjanīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. Adhammakammaṃ taṃ upāli avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho tajjanīyakammārahassa niyassakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho niyassakammārahassa pabbājanīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho pabbājanīyakammārahassa paṭisāraṇīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho paṭisāraṇīyakammārahassa ukkhepanīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Adhammakammaṃ taṃ upāli avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho ukkhepanīyakammārahassa parivāsaṃ deti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho parivāsārahaṃ mūlāya paṭikassati, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho mūlāya paṭikassanārahassa mānattaṃ deti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho mānattārahaṃ abbheti, dhammakammaṃ nu kho taṃ bhante, vinayakammaṃ"nti. "Adhammakammaṃ taṃ upāli avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho abbhanārahaṃ upasampādeti, dhammakammaṃ nu kho taṃ bhante, vinayakammaṃ"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " ( " Yo nu kho bhante, samaggo saṅgho upasampadārahaṃ abbheti), 2 dhammakammaṃ nu kho taṃ bhante, avinayakamma" nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. "

1. "Dhammakammannu kho" sī mu. 17. Asmiṃ chede niddiṭṭha peyyālamukhāni potthakesu na dissante.

2. Rekhantarito pāṭhoyaṃ potthakesu na dissate parivārepi natthi. Imassa khandhakassa uddāne "soḷasete adhammikā"ti vuttattā pāṭhenānena bhavitabbaṃ.

[BJT Page 790] [\x 790/]

18. "Yo kho upāli samaggo saṅgho sammukhā karaṇīyaṃ kammaṃ asammukhā karoti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli, samaggo saṅgho paṭipucchā karaṇīyaṃ kammaṃ apaṭipucchā karoti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evavañca pana saṅgho sātisāro hoti. "Yo kho upāli samaggo saṅgho paṭiññāya karaṇīyaṃ kammaṃ apaṭiññāya karoti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. "Yo kho upāli, samaggo saṅgho sativinayārahassa amūḷhavinayaṃ deti, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. "Yo kho upāli samaggo saṅgho amūḷhavinayārahassa tassapāpiyyasitā kammaṃ karoti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. "Yo kho upāli samaggo saṅgho tassapāpiyyasikākammārahassa tajjanīyakammaṃ karoti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. "Yo kho upāli samaggo saṅgho tajjanīnīyakakammārahassa niyassakammaṃ karoti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. "Yo kho upāli samaggo saṅgho [PTS Page 326] [\q 326/] niyassakammārahassa pabbājanīyakammaṃ karoti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli, samaggo saṅgho pabbājanīyakammārahassa paṭisāraṇīyakammaṃ karoti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho paṭisāraṇīyakammārahassa ukkhepanīyakammaṃ karoti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho ukkhepanīyakammārahassa parivāsaṃ deti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli, samaggo saṅgho parivāsārahaṃ mūlāya paṭikassati, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃta evañca pana saṅgho sātisāro hoti. Yo kho upāli, samaggo saṅgho mūlāya paṭikassanārahassa mānattaṃ deti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho mānattārahaṃ abbheti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti, yo kho upāli, samaggo saṅgho abbhanārahaṃ upasampādeti, (upasampadārahaṃ abbheti), evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho mānattārahaṃ abbheti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho abbhanārahaṃ upasampādeti, evaṃ kho upāli adhammakammaṃ hoti avinayakammaṃ. Evañca pana sa ṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho (upasampadārahaṃ abbheti), evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hotī"ti.

19. "Yo nu kho bhante, samaggo saṅgho sammukhā karaṇīyaṃ kammaṃ sammukhā karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho paṭipucchā karaṇīyaṃ kammaṃ paṭipucchā karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samagge saṅgho paṭiññāya karaṇīyaṃ kamma paṭiññāya karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho sativinayārahassa sativinayaṃ deti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli vinayakammaṃ. "Yo nu kho bhante, samaggo saṅgho amūḷhavinayārahassa amūḷhavinayaṃ deti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho tassapāpiyyasikākammārahassa tassapāpiyyasikākammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho tajjanīyakammārahassa tajjanīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nati. "Yo nu kho bhante, samaggo saṅgho niyassakammārahassa niyassakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho pabbājanīyakammārahassa pabbājanīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho paṭisāraṇīyakammārahassa paṭisāraṇīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho ukkhepanīyakammārahassa ukkhepanīyakammaṃ karoti, dhammakammaṃ nu khoṃ taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho parivāsārahassa parivāsaṃ deti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho, mūlāya paṭikassanārahaṃ mūlāya paṭikassati, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. Dhammakammaṃ kaṃ upāli, vinayakakammaṃ. " "Yo nu kho bhante, samaggo saṅgho, mānattārahassa mānattaṃ deti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli vinayakammaṃ. " Yo nu kho bhante, samaggo saṅgho abbhanārahaṃ abbheti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho upasampadārahaṃ upasampādeti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. "

20. "Yo kho upāli, samaggo saṅgho sammukhā karaṇīyaṃ kammaṃ sammukhā karoti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho paṭipucchā karaṇīyaṃ kammaṃ paṭipucchā karoti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho paṭiññāya karaṇīyaṃ kammaṃ paṭiññāya karoti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho sativinayārahassa sativinayaṃ deti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho amūḷhavinayārahassa amūḷhavinayaṃ deti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho tassapāpiyyasikākammārahassa tassapāpiyyasikākammaṃ karoti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho tajjanīyakammārahassa tajjanīyakammaṃ karoti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evavañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho niyassakammārahassa niyassakammaṃ karoti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho pabbājanīyakammārahassa pabbājanīyakammaṃ karoti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho paṭisāraṇīyakammārahassa paṭisāraṇīyakammaṃ karoti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho ukkhepanīyakammārahassa ukkhepanīyakammaṃ karoti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho parivāsārahassa parivāsaṃ deti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho mūlāya paṭikassanārahaṃ mūlāya paṭikassati, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho mānattārahassa mānattaṃ deti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho abbhanārahaṃ abbheti, eva kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho upasampadārahaṃ upasampādeti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hotī"ti.

18, 19, 20 - Phasupi chedesu peyyālamukhāni potthakesu na dissante

[BJT Page 792] [\x 792/]

