[BJT Vol M - 1] [\z M /] [\w I /]
[PTS Vol M - 1] [\z M /] [\f I /]
[PTS Page 122] [\q 122/]
[BJT Page 308] [\x 308/]

Suttantapiṭake
Majjhimanikāyo
Mūlapaṇṇāsako
3. Opammavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1.3.1
(21) Kakacūpamasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā moliyaphagguno bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharati evaṃ saṃsaṭṭho āyasmā moliyaphagguno bhikkhunīhi saddhiṃ viharati. Sace koci bhikkhu āyasmato moliyaphaggunassa sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāsati. Tenāyasmā moliyaphagguno kupito anattamano adhikaraṇampi karoti. Sace pana koci bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā āyasmato moliyaphaggunassa avaṇṇaṃ bhāsati. Tena tā bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti. Evaṃ saṃsaṭṭho āyasmā moliyaphagguno bhikkhunīhi saddhiṃ viharati.

-------------------

* " Potthakāgatā pana uddānagāthā sabbathā visadisā aparisuddhā ca"
Siri dhammārāma suddhi-adholipi:

"Cūḷasīhanāda lomahaṃsa varo
Mahācūḷadukkhakkhandhaanumānikasuttaṃ
Khilapattha madhupiṇḍika dvidhāvitakka
Pañcanimittakathā puna vaggo"-machasaṃ . Sīmu.2

[BJT Page 310] [\x 310/]

2. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: " āyasmā bhante moliyaphagguno bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharati. Evaṃ saṃsaṭṭho bhante āyasmā moliyaphagguno bhikkhunīhi saddhiṃ viharati: sace koci bhikkhu āyasmato moliyaphaggunassa sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāsati, tenāyasmā moliyaphagguno kupito anattamano adhikaraṇampi karoti. Sace pana koci bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā āyasmato moliyaphaggunassa avaṇṇaṃ bhāsati, tena tā bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti. Evaṃ saṃsaṭṭho bhante āyasmā moliyaphagguno bhikkhunīhī saddhiṃ viharatī "ti.

3. Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: [PTS Page 123] [\q 123/] ehi tvaṃ bhikkhu mama vacanena moliyaphaggunaṃ bhikkhuṃ āmantehi: ’satthā taṃ āvuso phagguna āmantetī’ti.’Evambhante’ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā moliyaphagguno tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ moliyaphaggunaṃ etadavoca: satthā taṃ āvuso phagguna āmantetīti. Evamāvusoti kho āyasmā moliyaphagguno tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ moliyaphaggunaṃ bhagavā etadavoca:

4. Saccaṃ kira tvaṃ phagguna bhikkhunīhi saddhiṃ ativelaṃ saṃsaṭṭho viharasi? Evaṃ saṃsaṭṭho kira tvaṃ phagguna bhikkhunīhi saddhiṃ viharasi: "sace koci bhikkhu tuyhaṃ sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāsati, tena tvaṃ kupito anattamano adhikaraṇampi karosi. Sace pana koci bhikkhu tāsaṃ bhikkhunīnaṃ sammukhā tuyhaṃ avaṇṇaṃ bhāsati. Tena tā bhikkhuniyo kupitā anattamanā adhikaraṇampi karonti. Evaṃ saṃsaṭṭho kira tvaṃ phagguna bhikkhunīhi saddhiṃ viharasī"ti. ’Evambhante’ nanu tvaṃ phagguna kulaputto saddhā agārasmā anagāriyaṃ pabbajitoti?’ Evambhante’.

5. Na kho te etaṃ phagguna patirūpaṃ, kulaputtassa saddhā agārasmā anagāriyaṃ pabbajitassa, yaṃ tvaṃ bhikkhunīhī saddhiṃ ativelaṃ saṃsaṭṭho vihareyyāsi. Tasmātiha phagguna tava cepi koci sammukhā tāsaṃ bhikkhunīnaṃ avaṇṇaṃ bhāseyya, tatrāpi tvaṃ phagguna ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi. Tatrāpi te phagguna evaṃ sikkhitabbaṃ: " na ceva me cittaṃ vipariṇataṃ bhavissati, na ca pāpikaṃ vācaṃ nicchāressāmi, hitānukampī ca viharissāmi, mettacitto na dosantaro "ti evaṃ hi te phagguna sikkhitabbaṃ.

