[BJT Vol M - 1] [\z M /] [\w I /]
[PTS Vol M - 1] [\z M /] [\f I /]
[BJT Page 362] [\x 362/]
[PTS Page 145] [\q 145/]

Suttantapiṭake
Majjhimanikāyo
Mūlapaṇṇāsako
3. Opammavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1.3.4.
(24) Rathavinīta suttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veluvane kalandakanivāpe. Atha kho sambahulā jātibhūmakā bhikkhū jātibhūmiyaṃ vassaṃ vutthā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca:

2." Ko nu kho bhikkhave jātibhūmiyaṃ jātibhūmakānaṃ bhikkhūnaṃ sabrahmacārīnaṃ evaṃ sambhāvito: " attanā ca appiccho appicchakathañca bhikkhūnaṃ kattā, attanā ca santuṭṭho santuṭṭhikathañca bhikkhūnaṃ kattā, attanā ca pavivitto pavivekakathañca bhikkhūnaṃ kattā, attanā ca asaṃsaṭṭho asaṃsaggakathañca bhikkhūnaṃ kattā, attanā ca āraddhaviriyo viriyārambhakathañca bhikkhūnaṃ kattā, attanā ca sīlasampanno sīlasampadākathañca bhikkhūnaṃ kattā, attanā ca samādhisampanno samādhi sampadākathañca bhikkhūnaṃ kattā, attanā ca paññāsampanno paññāsampadākathañca bhikkhūnaṃ kattā, attanā ca vimuttisampanno vimuttisampadākathañca bhikkhūnaṃ kattā, attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadākathañca bhikkhūnaṃ kattā, ovādako viññāpako sandassako samādapako [PTS Page 146] [\q 146/] samuttejako sampahaṃsako sabrahmacārīna"nti?

3. Puṇṇo nāma bhante āyasmā mantāṇiputto jātibhūmiyaṃ jātibhūmakānaṃ bhikkhūnaṃ sabrahmacārīnaṃ evaṃ sambhāvito: attanā ca appiccho appicchakathañca bhikkhūnaṃ kattā, attanā ca santuṭṭho santuṭṭhikathañca bhikkhūnaṃ kattā, attanā ca pavivitto pavivekakathañca bhikkhūnaṃ kattā, attanā ca asaṃsaṭṭho asaṃsaggakathañca bhikkhūnaṃ kattā, attanā ca āraddhaviriyo viriyārambhakathañca bhikkhūnaṃ kattā, attanā ca sīlasampanno sīlasampadākathañca bhikkhūnaṃ kattā, attanā ca samādhisampanno samādhisampadākathañca bhikkhūnaṃ kattā, attanā ca paññāsampanno paññāsampadākathañca bhikkhūnaṃ kattā, attanā ca vimuttisampanno vimuttisampadākathañca bhikkhūnaṃ kattā, attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadākathañca bhikkhūnaṃ kattā, ovādako viññāpako sandassako samādapako samuttejako sampahaṃsako sabrahmacārīna"nti.

[BJT Page 364] [\x 364/]

4. Tena kho pana samayena āyasmā sāriputto bhagavato avidūre nisinno hoti. Atha kho āyasmato sāriputtassa etadahosi:" lābhā āyasmato puṇṇassa mantāṇiputtassa, yassa viññū sabrahmacārī satthu sammukhā anumāssa anumāssa1 vaṇṇaṃ bhāsanti, tañca satthā abbhanumodati, appevanāma mayaṃ kadāci karahaci āyasmatā puṇṇena mantāṇiputtena saddhiṃ samāgaccheyyāma, appevanāma siyā koci deva kathāsallāpo"ti.

5. Atha kho bhagavā rājagahe yathābhirantaṃ viharitvā yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi tadavasari. Tatra sudaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Assosi kho āyasmā puṇṇo mantāṇiputto " bhagavā kira sāvatthiṃ anuppatto sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme"ti.

6. Atha kho āyasmā puṇṇo mantāṇiputto senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena sāvatthi tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena sāvatthi jetavanaṃ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho āyasmantaṃ puṇṇaṃ mantāṇiputtaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho āyasmā puṇṇo mantāṇi putto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena andhavanaṃ tena pakkāmi divāvihārāya.