21. "Yo nu kho bhante, samaggo saṅgho sativinayārahassa amūḷhavinayaṃ deti, amūḷhavinayārahassa sativinayaṃ deti, dhammakammaṃ nu kho taṃ bhante vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho amūḷhavinayārahassa tassapāpiyyasikākammaṃ karoti, tassapāpiyyasikākammārahassa amūḷhavinayaṃ deti, dhammakammaṃ nu kho taṃ bhante vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinaya kammaṃ. "Yo nu kho bhante, samaggo saṅgho tassapāpiyyasikākammārahassa tajjanīyakammaṃ [PTS Page 327] [\q 327/] karoti, tajjanīyakammārahassa tassapāpiyyasikākammaṃ karoti, dhammakammaṃ nu kho taṃ bhante vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho tajjanīyakammārahassa niyassakammaṃ karoti, niyassakammārahassa tajjanīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " Yo nu kho bhante, samaggo saṅgho niyassakammārahassa pabbājanīyakammaṃ karoti, pabbājanīyakammārahassa niyassakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho pabbājanīyakammārahassa paṭisāraṇīyakammaṃ karoti, paṭisāraṇīyakammārahassa pabbājanīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho paṭisāraṇīyakammārahassa ukkhepanīyakammaṃ karoti, ukkhepanīyakammārahassa paṭisāraṇīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho ukkhepanīyakammārahassa parivāsaṃ deti, parivāsārahassa ukkhepanīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante vinayakamma" nti. Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho parivāsārahaṃ mūlāya paṭikassati, mūlāya paṭikassanārahassa parivāsaṃ deti, dhammakammaṃ nu kho taṃ bhante vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho paṭikassanārahassa mānattaṃ deti, mānattārahaṃ mūlāya paṭikassati, dhammakammaṃ nu kho taṃ bhante vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho mānattārahaṃ abbheti, abbhanārahassa mānattaṃ deti, dhammakammaṃ nu kho taṃ bhante vinayakamma"nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho abbhanārahaṃ upasampādeti, upasampadārahaṃ abbheti, dhammakammaṃ nu kho taṃ bhante vinayakamma" nti. "Adhammakammaṃ taṃ upāli, avinayakammaṃ. "

22. "Yo kho upāli samaggo saṅgho sativinayārahassa amūḷhavinayaṃ deti, amūḷhavinayārahassa sativinayaṃ deti, evaṃ kho upāli, udhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli, samaggo saṅgho amūḷhavinayārahassa tassapāpiyyasikākammaṃ karoti, tassapāpiyyasikākammārahassa amūḷhavinayaṃ deti, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho tassapāpiyyasikākammarahassa tajjanīyakammaṃ karoti. Tajjanīyakammārahassa tassapāpiyyasikākammaṃ karoti, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho tajjanīyakammārahassa niyassakammaṃ karoti, niyassakammārahassa tajjanīyakammaṃ karoti, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho niyassakammārahassa pabbājanīyakammaṃ karoti, pabbājanīyakammārahassa niyassakammaṃ karoti, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho pabbājanīyakammārahassa paṭisāraṇīyakammaṃ karoti, paṭisāraṇīyakammārahassa pabbājanīyakammaṃ karoti, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho paṭisāraṇīyakammārahassa ukkhepanīyakammaṃ karoti, ukkhepanīyakammārahassa paṭisāraṇīyakammaṃ karoti, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho ukkhepanīyakammārahassa parivāsaṃ deti, parivāsārahassa ukkhepanīyakammaṃ karoti, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho parivāsārahaṃ mūlāya paṭikassati, mūlāya paṭikassanārahassa parivāsaṃ deti, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho mūlāya paṭikassanārahassa mānattaṃ deti, mānattārahaṃ mūlāya paṭikassati, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho mānattārahaṃ abbheti, abbhānārahassa mānattaṃ deti, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho abbhanārahaṃ upasampādeti, upasampadārahaṃ abbheti, evaṃ kho upāli, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti" 2.

1-2 Imesu (21-22) chedesu vākyāni peyyālamukhena potthakesu na vacatthitāni pāḷiyāgatanayato tāni paccekaṃ peyyālavasena niddisitabbāni.

[BJT Page 794] [\x 794/]

23. "Yo nu kho bhante, samaggo saṅgho sativinayārahassa sativinayaṃ deti. Dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho amūḷhavinayārahassa amūḷhavinayaṃ deti. Dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho tassapāpiyyasikākammārahassa tassapāpiyyasikākammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho tajjanīyakammārahassa tajjanīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho niyassakammārahassa niyassakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho pabbājanīyakammārahassa pabbājanīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho paṭisāraṇīyakammārahassa paṭisāraṇīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho ukkhepanīyakammārahassa ukkhepanīyakammaṃ karoti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho parivāsārahassa parivāsaṃ deti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ ta upāli, vinayakammaṃ. " Yo nu kho bhante, samaggo saṅgho mūlāya paṭikassanārahaṃ mūlāya paṭikassati, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho mānattārahassa mānattaṃ deti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo abbhānārahaṃ abbheti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. Dhammakammaṃ taṃ upāli, vinayakammaṃ. " "Yo nu kho bhante, samaggo saṅgho upasampadārahaṃ upasampādeti, dhammakammaṃ nu kho taṃ bhante, vinayakamma"nti. "Dhammakammaṃ taṃ upāli, vinayakammaṃ. "

24. "Yo kho upāli, samaggo saṅgho sativinayārahassa sativinayaṃ deti, evaṃ kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho amūḷhavinayārahassa amūḷhavinayaṃ deti, evaṃ kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho tasasapāpiyyasikākammārahassa tassapāpiyyasikākammaṃ karoti, evaṃ kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho tajjanīyakammārahassa tajjanīyakammaṃ karoti, evaṃ kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho niyassakammārahassa niyassakammaṃ karoti, evaṃ kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho pabbājanīyakammārahassa pabbājanīyakammaṃ karoti, evaṃ kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho paṭisāraṇīyakammārahassa paṭisāraṇīyakammaṃ karoti, evaṃpa kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho ukkhepanīyakammārahassa ukkhepanīyakammaṃ karoti, evaṃ kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli samaggo saṅgho parivāsārahassa parivāsaṃ deti, evaṃ kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho mūlāya paṭikassanārahaṃ mūlāya paṭikassati, evaṃ kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho mānattārahassa mānattaṃ deti, evaṃ kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli samaggo saṅgho abbhanārahaṃ abbheti, evaṃ kho upāli, dhammakammaṃ hoti. Vinayakammaṃ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho [PTS Page 328] [\q 328/] upasampadārahaṃ upasampādeti, evaṃ kho upāli, dhammakammaṃ hoti vinayakammaṃ. Evañca pana saṅgho anatisāro hotī"ti.

25. Atha kho bhagavā bhikkhū āmantesi: "yo kho bhikkhave samaggo saṅgho sativinayārahassa amūḷhavinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho sativinayārahassa tassapāpiyyasikākammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave samaggo saṅgho sativinayārahassa tajjanīyakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātāsāro hoti. Yo kho bhikkhave samaggo saṅgho sativinayārahassa ukkhepanīyakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave samaggo saṅgho sativinayārahassa parivāsaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave samaggo saṅgho sativinayārahaṃ mūlāya paṭikassati, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave samaggo saṅgho sativinayārahassa mānattaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave samaggo saṅgho sativinayārahaṃ abbheti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave samaggo saṅgho sativinayārahaṃ upasampādeti, evaṃ kho bhikkhave adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. "

[BJT Page 796] [\x 796/]

26. "Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa sativinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa tassapāpiyyasikākammaṃ karoti. Evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa tajjanīyakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa niyassakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa pabbājanīyakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa paṭisāraṇīyakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa ukkhepanīyakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa parivāsaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahaṃ mūlāya paṭikassati, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa mānattaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahaṃ abbheti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahaṃ upasampādeti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. *

27. "Yo kho bhikkhave, samaggo saṅgho tassapāpiyyasikākammārahassa sativinayaṃ deti, 1 evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho tajjanīyakammārahassa sativinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave samaggo saṅgho niyassakammārahassa sativinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho pabbājanīyakammārahassa sativinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho paṭisāraṇīyakammārahassa sativinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho ukkhepanīyakammārahassa sativinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho parivāsārahassa sativinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho mūlāya paṭikassanārahassa sativinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho mānattārahassa sativinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho abbhānārahassa sativinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti.