[BJT Page 312] [\x 312/]

6. Tasmātiha phagguna tava cepi koci sammukhā tāsaṃ bhikkhunīnaṃ pāṇinā pahāraṃ dadeyya, leḍḍunā pahāraṃ dadeyya, daṇḍena pahāraṃ dadeyya, satthena pahāraṃ dadeyya, tatrāpi tvaṃ phagguna ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi. Tatrāpi te phagguna evaṃ sikkhitabbaṃ: na ceva me cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāmi. Hitānukampī ca viharissāmi mettacitto na dosantaroti. Evaṃ hi te phagguna sikkhitabbaṃ.

7. Tasmātiha phagguna tava cepi koci sammukhā avaṇṇaṃ bhāseyya, tatrāpi tvaṃ phagguna ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi. Tatrāpi te phagguna evaṃ sikkhitabbaṃ: na ceva me cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāmi. Hitānukampī ca viharissāmi mettacitto na dosantaroti. Evaṃ hi te phagguna sikkhitabbaṃ.

8. Tasmātiha phagguna tava cepi koci pāṇinā pahāraṃ dadeyya, leḍḍunā pahāraṃ dadeyya, daṇḍena pahāraṃ dadeyya, satthena [PTS Page 124] [\q 124/] pahāraṃ dadeyya, tatrāpi tvaṃ phagguna ye gehasitā chandā ye gehasitā vitakkā te pajaheyyāsi. Tatrāpi te phagguna evaṃ sikkhitabbaṃ: na ceva me cittaṃ vipariṇataṃ bhavissati na ca pāpikaṃ vācaṃ nicchāressāmi. Hitānukampī ca viharissāmi mettacitto na dosantaroti. Evaṃ hi te phagguna sikkhitabbaṃ.

9. Atha kho bhagavā bhikkhu āmantesi: ārādhayiṃsu vata me bhikkhave bhikkhū ekaṃ samayaṃ cittaṃ. Idhāhaṃ bhikkhave bhikkhū āmantesiṃ, ’ahaṃ kho bhikkhave ekāsanabhojanaṃ bhuñjāmi. Ekāsanabhojanaṃ kho ahaṃ bhikkhave bhuñjamāno appābādhatañca sañjānāmi appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca. Etha tumhepi bhikkhave ekāsana bhojanaṃ bhuñjatha. Ekāsanabhojanaṃ kho bhikkhave tumhepi bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcā’ti. Na me bhikkhave tesu bhikkhūsu anusāsanī karaṇīyā ahosi. Satuppādakaraṇīyameva me1 bhikkhave tesu bhikkhusu2 ahosi.

10. Seyyathāpi bhikkhave subhūmiyaṃ cātummahāpathe ājaññaratho yutto3 assa ṭhito odhastapatodo, tamenaṃ dakkho yoggācariyo assadammasārathī abhirūhitvā vāmena hatthena rasmiyo gahetvā dakkhiṇena hatthena patodaṃ gahetvā yenicchakaṃ yadicchakaṃ sāreyyāpi4 paccāsāreyyāpi,5 evameva kho bhikkhave na me tesu bhikkhusu anusāsanī karaṇīyā ahosi. Satuppādakaraṇīyameva me bhikkhave tesu bhikkhusu2 ahosi. Tasmātiha bhikkhave tumhepi6 akusalaṃ pajahatha. Kusalesu dhammesu āyogaṃ karotha. Evaṃ hi tumhepi imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatha.