7. Atha kho aññataro bhikkhu yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca: " yassa kho tvaṃ āvuso sāriputta puṇṇassa nāma bhikkhuno mantāṇiputtassa abhinhaṃ kittayamāno [PTS Page 147] [\q 147/] ahosi, so bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavanta abhivādetvā padakkhiṇaṃ katvā yena andhavanaṃ tena pakkanto divāvihārāyā"ti.

------------------

1.Anumassa anumassa, machasaṃ,

[BJT Page 366] [\x 366/]

8. Atha kho āyasmā sāriputto taramānarūpo nisīdanaṃ ādāya āyasmantaṃ puṇṇaṃ mantāṇiputtaṃ piṭṭhito piṭṭhito anubandhi sīsānu lokī. Atha kho āyasmā puṇṇo mantāṇiputto andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Āyasmāpi kho sāriputto andhavanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. Atha kho āyasmā sāriputto sāyanhasamayaṃ patisallāṇā vuṭṭhito yenāyasmā puṇṇo mantāṇiputto tenupasaṅkami. Upasaṅkamitvā āyasmatā puṇṇena mantāṇiputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā sāriputto āyasmantaṃ puṇṇaṃ mantāṇiputtaṃ etadavoca:

9. Bhagavati no āvuso brahmacariyaṃ vussatī’ti? ’Evamāvuso’ti. Kinnu kho āvuso sīlavisuddhatthaṃ bhagavati brahmacariyaṃ vussatīti? ’No hidaṃ āvuso’. Kimpanāvuso cittavisuddhatthaṃ bhagavati brahmacariyaṃ vussatīti? ’No hidaṃ āvuso’. Kinnu kho āvuso diṭṭhivisuddhatthaṃ bhagavati brahmacariyaṃ vussatīti? ’No hidaṃ āvuso’ kimpanāvuso kaṅkhāvitaraṇavisuddhatthaṃ bhagavati brahmacariyaṃ vussatīti? ’No hidaṃ āvuso’. Kinnu kho āvuso maggāmaggañāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatīti? ’No hidaṃ āvuso.’ ’Kampanāvuso paṭipadāñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatīti? ’No hidaṃ āvuso’. Kinnu kho āvuso ñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatīti? ’No hidaṃ āvuso.’.

10. " Kinnu kho āvuso sīlavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī"ti iti puṭṭho samāno ’no hidaṃ āvuso’ti vadesi. "Kimpanāvuso cittavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī"ti iti puṭṭho samāno’no hidaṃ āvuso’ti vadesi "kinnu kho āvuso diṭṭhivisuddhatthaṃ bhagavati brahmacariyaṃ vussatī"ti iti puṭṭho samāno ’no hidaṃ āvuso’ti vadesi. "Kimpanāvuso kaṅkhāvitaraṇavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī"ti iti puṭṭho samāno’no hidaṃ āvuso’ti vadesi. " Kinnu kho āvuso maggāmaggañāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī " ti iti puṭṭho samāno ’ no hidaṃ āvuso ’ ti vadesi. " Kinnu kho āvuso paṭipadāñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī" iti puṭṭho samāno ’ no hidaṃ āvuso ’ti vadesi. " Kinnu kho āvuso ñāṇadassanavisuddhatthaṃ bhagavati brahmacariyaṃ vussatī" ti iti puṭṭho samāno’no hidaṃ āvuso’ti vadesi. Kimatthaṃ carahāvuso bhagavati [PTS Page 148] [\q 148/] brahmacariyaṃ vussatīti? ’Anupādāparinibbānatthaṃ kho āvuso bhagavati brahmacariyaṃ vussatī’ti.

11. Kinnu kho āvuso sīlavisuddhi anupādāparinibbānanti?’No hidaṃ āvuso.’Kimpanāvuso cittavisuddhi anupādāparinibbānanti? ’No hidaṃ āvuso.’ Kinnu kho āvuso diṭṭhivisuddhi anupādāparinibbānanti? ’No hidaṃ āvuso.’ Kimpanāvuso kaṅkhāvitaraṇavisuddhi anupādāparinibbānanti? ’No hidaṃ āvuso.’ Kinnu kho āvuso maggāmaggañāṇadassanavisuddhi anupādāparinibbānanti?. ’No hidaṃ āvuso’ kimpanāvuso paṭipadāñāṇadassanavisuddhi anupādāparinibbānanti? ’No hidaṃ āvuso.’ Kinnu kho āvuso ñāṇadassanavisuddhi anupādāparinibbānanti? ’No hidaṃ āvuso’ aññatra imehi dhammehi anupādāparinibbānanti? ’No hidaṃ āvuso.’

