[BJT Vol V-3-2] [\z Vin /] [\w IIIb /]
[BJT Page 842] [\x 842/]
[PTS Vol V - 1] [\z Vin /] [\f I /]
[PTS Page 337] [\q 337/]

Vinayapiṭake
Mahāvaggapāḷiyā
Dutiyo bhāgo
10 Kosambakkhandhakaṃ.

Namo tassa bhagavato arahato sammāsambuddhassa.

1. tena samayena buddho bhagavā kosambiyaṃ viyarati ghositārāme. Tena kho pana samayena aññataro bhikkhu āpattiṃ āpanno. So tassā āpattiyā āpattidiṭṭhi hoti. Aññe bhikkhū tassā āpattiyā anāpattidiṭṭhino honti.

2. So aparena samayena tassā āpattiyā anāpattidiṭṭhi hoti. Aññe bhikkhū tassā āpattiyā āpattidiṭiṭhino honti.

3. Atha ko te bhikkhū taṃ bhikkhūṃ etadavocuṃ: "āpatti tvaṃ āvuso, āpanno. Passasetaṃ āpatti"nti. "Natthi me āvuso, āpatti, yamahaṃ passeyya"nti.

4. Atha kho te bhikkhū sāmaggiṃ labhitvā taṃ bhikkhūṃ āpattiyā adassane ukkhipiṃsu.

5. So ca bhikkhu bahussuto hoti āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajji kukkuccako sikkhākāmo.

6. Atha kho so bhikkhu sandiṭṭhe sambhatte bhikkhū upasaṅkamitvā etadavoca: "anāpatti esā āvuso. Nesā āpatti. Anāpannomhi. Namhi āpanno. Anukkhittomhi. Namhi ukkhitto. Adhammikenamhi kammena ukkhitto kuppena aṭṭhānārahena. Hotha me āyasmanto dhammato vinayato pakkhā"ti. Alabhi kho so bhikkhu sandiṭṭhe sambhatte bhikkhū pakkhe.

7. Jānapadānampi sandiṭṭhānaṃ sambhattānaṃ bhikkhūnaṃ santike dūtaṃ pāhesi: "anāpatti esā āvuso. Nesā āpatti. Anāpannomhi. Namhi āpanno. Anukkhittomhi. Namhi ukkhitto. Adhammikenamhi kammena ukkhitto kuppena aṭṭhānārahena. Hontu me āyasmanto dhammato vinayato pakkhā"ti. Alabhi kho so bhikkhu jānapadepi sandiṭṭhe sambhatte bhikkhū pakkhe.

8. Atha kho te ukkhittānuvattakā bhikkhū yena ukkhepakā bhikkhū tenupasaṅkamiṃsu. Upasaṅkamitvā ukkhepake bhikkhū etadavocuṃ: "anāpatti esā āvuso. Nesā āpatti. Anāpanno eso bhikkhu. Neso bhikkhu āpanno. Anukkhitto eso bhikkhu. Neso bhikkhu [PTS Page 338] [\q 338/] ukkhitto adhammikena kammena ukkhitto kuppena aṭṭhānārahenā"ti.

[BJT Page 844] [\x 844/]

9. Evaṃ vutte ukkhepakā bhikkhū ukkhittānuvattake bhikkhū etadavocuṃ: "āpatti esā āvuso. Nesā anāpatti. Āpanno eso bhikkhu. Nese bhikkhu anāpanno. Ukkhitto eso bhikkhu. Nese bhikkhu anukkhitto. Dhammikena kammena ukkhitto akuppena ṭhānārahena. Mā kho tumhe āyasmanto etaṃ ukkhittakaṃ bhikkhuṃ anuvattittha, anuparivārethā"ti.

10. Evampi kho te ukkhittānuvattakā bhikkhū ukkhepakehi bhikkhūhi vuccamānā tatheva taṃ ukkhittakaṃ bhikkhuṃ anuvattiṃsu. Anuparivāresuṃ.

11. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: idha bhante aññataro bhikkhu āpattiṃ āpanno ahosi. So tassā āpattiyā āpattidiṭṭhi ahosi. Añño bhikkhū tassā āpattiyā anāpattidiṭṭhino ahesuṃ.

12. "So aparena samayena tassā āpattiyā anāpattidiṭṭhi ahosi. Aññe bhikkhū tassā āpattiyā āpattidiṭṭhino ahesuṃ.

13. "Atha kho te bhante bhikkhū taṃ bhikkhuṃ etadavocuṃ: ’āpattiṃ tvaṃ āvuso āpanno. Passasetaṃ āpatti’nti. ’Natthi me āvuso āpatti, yamahaṃ passeyya’nti.

14. "Atha kho te bhante bhikkhū sāmaggiṃ labhitvā taṃ bhikkhuṃ āpattiyā adassane ukkhipiṃsu.

15. "So ca bhante bhikkhu bahussuto āgatāgaho dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo.

16. "Atha kho so bhante bhikkhu sandiṭṭhe sambhatte bhikkhū upasaṅkamitvā etadavoca: ’anāpatti esā āvuso. Nesā āpatti. Anāpannomhi. Namhi āpanno. Anukkhittomhi. Namhi ukkhitto. Adhammikenamhi kammena ukkhitto kuppena aṭṭhānārahena. Hotha me āyasmanto dhammato vinayato pakkhā’ti.

17. "Alabhi kho so bhante bhikkhu sandiṭṭhe sambhatte bhikkhū pakkhe.

18. "Jānapadānampi sandiṭṭhānaṃ sambhattānaṃ bhikkhūnaṃ santike dūtaṃ pāhesi: ’anātti esā āvuso. Nesā āpatti. Anāpannomhi. Namhi āpanno. Anukkhittomhi. Namhi ukkhitto. Adhammikenamhi kammana ukkhitto kuppena aṭṭhānārahena. Hontu me āyasmanto dhammato vinayato pakkhā’ti.

[BJT Page 846] [\x 846/]

19. "Alabhi kho so bhante bhikkhu jānapadepi sandiṭṭhe sambhatte bhikkhū pakkhe.

20. "Atha kho te bhante ukkhittānuvattakā bhikkhū yena ukkhepakā bhikkhū tenupasaṅkamiṃsu. Upasaṅkamitvā ukkhepake bhikkhū etadavocuṃ: ’anāpatti esā āvuso. Nesā āpatti. Anāpanno eso bhikkhu. Neso bhikkhu āpanno. Anukkhitto eso bhikkhu. Nese bhikkhu ukkhitto. Adhammikena kammena ukkhitto kuppena aṭṭhānārahenā’ti.

21. "Evaṃ vutte te bhante ukkhepakā bhikkhū ukkhittānuvattake bhikkhū etadavocuṃ: ’āpatti esā āvuso. Nesā anāpatti. Āpanno eso bhikkhū. Nese anāpanno. Ukkhitto eso bhikkhu. Neso bhikkhu anukkhitto. Dhammikena kammena ukkhitto akuppena ṭhānārahena. Mā kho tumhe āyasmanto etaṃ ukkhittakaṃ bhikkhuṃ anuvattittha. Anuparivārethā’ti.

22. "Evampi kho te bhante ukkhittānuvattakā bhikkhū ukkhepakehi bhikkhūhi vuccamānā tatheva taṃ ukkhittakaṃ bhikkhuṃ anuvattanti. Anuparivārentī"ti.

23. Atha kho bhagavā "bhinno bhikkhusaṅgho. Bhinno bhikkhusaṅgho"ti uṭṭhāyasanā yena ukkhepakā bhikkhū tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.

24. Nisajja kho bhagavā ukkhepake bhikkhū etadavoca: "mā kho tumhe bhikkhave ’paṭibhāti no. Paṭibhāti no’ ti yasmiṃ vā tasmiṃ vā bhikkhuṃ ukkhipitabbaṃ maññittha.

25. ’Idha pana bhikkhave bhikkhu āpattiṃ āpanno hoti. So tassā āpattiyā anāpattidiṭṭhi hoti. Aññe bhikkhū tassā āpattiyā āpattidiṭṭhino honti.

26. "Te ce bhikkhave bhikkhū taṃ bhikkhuṃ evaṃ jānanti. "Ayaṃ kho āyasmā bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajji kukkuccako sikkhākāmo. Sace mayaṃ imaṃ bhikkhuṃ āpattiyā adassane ukkhipissāma, na mayaṃ iminā bhikkhunā [PTS Page 339] [\q 339/] saddhiṃ uposathaṃ karissāma, vinā iminā bhikkhunā uposathaṃ karissāma, bhavissati saṅghassa tatonidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṃ saṅghanānākaraṇa’nti.

27. "Bhedagarukehi bhikkhave bhikkhūhi na so bhikkhu āpattiyā adassane ukkhipitabbo. "

[BJT Page 848] [\x 848/]

28. "Idha pana bhikkhave bhikkhu āpattiṃ āpanno hoti. So tassā āpattiyā anāpattidiṭṭhi hoti. Aññe bhikkhū tassā āpattiyā āpattidiṭṭhino honti.

29. "Te ce bhikkhave bhikkhū taṃ bhikkhuṃ evaṃ jānanti: ’ayaṃ kho āyasmā bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo. Sace mayaṃ imaṃ bhikkhuṃ āpattiyā adassane ukkhipissāma, na mayaṃ iminā bhikkhunā saddhiṃ pavāressāma. Vinā iminā bhikkhunā pavāressāma, na mayaṃ iminā bhikkhunā saddhiṃ saṅghakammaṃ karissāma, vinā iminā bhikkhunā saṅghakammaṃ karissāma, na mayaṃ iminā bhikkhunā saddhiṃ āsane nisīdissāma, vinā iminā bhikkhunā āsane nisīdissāma, na mayaṃ iminā bhikkhunā saddhiṃ yāgupāne nisīdissāma, vinā iminā bhikkhunā yāgupāne nisīdissāma, na mayaṃ iminā bhikkhunā saddhiṃ bhattagge nisīdissāma, vinā iminā bhikkhunā bhattagge nisīdissāma, na mayaṃ iminā bhikkhunā saddhiṃ ekacchanne vasissāma, vinā iminā bhikkhunā ekacchanne vasissāma, na mayaṃ iminā bhikkhunā saddhiṃ yathā buḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīkammaṃ karissāma, bhavissati saṅghassa tatonidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṃ saṅghanānākaraṇa’nti.

30. "Bhedagarukehi bhikkhave bhikkhūhi na so bhikkhu āpattiyā adassane ukkhipitabbo"ti.

31. Atha kho bhagavā ukkhepakānaṃ bhikkhūnaṃ etamatthaṃ bhāsitvā uṭṭhāyāsanā yena ukkhittānuvattakā bhikkhū tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.