------------------

1. Bhikkhave,syā, 2. Bhikkhūsu, machasaṃ syā, 3. Sudanto yutto, syā, 4. Sāreyyapi, machasaṃ. [PTS] 5. Paccāsāreyyapi, machasaṃ [PTS] 6.  Tumhe, [PTS]

[BJT Page 314] [\x 314/]

11. Seyyathāpi bhikkhave gāmassa vā nigamassa avidūre mahantaṃ sālavanaṃ, tañcassa phalaṇḍehi sañchannaṃ, tassa kocideva puriso1 uppajjeyya atthakāmo hitakāmo yogakkhemakāmo, so yā tā sālalaṭṭhiyo kuṭilā ojāpaharaṇīyo2 tā tacchetvā 3 bahiddhā nīhareyya, antovanaṃ suvisodhitaṃ4 visodheyya, yā pana tā sālalaṭṭhiyo ujukā tā sammā5 parihareyya, evaṃ hetaṃ6 bhikkhave sālavanaṃ aparena samayena vuddhiṃ virūḷhiṃ vepullaṃ āpajjeyya. Evameva kho bhikkhave tumhepi akusalaṃ pajahatha. Kusalesu dhammesu āyogaṃ karotha. [PTS Page 125] [\q 125/] evaṃ hi tumhepi imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjissatha7.

12. Bhūtapubbaṃ bhikkhave imissāyeva sāvatthiyā vedehikā nāma gahipatānī ahosi. Vedehikāya bhikkhave gahapatāniyā evaṃ kalyāṇo kittisaddo abbhuggato: soratā vedehikā gahapatānī, nivātā vedehikā gahapatānī, upasantā vedehikā gahapatānīti. Vedehikāya kho pana bhikkhave gahapatāniyā kāḷī nāma dāsī ahosi, dakkhā analasā susaṃvihitakammantā.

13. Atha kho bhikkhave kāḷiyā dāsiyā etadahosi: mayhaṃ kho ayyāya evaṃ kalyāṇo kittisaddo abbhuggato: soratā vedehikā gahapatānī, nivātā vedehikā gahapatānī, upasantā vedehikā gahapatānīti. Kinnu kho me ayyā santaṃyeva nu kho ajjhattaṃ kopaṃ na pātukaroti? Udāhu asantaṃ? Udāhu mayhevete8 kammantā susaṃvihitā, yena me ayyā santaṃyeva ajjhattaṃ kopaṃ na pātukaroti? No asantaṃ? Yannūnāhaṃ ayyaṃ vīmaṃseyyanti. Atha kho bhikkhave kāḷī dāsī divā uṭṭhāsi. Atha kho bhikkhave vedehikā gahapatānī kāḷiṃ dāsiṃ etadavoca: he je kāḷīti.9 Kiṃ ayyeti?10 Kiṃ je divā uṭṭhāsīti? ’Na kho ayye11 kiñcīti.’12 No vata re kiñci pāpidāsī13 divā uṭṭhāsī’ti kupitā anattamanā bhākuṭiṃ 14 akāsi.

14. Atha kho bhikkhave kāḷiyā dāsiyā etadahosi: santaṃyeva kho me ayyā ajjhattaṃ kopaṃ na pātukaroti no asantaṃ. Mayhevete kammantā susaṃvihitā, yena me ayyā santaṃyeva ajjhattaṃ kopaṃ na pātukaroti no asantaṃ. Yannūnāhaṃ bhiyyosomattāya ayyaṃ vīmaṃseyyanti atha kho bhikkhave kāḷīdāsī divātaraṃ uṭṭhāsi.

-------------------

1. Manusso,katthaci. 2. Ojasāraṇiyo,syā. 3. Chetvā,machasaṃ 4. Susodhitaṃ,syā 5. Sammā,syā. 6. Hi taṃ,syā. 7. Āpajjatha,syā. 8. Mayhamevete, machasaṃ. Mayhaṃpete, syā. 9. Kāḷi,[PTS] sī. 10. Ayye,syā. 11. Nakhvayye, machasaṃ. Syā. 12. Kiñci,[PTS] sī. 13. Pāpadāsī, syā, 14. Bhakuṭiṃ,aṭṭhakathā bhukuṭi,[PTS.S?]Mu 2. Bhakuṭimakāsi, syā

[BJT Page 316] [\x 316/]