28. "Yo kho bhikkhave, samaggo saṅgho upasampadārahassa sativinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa amūḷhavinayaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa tassapāpāyyasikākammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa tajjanīyakakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa niyassakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa pabbājanīyakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa paṭisāraṇīyakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa ukkhepanīyakammaṃ karoti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa parivāsaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hotī. Yo kho bhikkhave, samaggo saṅgho upasampadārahaṃ mūlāya paṭikassati, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa mānattaṃ deti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahaṃ abbheti, evaṃ kho bhikkhave, adhammakammaṃ hoti avinayakammaṃ. Evañca pana saṅgho sātisāro hotī" ti.

Upālipucchābhāṇavāraṃ dutiyaṃ2

* Imesu chedesu peyyālacakkāni upagganthe visadīkatāni

1. Atra "tajjanīyakammaṃ karotī"ti potthakesu aṭṭhāna patitaṃ dissate. Asmiṃ ’27’ chede "tassapāpāyyasikākammārahassa" iccādi su paccekaṃ padampati pāvinayato "sativinayaṃ detī" ti ādinānayena dvādasahi vākyehi bhavitabbaṃ.

2. Asmiṃ bhāṇavāre "23, 24, 25, 26, 28" imehi aṅkitachedesu ca peyyālacakkāni potthakesu aniddiṭṭhāneva.

[BJT Page 798] [\x 798/]

1. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti adhammena vaggā.

2. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhunaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato adhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti adhammena samaggā.

3. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato adhammena samaggehi handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa [PTS Page 329] [\q 329/] tajjanīyakammaṃ karonti dhammena samaggā.

4. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato dhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti dhammapatirūpakena vaggā.

5. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammapatirūpakena vaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti dhammapatirūpakena samaggā.

6. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti adhammena samaggā.

7. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato adhammena samaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti dhammena vaggā.

8. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhū saṅghena tajjanīyakammakato dhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti dhammapatirūpakena vaggā.

[BJT Page 800] [\x 800/]

9. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammapatirūpakena vaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā"ti tassa tajjanīyakammaṃ karonti dhammapatirūpakena samaggā.

10. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammapatirūpakena samaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā"ti te tassa tajjanīyakammaṃ karonti adhammena vaggā.

11. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti dhammena vaggā.

12. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha1 bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti dhammapatirūpakena vaggā.

13. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammapatirūpakena vaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā"ti te tassa tajjanīyakammaṃ karonti dhammapatirūpakena samaggā.

14. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: " ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammapatirūpakena samaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti adhammena vaggā.

15. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato adhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti adhammena samaggā.

16. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti vivādakārako kalahakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti dhammapatirūpakena vaggā.

1. "Tatthapi" machasaṃ.

[BJT Page 802] [\x 802/]

17. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammapatirūpakena vaggehi handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti dhammapatirūpakena samaggā.

18. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammapatirūpakena samaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti adhammena vaggā.

19. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato adhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti adhammena samaggā.

20. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato adhammena samaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti dhammena vaggā.

21. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti dhammapatirūpakena samaggā.

22. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammapatirūpakena samaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti adhammena vaggā.

23. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato adhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti adhammena samaggā.

24. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato adhammena samaggehi. Handassa mayaṃ tajjanīyakakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti dhammena vaggā.

25. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te [PTS Page 330] [\q 330/] tassa tajjanīyakammaṃ karonti dhammapatirūpakena vaggā.

[BJT Page 804] [\x 804/]

26. Idha pana bhikkhave, bhikkhu bālo hoti abyatto āpattibahulo anapadāno gihīhi saṃsaṭṭho viharati. Ananulomikehi gihīsaṃsaggehi. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu bālo abyatto āpattibahulo anapadāno gihīhi saṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Handassa mayaṃ niyassakammaṃ karomā"ti. Te tassa niyassakammaṃ karonti adhammena vaggā.

27. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso; bhikkhu saṅghena niyassakammakato adhammena vaggehi. Handassa mayaṃ niyassakammaṃ karomā"ti. Te tassa niyassakammaṃ karonti adhammena samaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso; bhikkhu saṅghena niyassakammakato adhammena samaggehi. Handassa mayaṃ niyassakammaṃ karomā"ti. Te tassa niyassakammaṃ karonti dhammena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso; bhikkhu saṅghena niyassakammakato dhammena vaggehi. Handassa mayaṃ niyassakammaṃ karomā"ti. Te tassa niyassakammaṃ karonti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso; bhikkhu saṅghena niyassakammakato dhammapatirūpakena vaggehi. Handassa mayaṃ niyassakammaṃ karomā"ti. Te tassa niyassakammaṃ karonti dhammapatirūpakena samaggā. Yathā heṭṭhā tathā cakkaṃ kātabbaṃ*.

28. Idha pana bhikkhave, bhikkhu kuladūsako hoti pāpasamācāro tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu kuladūsako pāpasamācāro. Handassa mayaṃ pabbājanīyakammaṃ karomā"ti. Te tassa pabbājanīyakammaṃ karonti adhammena vaggā.

29. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena pabbājanīyakammakato adhammena vaggehi. Handassa mayaṃ pabbājanīyakammaṃ karomā"ti. Te tassa pabbājanīyakammaṃ karonti adhammena samaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena pabbājanīyakammakato adhammena samaggehi. Handassa mayaṃ pabbājanīyakammaṃ karomā"ti. Te tassa pabbājanīyakammaṃ karonti dhammena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena pabbājanīyakammakato dhammena vaggehi. Handassa mayaṃ pabbājanīyakammaṃ karomā"ti. Te tassa pabbājanīyakammaṃ karonti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena pabbājanīyakammakato dhammapatirūpakena vaggehi. Handassa mayaṃ pabbājanīyakammaṃ karomā"ti. Te tassa pabbājanīyakammaṃ karonti dhammapatirūpakena samaggā. Cakkaṃ kātabbaṃ. *

30. Idha pana bhikkhave, bhikkhu gihī akkosati; paribhāsati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu gihī akkosati paribhāsati. Handassa mayaṃ paṭisāraṇīyakammaṃ karomā"ti. Te tassa paṭisāraṇīyakamamaṃ karonti adhammena vaggā.

31. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena paṭisāraṇīyakammakato adhammena vaggehi. Handassa mayaṃ paṭisāraṇīyakammaṃ karomā"ti. Te tassa paṭisāraṇīyakammaṃ karonti adhammena samaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena paṭisāraṇīyakammakato adhammena samaggehi. Handassa mayaṃ paṭisāraṇīyakammaṃ karomā"ti. Te tassa paṭisāraṇīyakammaṃ karonti dhammena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena paṭisāraṇīyakammakato dhammena vaggehi. Handassa mayaṃ paṭisāraṇīyakammaṃ karomā"ti. Te tassa paṭisāraṇīyakammaṃ karonti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena paṭisāraṇīyakammakato dhammapatirūpakena vaggehi. Handassa mayaṃ paṭisāraṇīyakammaṃ karomā"ti. Te tassa paṭisāraṇīyakammaṃ karonti dhammapatirūpakena samaggā. Cakkaṃ kātabbaṃ1. *

32. Idha pana bhikkhave, bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṃ karonti adhammena vaggā.

1. Nu. Ja. "Ñātabbaṃ" * upagganthe vitthāritaṃ.

[BJT Page 806] [\x 806/]

33. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato adhammena vaggehi. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṃ karonti adhammena samaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato adhammena samaggehi. Handassa mayaṃ āpattiyā adassane ukkhepanīyammaṃ karomā"ti. [PTS Page 331] [\q 331/] te tassa āpattiyā adassane ukkhepanīyakammaṃ karonti dhammena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato dhammena vaggehi. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṃ karonti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato dhammapatirūpakena vaggehi. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṃ karonti dhammapatirūpakena samaggā. Cakkaṃ kātabbaṃ.

34. Idha na bhikkhave, bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ karoniti adhammena vaggā.

35. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato adhammena vaggehi. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ karonti adhammena samaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato adhammena samaggehi. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ karonti dhammena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato dhammena vaggehi. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ karonti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato dhammapatirūpakena vaggehi. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ karonti dhammapatirūpakena samaggā. Cakkaṃ kātabbaṃ.

36. Idha pana bhikkhave, bhikkhu na icchati pāpikaṃ diṭṭhiṃ paṭinissajituṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu na icchati pāpikaṃ diṭṭhiṃ paṭinissajituṃ. Handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karonti adhammena vaggā.

37. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato adhammena vaggehi. Handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karonti adhammena samaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato adhammena samaggehi. Handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karonti dhammena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato dhammena vaggehi. Handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karonti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato dhammapatirūpakena vaggehi. Handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karonti dhammapatirūpakena samaggā. Cakkaṃ kātabbaṃ.

[BJT Page 808] [\x 808/]

38. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammāvattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati.

39. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti adhammena vaggā.

40. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso, bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ adhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti adhammena samaggā.

41. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso, bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ adhammena samaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammena vaggā.

42. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso, bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ dhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammapatirūpakena vaggā.

43. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso, bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ dhammatirūpakena vaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammapatirūpakena samaggā.

44. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati.

45. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti adhammena samaggā.

46. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso, bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ adhammena samaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammena vaggā.

[BJT Page 810] [\x 810/]

47. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso, bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ dhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammapatirūpakena vaggā.

48. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso, bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ dhammapatirūkena vaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammapatirūpakena samaggā.

49. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso, bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ dhammapatirūkena samaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti adhammena vaggā.

50. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati.

51. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso, bhikkhu tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammena vaggā.

52. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ dhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammapatirūpakena vaggā.

53. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ dhammapatirūpakena vaggehi. Handasasa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammapatirūpakena samaggā.

54. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ dhammapatirūpakena samaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti adhammena vaggā.

55. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ adhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti adhammena samaggā.

[BJT Page 812] [\x 812/]

56. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati.

57. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammapatirūpakena vaggā.

58. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ dhammapatirūpakena vaggehi. Handassa mayaṃ tajjanīyakakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammapatirūpakena samaggā.

59. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ dhammapatirūpakena samaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti adhammena vaggā.

60. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ adhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakakammaṃ paṭippassambhenti adhammena samaggā.

61. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ adhammena samaggehi handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammena vaggā.

62. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati.

63. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammapatirūpakena samaggā.

64. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ dhammapatirūpakena samaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti adhammena vaggā.

[BJT Page 814] [\x 814/]

65. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ adhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti adhammena samaggā.

66. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ adhammena samaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammena vaggā.

67. So tamhāpi āvāsā aññaṃ āvāsaṃ gacchati. Tatthapi bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṃ paṭippassaddhaṃ dhammena vaggehi. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammapatirūpakena vaggā.

68. Idha pana bhikkhave, bhikkhu saṅghena niyassakammakato1 sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Niyassa kammassa 2 paṭippassaddhiṃ yācati.

69. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena niyassakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Niyassassa kammassa2 paṭippassaddhiṃ yācati. Handassa mayaṃ niyassakammaṃ paṭippassambhemā"ti. Te tassa niyassakammaṃ paṭippassambhenti adhammena vaggā.

70. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena niyassakammaṃ paṭippassaddhaṃ adhammena vaggehi. Handassamayaṃ niyassakammaṃ paṭippassambhemā"ti. Te tassa niyassakammaṃ paṭippassambhenti adhammena samaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena niyassakammaṃ paṭippassaddhaṃ adhammena samaggehi. Handassa mayaṃ niyassakammaṃ paṭippassambhemā"ti. Te tassa niyassakammaṃ paṭippassambhenti dhammena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena niyassakammaṃ paṭippassaddhaṃ dhammena vaggehi. Handassa mayaṃ niyassakammaṃ paṭippassambhemā"ti. Te tassa niyassakammaṃ paṭippassambhenti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena niyassakammaṃ paṭippassaddhaṃ dhammapatirūpakena vaggehi. Handassa mayaṃ niyassakammaṃ paṭippassambhemā"ti. Te tassa niyassakammaṃ paṭippassambhenti dhammapatirūpakena samaggā. Cakkaṃ kātabbaṃ.

71. Idha pana bhikkhave, bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pabbājanīyassa kammassa paṭippassaddhiṃ yācati.

72. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ pabbājanīyakammaṃ paṭippassambhemā"ti. Te tassa pabbājanīyakammaṃ paṭippassambhenti adhammena vaggā.

73. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena pabbājanīyakammaṃ paṭippassaddhaṃ adhammena vaggehi. Handassa mayaṃ pabbājanīyakammaṃ paṭippassambhemā"ti. Te tassa pabbājanīyakammaṃ paṭippassambhenti adhammena samaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena pabbājanīyakammaṃ paṭippassaddhaṃ adhammena samaggehi. Handassa mayaṃ pabbājanīyakammaṃ paṭippassambhemā"ti. Te tassa pabbājanīyakammaṃ paṭippassambhenti dhammena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena pabbājanīyakammaṃ paṭippassaddhaṃ dhammena vaggehi. Handassa mayaṃ pabbājanīyakammaṃ paṭippassambhemā"ti. Te tassa pabbājanīyakammaṃ paṭippassambhenti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena pabbājanīyakammaṃ paṭippassaddhaṃ dhammapatirūpakena vaggehi. Handassa mayaṃ pabbājanīyakakammaṃ paṭippassambhemā"ti. Te tassa pabbājanīyakammaṃ paṭippassambhenti dhammapatirūpakena samaggā. Cakkaṃ kātabbaṃ.

1. "Niyassakammaṃ kato" [P T S. 2.] "Niyassa kammassa"

[BJT Page 816] [\x 816/]

74. Idha pana bhikkhave, bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ pattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati.

75. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ paṭisāraṇīyakammaṃ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaṃ paṭippassambhenti adhammena vaggā.

76. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena paṭisāraṇīyakammaṃ paṭippassaddhaṃ adhammena vaggehi. Handassa mayaṃ paṭisāraṇīyakammaṃ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaṃ paṭippassambhenti. Adhammena samaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena paṭisāraṇīyakammaṃ paṭippassaddhaṃ adhammena samaggehi. Handassa mayaṃ paṭisāraṇīyakammaṃ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaṃ paṭippassambhenti. Dhammena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena paṭisāraṇīyakammaṃ paṭippassaddhaṃ dhammena vaggehi. Handassa mayaṃ paṭisāraṇīyakammaṃ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaṃ paṭippassambhenti. Dhammapatirūpakena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena paṭisāraṇīyakammaṃ paṭippassaddhaṃ dhammapatirūpakena vaggehi. Handassa mayaṃ paṭisāraṇīyakammaṃ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaṃ paṭippassambhenti. Dhammapatirūpakena samaggā. Cakkaṃ kātabbaṃ.

77. Idha pana bhikkhave, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācati.

78. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhenti adhammena vaggā.

79. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena āpattiyā adassane ukkhepanīyakammaṃ paṭippassaddhaṃ adhammena vaggehi. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhenti adhammena samaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena āpattiyā adassane ukkhepanīyakammaṃ paṭippassaddhaṃ adhammena samaggehi. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhenti dhammena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena āpattiyā adassane ukkhepanīyakammaṃ paṭippassaddhaṃ dhammena vaggehi. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhenti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena āpattiyā adassane ukkhepanīyakammaṃ paṭippassaddhaṃ dhammapatirūpakena vaggehi. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhenti dhammapatirūpakena samaggā. Cakkaṃ kātabbaṃ.

80. Idha pana bhikkhave, bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācati.

81. Tatra ce bhikkhunaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhenti adhammena vaggā.

[BJT Page 818] [\x 818/]

82. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassaddhaṃ adhammena vaggehi. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhenti adhammena samaggā. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassaddhaṃ adhammena samaggehi. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhenti dhammena vaggā.

So tamhā āvāsaṃ aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassaddhaṃ dhammena vaggehi. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhenti dhammapatirūpakena vaggā.

So tamhā āvāsaṃ aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassaddhaṃ dhammapatirūpakena vaggehi. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhenti dhammapatirūpakena samaggā. Cakkaṃ kātabbaṃ.

83. Idha pana bhikkhave, bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati.

84. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhenti adhammena vaggā.

85. So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassaddhaṃ adhammena vaggehi. Handassa mayaṃ pāpikāya diṭṭhiyā [PTS Page 332] [\q 332/] appaṭinissagge ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhenti adhammena samaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassaddhaṃ adhammena samaggehi. Handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhenti dhammena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassaddhaṃ dhammena vaggehi. Handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhenti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaṃ āvāsaṃ gacchati. Tattha bhikkhūnaṃ evaṃ hoti: "imassa kho āvuso bhikkhuno saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassaddhaṃ dhammepatirūpakena vaggehi. Handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhenti dhammapatirūpakena samaggā. Cakkaṃ kātabbaṃ.

86. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti adhammena vaggā.

87. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti.

88. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "adhammena vaggakamma’nti, ye ca te bhikkhū evamāhaṃsu: ’akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti, ime tattha bhikkhū dhammavādino.

[BJT Page 820] [\x 820/]

89. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti adhammena samaggā.

90. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti.

91. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "adhammena samaggakamma’nti, ye ca te bhikkhū evamāhaṃsu: ’akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti, ime tattha bhikkhūdhammavādino.

92. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhū bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti dhammena vaggā.

93. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti.

94. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "dhammena vaggakamma"nti, ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti, ime tattha bhikkhū dhammavādino.

95. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti dhammapatirūpakena vaggā.

96. Tatraṭṭho saṅgho vivadati "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti.

97. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "dhammapatirūpakena vaggakamma"nti 1, ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti, ime tattha bhikkhū dhammavādino.

98. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaṃ tajjanīyakammaṃ karomā"ti. Te tassa tajjanīyakammaṃ karonti dhammapatirūpakena samaggā.

1. "Samaggakammanti" machasaṃ. To vi. Ma nu pa.

[BJT Page 822] [\x 822/]

99. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti.

100. Tatra bhikkhave, ye te bhikkhū evamāhaṃmu: "dhammapatirūpakena samaggakamma"nti, ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti, ime tattha bhikkhū dhammavādino.

101. Idha pana bhikkhave, bhikkhu bālo hoti avyatto āpatti bahulo anapadāno gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu bālo avyatto āpattibahulo anapadāno gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Handassa mayaṃ niyassakammaṃ karomā"ti. Te tassa niyassakammaṃ karonti adhammena vaggā.

Idha pana bhikkhave, bhikkhu bālo hoti avyatto āpatti bahulo anapadāno gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu bālo avyatto āpattibahulo anapadāno gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Handassa mayaṃ niyassakammaṃ karomā"ti. Te tassa niyassakammaṃ karonti adhammena samaggā.

Idha pana bhikkhave, bhikkhu bālo hoti avyatto āpatti bahulo anapadāno gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu bālo avyatto āpattibahulo anapadāno gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Handassa mayaṃ niyassakammaṃ karomā"ti. Te tassa niyassakammaṃ karonti dhammena vaggā.

Idha pana bhikkhave, bhikkhu bālo hoti avyatto āpatti bahulo anapadāno gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu bālo avyatto āpattibahulo anapadāno gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Handassa mayaṃ niyassakammaṃ karomā"ti. Te tassa niyassakammaṃ karonti dhammapatirūpakena vaggā.

Idha pana bhikkhave, bhikkhu bālo hoti avyatto āpatti bahulo anapadāno gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu bālo avyatto āpattibahulo anapadāno gihīsaṃsaṭṭho viharati ananulomikehi gihīsaṃsaggehi. Handassa mayaṃ niyassakammaṃ karomā"ti. Te tassa niyassakammaṃ karonti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "dhammapatirūpakena samaggakamma"nti, ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti, ime tattha bhikkhū dhammavādino. Ime pañca vārā saṃkhittā.

102. Idha pana bhikkhave, bhikkhu kuladūsako hoti pāpasamācāro. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu kuladūsako pāpasamācāro. Handassa mayaṃ pabbājanīyakammaṃ karomā"ti. Te tassa pabbājanīyakammaṃ karonti adhammena vaggā.

Idha pana bhikkhave, bhikkhu kuladūsako hoti pāpasamācāro. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu kuladūsako pāpasamācāro. Handassa mayaṃ pabbājanīyakammaṃ karomā"ti. Te tassa pabbājanīyakammaṃ karonti adhammena samaggā.

Idha pana bhikkhave, bhikkhu kuladūsako hoti pāpasamācāro. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu kuladūsako pāpasamācāro. Handassa mayaṃ pabbājanīyakammaṃ karomā"ti. Te tassa pabbājanīyakammaṃ karonti dhammena vaggā.

Idha pana bhikkhave, bhikkhu kuladūsako hoti pāpasamācāro. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu kuladūsako pāpasamācāro. Handassa mayaṃ pabbājanīyakammaṃ karomā"ti. Te tassa pabbājanīyakammaṃ karonti dhammapatirūpakena vaggā.