32. Nisajja kho bhagavā ukkhittānuvattake bhikkhū etadavoca: "mā kho tumhe bhikkhave āpattiṃ āpajjitvā ’namha āpannā. Namha āpannā’ti āpattiṃ1 na paṭikātabbaṃ maññittha.

33. "Idha pana bhikkhave bhikkhu āpattiṃ āpanno hoti. So tassā āpattiyā anāpattidiṭṭhi hoti. Aññe bhikkhū tassā āpattiyā āpattidiṭṭhino honti.

34. "So ce bhikkhave bhikkhu te bhikkhū evaṃ jānāti: ’ime kho āyasmantā2 bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā paṇḍitā vyattā medhāvino lajjino kukkuccakā sikkhākāmā nālaṃ mamaṃ vā kāraṇā aññesaṃ vā karaṇā chandā dosā mohā bhayā agatiṃ gantuṃ. Sace maṃ ime bhikkhū āpattiyā adassase [PTS Page 341] [\q 341/] ukkhipissanti, na mayā saddhiṃ uposathaṃ karissanti, vinā mayā uposathaṃ karissanti, bhavissati saṅghassa tato nidānaṃ bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṃ saṅghanānākaraṇa’nti.

1. "Āpatti" machasaṃ. 2. ’Āyasmato’ katthaci.

[BJT Page 850] [\x 850/]

35. "Bhedagarukena bhikkhave bhikkhunā paresampi saddhāya1 sā āpatti desetabbā.

36. "Idha pana bhikkhave, bhikkhu āpattiṃ āpanno hoti. So tassā āpattiyā anāpattidiṭṭhi hoti. Aññe bhikkhū tassā āpattiyā āpattidiṭṭhino honti.

37. "So ce bhikkhave, bhikkhu te bhikkhu evaṃ jānāti: ’ime kho āyasmantā bahussutā. Āgatāgamā. Dhammadharā. Vinayadharā. Mātikādharā. Paṇḍitā. Vyattā medhāvino. Lajjino. Kukkuccakā. Sikkhākāmā, nālaṃ mamaṃ vā kāraṇā aññesaṃ vā kāraṇā chandā dosā mohā bhayā agatiṃ gantuṃ. Sace maṃ ime bhikkhū āpattiyā adassane ukkhipissanti, na mayā saddhiṃ pavāressanti, vinā mayā pavāressanti, na mayā saddhiṃ saṅghakammaṃ karissanti, vinā mayā saṅghakammaṃ karissanti, na mayā saddhiṃ āsane nisīdissanti, vinā mayā āsane nisīdissanti, na mayā saddhiṃ yāgupāne nisīdissanti, vinā mayā yāgupāne nisīdissanti, na mayā saddhiṃ bhattagge nisīdissanti, vinā mayā bhattagge nisīdissanti, na mayā saddhiṃ ekacchanne vasissanti, vinā mayā ekacchanne vasissanti, na mayā saddhiṃ ekacchanne vasissanti, vinā mayā ekacchanne vasissanti, na mayā saddhiṃ yathābuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ karissanti, vinā mayā yathābuḍḍhaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ karissanti, bhavissanti, bhavissati saṅghassa tatonidānaṃka bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṃ saṅghanānākaraṇa’nti.

38. "Bhedagarukena bhikkhave, bhikkhunā paresampī saddhāya sā āpatti desetabbā"ti.

39. Atha kho bhagavā ukkhittānuvattakānaṃ bhikkhūnaṃ etamatthaṃ bhāsitvā uṭṭhāyāsanā pakkāmi.

40. Tena kho pana samayena ukkhittānuvattakā bhikkhū tattheva antosīmāyaṃ uposathaṃ karonti. Saṅghakammaṃ karonti.

41. Ukkhepakā pana bhikkhū nissīmaṃ gantvā uposathaṃ karonti. Saṅghakammaṃ karonti.

42. Atha kho aññataro ukkhepako bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhū bhagavantaṃ etadavoca: "ete bhante, ukkhittānuvattakā bhikkhū tattheva antosīmāya uposathaṃ karonti. Saṅghakammaṃ karonti. Mayaṃ pana bhante, ukkhepakā bhikkhū nissīmaṃ gantvā uposathaṃ karoma. Saṅghakammaṃ karomā"ti.

43. "Te ce bhikkhu, ukkhittānuvattakā bhikkhu tattheva antosīmāya uposathaṃ karissanti, saṅghakammaṃ karissanti, yathā mayā ñatti ca anusāvaṇā ca paññattā, tesaṃ tāni kammāni dhammikāni 2 bhavissanti akuppāni ṭhānārahāni. Tumhe ce bhikkhu ukkhepakā bhikkhu tattheva antosīmāyaṃ uposathaṃ karissatha, saṅghakammaṃ karissatha, yathā mayā ñatti anusāvaṇā ca paññattā, tumhākampi tāni kammāni dhammikāni bhavissanti akuppāni ṭhānārahāni. Taṃ kissa taṃ kissa? Nānāsaṃvāsakā ete3 bhikkhū tumhehi, tumhe ca tehi nānāsaṃvāsakā.

1. "Sandhāya" [P T S. 2.] Dhammikāni kammāni’ machasaṃ. 3 "Te" si.

[BJT Page 852] [\x 852/]

44. "Dvomā bhikkhu, nānāsaṃvāsakabhūmiyo: attanā vā attānaṃ nānāsaṃvāsakaṃ karoti, samaggo vā naṃ saṅgho ukkhipati adassane vā appaṭikamme vā appaṭinissagge vā, imā kho bhikkhu, dve nānāsaṃvāsakabhūmiyo.

45. "Dvomā bhikkhu, samānasaṃvākabhūmiyo: attanā vā attānaṃ samānasaṃvāsakaṃ karoti, samaggo vā naṃ saṅgho ukkhittaṃ osāreti adassane vā appaṭikamme vā appaṭinissagge vā, imā kho bhikkhu, dve samānasaṃvāsakabhūmiyo"ti.

46. [PTS Page 341] [\q 341/] tena kho pana samayena bhikkhū bhattagge antaraghare bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ ananulomikaṃ kāyakammaṃ vacīkammaṃ upadaṃsenti. Hatthaparāmāsaṃ karonti. Manussā ujjhājayanti khīyanti vipācenti: "kathaṃ hi nāma samaṇā sakyaputtiyā bhattagge antaraghare bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ ananulomikaṃ kāyakammaṃ vacīkammaṃ upadaṃsessanti. Hatthaparāmāsaṃ karissantī’ti. Assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti "kathaṃ hi nāma bhikkhū bhattagge antaraghare bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ ananulomikaṃ kāyakammaṃ vacīkammaṃ upadaṃsessanti? Hatthaparāmāsaṃ karissantī?" Ti.

47. Atha kho te bhikkhū bhagavato etamatthaṃ ārocesuṃ: "saccaṃ kira bhikkhave, " chabbaggiyā bhikkhū evarūpāni kammāni karonti? Adhammena vaggakammaṃ karonti? Adhammena samaggakammaṃ karonti. Dhammapatirūpakena samaggakammaṃ karonti. Ñattivipannampi kammaṃ karonti anusāvanasampannaṃ. Anusāvanavipannampi kammaṃ karonti ñattisampannaṃ. Ñattivipannampi anusāvanavipannampi kammaṃ karonti. Aññatrāpi dhammā kammaṃ karonti. Aññatrāpi vinayā kammaṃ karonti. Aññatrāpi satthusāsanā kammaṃ karonti. Paṭikuṭṭhakaṭampi1 kammaṃ karonti adhammikaṃ kuppaṃ aṭṭhānāraha nti. "Saccaṃ bhagavā" pasannānaṃ vā pasādāya appasannānaṃ vā bhiyyobhāvāya vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi: "bhinne bhikkhave, saṅghe adhammiyamāne1 asammodikāya vattamānāya 2 ettāvatā na aññamaññaṃ ananulomikaṃ kāyakammaṃ vacīkammaṃ upadaṃsessāma, hatthaparāmāsaṃ karissāmā’ti. Āsane nisīditabbaṃ. Bhinne bhikkhave, saṅghe dhammiyamāne sammodikāya vattamānāya āsanantarikāya nisīditabba" nti.

48. Tena kho pana samayena bhikkhū saṅghemajjhe bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattī hi vitudantā viharanti. Te na sakkonti taṃ adhikaraṇaṃ vūpasametuṃ. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho so bhikkhu bhagavantaṃ etadavoca: "idha bhante, bhikkhū saṅghamajjhe bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattī hi vitudantā viharanti. Te na sakkonti taṃ adhikaraṇaṅa vūpasametuṃ. Sādhu bhante bhagavā yena te bhikkhū tenupasaṅkamatu anukampaṃ upādāyā"ti. Adhivāsesi bhagavā tuṇhībhāvena.

1. "Adhammiyāyamāne" machasaṃ.

2. "Asammodikā vattamānāyāti - asammodikāya vattamānāya; ayameva vā pāṭho" iti aṭṭhakathāyaṃ dissate.

[BJT Page 854] [\x 854/]

49. Atha kho bhagavā yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā te bhikkhū etadavoca: "alaṃ bhikkhave, mā bhaṇḍanaṃ. Mā kalahaṃ. Mā viggahaṃ. Mā vivāda" nti. Evaṃ vutte aññataro adhammavādī bhikkhu bhagavantaṃ etadavoca: "āgametu bhante, bhagavā dhammassāmī. Appossukko bhante, bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu. Mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā" ti. Dutiyampi kho bhagavā te bhikkhū etadavoca: "alaṃ bhikkhave, mā bhaṇḍanaṃ. Mā kalahaṃ. Mā viggahaṃ. Mā vivāda"nti. Dutiyampi kho so adhammavādī bhikkhu bhagavantaṃ etadavoca. [PTS Page 342] [\q 342/] "āgametu bhante, bhagavā dhammassāmī. Appossukko bhante bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharatu. Mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā"ti.

50. Atha kho bhagavā bhikkhū āmantesi: "bhūtapubbaṃ bhikkhave, bārāṇasiyaṃ bramhadatto nāma kāsirājā ahosi aḍḍho mahaddhano mahābhogo mahabbalo mahāvāhano mahāvijito paripuṇṇa kosakoṭṭhāgāro.

51. "Dīghīti nāma kosalarājā ahosi diḷiddo appadhano appabhogo appabalo appavāhano appavijito aparipuṇṇakosakoṭṭhāgāro.

52. "Atha kho bhikkhave, buhmadatto kāsirājā caturaṅginiṃ senaṃ sannayahitvā dīghītiṃ kosalarājānaṃ abbhuyyāsi.

53. "Assosi kho bhikkhave, dīghīti kosalarājā ’brahmadatto kira kāsirājā caturaṅginiṃ senaṃ sannayahitvā mamaṃ abbhuyyāto’ti.