[BJT Page 368] [\x 368/]

12. " Kinnu ko āvuso sīlavisuddhi anupādāparinibbānanti iti puṭṭho samāno ’no hidaṃ āvuso’ti vadesi. Kimpanāvuso cittavisuddhi, anupādāparinibbānanti iti puṭṭho samāno’no hidaṃ āvuso’ti vadesi. Kinnu kho āvuso diṭṭhivisuddhi, anupādāparinibbānanti iti puṭṭho samāno ’no hidaṃ āvuso’ti vadesi. Kinnu kho āvuso kaṅkhāvitaraṇavisuddhi anupādāparinibbānanti iti puṭṭho samāno ’ no hidaṃ āvuso ’ti vadesi. Kimpanāvuso maggāmaggañāṇadassanavisuddhi anupādāparinibbānanti iti puṭṭho samāno ’ no hidaṃ āvuso’ ti vadesi. Kimpanāvuso paṭipadāñāṇadassanavisuddhi, anupādāparinibbānanti iti puṭṭho samāno ’no hidaṃ āvuso’ti iti vadesi. Kinnu kho āvuso ñāṇadassanavisuddhi anupādāparinibbānanti iti puṭṭho samāno’no hidaṃ āvuso’ti vadesi. Kimpanāvuso aññatra imehi dhammehi anupādāparinibbānanti iti puṭṭho samāno ’no hidaṃ āvuso’ti vadesi." Yathā kathaṃ panāvuso imassa bhāsitassa attho daṭṭhabboti?

(Puṇṇatthero:)

13. Sīlavisuddhiñce āvuso bhagavā anupādāparinibbānaṃ paññāpessa, saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññāpessa. Cittavisuddhiñce āvuso bhagavā anupādāparinibbānaṃ paññāpessa, saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññāpessa. Diṭṭhivisuddhiñce āvuso bhagavā anupādāparinibbānaṃ paññāpessa, saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññāpessa. Kaṅkhāvitaraṇavisuddhiñce āvuso bhagavā anupādāparinibbānaṃ paññāpessa. Saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññāpessa. Maggāmaggañāṇadassanavisuddhiñce āvuso bhagavā anupādāparinibbānaṃ paññāpessa, saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññāpessa. Paṭipadāñāṇadassanavisuddhiñce āvuso bhagavā anupādāparinibbānaṃ paññāpessa. Saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññāpessa. ¥āṇadassanavisuddhiñce āvuso bhagavā anupādāparinibbānaṃ paññāpessa, saupādānaṃyeva samānaṃ anupādāparinibbānaṃ paññāpessa. Aññatra ce āvuso imehi dhammehi anupādāparinibbānaṃ abhavissa, puthujjano parinibbāyeyya. Puthujjano hi āvuso aññatra imehi dhammehi.

14. Tena hāvuso upamaṃ te karissāmi. Upamāyapidhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Seyyathāpi āvuso rañño pasenadissa kosalassa sāvatthiyaṃ [PTS Page 149] [\q 149/] paṭivasantassa sākate kiñcideva accāyikaṃ karaṇīyaṃ uppajjeyya, tassa antarā ca sāvatthiṃ antarā ca sāketaṃ satta rathavinītāni upaṭṭhapeyuṃ. Atha kho āvuso rājā pasenadi kosalo sāvatthiyā nikkhamitvā antepuradvārā paṭhamaṃ rathavinītaṃ abhirūheyya paṭhamena rathavinītena dutiyaṃ rathavinītaṃ pāpuṇeyya, paṭhamaṃ rathavinītaṃ vissajjeyya, dutiyaṃ rathavinītaṃ abhirūheyya. Dutiyena rathavinītena tatiyaṃ rathavinītaṃ pāpuṇeyya, dutiyaṃ rathavinītaṃ vissajjeyya, tatiyaṃ rathavinītaṃ abhirūheyya. Tatiyena rathavinītena catutthaṃ rathavinītaṃ pāpuṇeyya, tatiyaṃ rathavinītaṃ vissajjeyya,