Idha pana bhikkhave, bhikkhu kuladūsako hoti pāpasamācāro. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu kuladūsako pāpasamācāro. Handassa mayaṃ pabbājanīyakammaṃ karomā"ti. Te tassa pabbājanīyakammaṃ karonti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "dhammapatirūpakena samaggakamma"nti, ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti, ime tattha bhikkhū dhammavādino. Ime pañca vārā saṃkhittā.

[BJT Page 824] [\x 824/]

103. Idha pana bhikkhave, bhikkhu gihī akkosati. Paribhāsati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu gihī akkosati. Paribhāsati. Handassa mayaṃ paṭisāraṇīyakammaṃ karomā"ti. Te tassa paṭisāraṇīyakammaṃ [PTS Page 333] [\q 333/] karonti adhammena vaggā.

Idha pana bhikkhave, bhikkhu gihī akkosati. Paribhāsati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu gihī akkosati. Paribhāsati. Handassa mayaṃ paṭisāraṇīyakammaṃ karomā"ti. Te tassa paṭisāraṇīyakammaṃ karonti adhammena samaggā.

Idha pana bhikkhave, bhikkhu gihī akkosati. Paribhāsati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu gihī akkosati. Paribhāsati. Handassa mayaṃ paṭisāraṇīyakammaṃ karomā"ti. Te tassa paṭisāraṇīyakammaṃ karonti dhammena vaggā.

Idha pana bhikkhave, bhikkhu gihī akkosati. Paribhāsati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu gihī akkosati. Paribhāsati. Handassa mayaṃ paṭisāraṇīyakammaṃ karomā"ti. Te tassa paṭisāraṇīyakammaṃ karonti dhammapatirūpakena vaggā.

Idha pana bhikkhave, bhikkhu gihī akkosati. Paribhāsati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu gihī akkosati. Paribhāsati. Handassa mayaṃ paṭisāraṇīyakammaṃ karomā"ti. Te tassa paṭisāraṇīyakammaṃ karonti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti, ime tattha bhikkhū dhammavādino. Ime pañca vārā saṃkhittā.

104. Idha pana bhikkhave, bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṃ karonti adhammena vaggā.

Idha pana bhikkhave, bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṃ karonti adhammena samaggā. Idha pana bhikkhave, bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṃ karonti dhammena vaggā.

Idha pana bhikkhave, bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṃ karonti dhammapatirūpakena vaggā.

Idha pana bhikkhave, bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ passituṃ. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṃ karonti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Tatra bhikkhave, ye te bhikkhu avamāhaṃsu: "dhammapatirūpakena samaggakamma"nti, ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma’nti, ime tattha bhikkhū dhammavādino. Ime pañca vārā saṃkhittā.

105. Idha pana bhikkhave, bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ karonti adhammena vaggā. Idha pana bhikkhave, bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ karonti adhammena samaggā. Idha pana bhikkhave, bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ karonti dhammena vaggā.

Idha pana bhikkhave, bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ karonti dhammapatirūpakena vaggā. Idha pana bhikkhave, bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu āpattiṃ āpajjitvā na icchati āpattiṃ paṭikātuṃ. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ karonti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "dhammapatirūpakena samaggakakamma"nti, ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti, ime tattha bhikkhū dhammavādino. Ime pañca vārā saṃkhittā.

[BJT Page 826] [\x 826/]

106. Idha pana bhikkhave, bhikkhu na icchati pāpikā diṭṭhiṃ paṭinissajjituṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu ka icchati pāpikā diṭṭhiṃ paṭinissajjituṃ handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karonti adhammena vaggā.

Idha pana bhikkhave, bhikkhu na icchati pāpikā diṭṭhiṃ paṭinissajjituṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu ka icchati pāpikā diṭṭhiṃ paṭinissajjituṃ handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karonti adhammena samaggā. Idha pana bhikkhave, bhikkhu na icchati pāpikā diṭṭhiṃ paṭinissajjituṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu ka icchati pāpikā diṭṭhiṃ paṭinissajjituṃ handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karonti dhammena vaggā.

Idha pana bhikkhave, bhikkhu na icchati pāpikā diṭṭhiṃ paṭinissajjituṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu ka icchati pāpikā diṭṭhiṃ paṭinissajjituṃ handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karonti dhammapatirūpakena vaggā.

Idha pana bhikkhave, bhikkhu na icchati pāpikā diṭṭhiṃ paṭinissajjituṃ. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu ka icchati pāpikā diṭṭhiṃ paṭinissajjituṃ handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ karonti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "dhammapatirūpakena samaggakamma"nti. Ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Ime tattha bhikkhū dhammavādino. Ime pañca vārā saṃkhittā.

107. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti adhammena vaggā. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "adhammena vaggakamma"nti. Ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Ime tattha bhikkhū dhammavādino.

108. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti adhammena samaggā. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "adhammena samaggakamma"nti. Ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Ime tattha bhikkhū dhammavādino.

[BJT Page 828] [\x 828/]

109. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammena maggā. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "dhammena vaggakamma"nti. Ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Ime tattha bhikkhū dhammavādino.

110. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammapatirūpakena maggā. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "dhammapatirūpakena vaggakamma"nti. Ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Ime tattha bhikkhū dhammavādino.

111. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Tajjanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ tajjanīyakammaṃ paṭippassambhemā"ti. Te tassa tajjanīyakammaṃ paṭippassambhenti dhammapatirūpakena samaggā. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "dhammapatirūpakena vaggakamma"nti. Ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Ime tattha bhikkhū dhammavādino.

[BJT Page 830 [\x 830/] 112.] Idha pana bhikkhave, bhikkhu saṅghena niyassakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Niyassassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena niyassakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Niyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ niyassakammaṃ paṭippassambhemā"ti. Te tassa niyassakammaṃ paṭippassambhenti adhammena vaggā.

Idha pana bhikkhave, bhikkhu saṅghena niyassakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Niyassassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena niyassakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Niyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ niyassakammaṃ paṭippassambhemā"ti. Te tassa niyassakammaṃ paṭippassambhenti adhammena samaggā.

Idha pana bhikkhave, bhikkhu saṅghena niyassakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Niyassassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena niyassakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Niyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ niyassakammaṃ paṭippassambhemā"ti. Te tassa niyassakammaṃ paṭippassambhenti dhammena vaggā.

Idha pana bhikkhave, bhikkhu saṅghena niyassakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Niyassassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena niyassakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Niyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ niyassakammaṃ paṭippassambhemā"ti. Te tassa niyassakammaṃ paṭippassambhenti dhammapatirūpakena vaggā.

Idha pana bhikkhave, bhikkhu saṅghena niyassakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Niyassassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena niyassakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Niyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ niyassakammaṃ paṭippassambhemā"ti. Te tassa niyassakammaṃ paṭippassambhenti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "dhammapatirūpakena samaggakamma"nti. Ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti, ime 1 tattha bhikkhū dhammavādino. Ime pañca vārā saṃkhittā.

113. Idha pana bhikkhave, bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ pabbājanīyakammaṃ paṭippassambhemā"ti. Te tassa pabbājanīyakammaṃ paṭippassambhenti adhammena vaggā.

Idha pana bhikkhave, bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ pabbājanīyakammaṃ paṭippassambhemā"ti. Te tassa pabbājanīyakammaṃ paṭippassambhenti adhammena samaggā.

113. Idha pana bhikkhave, bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ pabbājanīyakammaṃ paṭippassambhemā"ti. Te tassa pabbājanīyakammaṃ paṭippassambhenti dhammena vaggā.