54. "Atha kho bhikkhave, dīghītissa kosalarañño etadahosi: ’brahmadatto kho kāsirājā aḍḍho mahaddhano mahābhogo mahabbalo mahāvāhano mahāvijito paripuṇṇakosakoṭṭhāgāro. Ahampanamhi daḷiddo appadhano appabhogo appabalo appavāhano appavijito aparipuṇṇakosakoṭṭhāgāro. Nāhaṃ paṭibalo brahmadattena kāsirañño ekasaṅghātampi sahituṃ. Yannūnāhaṃ paṭigacceva nagaramhā nippateyya’ nti.

55. "Atha kho bhikkhave, dīghiti kosalarājā mahesiṃ ādāya paṭigacce va nagaramhā nippati.

56. "Atha kho bhikkhave, brahmadatto kāsirājā dīghītissa kosalarañño balaṃ ca vāhanaṃ ca janapadaṃ ca kosaṃ ca koṭṭhāgāraṃ ca abhivijaya ajjhāvasi. 1

1. "Ajjhāvasati" machasaṃ. [P T S.]

[BJT Page 856] [\x 856/]

57. Atha kho bhikkhave, dīghīti kosalarājā sapajāpatiko yena bārāṇasī tena pakkāmi. Anupubbena yena bārāṇasī tadavasari. Tatra sudaṃ bhikkhave, dīghīti kosalarājā sapajāpatiko bārāṇasiyaṃ aññatarasmiṃ paccantime okāse kumbhakāranivesane aññātakavesena paribbājakacchannena paṭivasati.

58. Atha kho bhikkhave, dīghītissa kosalarañño mahesī na cirasseva gabbhinī ahosi. Tassā evarūpo dohaḷo uppanno hoti1: icchati sūriyassa uggamanakāle caturaṅginiṃ senaṃ sannaddhaṃ vammitaṃ2 subhūmiyaṃ3 ṭhitaṃ passituṃ, khaggānañca dhopanaṃ4 pātuṃ.

59. Atha kho bhikkhave, dīghitissa kosalarañño mahesī dīghitiṃ kosalarājānaṃ etadavoca: ’gabbhinīmhi deva, tassā me evarūpo dehaḷo uppanno: icchāmi sūriyassa uggamanakāle caturaṅginiṃ senaṃ sannaddhaṃ vammitaṃ subhūmiyaṃ ṭhitaṃ passituṃ, khaggānañca dhopanaṃ pātu" nti. "Kuto devi, amhākaṃ duggatānaṃ caturaṅginī senā sannaddhā vammitā subhūmiyaṃ ṭhitā. Khaggānañca dhopana" nti 5. "Svāhaṃ deva, na labhissāmi, marissāmī" ti.

60. Tena kho pana samayena bhikkhave, brahmadattassa 6 kāsirañño purohito brāhmaṇo dīghitissa kosalarañño sahāyo [PTS Page 343] [\q 343/] hoti.

61. Atha kho bhikkhave, dīghīti kosalarājā yena brahmadattassa kāsirañño purohito brāhmaṇo tenupasaṅkami. Upasaṅkamitvā bramhadattassa kāsirañño purohitaṃ brāhmaṇaṃ etadavoca: "sakhinī 7 te samma gabbhinī. Sa tassā evarūpo dohaḷo uppanno: icchati suriyassa uggamanakāle caturaṅginiṃ senaṃ sannaddhaṃ vammitaṃ subhūmiyaṃ ṭhitaṃ passituṃ, khaggānañca dhopanaṃ pātu"nti. "Tena hi deva, mayampi deviṃ passāmā" ti.

62. Atha kho bhikkhave, dīghitissa kosalarañño mahesī yena brahmadattassa kāsirañño purohito brāhmaṇo tenupasaṅkami. Addasā kho bhikkhave, brahmadattassa kāsirañño purohito brāhmaṇo dīghitissa kosalarañño mahesiṃ dūratova āgacchantiṃ. Disvāna uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅghaṃ karitvā yena dīghitissa kosalarañño mahesī tenañjalimpaṇāmetvā tikkhattuṃ udānaṃ udānesi: "kosalarājā vata bho kucchigato. Kosalarājā vata bho kucchigato. Kosalarājā vata bho kucchigato"ti "avimanā8 devī hohi. Lacchasi suriyassa uggamanakāle caturaṅginiṃ senaṃ sannaddhaṃ vammitaṃ subhūmiyaṃ ṭhitaṃ passituṃ, khaggānañca dhopanaṃ pātu" nti.

63. Atha kho bhikkhave, brahmadattassa kāsirañño purohito bāhmaṇo yena brahmadatto kāsirājā tenupasaṅkami. Upasaṅkamitvā brahmadattaṃ kāsirājānaṃ etadavoca: "tathā deva, nimittāni dissanti 9: suve suriyassa uggamanakāle caturaṅginī senā sannaddhā vammitā subhūmiyaṃ tiṭṭhatu. Khaggā ca dhopiyantū" ti.

1. "Dohaḷo hoti" sī mu. 1 2. "Vammikaṃ" machasaṃ. [P T S.] Sī mu. 2

3. "Subhūme" machasaṃ. 4. "Dhovanaṃ" machasaṃ. 5. "Dhovanaṃ pātunti" machasaṃ. 6. "Samayena brahmadattassa" ma cha saṃ. To vi 7. "Sakhī" machasaṃ. [P T S.]

8. "Attamanā" machasaṃ. 9. "Nimitto dissati" sī mu, 1.

[BJT Page 858] [\x 858/]

64. Atha kho bhikkhave, brahmadatto kāsirājā manusse āṇāpesi: "yathā bhaṇe, purohito brāhmaṇo āha, tathā karothā"ti.

65. Alabhi kho bhikkhave, dīghītissa kosalarañño mahesī suriyassa uggamanakāle caturaṅginaṃ senaṃ sannaddhaṃ vammitaṃ subhūmiyaṃ ṭhitaṃ passituṃ, khaggānañca dhopanaṃ pātuṃ.

66. Atha kho bhikkhave, dīghitissa kosalarañño mahesī tassa gabbhassa paripākamanvāya puttaṃ vijāyi. Tassa dīghāvūti nāmaṃ akaṃsu. Atha kho bhikkhave, dīghāvūkumāro na cirasseva viññūtaṃ pāpuṇi.

67. Atha kho bhikkhave, dīghitissa kosalarañño etadahosi: "ayaṃ kho brahmadatto kāsirājā bahuno amhākaṃ anatthassa kārako. Iminā amhākaṃ balañca vāhanañca janapado ca koso ca koṭṭhāgārañca acchinnaṃ. Sacāyaṃ amhe jānissati, sabbeva tayo ghātāpessati. Yannūnāhaṃ dīghāvuṃ kumāraṃ bahinagare vāseyya"nti.

68. Atha kho bhikkhave, dīghīti kosalarājā dīghāvuṃ kumāraṃ bahi nagare vāsesi. Atha kho bhikkhave, [PTS Page 344] [\q 344/] dīghāvukumāro bahinagare paṭivasanto na cirasseva sabbasippāni sikkhi.

69. Tena kho pana samayena, bhikkhave, dīghitissa kosalarañño kappako brahmadatte kāsiraññe paṭivasati. Addasā kho bhikkhave, dīghitissa kosalarañño kappako dīghītiṃ kosalarājānaṃ sapajāpatikaṃ bārāṇasiyaṃ aññatarasmiṃ paccantime okāse kumbhakāranivesane aññātakavesena paribbājakacchannena paṭivasantaṃ. Disvānana yena brahmadatto kāsirājā tenupasaṅkami. Upasaṅkamitvā brahmadattaṃ kāsirājānaṃ etadavoca: "dīghīti deva, kosalarājā sapajāpatiko bārāṇasiyaṃ aññatarasmiṃ paccantime okāse kumbhakāranivesane aññātakavesena paribbājakacchannena paṭivasatī" ti.

70. Atha kho bhikkhave, brahmadatto kāsirājā manusse āṇāpesi: "tena hi bhaṇe, dīghītiṃ kosalarājānaṃ sapajāpatikaṃ ānethā"ti. "Evaṃ devā"ti kho bhikkhave, te manussā brahmadattassa kāsirañño paṭissutvā dīghītiṃ kosalarājānaṃ sapajāpatikaṃ ānesuṃ.

71. Atha kho bhikkhave, brahmadatto kāsirājā manusse āṇāpesi: "tena hi bhaṇe, dīghitiṃ kosalarājānaṃ sapajāpatikaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathiyā rathiyaṃ1 siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa catudhā chinditvā catuddisā khilāni nikkhipathā"ti.

72. "Evaṃ devā"ti kho bhikkhave, te manussā brahmadattassa kāsirañño paṭissutvā dīghītiṃ kosalarājānaṃ sapajāpatikaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathiyā rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinenti.

73. Atha kho bhikkhave, dīghāvussa kumārassa 2 etadahosi: "ciradiṭṭhā kho me mātāpitaro. Yannūnāhaṃ mātāpitaro passeyya"nti.

1. "Rathikāya rathikaṃ. " Machasaṃ. 2. "Dīghāvukumārassa" to vi. Ja vi. Ma nu pa.

[BJT Page 860] [\x 860/]

74. Atha kho bhikkhave, dīghāvukumāro bārāṇasiṃ1 pavisitvā addasa mātāpitaro daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathiyā rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinente. Disvāna yena mātāpitaro tenupasaṅkami.

75. Addasā kho bhikkhave, dīghitikosalarājā dīghāvuṃ kumāraṃ dūratova āgacchantaṃ. Disvāna dīghāvuṃ kumāraṃ etadavoca: "mā kho tvaṃ tāta, dīghāvu, dīghaṃ passa. Mā rassaṃ. Na hi tāta dīghāvu, [PTS Page 345] [\q /] verena verā sammanti. Averena hi tāta, dīghāvu, verā sammantī" ti.

76. Evaṃ vutte bhikkhave, te manussā dīghitiṃ kosalarājānaṃ etadavocuṃ: "ummattako ayaṃ dīghīti kosalarājā vippalapati. Ko imassa dīghāvu? Kaṃ ayaṃ evamāha: mā kho tvaṃ tāta dīghāvu, dīghaṃ passa mā rassaṃ. Na hi tāta, dīghāvu, verena verā sammanti, averena hi tāta, dīghāvu, verā sammantī?" Ti. "Nāhaṃ bhaṇe ummattako. Na vippalapāmi api ca yo viññū, so vibhāvessatī"ti.