15. Atha kho bhikkhave vedehikā gahapatānī kāḷiṃ dāsiṃ etadavoca: he je kāḷīti. ’Kiṃ ayye’ti? Kiṃ je divātaraṃ uṭṭhāsīti? ’Na kho ayye kiñci’ti. No vata re kiñci pāpī dāsi, divātaraṃ1 uṭṭhāsīti kupitā anattamanā anattamanavācaṃ nicchāresi. Atha kho bhikkhave kāḷiyā dāsiyā etadahosi: santaṃyeva kho me ayyā ajjhattaṃ kopaṃ na pātukaroti no asantaṃ, mayhevete kammantā susaṃvihitā yena me ayyā santaṃyeva ajjhattaṃ kopaṃ na pātukaroti no asantaṃ, yannūnāhaṃ bhiyyosomattāya ayyaṃ vīmaṃseyyanti atha kho bhikkhave kāḷī dāsī divātaraṃyeva uṭṭhāsi. Atha kho bhikkhave vedehikā gahapatānī kāḷiṃ dāsiṃ [PTS Page 126] [\q 126/] etadavoca: he je kāḷīti. ’Kiṃ ayyeti? Kiṃ je divātaraṃ uṭṭhāsīti? Na kho ayye kiñcīti. No vata re kiñci pāpī dāsi, divātaraṃ uṭṭhāsīti kupitā anattamanā aggaḷasūciṃ gahetvā sīse pahāraṃ adāsi. Sīsaṃ vobhindi.2 Atha kho bhikkhave kāḷī dāsī bhinnena sīsena lohitena gaḷantena3 paṭivissakānaṃ ujjhāpesi: ’passathayyā, soratāya kammaṃ passathayyā, nivātāya kammaṃ. Passathayyā, upasantāya kammaṃ kathaṃ hi nāma ekadāsikāya ’divā uṭṭhāsī’ti kupitā anattamanā aggaḷasūciṃ gahetvā sīse pahāraṃ dassati. Sīsaṃ vobhindissatīti?

Atha kho bhikkhave vedehikāya gahapatāniyā aparena samayena evaṃ pāpako kittisaddo abbhuggañchi:4 caṇḍī vedehikā gahapatānī, anivātā vedehikā gahapatānī, anupasantā vedehikā gahapatānīti.

16. Evameva kho bhikkhave idhekacco bhikkhu tāvadeva soratasorato hoti nivātanivāto hoti upasantupasanto hoti yāva na naṃ amanāpā5 vacanapathā phusanti. Yato ca kho bhikkhave bhikkhuṃ amanāpā vacanapathā phusanti, atha bhikkhu6 soratoti veditabbo nivātoti veditabbo. Upasantoti veditabbo. Nāhaṃ taṃ bhikkhave bhikkhuṃ suvacoti7 vadāmi, yo cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārahetu suvaco hoti. Sovacassataṃ āpajjati. Taṃ kissa hetu: taṃ hi so bhikkhave bhikkhu cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ alabhamāno na suvaco hoti. Na sovacassataṃ āpajjati. Yo ca kho bhikkhave bhikkhu dhammaṃyeva sakkaronto dhammaṃ garukaronto8 dhammaṃ apacāyamāno suvaco hoti sovacassataṃ āpajjati, tamahaṃ suvacoti vadāmi. Tasmātiha bhikkhave evaṃ sikkhitabbaṃ: dhammaṃyeva sakkarontā dhammaṃ garukarontā dhammaṃ apacāyamānā suvacā bhavissāma, sovacassataṃ āpajjissāmāti. Evaṃ hi vo bhikkhave sikkhitabbaṃ.