Idha pana bhikkhave, bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ pabbājanīyakammaṃ paṭippassambhemā"ti. Te tassa pabbājanīyakammaṃ paṭippassambhenti dhammapatirūpakena vaggā.

Idha pana bhikkhave, bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pabbājanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ pabbājanīyakammaṃ paṭippassambhemā"ti. Te tassa pabbājanīyakammaṃ paṭippassambhenti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "dhammapatirūpakena samaggakammaṃ"nti, ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Ime tattha bhikkhū dhammavādino. Ime pañca vārā saṃkhittā.

114. Idha pana bhikkhave, bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṃ pāteti netthāraṃ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ paṭisāraṇīyakammaṃ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaṃ paṭippassambhenti adhammena vaggā.

Idha pana bhikkhave, bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṃ pāteti netthāraṃ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ paṭisāraṇīyakammaṃ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaṃ paṭippassambhenti adhammena samaggā.

Idha pana bhikkhave, bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṃ pāteti netthāraṃ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ paṭisāraṇīyakammaṃ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaṃ paṭippassambhenti dhammena vaggā.

Idha pana bhikkhave, bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṃ pāteti netthāraṃ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ paṭisāraṇīyakammaṃ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaṃ paṭippassambhenti dhammapatirūpakena vaggā.

Idha pana bhikkhave, bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṃ pāteti netthāraṃ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ paṭisāraṇīyakammaṃ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaṃ paṭippassambhenti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggatammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "dhammapatirūpakena samaggakamma"nti, ye ca te bhikkhu evamāhaṃsu: "akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti, ime tattha bhikkhū dhammavādino. Ime pañcavārā saṃkhittā.

1. "Imepi" machasaṃ.

[BJT Page 832] [\x 832/]

115. Idha pana bhikkhave, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: ayaṃ kho āvuso bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepaniyakammaṃ paṭippassambhenti adhammena vaggā.

Idha pana bhikkhave, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: ayaṃ kho āvuso bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepaniyakammaṃ paṭippassambhenti adhammena samaggā.

Idha pana bhikkhave, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: ayaṃ kho āvuso bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepaniyakammaṃ paṭippassambhenti dhammena vaggā. Idha pana bhikkhave, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: ayaṃ kho āvuso bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepaniyakammaṃ paṭippassambhenti dhammapatirūpakena vaggā.

Idha pana bhikkhave, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: ayaṃ kho āvuso bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ āpattiyā adassane ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepaniyakammaṃ paṭippassambhenti dhammapatirūpakena samaggā

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "dhammapatirūpakena samaggakamma"nti, ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti, ime tattha bhikkhū dhammavādino. Ime pañca vārā saṃkhittā.

116. Idha pana bhikkhave, bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhenti adhammena vaggā.

Idha pana bhikkhave, bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhenti adhammena samaggā.

Idha pana bhikkhave, bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhenti dhammena vaggā.

Idha pana bhikkhave, bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhenti dhammapatirūpakena vaggā.

Idha pana bhikkhave, bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: "ayaṃ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṃ paṭippassambhenti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "dhammapatirūpakena samaggakamma"nti, ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti, ime tattha bhikkhū dhammavādino. Ime pañca vārā saṃkhittā.

[BJT Page 834] [\x 834/]

117. Idha pana bhikkhave bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: ayaṃ kho āvuso bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhenti adhammena vaggā.

Idha pana bhikkhave bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: ayaṃ kho āvuso bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhenti adhammena samaggā.

Idha pana bhikkhave bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: ayaṃ kho āvuso bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhenti dhammena vaggā.

Idha pana bhikkhave bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: ayaṃ kho āvuso bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhenti dhammapatirūpakena vaggā.

Idha pana bhikkhave bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Tatra ce bhikkhūnaṃ evaṃ hoti: ayaṃ kho āvuso bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṃ pāteti. Netthāraṃ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṃ yācati. Handassa mayaṃ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṃ paṭippassambhenti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṃ. Adhammena samaggakammaṃ. Dhammena vaggakammaṃ. Dhammapatirūpakena vaggakammaṃ. Dhammapatirūpakena samaggakammaṃ. Akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṃsu: "dhammapatirūpakena samaggakamma"nti, ye ca te bhikkhū evamāhaṃsu: "akataṃ kammaṃ. Dukkataṃ kammaṃ. Puna kātabbaṃ kamma"nti, ime tattha bhikkhū dhammavādino. Ime pañca vārā saṃkhittā.

Campeyyakkhandhako niṭṭhito navamo

Imamhi khandhake vatthūni chattiṃsa.

Tassa uddānaṃ: -

1. Campāyaṃ bhagavā āsi vatthu vāsabhagāmake,

Āganatukānaṃ ussukkaṃ akāsi icchitabbake 1.

2. Pakataññūnoti ñatvā ussukkaṃ na kari tadā,

Ukkhitto na karotīti sāgamā2 jinasantiko.

3. [PTS Page 334] [\q 334/] adhammena vaggakammaṃ samaggaṃ adhammena ca,

Dhammena vaggakammañca patirūpakena vaggakaṃ.

4. Patirūpakena samaggaṃ eko ukkhipatekakaṃ,

Eko ca dve sambahule saṅghaṃ ukkhipatekako.

1. "Icchitabbako" sī mu. 2. "Agamā" [P T S] to. Nu.

[BJT Page 836] [\x 836/]

5. Duvepi sambahulāpi saṅgho saṅghañca ukkhipi,

Sabbaññū pavaro sutvā adhammanti paṭikkhipi.

6. Ñattivipannaṃ yaṃ kammaṃ sampuṇṇaṃ anusāvaṇaṃ,

Anusāvaṇavipanannaṃ sampuṇṇaṃ ñattiyā ca yaṃ.

7. Ubhayena vipannañca aññatra dhammameva ca,

Vinā satthu paṭikuṭṭhaṃ kuppaṃ aṭṭhānārāhikaṃ.

8. Adhammavaggaṃ sāmaggaṃ1 patirūpāni ye duve,

Dhammeneva ca sāmaggiṃ anuññāsi tathāgato.

9. Catuvaggo pañcavaggo dasavaggo ca vīsati,

Paro vīsativaggo ca 2 saṅgho pañcavidho tathā.

10. Ṭhapetvā upasampadaṃ yañca kammaṃ pavāraṇaṃ,

Abbhānakammena saha catuvaggehi kammiko.

11. Duve kamme ṭhapetvāna majjhadesūpasampadaṃ3,

Abbhānaṃ pañcavaggiko sabbakammesu kammiko.

12. Abbhānekaṃ ṭhapetvāna ye bhikkhū dasavaggikā4,

Sabbakammakaro saṅgho vīso sabbattha kammiko

13. Bhikkhuṇī sikkhamānā ca sāmaṇero sāmaṇerikā5,

Paccakkhātantimavatthu 6 ukkhittāpattidassane.

14. Appaṭikamme diṭṭhiyā paṇḍakatheyyasaṃvāsakaṃ7,

Titthiyatiracchānagataṃ8 mātu ca pitughātakaṃ9.

15. Arahaṃ bhikkhuṇīdūsiṃ10 bhedakaṃ lohituppādakaṃ11,

Byañjanaṃ nānāsaṃvāsaṃ12 nānāsīmāya iddhiyā.