[BJT Page 370] [\x 370/]

Catutthaṃ rathavinītaṃ abhirūheyya. Catutthena rathavinītena pañcamaṃ rathavinītaṃ pāpuṇeyya, catutthaṃ rathavinītaṃ vissajjeyya, pañcamaṃ rathavinītaṃ abhirūheyya. Pañcamena rathavinītena chaṭṭhaṃ rathavinītaṃ pāpuṇeyya, pañcamaṃ rathavinītaṃ vissajjeyya, chaṭṭhaṃ rathavinītaṃ abhirūheyya. Chaṭṭhena rathavinītena sattamaṃ rathavinītaṃ pāpuṇeyya, chaṭṭhaṃ rathavinītaṃ vissajjeyya, sattamaṃ rathavinītaṃ abhirūheyya. Sattamena rathavinītena sāketaṃ anupāpuṇeyya antepuradvāraṃ.

15. Tamenaṃ antepuradvāragataṃ samānaṃ mittāmaccāñātisālohitā evaṃ puccheyyuṃ "iminā tvaṃ mahārāja rathavinītena sāvatthiyā sāketaṃ anuppatto antepuradvāranti?" Kathaṃ byākaramāno nu kho āvuso rājā pasenadi kosalo sammā byākaramāno byākareyyāti? Evaṃ byākaramāno kho āvuso rājā pasenadi kosalo sammā byākaramāno byākareyya: "idha me sāvatthiyaṃ paṭivasantassa sākete kiñci deva accāyikaṃ karaṇīyaṃ uppajji. Tassa me antarā ca sāvatthiṃ antarā ca sāketaṃ sattarathavinītāni upaṭṭhapesuṃ. Atha khvāhaṃ sāvatthiyā nikkhamitvā antepuradvārā1 paṭhamaṃ rathavinītaṃ abhirūhiṃ. Paṭhamena rathavinītena dutiyaṃ rathavinītaṃ pāpuṇiṃ. Paṭhamaṃ rathavinītaṃ nissajiṃ2. Dutiyaṃ rathavinītaṃ abhirūhiṃ. Dutiyena rathavinītena tatiyaṃ rathavinītaṃ pāpuṇiṃ. Dutiyaṃ rathavinītaṃ nissajiṃ. Tatiyaṃ rathavinītaṃ abhirūhiṃ. Tatiyena rathavinītena catutthaṃ rathavinītaṃ pāpuṇiṃ. Tatiyaṃ rathavinītaṃ nissajiṃ. Catutthaṃ rathavinītaṃ abhirūhiṃ. Catutthena rathavinītena pañcamaṃ rathavinītaṃ pāpuṇiṃ. Catutthaṃ rathavinītaṃ nissajiṃ. Pañcamaṃ rathavinītaṃ abhirūhiṃ. Pañcamena rathavinītena chaṭṭhaṃ rathavinītaṃ pāpuṇiṃ. Pañcamaṃ rathavinītaṃ nissajiṃ. Chaṭṭhaṃ rathavinītaṃ abhirūhiṃ. Chaṭṭhena rathavinītena sattamaṃ rathavinītaṃ pāpuṇiṃ chaṭṭhaṃ rathavinītaṃ nissajiṃ. Sattamaṃ rathavinītaṃ abhirūhiṃ. Sattamena hi rathavinītena3 sāketaṃ anuppatto antepuradvāranti. Evaṃ byākaramāno kho āvuso rājā pasenadi kosalo sammā byākaramāno byākareyyāti.

16. Evameva kho āvuso sīlavisuddhi yāvadeva cittavisuddhatthā. Cittavisuddhi yāvadeva diṭṭhivisuddhatthā. Diṭṭhivisuddhi yāvadeva kaṅkhāvitaraṇavisuddhatthā. Kaṅkhāvitaraṇavisuddhi [PTS Page 150] [\q 150/] yāvadeva maggāmaggañāṇadassanavisuddhatthā. Maggāmaggañāṇadassanavisuddhi yāvadeva paṭipadāñāṇadassanavisuddhatthā. Paṭipadāñāṇadassanavisuddhi yāvadeva ñāṇadassanavisuddhatthā. ¥āṇadassanavisuddhi yāvadeva anupādāparinibbānatthā. Anupādāparinibbānatthaṃ kho āvuso bhagavati brahmacariyaṃ vussatīti.