77. Dutiyampi kho bhikkhave, dīghiti kosalarājā dīghāvuṃ kumāraṃ etadavoca: "mā kho tvaṃ tāta dīghāvu, dīghaṃ passa, mā rassaṃ. Na hi tāta dīghāvu, verena verā sammanti. Averena hi tāta, dīghāvu, verā sammanti". Tatiyampi kho bhikkhave, dīghīti kosalarājā dīghāvuṃ kumāraṃ etadavoca: "mā kho tvaṃ tāta dīghāvu, dīghaṃ passa, mā rassaṃ. Na hi tāta dīghāvu, verena verā sammanti. Averena hi tāta, dīghāvu, verā sammantī"ti. Tatiyampī kho bhikkhave, te manussā dīghītiṃ kosalarājānaṃ etadavocuṃ. "Ummattako ayaṃ dīghīti kosalarājā vippalapati. Ko imassa dīghāvu? Kaṃ ayaṃ evamāha: mā kho tvaṃ tāta dīghāvu, dīghaṃ passa mā rassaṃ. Na hi tāta, dīghāvu, verena verā sammanti. Averena hi tāta, dīghāvu, verā sammantī"ti. "Nāhaṃ bhaṇe, ummattako. Na vippalapāmi. Api ca yo viññū, so vibhāvessatī"ti.

78. Atha kho bhikkhave, te manussā dīghītiṃ kosalarājānaṃ sapajāpatikaṃ rathiyā rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa catudhā chinditvā catuddisā bilāni nikkhipitvā gumbaṃ ṭhapetvā pakkamiṃsu.

79. Atha kho bhikkhave, dīghāvukumāro bārāṇasiṃ pavisitvā suraṃ nīharitvā gumbiye pāyesi. Yadā te mattā ahesuṃ patitā, atha kaṭṭhāni saṃkaḍḍhitvā citakaṃ karitvā mātāpitunnaṃ sarīraṃ citakaṃ āropetvā aggi datvā pañjaliko tikkhattuṃ citakaṃ padakkhiṇaṃ akāsi.

80. Tena kho pana samayena bhikkhave, brahmadatto kāsirājā uparipāsādavaragato hoti. Addasā kho bhikkhave, brahmadatto kāsirājā dīghāvuṃ kumāraṃ pañjalikaṃ tikkhattuṃ citakaṃ padakkhiṇaṃ karontaṃ. Disvānassa etadahosi: "nissaṃsayaṃ kho so manusso dīghītissa kosalarañño ñāti vā sālohito vā. Aho me anatthako2. Na hi nāma me koci ārocessatī"ti.

1. "Bārāṇasiyaṃ" to vi. Ja vi. Ma nu pa. 2. Anatthako. Sī mu.

[BJT Page 862] [\x 862/]

81. Atha kho bhikkhave, dīghāvukumāro araññaṃ gantvā yāvadatthaṃ kanditvā roditvā bappaṃ1 puñchitvā bārāṇasiṃ pavisitvā antopurassa sāmantā hatthisālaṃ gantvā hattācariyaṃ etadavoca: "icchāmahaṃ ācariya, sippaṃ sikkhitu"nti. Tena hi bhaṇe, māṇavaka, sikkhassū"ti.

82. Atha kho bhikkhave, dīghāvukumāro rattiyā paccūsasamayaṃ paccuṭṭhāya hatthisālāyaṃ mañjunā sarena gāyi. Vīṇañca vādesi.

83. Assosi kho bhikkhave, brahmadatto kāsirājā rattiyā paccūsasamayaṃ paccuṭṭhāya hatthisālāyaṃ mañjunā sarena gītaṃ vīṇañca vāditaṃ. Sutvāna manusse pucchi: "ko bhaṇe, rattiyā paccusasamayaṃ [PTS Page 346] [\q 346/] paccuṭṭhāya hatthisālāyaṃ mañjunā sarena gāyi? Vīṇañca vādesī?" Ti.

84. "Amukassa deva, hatthācariyassa antevāsī māṇavako rattiyā paccūsasamayaṃ paccuṭṭhāya hatthisālāyaṃ mañjunā sarena gāyi. Vīṇañca vādesī"ti. Tena hi bhaṇe, taṃ māṇavakaṃ ānethā"ti. "Evaṃ devā"ti kho bhikkhave, te manussā brahmadattassa kāsirañño paṭissutvā dīghāvuṃ kumāraṃ ānesuṃ.

85. "Tvaṃ bhaṇe, māṇavaka, rattiyā paccūsasamayaṃ paccuṭṭhāya hatthisālāyaṃ mañjunā sarena gāyi. Vīṇañca vādesī"ti. "Evaṃ devā"ti. "Tena hi tvaṃ bhaṇe, māṇavaka, gāssu vīṇañca vādehī"ti. "Evaṃ devā"ti kho bhikkhave, dīghāvukumāro brahmadattassa kāsārañño ārādhanāpekho2 mañjunā sarena gāyi. Vīṇañca vādesi. "Tvaṃ bhaṇe, māṇavaka, maṃ upaṭṭhahā"ti. "Evaṃ devā"ti kho bhikkhave, dīghāvukumāro brahmadattassa kāsirañño paccassosi.

86. Atha kho bhikkhave, dīghāvukumāro brahmadattassa kāsirañño pubbuṭṭhāyī ahosi pacchā nipātī kiṅkārapaṭissāvī manāpacārī piyavādī.

87. Atha kho bhikkhave, brahmadatto kāsirājā dīghāvuṃ kumāraṃ na cirasseva abbhantarike 3 vissāsikaṭṭhāne ṭhapesi.

88. Atha kho bhikkhave, brahmadatto kāsirājā dīghāvuṃ kumāraṃ etadavoca: "tena hi bhaṇe, māṇavaka, rathaṃ yojehi. Migavaṃ gamissāmā"ti. "Evaṃ devā"ti kho bhikkhave, dīghāvukumāro brahmadattassa kāsirañño paṭissutvā rathaṃ yojetvā brahmadattaṃ kāsirājānaṃ etadavoca: "yutto kho te deva, ratho. Yassadāni kālaṃ maññasī"ti.

89. Atha kho bhikkhave, brahmadatto kāsirājā rathaṃ abhiruhi. Dīghāvu kumāro rathaṃ pesesi. Tathā tathā rathaṃ pesesi, yathā4 aññeneva senā agamāsi, aññeneva ratho.

90. Atha kho bhikkhave, brahmadatto kāsirājā dūraṃ gantvā dīghāvuṃ kumāraṃ etadavoca: tena hi bhaṇe, māṇavaka, rathaṃ muñcassu. Kilantomhi. Nipajjissāmī"ti.

1. "Khappaṃ" machasaṃ. 2. "Paṭissutvā ārādhāpekkho" cha ma saṃ.

3. "Abbhantarime" machasaṃ. 4. "Yathā yathā" machasaṃ.

[BJT Page 864] [\x 864/]

91. "Evaṃ devā"ti kho bhikkhave, dīghāvukumāro brahmadattassa kāsi rañño paṭissutvā rathaṃ muñcitvā paṭhaviyaṃ pallaṅkena nisīdi.

92. Atha kho bhikkhave, brahmadatto kāsirājā dīghāvussa kumārassa ucchaṅge sīsaṃ katvā seyyaṃ kappesi. Tassa kilantassa muhutteneva niddā okkami.

93. Atha kho bhikkhave, dīghāvussa kumārassa etadahosi: "ayaṃ kho brahmadatto kāsirājā bahuno amhākaṃ [PTS Page 347] [\q 347/] anatthassa kārako. Iminā amhākaṃ balañca vāhanañca janapado ca koso ca koṭṭhāgārañca acchinnaṃ. Iminā ca me mātāpitaro hatā. Ayaṅkhavassa kālo, yvāhaṃ veraṃ appeyya"nti kosiyā khaggaṃ nibbāhi.

94. Atha kho bhikkhave, dīghāvussa kumārassa etadahosi: "pitā kho ma maṃ1 maraṇakāle avaca: ’mā kho tvaṃ tāta, dīghāvu, dīghaṃ passa, mā rassaṃ. Na hi tāta, dīghāvu, verena verā sammanti. Averena hi tāta, dīghāvu, verā sammantī’ti. Na kho metaṃ patirūpaṃ, yvāhaṃ pituvacanaṃ atikkameyya"nti kosiyaṃ khaggaṃ pavesesi.

95. Dutiyampi kho bhikkhave, dīghāvussa kumārassa etadahosi: "ayaṃ kho brahmadatto kāsirājā bahuno amhākaṃ anatthassa kārako. Iminā amhākaṃ balañca vāhanañca janapado ca koso ca koṭṭhāgārañca acchinnaṃ. Iminā ca me mātāpitaro hatā. Ayaṅkhavassa kālo, yvāhaṃ veraṃ appeyya"nti kosiyā khaggaṃ nibbāhi. Tatiyampi kho bhikkhave, dīghāvussa kumārassa etadahosi: "pitā kho me maṃ maraṇakāle avaca: ’mā kho tvaṃ tāta, dīghāvu, dīghaṃ passa. Mā rassaṃ. Na hi tāta, dīghāvu, verena verā sammanti. Averena hi tāta, dīghāvu, verā sammantī’ti. Na kho metaṃ patirūpaṃ, yvāhaṃ pituvacanaṃ atikkameyya"nti punadeva kosiyaṃ khaggaṃ pavesesi. Tutiyampi kho bhikkhave, dīghāvussa kumārassa etadahosi: "ayaṃ kho brahmadatto kāsirājā bahuno amhākaṃ anatthassa kārako. Iminā amhākaṃ balañca vāhanañca janapado ca koso ca koṭṭhāgārañca acchinnaṃ. Iminā ca me mātāpitaro hatā. Ayaṅkhavassa kālo, yvāhaṃ veraṃ appeyya"nti kosiyā khaggaṃ nibbāhi. Tatiyampi kho bhikkhave, dīghāvussa kumārassa etadahosi: "pitā kho me maṃ maraṇakāle avaca: ’mā kho tvaṃ tāta, dīghāvu, dīghaṃ passa. Mā rassaṃ. Na hi tāta, dīghāvu, verena verā sammanti. Averena hi tāta, dīghāvu, verā sammantī’ti. Na kho metaṃ patirūpaṃ, yvāhaṃ pituvacanaṃ atikkameyya"nti punadeva kosiyaṃ khaggaṃ pavesesi.

96. Atha kho bhikkhave, brahmadatto kāsirājā bhīto ubbiggo ussaṅkī utrasto sahasā uṭṭhāsi.

97. Atha kho bhikkhave, dīghāvukumāro brahmadattaṃ kāsirājānaṃ etadavoca: "kissa tvaṃ deva, bhīto ubbiggo ussaṅkī utrasto vuṭṭhāsī" ti. "Idha maṃ bhaṇe, māṇavaka, dīghītissa kosalarañño putto dīghāvu kumāro supinantena khaggena paripātesi: tenāhaṃ bhīto ubbiggo ussaṅkī utrasto sahasā vuṭṭhāsi"nti.

