[BJT Vol M - 1] [\z M /] [\w I /]
[PTS Vol M - 1] [\z M /] [\f I /]
[BJT Page 354] [\x 354/]
[PTS Page 142] [\q 142/]

Suttantapiṭake
Majjhimanikāyo
Mūlapaṇṇāsako
3. Opammavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1.3.3.
(23) Vammikasuttaṃ *

1. Evaṃ me sutaṃ. Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā kumārakassapo andhavane viharati. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ andhavanaṃ obhāsetvā yenāyasmā kumārakassapo tenupasaṅkami. Upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā āyasmantaṃ kumārakassapaṃ etadavoca.

[BJT Page 356] [\x 356/]

2. Bhikkhu, bhikkhu, ayaṃ vammiko1 rattiṃ dhūpāyati2. Divā pajjalati. Brāhmaṇo evamāha. Abhikkhaṇa sumedha satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa laṅgiṃ3. ’Laṅgī bhadante’ti. Brāhmaṇo evamāha. Ukkhipa laṅgiṃ. Abhikkhaṇa sumedha satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa uddhumāyikaṃ. ’Uddhumāyikā bhadante’ti. Brāhmaṇo evamāha. Ukkhipa uddhumāyikaṃ. Abhikkhaṇa sumedha satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa dvidhāpathaṃ. ’Dvidhāpatho bhadante’ti. Brāhmaṇo evamāha [PTS Page 143] [\q 143/] . Ukkhipa dvidhāpathaṃ. Abhikkhaṇa sumedha satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa caṅgavāraṃ.4 ’Caṅgavāraṃ bhadante’ti. Brāhmaṇo evamāha. Ukkhipa caṅgavāraṃ. Abhikkhaṇa sumedha satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa kummaṃ. ’Kummo bhadante’ti. Brāhmaṇo evamāha.Ukkhipa kummaṃ. Abhikkhaṇa sumedha satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa asisūnaṃ. ’Asisūnā bhadante’ti. Brāhmaṇo evamāha. Ukkhipa asisūnaṃ. Abhikkhaṇa sumedha satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa maṃsapesiṃ. ’Maṃsapesī bhadante’ti. Brāhmaṇo evamāha. Ukkhipa maṃsapesiṃ. Abhikkhaṇa sumedha satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa nāgaṃ. ’Nāgo bhadante’ti. Brāhmaṇo evamāha. Tiṭṭhatu nāgo. Mā nāgaṃ ghaṭṭesi. Namo karohi nāgassā’tī.

3. Ime kho tvaṃ bhikkhu pañhe bhagavantaṃ upasaṅkamitvā puccheyyāsi. Yathā5 te bhagavā byākaroti tathā naṃ dhāreyyāsi. Nāhaṃ taṃ bhikkhu passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana sutvā’ti. Idamavoca sā devatā idaṃ vatvā tatthe’vantaradhāyi6.

4. Atha kho āyasmā kumārakassapo tassā rattiyā accayena yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā kumārakassapo bhagavantaṃ etadavoca. Imaṃ bhante rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ andhavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami. Upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho bhante sā devatā maṃ etadavoca.

--------------------

* Vammīkasutta ( [PTS] Nld ]

1.Vammīko sīmu 1, ( [PTS] Nld ]   2.Dhumāyati machasaṃ, syā, [PTS]   3.Palighaṃ, syā   4.Paṅkavāraṃ, syā. Caṅkavāraṃ, katthaci   5.Yathāca, machasaṃ   6.Tattheva antaradhāyi syā, [PTS]

[BJT Page 358] [\x 358/]

Bhikkhu, bhikkhu, ayaṃ vammiko rattiṃ dhūpāyati divā pajjalati. Brāhmaṇo evamāha. Abhikkhaṇa sumedha satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa laṅgiṃ. ’Laṅgī bhadante’ti. Brāhmaṇo evamāha. Ukkhipa laṅgiṃ. Abhikkhaṇa sumedha satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa uddhumāyikaṃ. ’Uddhumāyikā bhadante’ti. Brāhmaṇo evamāha. Ukkhipa uddhumāyikaṃ. Abhikkhaṇa sumedha satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa dvidhāpathaṃ. ’Dvidhāpatho bhadante’ti. Brāhmaṇo evamāha.Ukkhipa dvidhāpathaṃ. Abhikkhaṇa sumedha satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa caṅgavāraṃ. ’Caṅgavāraṃ bhadante’ti. Brāhmaṇo evamāha. Ukkhipa caṅgavāraṃ. Abhikkhaṇa sumedha satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa kummaṃ. ’Kummo bhadante’ti. Brāhmaṇo evamāha.Ukkhipa kummaṃ. Abhikkhaṇa sumedha satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa asisūnaṃ. ’Asisūnā bhadante’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa maṃsapesiṃ. ’Maṃsapesi bhadante’ti. Brāhmaṇo evamāha.Ukkhipa maṃsapesiṃ. Abhikkhaṇa sumedha satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa nāgaṃ. ’Nāgo bhadante’ti. Brāhmaṇo evamāha. Tiṭṭhatu nāgo. Mā nāgaṃ ghaṭṭesi. Namo karohi nāgassā’ti.