---------------------

1.Divā, syā[PTS] ca 2. Sīsaṃ te bhindissāmīti, syā 3. Galantena, katthaci. 4. Abbhuggacchi,syā 5. Na amanāpā, machasaṃ syā[PTS] 6. Kho bhikkhu, [PTS] 7.  Subbacoti ,katthaci. 8. Dhammaṃ garuṃ karonto.. Mānento... Pūjento,machasaṃ

[BJT Page 318] [\x 318/]

17. Pañcime bhikkhave vacanapathā yehi vo pare vadamānā vadeyyuṃ: kālena vā akālena vā, bhūtena vā abhūtena vā, saṇhena vā pharusena vā, atthasaṃhitena vā anatthasaṃhitena vā, mettacittā vā dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyuṃ akālena vā. Bhūtena vā bhikkhave pare vadamānā vadeyyuṃ abhūtena vā. Saṇhena vā bhikkhave pare vadamānā, vadeyyuṃ pharusena vā, atthasaṃhitena vā bhikkhave pare vadamānā vadeyyuṃ [PTS Page 127] [\q 127/] anatthasaṃhitena vā, mettacittā vā bhikkhave pare vadamānā. Vadeyyuṃ dosantarā vā. Tatrāpi vo1 bhikkhave evaṃ sikkhitabbaṃ: na ceva no cittaṃ vipariṇataṃ bhavissati. Na ca pāpikaṃ vācaṃ nicchāressāma. Hitānukampī ca viharissāma mettacittā na dosantarā. Tañca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma. Tadārammaṇañca sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharissāmāti. Evaṃ hi vo bhikkhave sikkhitabbaṃ.

18. Seyyathāpi bhikkhave puriso āgaccheyya kuddālapiṭakaṃ2 ādāya, so evaṃ vadeyya: ahaṃ imaṃ mahāpaṭhaviṃ apaṭhaviṃ karissāmīti, so tatra tatra khaṇeyya,3 tatra tatra vikireyya, tatra tatra oṭṭhubheyya, tatra tatra omutteyya: apaṭhavī bhavasi apaṭhavī bhavasīti. Taṃ kiṃ maññatha bhikkhave: api nu so puriso imaṃ mahāpaṭhaviṃ apaṭhaviṃ kareyyāti? ’No hetaṃ bhante’. Taṃ kissa hetu? Ayaṃ hi bhante mahāpaṭhavī gambhīrā appameyyā. Sā na sukarā apaṭhaviṃ kātuṃ. Yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā’ti. Evameva kho bhikkhave pañcime vacanapathā, yehi vo pare vadamānā vadeyyuṃ: kālena vā akālena vā, bhūtena vā abhūtena vā saṇhena vā pharusena vā, atthasaṃhitena vā anatthasaṃhitena vā, mettacittā vā dosantarā vā.Kālena vā bhikkhave pare vadamānā vadeyyuṃ akālena vā bhūtena vā bhikkhave pare vadamānā vadeyyuṃ abhūtena vā. Saṇhena vā bhikkhave pare vadamānā vadeyyuṃ pharusena vā. Atthasaṃhitena vā bhikkhave pare vadamānā vadeyyuṃ anatthasaṃhitena vā. Mettacittā vā bhikkhave pare vadamānā vadeyyuṃ dosantarā vā. Tatrāpi vo1 bhikkhave evaṃ sikkhitabbaṃ: na ceva no cittaṃ vipariṇataṃ bhavissati. Na ca pāpikaṃ vācaṃ nicchāressāma. Hitānukampī ca viharissāma mettacittā na dosantarā. Tañca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma -

------------------

1.Kho, [PTS] 2. Kudāla piṭakaṃ,machasaṃ. 3.Vikhaṇeyya,machasaṃ.

[BJT Page 320] [\x 320/]

Tadārammaṇañca sabbāvantaṃ lokaṃ paṭhavīsamena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharissāmāti. Evaṃ hi vo bhikkhave sikkhitabbaṃ.