-------------------

1. Antepuradavāre, syā. 2. Vissajjiṃ, machasaṃ, nissajjiṃ. Syā. 3. Sattamena rathavinītena, machasaṃ. [PTS]

[BJT Page 372] [\x 372/]

17. Evaṃ vutte āyasmā sāriputto āyasmantaṃ puṇṇaṃ mantāṇiputtaṃ etadavoca: " ko nāmo āyasmā? Kathañca pana āyasmantaṃ1 sabrahmacārī jānanti"tī? ’Puṇṇo’ti kho me āvuso nāmaṃ. ’Mantāṇiputto’ti ca pana maṃ sabrahmacārī jānantīti.

18. "Acchariyaṃ āvuso, abbhutaṃ āvuso. Yathā taṃ sutavatā sāvakena sammadeva satthusāsanaṃ ājānantena, evamevaṃ2 āyasmatā puṇṇena mantāṇiputtena gambhīrā gambhīrā pañhā3 anumāssa4 anumāssa byākatā. Lābhā sabrahmacārīnaṃ, suladdha lābhā5 sabrahmacārīnaṃ, ye āyasmantaṃ puṇṇaṃ mantāṇiputtaṃ labhanti dassanāya. Labhanti payirupāsanāya. Celaṇḍukena cepi6 sabrahmacārī āyasmantaṃ puṇṇaṃ mantāṇiputtaṃ muddhanā pariharantā labheyyuṃ dassanāya, labheyyuṃ payirupāsanāya, tesampi lābhā. Tesampi suladdhaṃ, amhākampi lābhā, amhākampi suladdhaṃ, ye mayaṃ āyasmantaṃ puṇṇaṃ mantāṇiputtaṃ labhāma dassanāya, labhāma payirupāsanāyā "ti.

19. Evaṃ vutte āyasmā puṇṇo mantāṇiputto āyasmantaṃ sāriputtaṃ etadavoca: ko nāmo āyasmā? Kathañca pana āyasmantaṃ sabrahmacārī jānantīti? ’Upatisso’ti kho me āvuso nāmaṃ.’Sāriputto’ti ca pana maṃ sabrahmacārī jānantīti.

20. " Satthukappena vata kira bho sāvakena saddhiṃ mantayamānā na jānimha ’āyasmā sāriputto’ti. Sace hi mayaṃ jāneyyāma ’āyasmā sāriputto’ti ettakampi no nappaṭibhāseyya. Acchariyaṃ āvuso, abbhutaṃ āvuso, yathā taṃ sutavatā sāvakena sammadeva satthusāsanaṃ ājānantena, evamevaṃ āyasmatā sāriputtena gambhīrā gambhīrā pañhā anumāssa anumāssa pucchitā. Lābhā sabrahmacārīnaṃ, suladdhalābhā sabrahmacārīnaṃ, ye āyasmantaṃ sāriputtaṃ labhanti dassanāya. Labhanti payirupāsanāya. Celaṇḍukena cepi6 sabrahmacārī āyasmantaṃ sāriputtaṃ muddhanā pariharantā labheyyuṃ dassanāya, labheyyuṃ payirupāsanāya, [PTS Page 151] [\q 151/] tesampi lābhā, tesampi suladdhaṃ. Amhākampi lābhā, amhākampi suladdhaṃ, ye mayaṃ āyasmantaṃ sāriputtaṃ labhāma dassanāya. Labhāma payirupāsanāyā"ti.

Itiha te ubho mahānāgā aññamaññassa subhāsitaṃ samanumodiṃsuti.

Rathavinītasuttaṃ catutthaṃ.

---------------------

1. Panāyasmantaṃ, machasaṃ. Syā [PTS] 2. Evameva, machasaṃ. 3. Gambhīrā gambhīrapañhā, machasaṃ sī. Katthaci 4. Anumassa, machasaṃ 5. Suladadhaṃ sabrahmacārīnaṃ, syā. 6. Celaṇḍukena, syā.