16. Yassa saṅgho kare kammaṃ honte te catuvīsati.

Sambuddhena paṭikkhittā13 na hete gaṇapūrakā.

17. Pārivāsikacatuttho parivāsaṃ dadeyya vā,

Mūlā mānattaṃ abbheyya akammaṃ na ca kāraṇaṃ14.

18. Mūlā arahamānattā abbhānārahameva ca,

Na kammakārakā15 pañca sambuddhena pakāsitā.

19. Bhikkhuṇī sikkhamānā ca sāmaṇero sāmaṇerikā,

Paccakkhantima ummattā khittavedanadassane 16.

1. "Samaggaṃ" machasaṃ. [P T S. 2.] "Atirekavīsativaggo"si

3. "Majjhadesūpasampadā" [P T S.] Ma nu pa. To vi. Ja vi.

4. "Dasavaggiko" a vi. Ja vi. 5. "Sāmaṇerī" machasaṃ.

6. "Vatthuṃ" [P T S. 7.] "Paṇḍako theyyasaṃvāsakaṃ" ma cha saṃ.

8. "Tiracchānagataṃ" machasaṃ. 9. "Mātu pitu ca ghātakaṃ" ma cha saṃ. [P T S.]

10. "Bhikkhunīdūsī" machasaṃ. 11. "Lohituppādaṃ" machasaṃ. [P T S.]

12. "Saṃvāsako" [P T S. 13.] "Paṭikkhittaṃ" to vi. Ma nu pa. A vi. Ja. Vi.

14. "Karaṇaṃ" machasaṃ. [P T S] to vi. 15. "Kammakāraṇā" sī mu. A. Vi. Ja. Vi. [P T S. 16.] "Khittāvedanadassane" machasaṃ. To vi.

[BJT Page 838] [\x 838/]

20. Appaṭikamme diṭṭhiyā paṇḍakā ceva1 byañjanā,

Nānāsaṃvāsikā sīmā vehāsaṃ yassa kamma ca.

21. [PTS Page 335] [\q 335/] aṭṭhārasannaṃ etesaṃ paṭikkosaṃ na rūhati,

Bhikkhussa pakatattassa rūhati paṭikkosanā.

22. Suddhassa dunnissārito bālo hi sunissārito,

Paṇḍako theyyasaṃvāso pakkanto tiracchānagato.

23. Mātu pitu arahanta dūsako saṅghabhedako,

Lohituppādako ceva ubhatobyañjano ca yo.

24. Ekādasannaṃ etesaṃ osāraṇaṃ na yujjati,

Hatthapādaṃ2 tadubhayaṃ kaṇṇānāsaṃ tadubhayaṃ.

25. Aṅgulī aḷakaṇḍaraṃ phaṇaṃ khujjo ca vāmano,

Gaṇḍi lakkhaṇakasā ca likhitako ca sīpadī.

26. Pāpaparisa kāṇo ca 3 kuṇī khañjo hatopi ca,

Iriyāpathadubbalo andho mūgo ca bādhiro4.

27. Andhamūgo andhabadhiro5 mūgabadhirameva ca,

Andhamūgabadhiro ca dvattiṃsete anūnakā6.

28. Tesaṃ osāraṇaṃ hoti sambuddhena pakāsitaṃ,

Daṭṭhabbā paṭikātabbā nissajetā7 na vijjati.

29. Tassa ukkhepanā kammā satta honti adhammikā,

Āpannaṃ anuvattantaṃ sattetepi 8 adhammikā.

30. Āpannaṃ nānuvattantaṃ satta kammā sudhammikā9,

Sammukhā paṭipucchā ca paṭiññāya ca kāraṇā.

31. Sati amūḷha pāpikā tajjanīyaniyassena ca,

Pabbājanīya paṭisāro ukkhepaparivāsa ca.

32. Mūlamānatta abbhānā tatheva upasampadā,

Aññaṃ kareyya aññassa soḷasete adhammikā.

33. Taṃ taṃ kareyya taṃ tassa soḷasete sudhammikā,

Paccāropeyya aññamaññaṃ10 soḷasete adhammikā.

34. Dve dve tammulakantassa11 tepi soḷasadhammikā,

Ekekamūlakaṃ cakkaṃ adhammanti jino bravī.

1. "Paṇḍakāpica" machasaṃ. [P T S. 2.] "Hatthapādā" [P T S]

3. "Hatthapādā" machasaṃ. To vi. " "Hatthāpādā" to vi. Ma nu pa.

4. "Badhiro" machasaṃ [P T S.] Ja vi. A vi. Ma nu pa. To vi.

5. "Andhamūgandhabadhiro" machasaṃ. Ma nu pa. To vi.

6. "Andhīmūgabadhiro ca mūgabadhiraṃ eva ca andhabadhiramūgo ca dvattaṃsete anunakā" [P T S. 7.] "Nissajjetaṃ" [P T S.] To vi. A vi. Ja vi.

8. "Sattatepi" machasaṃ. [P T S. 9.] "Sattakammesu dhammikaṃ" [P T S.]

10. "Añña aññaṃ" machasaṃ. 11. "Dve dve mūlākatā tassa" si

" "Aññañño" [P T S.]

[BJT Page 840] [\x 840/]

35. Akāsi tajjanīyaṃ kammaṃ saṅgho bhaṇḍanakārake,

Adhammena vaggakammaṃ aññaṃ āvāsaṃ gañchi so.

36. Tatthādhammena samaggā tasasa tajjanīyaṃ karuṃ,

Aññattha vaggā dhammena tassa tajjanīyaṃ karuṃ.

37. Patirūpena vaggāpi samaggāpi tathā karuṃ,

Adhammena samaggā ca dhammena vaggameva ca.

38. Patirūpena vaggā ca samaggā ca ime padā,

Ekekamūlaṃ katvā cakkaṃ bandhe vicakkhaṇo.

39. Bālāvyattassa niyassaṃ pabbāje kuladūsakaṃ,

Paṭisāraṇīyaṃ kammaṃ kare akkosakassa ca.

40. [PTS Page 336] [\q 336/] adassanāppaṭikamme yo ca diṭṭhiṃ na nissaje,

Tesaṃ ukkhepanīyakammaṃ1 satthavāhena bhāsitaṃ.

41. Uparinayakammānaṃ2 pañhe tajjanīyaṃ naye,

Tesaṃyeva anulomaṃ sammā vattati yācito4.

42. Passaddhiṃ5 tesaṃ kammānaṃ heṭṭhā kammanayena ca,

Tasmiṃ tasmiṃ tu kammesu tatraṭṭho ca vivādati 6.

43. Akataṃ dukkatañceva puna kātabbakanti ca,

Kamme passaddhiyā cāpi te bhikkhū dhammavādino.

44. Vipattibyādhite disvā kammappatte mahāmuni,

Paṭippassaddhimakkhāsi sallakattova osadhanti.

1. "Ukkhepanaṃ" sī mu. 2. "Upavinayakammānaṃ"si. 3. "Pañño machasaṃ. 4. "Yācati" si

" "Sammāvattantayācite" [P T S.] Ma nu pa

5. "Passaddhi" machasaṃ. A vi. To vi. [P T S. 6.] "Vivadati" machasaṃ. [P T S.]