19. Seyyathāpi bhikkhave puriso āgaccheyya lākhaṃ vā haliddiṃ1 vā nīlaṃ vā mañjiṭṭhaṃ2 vā ādāya. So evaṃ vadeyya: ahaṃ imasmiṃ ākāse rūpāni3 likhissāmi rūpapātubhāvaṃ karissāmīti. Taṃ kiṃ maññatha bhikkhave, api nu so puriso imasmiṃ ākāse rūpāni likheyya rūpapātubhāvaṃ kareyyāti? ’No hetaṃ bhante’ taṃ kissahetu? ’Ayaṃ hi bhante ākāso arūpī anidassano. Tattha na sukaraṃ rūpaṃ likhituṃ rūpapātubhāvaṃ kātuṃ. Yāvadeva [PTS Page 128] [\q 128/] ca pana so puriso kilamathassa vighātassa bhāgī assā’ti.Evameva kho bhikkhave pañcime vacanapathā yehi vo pare vadamānā vadeyyuṃ: kālena vā akālena vā, bhūtena vā abhūtena vā, saṇhena vā pharusena vā, atthasaṃhitena vā anatthasaṃhitena vā, mettacittā vā dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyuṃ akālena vā. Bhūtena vā bhikkhave pare vadamānā vadeyyuṃ abhūtena vā. Saṇhena vā bhikkhave pare vadamānā, vadeyyuṃ pharusena vā, atthasaṃhitena vā bhikkhave pare vadamānā vadeyyuṃ anatthasaṃhitena vā, mettacittā vā bhikkhave pare vadamānā. Vadeyyuṃ dosantarā vā. Tatrāpi vo1 bhikkhave evaṃ sikkhitabbaṃ: na ceva no cittaṃ vipariṇataṃ bhavissati. Na ca pāpikaṃ vācaṃ nicchāressāma. Hitānukampī ca viharissāma mettacittā na dosantarā. Tañca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma. Tadārammaṇañca sabbāvantaṃ lokaṃ ākāsasamena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharissāmāti. Evaṃ hi vo bhikkhave sikkhitabbaṃ.

20. Seyyathāpi bhikkhave puriso āgaccheyya ādittaṃ tiṇukkaṃ ādāya, so evaṃ vadeyya: ahaṃ imāya ādittāya tiṇukkāya gaṅgaṃ nadiṃ santāpessāmi samaparitāpessāmīti. Taṃ kiṃ maññatha bhikkhave: api nu so puriso ādittāya tiṇukkāya gaṅgaṃ nadiṃ santāpeyya samparitāpeyyāti? ’No hetaṃ bhante’. Taṃ kissa hetu? ’Gaṅgā hi bhante nadī gambhīrā appameyyā. Sā na sukarā ādittāya tiṇukkāya santāpetuṃ samparitāpetuṃ. Yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā’ti. Evameva kho bhikkhave pañcime vacanapathā, yehi vo pare vadamānā vadeyyuṃ kālena vā akālena vā, bhūtena vā abhūtena vā, saṇhena vā pharusena vā, atthasaṃhitena vā anatthasaṃhitena vā, mettacittā vā dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyuṃ akālena vā. Bhūtena vā bhikkhave pare vadamānā vadeyyuṃ abhūtena vā. Saṇhena vā bhikkhave pare vadamānā, vadeyyuṃ pharusena vā, atthasaṃhitena vā bhikkhave pare vadamānā vadeyyuṃ anatthasaṃhitena vā, mettacittā vā bhikkhave pare vadamānā. Vadeyyuṃ dosantarā vā. Tatrāpi vo1 bhikkhave evaṃ sikkhitabbaṃ: na ceva no cittaṃ vipariṇataṃ bhavissati. Na ca pāpikaṃ vācaṃ nicchāressāma. Hitānukampī ca viharissāma mettacittā na dosantarā. Tañca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma. Tadārammaṇañca sabbāvantaṃ lokaṃ gaṅgāsamena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharissāmāti. Evaṃ hi vo bhikkhave sikkhitabbaṃ.