98. Atha kho bhikkhave, dīghāvukumāro vāmena hatthena brahmadattassa kāsirañño siraṃ parāmasitvā dakkhiṇena hatthena khaggaṃ nibbāhetvā brahmadattaṃ kāsirājānaṃ etadavoca: "ahaṃ kho so deva, dīghitissa kosalarañño putto dīghāvukumāro. Bahuno tvaṃ amhākaṃ anatthassa kārako. Tayā amhākaṃ balañca vāhanañca janapado ca koso ca koṭṭhāgārañca acchinnaṃ. Tayā ca me mātāpitaro hatā. Ayaṅkhavassa kālo, yvāhaṃ veraṃ appeyya"nti.

1. "Pitā kho maṃ" cha ma saṃ,

[BJT Page 866] [\x 866/]

99. Atha kho bhikkhave, brahmadatto kāsirājā dīghāvussa kumārassa pādesu sirasā nipatitvā dīghāvuṃ kumāraṃ etadavoca: "jīvitaṃ me tāta, dīghāvu, dehi. Jīvitaṃ me tāta, dīghāvu, dehī"ti. "Kyāhaṃ ussahāmi devassa jīvitaṃ dātuṃ? Devo kho me jīvitaṃ dadeyyā"ti. "Tena hi tāta, dīghāvu, tvaṃ ca me jīvitaṃ dehi. Ahañca te jīvitaṃ dammī" ti.

100. Atha kho bhikkhave, brahmadatto ca kāsirājā dīghāvu ca kumāro aññamaññassa jīvitaṃ adaṃsu. Pāṇiñca aggahesuṃ. Sapathañca akaṃsu adubhāya. 1

101. Atha kho bhikkhave, brahmadatto kāsirājā dīghāvuṃ kumāraṃ etadavoca: [PTS Page 348] [\q 348/] "tena hi tāta, dīghāvu, rathaṃ yojehi. Gamissāmā"ti. "Evaṃ devā"ti kho bhikkhave, dīghāvukumāro brahmadattassa kāsirañño paṭissutvā rathaṃ yojetvā brahmadattaṃ kāsirājānaṃ etadavoca: "yutto kho te deva, ratho. Yassadāni kālaṃ maññasī"ti.

102. Atha kho bhikkhave, brahmadatto kāsirājā rathaṃ abhiruhi. Dīghāvu kumāro rathaṃ pesesi. Tathā tathā rathaṃ pesesi, yathā na cirasseva senāya samāgacchi.

103. Atha kho bhikkhave, brahmadatto kāsirājā bārāṇasiṃ pavisitvā amacce pārisajje sannipātāpetvā etadavoca: "sace bhaṇe, dīghītissa kosalarañño puttaṃ dīgāvuṃ kumāraṃ passeyyātha, kinti naṃ kareyyāthā"ti.

104. Ekacce evamāhaṃsu: "mayaṃ deva, hatthe chindeyyāma. Mayaṃ deva, pāde chindeyyāma. Mayaṃ deva, hatthapāde chindeyyāma. Mayaṃ deva, kaṇṇe chindeyyāma. Mayaṃ deva, nāsaṃ chindeyyāma. Mayaṃ deva, kaṇṇanāsaṃ chindeyyāma. Mayaṃ devaṃ, sīsaṃ chindeyyāmā"ti.

105. "Ayaṃ kho so bhaṇe, dīghītissa kosalarañño putto dīghāvu kumāro, nāyaṃ labbhā kiñci kātuṃ. Iminā ca me jīvitaṃ dinnaṃ. Mayā ca imassa jīvitaṃ dinna" nti.

106. Atha kho bhikkhave, brahmadatto kāsirājā dīghāvuṃ kumāraṃ etadavoca: "yaṃ kho te tāta, dīghāvu, pitā maraṇakāle avaca: ’mā kho tvaṃ tāta, dīghāvu, sa dīghaṃ passa. Mā rassaṃ. Na hi tāta, dīghāvu, verena verā sammanti. Averena hi tāta, dīghāvu, verā sammantī’ti. Kiṃ te pitā sandhāya avacā" ti.

107. "Yaṃ kho me deva, pitā maṇakāle avaca: ’mā dīgha’nti - mā ’ciraṃ veraṃ akāsī’ti. Imaṃ kho me deva, pitā maraṇakāle avaca ’mā dīgha’nti. Yaṃ kho me deva, pitā maraṇakāle avaca: ’mā rassa’nti - mā khippaṃ mittehi bhijjitthā’ti. Imaṃ kho me deva, pitā maraṇakāle avaca ’mā rassa’nti. Yaṃ kho me deva, pitā maraṇakāle avaca: ’na hi tāta, dīghāvu, verena verā sammanti. Averena hi tāta, dīghāvu, verā sammantī’ti. - ’Devena me mātāpitaro hatā’ti sacāhaṃ devaṃ jīvitāvoropeyyaṃ, ye devassa atthakāmā, te maṃ jīvitā voropeyyuṃ. Ye me atthakāmā, te te jīvitā voropeyyuṃ. Evaṃ taṃ veraṃ verena na vūpasameyya. Idāni ca pana me devena jīvitaṃ dinnaṃ. Mayā ca devassa jīvitaṃ dinnaṃ. Evaṃ taṃ veraṃ averena vūpasantaṃ. Imaṃ kho me deva, pitā maraṇakāle avaca ’na hi tāta, dīghāvu, verena verā sammanti. Averena hi tāta dīghāvu, verā sammantī’ti.

1. "Adadubhāya" cha ma saṃ, "adubbhāya" ityapi dissate

[BJT Page 868] [\x 868/]

108. Atha kho bhikkhave, brahmadatto kāsirājā. "Acchariyaṃ [PTS Page 349] [\q 349/] vata bho, abbhutaṃ vata bho, yāva paṇḍito ayaṃ dīghāvukumāro yatra hi nāma pituno saṅkhittena bhāsitassa vitthārena atthaṃ ājānissatī"ti pettikaṃ balañca vāhanañca janapadañca kosañca koṭṭhāgārañca paṭipādesi. Dhītarañca adāsi.

109. Tesaṃ hi nāma bhikkhave, rājūnaṃ ādinnadaṇḍānaṃ ādinna satthānaṃ evarūpaṃ khantisoraccaṃ bhavissati. Idha kho pana taṃ bhikkhave, sohetha "yaṃ tumhe evaṃ svākkhāte dhammavinaye pabbajitā samānā khamā ca bhaveyyātha soratā cā"ti.

110. Tatiyampi kho bhagavā te bhikkhū etadavoca: "alaṃ bhikkhave, mā bhaṇḍanaṃ. Mā kalahaṃ. Mā viggahaṃ. Mā vivāda"nti.

111. Tatiyampi kho so adhammavādī bhikkhu bhagavantaṃ etadavoca: "āgametu bhante, bhagavā dhammasāmi. Appossukko bhante, bhagavā diṭṭhadhammasukha vihāramanuyutto viharatu. Mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā"ti.

112. Atha kho bhagavā "pariyādinnarūpā kho ime moghapurisā. Nayime sukarā saññāpetu"nti uṭṭhāyāsanā pakkāmi.

Dīghāvubhāṇavāro niṭṭhito paṭhamo.

[BJT Page 870] [\x 870/]

1. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya kosambiṃ piṇḍāya pāvisi. Kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya saṅghamajjhe ṭhitakova imā gāthāyo abhāsi:

2. Puthusaddo samajano na bālo koci maññatha,

Saṅghasmiṃ bhijjamānasmiṃ nāññaṃ bhiyyo amaññaruṃ.

3. Parimuṭṭhā paṇḍitābhāsā vācāgocarabhāṇino,

Yāvicchanti mukhāyāmaṃ1 yena nītā na taṃ vidū.

4. Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me,

Ye taṃ2 upanayhanti veraṃ tesaṃ na sammati.

5. Akkocchi maṃ avadhi maṃ ajini maṃ ahāsi me,

Ye taṃ na upanayhanti veraṃ tesūpasammati.

6. Na hi verena verāni sammantīdha kudācanaṃ,

Averena ca sammanti esa dhammo sanantano.

7. Pare ca na vijānanni mayamettha yamāmase,

Ye ca tattha vijānanti tato sammanti medhagā.

8. [PTS Page 350] [\q 350/] aṭṭhicchinnā3 pāṇaharā gavāssadhanahārino,

Raṭṭhaṃ vilumpamānānaṃ tesampi hoti saṅgati.

Kasmā tumhāka no siyā?

9. Sace labhetha nipakaṃ sahāyaṃ

Saddhiṃ caraṃ sādhu vihāri dhīraṃ,

Abhibhuyya sabbāni parissayāni

Careyya tenattamano satīmā.

10. No ce labhetha nipakaṃ sahāyaṃ

Saddhiṃ caraṃ sādhu vihāri dhīraṃ,

Rājāva raṭṭhaṃ vijitaṃ pahāya

Eko care mātaṅgaraññeva nāgo.

11. Ekassa caritaṃ seyyo

Natthi bāle sahāyatā,

Eko care na ca pāpāni kayirā

Appossukko mātaṅgaraññeva nāgoti.

12. Atha kho bhagavā saṅghamajjhe ṭhitakova imā gāthāyo bhāsitvā yena bālakaloṇakāragāmo4 tenupasaṅkami.

13. Tena kho pana samayena āyasmā bhagu bālakaloṇakāragāme viharati.

1. "Mukhāyāmā" to vi. 2. "Ye ca taṃ" machasaṃ.

3. "Aṭṭhicchidā" a vi. Ja vi. To vi. [P T S.]

4. "Bālakaloṇakagāmo" machasaṃ. Bālakaloṇakārāma - kosambiyajātakaṭṭhakathā.

[BJT Page 872] [\x 872/]

14. Addasā kho āyasmā bhagu bhagavantaṃ dūratova āgacchantaṃ. Disvāna āsanaṃ paññāpesi. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipi. Paccuggantvā pattacīvaraṃ paṭiggahesi. Nisīdi bhagavā paññatte ādakena. Nisajja pāde pakkhālesi.

15. Āyasmāpi kho bhagu bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ bhaguṃ bhagavā etadavoca: "kacci bhikkhu, khamanīyaṃ? Kacci yāpanīyaṃ? Kacci piṇḍakena na kilamasī"ti. "Khamanīyaṃ bhagavā. Yāpanīyaṃ bhagavā. Na cāhaṃ bhante piṇḍakena kilamāmī"ti.

16. Atha kho bhagavā āyasmantaṃ bhaguṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā yena pācīnavaṃsa dāyo tenupasaṅkami.