"Ime kho tvaṃ bhikkhu pañhe bhagavantaṃ upasaṅkamitvā puccheyyāsi. Yathā5 te bhagavā byākaroti, tathā naṃ dhāreyyāsi. Nāhaṃ taṃ bhikkhu passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra tathāgatena vā tathāgatasāvakena vā ito vā pana sutvā’ti. Idamavoca sā devatā. Idaṃ vatvā tatthe’vantaradhāyīti.

5. Ko nu kho bhante vammiko? Kā rattiṃ dhūpāyanā1? Kā divā pajjalanā? Ko brāhmaṇo? Ko sumedho? Kiṃ satthaṃ? Kiṃ abhikkhaṇaṃ? Kā laṅgī? Kā uddhumāyikā? Ko dvidhāpatho? Kiṃ caṅgavāraṃ? Ko kummo? Kā asisūnā? Kā maṃsapesi? Ko nāgoti? [PTS Page 144] [\q 144/]

6. Vammiko’ti kho bhikkhu imasse’taṃ cātummahābhūtikassa kāyassa adhivacanaṃ mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādana parimaddanabhedanaviddhaṃsanadhammassa.

Yaṃ kho bhikkhu divā kammante2 ārabbha rattiṃ anuvitakketi anuvicāreti ayaṃ rattiṃ dhūpāyanā.

Yaṃ kho bhikkhu rattiṃ anuvitakketvā anuvicāretvā divā kammante payojeti kāyena vācāya manasā ayaṃ divā pajjalanā.

-------------------

1.Dhūmāyanā machasaṃ, syā, [PTS]   2.Kammantaṃ katthaci.

[BJT Page 360] [\x 360/]

Brāhmaṇo’ti kho bhikkhu tathāgatassetaṃ adhivacanaṃ arahato sammā sambuddhassa.

Sumedho’ti kho bhikkhu sekhassetaṃ bhikkhuno adhivacanaṃ.

Satthanti kho bhikkhu ariyāye’taṃ paññāya adhivacanaṃ.

Abhikkhaṇanti kho bhikkhu viriyārambhassetaṃ adhivacanaṃ.

Laṅgīti kho bhikkhu avijjāyetaṃ adhivacanaṃ.

Ukkhipa laṅgiṃ, pajaha avijjaṃ, abhikkhaṇa sumedha satthaṃ ādāyā’ti ayametassa attho.

Uddhumāyikā1’ti kho bhikkhu kodhūpāyāsassetaṃ adhivacanaṃ. Ukkhipa uddhumāyikaṃ pajaha kodhūpāyāsaṃ abhikkhaṇa sumedha satthaṃ ādāyā’ti ayametassa attho.

Dvidhāpatho’ti kho bhikkhu vicikicchāyetaṃ adhivacanaṃ. Ukkhipa dvidhāpathaṃ pajaha vicikicchaṃ abhikkhaṇa sumedha satthaṃ ādāyā’ti ayametassa attho.

Caṅgavāranti kho bhikkhu pañcannetaṃ nīvaraṇānaṃ adhivacanaṃ kāmacchandanīvaraṇassa byāpādanīvaraṇassa thīnamiddhanīvaraṇassa uddhaccakukkuccanīvaraṇassa vicikicchānīvaraṇassa. Ukkhipa caṅgavāraṃ pajaha pañca nīvaraṇe abhikkhaṇa sumedha satthaṃ ādāyā’ti ayametassa attho.

Kummo’ti kho bhikkhu pañcannetaṃ upādānakkhandhānaṃ adhivacanaṃ seyyathīdaṃ rūpūpādānakkhandhassa vedanūpādānakkhandhassa saññūpādānakkhandhassa saṅkhārūpādānakkhandhassa viññāṇūpādānakkhandhassaca2. Ukkhipa kummaṃ pajaha pañcupādānakkhandhe abhikkhaṇa sumedha satthaṃ ādāyā’ti ayametassa attho.

Asisūnā’ti kho bhikkhu pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ: cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, sotaviññeyyānaṃ saddānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, ghānaviññeyyānaṃ gandhānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, jivhāviññeyyānaṃ rasānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piyarūpānaṃ kāmūpasaṃhitānaṃ [PTS Page 145] [\q 145/] rajanīyānaṃ, kāyaviññeyyānaṃ phoṭṭhabbānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Ukkhipa asisūnaṃ pajaha pañcakāmaguṇe abhikkhaṇa sumedha satthaṃ ādāyā’ti ayametassa attho.

Maṃsapesī’ ti kho bhikkhu nandirāgassetaṃ adhivacanaṃ. Ukkhipa maṃsapesiṃ pajaha nandirāgaṃ abhikkhaṇa sumedha satthaṃ ādāyā’ti ayametassa attho.

Nāgo’ti kho bhikkhu khīṇāsavassetaṃ bhikkhuno adhivacanaṃ. Tiṭṭhatu nāgo mā nāgaṃ ghaṭṭesi namo karohi nāgassā’ti ayametassa attho’ti.

Idamavoca bhagavā. Attamano āyasmā kumārakassapo bhagavato bhāsitaṃ abhinandīti.

Vammikasuttaṃ tatiyaṃ.