21. Seyyathāpi bhikkhave biḷārabhastā madditā sumadditā suparimadditā mudukā tulinī chinnasassarā chinnababbharā,4 atha puriso āgaccheyya kaṭṭhaṃ vā kaṭhalaṃ vā ādāya, so evaṃ vadeyya: ahaṃ imaṃ biḷārabhastaṃ madditaṃ sumadditaṃ suparimadaditaṃ mudukaṃ tuliniṃ chinnasassaraṃ chinnababbharaṃ kaṭṭhena vā kaṭhalena vā sarasaraṃ karissāmi bharabharaṃ karissāmīti.-

-------------------

1. Haliddaṃ,syā. 2. Mañjeṭṭhaṃ,syā. 3. Rūpaṃ, machasaṃ 4. Chinnabhabbharā, katthaci.

[BJT Page 322] [\x 322/]

22. Taṃ kiṃ maññatha bhikkhave, api nu so puriso amuṃ biḷārabhastaṃ madditaṃ sumadditaṃ suparimadditaṃ mudukaṃ tuliniṃ chinnasassaraṃ chinnabhabbharaṃ kaṭṭhena vā kaṭhalena vā sarasaraṃ kareyya bharabharaṃ kareyyāti? ’No hetaṃ bhante’. Taṃ kissa hetu? Asu hi1 bhante biḷārabhastā madditā sumadditā suparimadditā mudukā tulinī chinnasassarā chinnabhabbharā, sā na sukarā kaṭṭhena vā kaṭhalena vā sarasaraṃ kātuṃ bharabharaṃ kātuṃ. Yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā’ti. Evameva kho bhikkhave pañcime vacanapathā yehi vo pare vadamānā vadeyyuṃ: kālena [PTS Page 129] [\q 129/] vā akālena vā, bhūtena vā abhūtena vā, saṇhena vā pharusena vā, atthasaṃhitena vā anatthasaṃhitena vā, mettacittā vā dosantarā vā. Kālena vā bhikkhave pare vadamānā vadeyyuṃ akālena vā. Bhūtena vā bhikkhave pare vadamānā vadeyyuṃ abhūtena vā. Saṇhena vā bhikkhave pare vadamānā vadeyyuṃ pharusena vā, atthasaṃhitena vā bhikkhave pare vadamānā vadeyyuṃ anatthasaṃhitena vā. Mettacittā vā bhikkhave pare vadamānā vadeyyuṃ dosantarā vā. Tatrāpi vo bhikkhave evaṃ sikkhitabbaṃ: "na ceva no cittaṃ vipariṇataṃ bhavissati. Na ca pāpikaṃ vācaṃ nicchāressāma . Hitānukampī ca viharissāma mettacittā na dosantarā. Tañca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma. Tadārammaṇañca sabbāvantaṃ lokaṃ biḷārabhastāsamena2 cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharissāmā"ti. Evaṃ hi vo bhikkhave sikkhitabbaṃ.

23. Ubhatodaṇḍakena pi ce3 bhikkhave kakacena corā ocarakā4 aṅgamaṅgāni okanteyyuṃ, tatrāpi yo mano padūseyya, na me so tena sāsanakaro. Tatrāpi vo5 bhikkhave evaṃ sikkhitabbaṃ: " naceva no cittaṃ vipariṇataṃ bhavissati. Na ca pāpikaṃ vācaṃ nicchāressāma. Hitānukampī ca viharissāma mettacittā na dosantarā. Tañca puggalaṃ mettāsahagatena cetasā pharitvā viharissāma. Tadārammaṇañca sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharissāmā"ti. Evaṃ hi vo bhikkhave sikkhitabbaṃ.

24. Imañca tumhe bhikkhave kakacūpamaṃ ovādaṃ abhikkhaṇaṃ manasikareyyātha. Passatha no tumhe bhikkhave taṃ vacanapathaṃ aṇuṃ vā thūlaṃ vā yaṃ tumhe nādhivāseyyathāti? ’No hetaṃ bhante.’ Tasmātiha bhikkhave imaṃ kakacūpamaṃ ovāda abhikkhaṇaṃ manasi karotha. Taṃ vo bhavissati dīgharattaṃ hitāya sukhāyāti.

Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. [PTS Page 130] [\q 130/]

Kakacūpamasuttaṃ paṭhamaṃ.

--------------------

1. Amu hi, machasaṃ. Ayañhi, syā. 2. Viḷārabhastasamena, syā 3. Ce pi, machasaṃ [PTS] 4.  Vocarakā,syā, 5. Kho,machasaṃ [PTS]