17. Tena kho pana samayena āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo1 pācīnavaṃsadāye viharanti.

18. Addasā kho dāyapālo bhagavantaṃ dūratova āgacchantaṃ. Disvāna bhagavantaṃ etadavoca: "mā samaṇa, etaṃ dāyaṃ pāvisi. Santettha tayo kulaputtā attakāmarūpā viharanti. Mā tesaṃ aphāsumakāsī"ti.

19. Assosi kho āyasmā anuruddho dāyapālassa bhagavatā saddhiṃ mantayamānassa. Sutvāna dāyapālaṃ etadavoca: "mā āvuso dāyapāla, bhagavantaṃ [PTS Page 351] [\q 351/] vāresi. Satthā no bhagavā anuppatto"ti.

20. Atha kho āyasmā anuruddho yenāyasmā ca nandiyo āyasmā ca kimbilo tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ ca nandiyaṃ āyasmantañca kimbilaṃ etadavoca: "abhikkamathāyasmanto. Abhikkamathāyasmanto. Satthā no bhagavā anuppatto"ti.

21. Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo bhagavantaṃ paccuggantvā eko bhagavato pattacīvaraṃ paṭiggahesi. Eko āsanaṃ paññāpesi. Eko pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipi. Nisīdi bhagavā paññatte āsane. Nisajja pāde2 pakkhālesi.

22. Tepi kho āyasmantā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnaṃ kho āyasmantaṃ anuruddhaṃ bhagavā etadavoca: "kacci vo anuruddhā khamanīyaṃ? Kacci yāpanīyaṃ? Kacci piṇḍakena na kilamathā"ti.

"Khamanīyaṃ bhagavā. Yāpanīyaṃ bhagavā. Na ca mayaṃ bhante piṇḍakena kilamāmā"ti.

"Kacci pana vo anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathā"ti.

"Tagghaṃ mayaṃ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmā"ti.

"Yathā kathampana tumhe anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathā"ti.

1. "Kimilo" machasaṃ. Kiramila-snaudarananda kāvya, 16-87

2. "Nisajja kho bhagavā pāde" machasaṃ.

[BJT Page 874] [\x 874/]

23. "Idha mayaṃ bhante evaṃ hoti: "lābhā vata me. Suladdhaṃ vata me. Yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmī’ti. Tassa mahyaṃ bhante, imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvī ceva raho ca. Mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvī ceva raho ca. Mettaṃ manokammaṃ paccupaṭṭhitaṃ āvī ceva raho ca. Tassa mayhaṃ bhante, evaṃ hoti: ’yannūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vatteyya’nti. So kho ahaṃ bhante, sakaṃ cittaṃ nikkhipitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vattāmi. Nānā hi kho no bhante kāyā. Ekañca pana maññe citta"nti.

24. Āyasmāpi kho nandiyo bhagavantaṃ etadavoca. "Mayhampi kho bhante, evaṃ hoti: ’lābhā vata me. Suladdhaṃ vata me. Yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmī’ti. Tassa mayhaṃ bhante, imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvī ceva raho ca. Mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvī ceva raho ca. Mettaṃ manokammaṃ paccupaṭṭhitaṃ āvī ceva raho ca. Tassa mayhaṃ bhante, evaṃ hoti: ’yannūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vatteyya’nti. So kho ahaṃ bhante, sakaṃ cittaṃ nikkhipitvā imesaṃ yeva āyasmantānaṃ cittassa vasena vattāmi. Nānā hi kho no bhante, kāyā. Ekañca pana maññe citta’nti. Evaṃ kho mayaṃ bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmā"ti.

25. "Kacci pana vo anuruddhā, appamattā [PTS Page 352] [\q 352/] ātāpino pahitattā viharathā?"Ti. "Tagghaṃ mayaṃ bhante, appamattā ātāpino pahitattā viharāmā"ti.

26. "Yathā kathampana tumeha anuruddhā appamattā ātāpino pahitattā viharathā?"Ti.

27. "Idha bhante, amhākaṃ yo paṭhamaṃ gāmato piṇḍāya paṭikkamati, so āsanaṃ paññāpeti. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ upanikkhipati. Avakkārapātiṃ dhovitvā upaṭṭhāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso, sace ākaṅkhati, bhuñjati. No ce ākaṅkhati, appaharite vā chaḍḍeti. Appāṇake vā udake opilāpeti. So āsanaṃ uddharati. Pādodakaṃ pādapīṭhaṃ pādakaṭhalikaṃ paṭisāmeti. Avakkārapātiṃ dhovitvā paṭisāmeti. Pānīyaṃ paribhojanīyaṃ paṭisāmeti. Bhattaggaṃ sammajjati. Yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ, so upaṭṭhāti. Sacassa hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhāpeti1. Natveva mayaṃ bhante, tappaccayā vācaṃ bhindāma. Pañcāhikaṃ kho pana mayaṃ bhante, sabbarattiyā dhammiyā kathāya sannisīdāma. Evaṃ kho mayaṃ bhante appamattā ātāpino pahitattā viharāmā"ti.

1. "Upaṭṭhāpema" machasaṃ. [P T S.]

[BJT Page 876] [\x 876/]

28. Atha kho bhagavā āyasmantañca anuruddhaṃ āyasmantañca nandiyaṃ āyasmantañca kimbilaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā yena pārileyyakaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena pārileyyakaṃ tadavasari. Tatra sudaṃ bhagavā pārileyyake viharati rakkhitavanasaṇḍe bhaddasālamūle.

29. Atha kho bhagavato rahogatassa patisallīnassa evaṃ cetaso parivitakko udapādi: "ahaṃ kho pubbe ākiṇṇo na phāsuṃ vihāsiṃ tehi kosambakehi 1 bhikkhūhi bhaṇḍanakārakehi kalahakārakehi vivādakārakehi bhassakārakehi saṅghe adhikaraṇakārakehi. Sombhi etarahi eko adutiyo sukhaṃ phāsuṃ viharāmi aññatreva tehi kosambakehi bhikkhūhi bhaṇḍanakārakehi kalahakārakehi vivādakārakehi bhassakārakehi saṅghe adhikaraṇakārakehī"ti.

30. Aññataropi kho hatthināgo ākiṇṇo viharati hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi. Chinnaggāni ceva tiṇāni khādati. Obhaggobhaggañcassa sākhābhaṅgaṃ khādanti. Āvilāni ca pānīyāni pivati. Ogāhā cassa uttiṇṇassa 2 hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti.

31. Atha kho [PTS Page 353] [\q 353/] tassa hatthināgassa etadahosi: "ahaṃ kho ākiṇṇo viharāmi hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi. Chinnaggāni ceva tiṇāni khādāmi. Obhaggobhaggañca me sākhābhaṅgaṃ khādanti. Āvilāni ca pānīyāni pivāmi. Ogāhā ca me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo gacchanti. Yannūnāhaṃ ekova gaṇamhā vūpakaṭṭho vihareyya"nti.

32. Atha kho so hatthināgo yūthā apakkamma yena pārileyyakaṃ rakkhitavanasaṇḍo bhaddasālamūlaṃ yena bhagavā tenupasaṅkami. Upasaṅkamitvā soṇḍāya bhagavato pānīyaṃ paribhojanīyaṃ upaṭṭhāpeti. Appaharitañca karoti.

33. Atha kho tassa hatthināgassa etadahosi: "ahaṃ kho pubbe ākiṇṇo na phāsuṃ vihāsiṃ hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi. Chinnaggāni ceva tiṇāni khādiṃ. Obhaggobhaggañca me sākhābhaṅgaṃ khādiṃsu. Āvilāni ca pānīyāni apāyiṃ. Ogāhā ca me uttiṇṇassa hatthiniyo kāyaṃ upanighaṃsantiyo agamaṃsu. Somhi etarahi eko adutiyo sukhaṃ phāsuṃ viharāmi aññatreva hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehī"ti.

34. Atha kho bhagavā attano ca pavivekaṃ viditvā tassa ca hatthināgassa cetasā ceto parivitakkamaññāya tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:

"Etaṃ3 nāgassa nāgena īsādantassa hatthino,

Sameti cittaṃ cittena yadeko ramatī vane"ti.

1. "Kosambikehi" si. A vi. Ja. Vi. To vi

2. "Ogāhañcassa otiṇṇassa" si.

"Ogāhantassa otiṇṇassa" ma nu pa. [P T S.]

3. "Evaṃ" ma nu pa. [P T S.]

[BJT Page 878] [\x 878/]

35. Atha kho bhagavā pārileyyake yathābhirattaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme.

36. Atha kho kosambakā upāsakā "ime kho ayyā kosambakā bhikkhū bahuno amhākaṃ anatthassa kārakā. Imehi ubbāḷho bhagavā pakkanto. Handa mayaṃ ayye kosambake bhikkhū neva abhivādeyyāma, na paccuṭṭheyyāma, na añjalikammaṃ sāmīcikammaṃ kareyyāma, na sakkareyyāma, na garu kareyyāma, na māneyyāma, na pūjeyyāma1, upagatānampi piṇḍakaṃ2 na dadeyyāma 3, evaṃ ime amhehi asakkariyamānā agarukariyamānā amāniyamānā apūjiyamānā asakkārapakatā pakkamissanti vā vibbhamissantivā bhagavantaṃ vā pasādessantī"ti.

37. Atha kho kosambakā upāsakā kosambake bhikkhū neva abhivedesuṃ. Na paccuṭṭhesuṃ. Na [PTS Page 354] [\q 354/] añjalikammaṃ sāmīcikammaṃ akaṃsu. Na sakkariṃsu. Na garu kariṃsu. Na mānesuṃ. Na pūjesuṃ. Upagatānampi piṇḍakaṃ na adaṃsu.

38. Atha kho kosambakā bhikkhū kosambakehi upāsakehi asakkariyamānā agarukariyamānā amāniyamānā apūjiyamānā asakkārapakatā evamāhaṃsu: "handa mayaṃ āvuso, sāvatthiṃ gantvā bhagavato santike imaṃ adhikaraṇaṃ vūpasameyyāmā"ti.

39. Atha kho kosambakā bhikkhū senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena sāvatthi tenupasaṅkamiṃsu.

40. Assosi kho āyasmā sāriputto "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantī"ti.

41. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: "te kira bhante, kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchanti. Kathāhaṃ bhante, tesu bhikkhūsu paṭipajjāmī"ti. "Tena hi tvaṃ sāriputta, yathā dhammo tathā tiṭṭhāhī"ti. "Kathāhaṃ bhante, jāneyyaṃ dhammaṃ vā adhammaṃ vā?" Ti.

1. "Na bhajeyyāma, na pūjeyyāma" machasaṃ. 2. "Piṇḍapātaṃ" [P T S.]

3. "Dajjeyyāma" machasaṃ. [P T S.]

[BJT Page 880] [\x 880/]

42. "Aṭṭhārasahi kho sāriputta, vatthūhi adhammavādī jānitabbo: idha sāriputta, bhikkhu adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti, avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, abhāsitaṃ alapitaṃ tathāgathena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti, anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpeti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti, appaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti, paññattaṃ tathāgatena appaññattaṃ tathāgatenāti dīpeti, anāpattiṃ āpattīti dīpeti, āpattiṃ anāpattīti dīpeti, lahukaṃ āpattiṃ garukā āpattīti dīpeti, garukaṃ āpattiṃ lahukā āpattīti dīpeti, sāvasesaṃ āpattiṃ anavasesā āpattīti dīpeti, anavasesaṃ āpattiṃ sāvasesā āpattīti dīpeti, duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti, aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti, imehi kho sāriputta, aṭṭhārasahi vatthūhi adhammavādī jānitabbo.

43. "Aṭṭhārasahi ca kho sāriputta, vatthūhi dhammavādī jānitabbo: idha sāriputta, bhikkhu adhammaṃ adhammoti dīpeti, dhammaṃ dhammoti dīpeti, avinayaṃ avinayoti dīpeti, vinayaṃ vinayoti dīpeti, abhāsitaṃ alapitaṃ [PTS Page 355] [\q 355/] tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti, bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti, anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti, āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpeti, appaññattaṃ tathāgatena appaññattaṃ tathāgatenāti dīpeti, paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti, anāpattiṃ anāpattīti dīpeti, āpattiṃ āpattīti dīpeti, lahukaṃ āpattiṃ lahukā āpattīti dīpeti, garukaṃ āpattiṃ garukā āpattīti dīpeti, sāvasesaṃ āpattiṃ sāvasesā āpattīti dīpeti, anavasesaṃ āpattiṃ anavasesā āpattīti dīpeti, duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti, imehi kho sāriputta, aṭṭhārasahi vatthūhi dhammavādī jānitabbo"ti.

44. Assosi kho āyasmā mahāmoggallāno "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantī"ti. Assosi kho āyasmā mahākassapo "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantī"ti. Assosi kho āyasmā mahākaccāno "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantī"ti. Assosi kho āyasmā mahākoṭṭhito "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantī"ti. Assosi kho āyasmā mahākappino "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantī"ti. Assosi kho āyasmā mahācundo "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantī"ti. Assosi kho āyasmā anuruddho "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantī" ti. Assosi kho āyasmā revato "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantī"ti. Assosi kho āyasmā upāli "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantī"ti. Assosi kho āyasmā ānando "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantī"ti. Assosi kho āyasmā rāhulo "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantī"ti.

[BJT Page 882] [\x 882/]

45. Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ etadavoca: "te kira bhante, kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchanti. Kathāhaṃ bhante tesu bhikkhūsu paṭipajjāmi?"Ti. "Tena hi tvaṃ rāhula, yathā dhammo tathā tiṭṭhāhī"ti. "Kathāhaṃ bhante, jāneyyaṃ dhammaṃ vā adhammaṃ vā?"Ti.

46. "Aṭṭhārasahi kho rāhula, vatthūhi adhammavādī jānitabbo: idha rāhula bhikkhū, adhammaṃ dhammoti dīpeti, dhammaṃ adhammoti dīpeti, avinayaṃ vinayoti dīpeti, vinayaṃ avinayoti dīpeti, abhāsitaṃ alapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti, bhāsitaṃ lapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti, anāciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpeti, āciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti, appaññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti, paññattaṃ tathāgatena appaññattaṃ tathāgatenāti dīpeti, anāpattiṃ āpattīti dīpeti, āpattiṃ anāpattīti dīpeti, lahukaṃ āpattiṃ garukā āpattīti dīpeti, garukaṃ āpattiṃ lahukā āpattīti dīpeti, sāvasesaṃ āpattiṃ anavasesā āpattīti dīpeti, anavasesaṃ āpattiṃ sāvasesā āpattiti dīpeti, duṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti, aduṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti, imehi kho rāhula aṭṭhārasahi vatthūhi adhammavādī jānitabbo.

47. "Aṭṭhārasahi ca kho rāhula, vatthūhi dhammavādī jānitabbo: idha rāhula, bhikkhu adhammaṃ adhammoti dīpeti, dhammaṃ dhammoti dīpeti, avinayaṃ avinayoti dīpeti, vinayaṃ vinayoti dīpeti, abhāsitaṃ alapitaṃ tathāgatena abhāsitaṃ alapitaṃ tathāgatenāti dīpeti, bhāsitaṃ lapitaṃ tathāgatena bhāsitaṃ lapitaṃ tathāgatenāti dīpeti, anāciṇṇaṃ tathāgatena anāciṇṇaṃ tathāgatenāti dīpeti, āciṇṇaṃ tathāgatena āciṇṇaṃ tathāgatenāti dīpeti, appaññattaṃ tathāgatena appaññattaṃ tathāgatenāti dīpeti, paññattaṃ tathāgatena paññattaṃ tathāgatenāti dīpeti, anāpattiṃ anāpattīti dīpeti, āpattiṃ āpattīti dīpeti. Lahukaṃ āpattiṃ lahukaṃ āpattīti dīpeti, garukaṃ āpattiṃ garukā āpattīti dīpeti, sāvasesaṃ āpattiṃ sāvasesā āpattīti dīpeti, anavasesaṃ āpattiṃ anavasesā āpattīti dīpeti, duṭṭhullaṃ āpattiṃ duṭṭhullā āpattīti dīpeti, aduṭṭhullaṃ āpattiṃ aduṭṭhullā āpattīti dīpeti, imehi kho rāhula aṭṭhārasahi vatthūhi dhammavādī jānitabbo"ti.

48. Assosi kho mahāpajāpatī gotamī "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchantī"ti.

[BJT Page 884 [\x 884/] 49.] Atha kho mahāpajāpatīgotamī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho mahāpajāpatīgotamī bhagavantaṃ etadavoca: "te kira bhante, kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchanti. Kathāhaṃ bhante, tesu bhikkhūsu paṭipajjāmī ?"Ti. "Tena hi tvaṃ gotamī, ubhayattha dhammaṃ suṇa. Ubhayattha dhammaṃ sutvā ye tattha bhikkhū dhammavādino, tesaṃ diṭṭhiñca khantiñca ruciñca ādāyañca rocehi. Yaṃ ca kiñci bhikkhunīsaṅghena bhikkhusaṅghano paccāsiṃtabbaṃ1, sabbaṃ taṃ dhammavāditova paccāsiṃsitabba"nti.

50. Assosi kho anāthapiṇḍiko gahapati "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthi āgacchantī"ti.

51. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho anāthapiṇḍiko gahapati bhagavantaṃ etadavoca: "te kira bhante, kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchanti. Kathāhaṃ bhante, sesu bhikkhūsu paṭipajjāmī?"Ti. "Tena hi tvaṃ gahapati, ubhayattha dānaṃ dehi. Ubhayattha dānaṃ datvā ubhayattha dhammaṃ suṇa. Ubhayattha dhammaṃ sutvā ye tattha bhikkhū dhammavādino, tesaṃ diṭṭhiñca khantiñca ruciñca ādāyañca rocehī"ti.

52. Assosi kho visākhā migāramātā "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ [PTS Page 356] [\q 356/] āgacchantī"ti.

53. Atha kho visākhā migāramātā yeka bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnā kho visākhā migāramātā bhagavantaṃ etadavoca: "te kira bhante, kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ āgacchanti. Kathāhaṃ bhante, tesu bhikkhūsu paṭipajjāmī?"Ti. "Tena hi tvaṃ visākhe, ubhayattha dānaṃ dehi. Ubhayattha dānaṃ datvā ubhayattha dhammaṃ suṇa. Ubhayattha dhammaṃ sutvā ye tattha bhikkhū dhammavādino, tesaṃ diṭṭhiñca khantiñca ruciñca ādāyañca rocehī"ti.

54. Atha kho kosambakanā bhikkhū anupubbena yena sāvatthi tadavasaruṃ.

1. "Paccāsīsitabbaṃ" cha ma saṃ.

[BJT Page 886] [\x 886/]

55. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: "te kira bhante, kosambakā bhikkhū bhaṇḍanakārakāla kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṃ anuppattā. Kathannu kho bhante, tesu bhikkhūsu senāsane1 paṭipajjitabba?"Nti. "Tena hi sāriputta, vivittaṃ senāsanaṃ dātabba"nti. Sace pana bhante, vivittaṃ na hoti, kathaṃ paṭipajjitabba?"Nti. "Tena hi sāriputta, vivittaṃ katvāpi dātabbaṃ. Na tvovāhaṃ sāriputta, kenaci pariyāyena vuḍḍhatarassa bhikkhuno senāsanaṃ paṭibāhitabbanti, vadāmi. Yo paṭibāheyya, āpatti dukkaṭassā"ti. "Āmise pana bhante, kathaṃ paṭipajjitabba?"Nti. "Āmisaṃ kho sāriputta, sabbesaṃ samakaṃ bhājetabba"nti.

56. Atha kho tassa ukkhittakassa bhikkhuno dhammañca vinayañca paccavekkhantassa etadahohi: "āpatti esā. Nesā anāpatti. Āpannomahi. Namhi anāpanno. Ukkhittomhi. Namhi anukkhitto. Dhammikenamhi kammena ukkhitto akuppena ṭhānārahenā"ti.

57. Atha kho so ukkhittako bhikkhu yena ukkhittānuvattakā bhikkhū tenupasaṅkami. Upasaṅkamitvā ukkhittānuvattake bhikkhū etadavoca: "āpatti esā āvuso. Nesā anāpatti. Āpannomhi. Namhi ānāpanno. Ukkhittomhi. Namhi anukkhitto. Dhammikenamhi kammena ukkhitto akuppena ṭhānārahena. Etha, maṃ āyasmanto osārethā"ti.

58. Atha kho te ukkhittānuvattakā bhikkhū taṃ ukkhittakaṃ bhikkhuṃ ādāya yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ: "ayaṃ bhante, ukkhittako bhikkhu evamāha: ’āpatti esā āvuso. Nesā anāpatti. Āpannomhi. Namhi anāpanno. Ukkhittomhi. Namhi anukkhitto. Dhammikenamhi kammena ukkhitto akuppena ṭhānārahena. Etha, maṃ āyasmanto osārethā’ti. Kathannu kho bhante 2 paṭipajjitabba"nti. "Āpatti esā bhikkhave, nesā anāpatti. Āpanno eso bhikkhu. Neso bhikkhu anāpanno. Ukkhitto eso bhikkhu. Neso bhikkhu [PTS Page 357] [\q 357/] anukkhitto. Dhammikena kammena ukkhitto akuppena ṭhānārahena. Yato ca kho so bhikkhave, bhikkhu āpanno ca, ukkhitto ca, passati ca, tena hi bhikkhave, taṃ bhikkhuṃ osārethā"ti.

1. "Senāsanaṃ" "senāsanesu" katthaci. Si.

2. "Kathannukho tehi bhante, " [P T S.]

[BJT Page 888] [\x 888/]

59. Atha kho te ukkhittānuvattakā bhikkhū taṃ ukkhittakaṃ bhikkhuṃ osāretvā yena ukkhepakā bhikkhū tenupasaṅkamiṃsu. Upasaṅkamitvā ukkhepake bhikkhū etadavocuṃ: "yasmiṃ āvuso, vatthusmiṃ ahosi saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṃ saṅghanānākaraṇaṃ, so eso bhikkhu āpanno ca, ukkhittoca, passī ca, osārito ca. Handa mayaṃ1 āvuso tassa vatthussa vūpasamāya saṅghasāmaggiṃ karomā"ti.

60. Atha kho te ukkhepakā bhikkhū yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te ukkhepakā bhikkhū bhagavantaṃ etadavocuṃ: "te bhante, ukkhittānuvattakā bhikkhū evamāhaṃsu: "yasmiṃ āvuso, vatthusmiṃ ahosi saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṃ saṅghanānākaraṇaṃ, so eso bhikkhu āpanno ca, ukkhittoca, passī ca, osārito ca. Handa mayaṃ āvuso, tassa vatthussa vūpasamāya saṅghasāmaggiṃ karomā’ti. Kathaṃ nu kho bhante, paṭipajjitabba"nti. "Yato ca kho so bhikkhave, bhikkhu āpanno ca, ukkhitto ca, passi ca, osārito ca, tena hi bhikkhave, saṅghe tassa vatthussa vūpasamāya saṅghasāmaggiṃ karotu. Evañca pana bhikkhave, kātabbo: sabbeheva ekajjhaṃ sannipatitabbaṃ gilānehi ca agilānehi ca. Na kehici chando dātabbo. Sannipatitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

61. ’Suṇātu me bhante, saṅgho. Yasmiṃ vatthusmiṃ ahosi saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṃ saṅghanānākaraṇaṃ, so eso bhikkhu āpanno ca, ukkhitto ca, passī ca, osāritoca. Yadi saṅghassa pattakalalaṃ, saṅghe tassa vatthussa vūpasamāya saṅghasāmaggiṃ kareyya. Esā ñatti.

’Suṇātu me bhante, saṅgho. Yasmiṃ vatthusmiṃ ahosi saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṃ saṅghanānākaraṇaṃ, so eso bhikkhu āpanno ca, ukkhitto ca, passī ca osārito ca. Saṅgho tassa vatthusasa vūpasamāya saṅghasāmaggiṃ karoti. Yassāyasmato khamati tassa vatthussa vūpasamāya saṅghasāmaggiyā karaṇaṃ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

’Katā saṅghena tassa vatthussa vūpasamāya saṅghasāmaggi. Nihatā saṅgharājī. Nihato saṅghabhedo2. Khamati saṅghassa. Tasmā tuṇhī. Evametaṃ dhārayāmī’ti. Tāvadeva uposatho kātabbo. Pātimokkhaṃ uddisitabba"nti.

1. "Handassa mayaṃ" a vi. Ja vi. Ma nu pa. To vi.

2. Dissate ādimbhī "nihato saṅghabhedo"ti. Chaṭṭhasaṅgītiyā marammakkharapotthake.

[BJT Page 890] [\x 890/]

62. [PTS Page 358] [\q 358/] atha kho āyasmā upāli yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā upāli bhagavantaṃ etadavoca: yasmiṃ bhante vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṃ saṅghanānākaraṇaṃ, saṅgho taṃ vatthuṃ avinicchinitvā amūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti, dhammikā nu kho sā bhante, saṅghasāmaggī ?"Ti.

"Yasmiṃ upāli, vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṃ saṅghanānākaraṇaṃ, saṅgho taṃ vatthuṃ avinicchinitvā amūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti, adhammikā sā upāli, saṅghasāmaggī"ti.

"Yasmiṃ upāli, vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṃ saṅghanānākaraṇaṃ, saṅgho taṃ vattha vinicchinitvā mūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti, dhammikā nu kho sā bhante, saṅghasāmaggī"ti.

"Yasmiṃ upāli, vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṃ saṅghanānākaraṇaṃ, saṅgho taṃ vattha vinicchinitvā mūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti, dhammikā sā upāli, saṅghasāmaggī"ti.

. 63. "Kati nu kho bhante, saṅghasāmaggiyo?"Ti. "Dvomā upāli, saṅghasāmaggiyo. Atthupāli saṅghasāmaggi, atthāpetā byañjanūpetā. Atthupāli, saṅghasāmaggi atthupetā vyañjanūpetā ca.

64. "Katamā ca sā upāli, saṅghasāmaggi atthāpetā vyañjanūpetā? Yasmiṃ upāli, vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṃ saṅghanānākaraṇaṃ, saṅgho taṃ vatthuṃ avinicchinitvā amūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti, ayaṃ vuccati upāli, saṅghasāmaggi atthupetā vyañjanūpetā.

65. "Katamā ca sā upāli, saṅghasāmaggi atthūpetā vyañjanūpetā ca? Yasmiṃ upāli, vatthusmiṃ hoti saṅghassa bhaṇḍanaṃ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṃ saṅghanānākaraṇaṃ, saṅgho taṃ vatthuṃ vinicchinitvā mūlā mūlaṃ gantvā saṅghasāmaggiṃ karoti, ayaṃ vuccati upāli, saṅghasāmaggi atthupetā vyañjanūpetā ca. Imā kho upāli, dve saṅghasāmaggiyo"ti.

66. Atha kho āyasmā upāli, uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ gāthāya ajjhabhāsi: -

1. "Atthupetā ca" cha ma saṃ. [P T S.]

[BJT Page 892] [\x 892/]

67. "Saṅghassa kiccesu ca mantaṇāsu ca

Atthesu jātesu vinicchayesu ca,

Kathampakārodha naro mahatthiko

Bhikkhu kathaṃ hotidha paggahāraho"ti.

68. [PTS Page 359] [\q 359/] "anānuvajjo1 paṭhamena sīlato

Avekkhitācāro susaṃvutindriyo,

Paccatthikā nopavadenti 2 dhammato

Na hissa taṃ hoti vadeyyu yena naṃ.

69. So tādiso sīlavisuddhiyā ṭhito

Visārado hoti visayha bhāsati,

Nacchambhati parisagato na vedhati

Atthaṃ na hāpeti anuyyutaṃ bhaṇaṃ.

70. Tatheva pañhaṃ parisāsu pucchito

Na ceva pajjhāyati na maṅku hoti,

So kālāgataṃ3 byākaraṇārahaṃ vaco

Rañjeti viññūparisaṃ vicakkhaṇo.

71. Sagāravo vuḍḍhataresu bhikkhūsu

Ācerakamhi ca sake visārado,

Alaṃ pametuṃ paguṇo kathetave

Paccatthikānañca visandhikovido4.

72. Paccatthikā yena vajanti niggahaṃ.

Mahājano saññapanañca 5 gacchati, sakañca ādāyaṃ samayaṃ6 na riñcati

So byākaraṃ7 pañhamanūpaghātikaṃ.

73. Dūteyya kammesu alaṃ samuggaho

Saṅghassa kiccesu ca āhunaṃ yathā,

Karaṃ vaco bhikkhugaṇena pesito

Ahaṃ karomīti na tena maññati.

74. Āpajjate 8 yāvatakesu vatthusu

Āpattiyā hoti yathā ca vuṭṭhati,

Ete vibhaṅgā ubhayessa sāgatā

Āpattivuṭṭhānapadassa kovido.

75. Nissāraṇaṃ gacchati yāni cāvaraṃ

Nissārito hoti yathā ca vatthunā9,

Osāraṇaṃ taṃvusitassa jantuno

Etampi jānāti vibhaṅgakovido.

76. Sagāravo vuḍḍhataresu bhikkhūsu

Navesu theresu ca majjhimesu10,

Mahājanassatthacarodha paṇḍito

So tādiso bhikkhu idha paggahāraho"ti.

Kosambakkhandhako niṭṭhito dasamo.

1. "Ananuvajjo" sī mu. 2. "Nūpavadanti" machasaṃ.

3. "Kālagataṃ" ma nu pa. To vi. Ja vi. 4. "Ciraddhikovido" machasaṃ. [P T S]

5. "Paññāpanañca" [P T S. 6.] "Ādāsamayaṃ" machasaṃ.

7. "Vyākaraṃ" machasaṃ. "Veyyākaraṃ" si. 8. "A’pajjati" machasaṃ. [P T S.]

9. "Vatthanā’ ma cha sa. Ma nu pa. To vi.

10. "Majjhimesu ca" machasaṃ. [P T S.] A vi. Ja vi. To vi. Ma nu pa.

[BJT Page 894] [\x 894/]

Tassa uddānaṃ: -

1. [PTS Page 360] [\q 360/] kosambiyaṃ jinavaro vivādāpattidassane,

Ukkhipeyya1 yasmiṃ tasmiṃ saddhāyāpatti desaye.

2. Antosīmāya 2 tattheva bālakañce va vaṃsadā3,

Pārileyyañca 4 sāvatthi sāriputto ca kolito.

3. Mahākassapakaccānā koṭṭhito kappinenaca 5,

Mahācundo ca anuruddho revato upāli cūbhaye 6.

4. Ānando rāhulo ceva gotamī nāthapiṇḍiko,

Visākhā migāramātā ca 7

Senāsanaṃ vivittañca āmisaṃ samakaṃ dade. 8

5. Na kehi 9 chando dātabbo upāliparipucchito,

Anānuvajjodhisīlena10 sāmaggi jinasāsaneti.

Mahāvaggo samatto.

1. "Nukkhipeyya" machasaṃ. 2. "Sīmāyaṃ" machasaṃ. [P T S.]

3. "Sampadā" a. Ja to. " Pañcekañceva sampadā" [P T S]

4. "Pālileyyāca" machasaṃ. 5. "Kappino" machasaṃ.

6. "Upālicubho" machasaṃ. . " Upālivahayo" [P T S.]

7. "Visākhā migāramātā ca" - sīhalapotthakesu marammakkharapotthake ca na dissate.

8. "Āmisaṃ sāmakaṃpica" machasaṃ. [P T S. 9.] "Na kena chando" [P T S]

10. "Anānuvajjosīlena" machasaṃ "anupavajjodhisīlena" a. Ja. Nu. To.