[BJT Vol M - 1] [\z M /] [\w I /]
[PTS Vol M - 1] [\z M /] [\f I /]
[PTS Page 151] [\q 151/]
[BJT Page 374] [\x 374/]

Suttantapiṭake
Majjhimanikāyo
Mūlapaṇṇāsako
3. Opammavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1.3.5
(25) Nivāpasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi ’bhikkhavo’ti. ’Bhadante’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

2. Na bhikkhave nevāpiko nivāpaṃ nivapati migajātānaṃ " imaṃ me nivāpaṃ nivuttaṃ migajātā paribhuñjantā dīghāyukā vaṇṇavanto ciraṃ dīghamaddhānaṃ yāpentu"ti. Evañca kho bhikkhave nevāpiko nivāpaṃ nivapati migajātānaṃ " imaṃ me nivāpaṃ nivuttaṃ migajātā anupakhajja mucchitā bhojanāni bhuñjissanti. Anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjissanti. Mattā samānā pamādaṃ āpajjissanti. Pamattā samānā yathākāmakaraṇīyā bhavissanti imasmiṃ nivāpe"ti.

3. Tatra bhikkhave paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu. Pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. Evaṃ hi te bhikkhave paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā.

4. Tatra bhikkhave dutiyā migajātā evaṃ samacintesuṃ: " ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā [PTS Page 152] [\q 152/] pamādaṃ āpajjiṃsu. Pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. Evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. Yannūna mayaṃ sabbaso nivāpabhojanā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā1 vihareyyāmā"ti. Te sabbaso nivāpabhojanā paṭiviramiṃsu. Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā1 vihariṃsu. Tesaṃ gimhānaṃ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṃ patto kāyo hoti. Tesaṃ adhimattakasimānaṃ pattakāyānaṃ balaviriyaṃ parihāyi. Balaviriye parihīne tameva nivāpaṃ nivuttaṃ nevāpikassa paccāgamiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu. Pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. Evaṃ hi te bhikkhave dutiyāpi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā.

---------------------

1. Ajjhegāhetvā, machasaṃ. Ajjhogāhitvā, [PTS]

[BJT Page 376] [\x 376/]

5. Tatra bhikkhave tatiyā migajātā evaṃ samacintesuṃ: " ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu. Pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. Evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā.-

" Yepi te dutiyā migajātā evaṃ samacintesuṃ: ’ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu. Pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. Evaṃ te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. Yannūna mayaṃ sabbaso nivāpabhojanā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā vihareyyāmā’ti. Te sabbaso nivāpabhojanā paṭiviramiṃsu. Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā vihariṃsu. Tesaṃ gimhānaṃ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṃ patto kāyo hoti. Tesaṃ adhimattakasimānaṃ pattakāyānaṃ balaviriyaṃ parihāyi.Balaviriye parihīne tameva nivāpaṃ nivuttaṃ nevāpikassa paccāgamiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu. Pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. Evaṃ hi te dutiyāpi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. -

"Yannūna mayaṃ amuṃ nivāpaṃ nivuttaṃ nevāpikassa [PTS Page 153] [\q 153/] upanissāya āsayaṃ kappeyyāma, tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā nappamādaṃ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṃ nivāpe"ti. Te amuṃ nivāpaṃ nivuttaṃ nevāpikassa upanissāya āsayaṃ kappayiṃsu. Tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṃsu. Te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu. Amattā samānā nappamādaṃ āpajjiṃsu. Appamattā samānā na yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe.

6. Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etadahosi: ’ saṭhassu nāmime tatiyā migajātā keṭubhino. Iddhimantassu1 nāmime tatiyā migajātā parajanā. Imañca nāma nivāpaṃ nivuttaṃ paribhuñjanti. Na ca nesaṃ jānāma āgatiṃ vā gatiṃ vā -

-----------------------

1.Iddhimattāsu, machasaṃ. Syā.

[BJT Page 378] [\x 378/]

Yannūna mayaṃ imaṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi1 samantā sappadesaṃ anuparivāreyyāma, appevanāma tatiyānaṃ migajātānaṃ āsayaṃ passeyyāma yattha te gāhaṃ2 gaccheyyunti. Te amu nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāresuṃ. Addasāsuṃ kho bhikkhave nevāpiko ca nevāpikaparisā ca tatiyānaṃ migajātānaṃ āsayaṃ yattha te gāhaṃ agamaṃsu. Evaṃ hi te bhikkhave tatiyāpi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā,

7. Tatra bhikkhave catutthā migajātā evaṃ samacintesuṃ:" yo kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu. Pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. Evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā.

"Yepi te dutiyā migajātā evaṃ samacintesuṃ:’ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu. Pamattāsamānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. Evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. Yannūna mayaṃ sabbaso nivāpabhojanā paṭivirameyyāma. Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā vihareyyāmā’ti. Te sabbaso nivāpabhojanā paṭiviramiṃsu. Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā vihariṃsu. Tesaṃ gimhānaṃ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṃ patetā kāyo hoti. Tesaṃ adhimattakasimānaṃ pattakāyānaṃ balaviriyaṃ parihāyi. Balaviriye parihīne tameva nivāpaṃ nivuttaṃ nevāpikassa paccāgamiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu. Pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. Evaṃ hi te dutiyāpi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. -

---------------------

1.Daṇḍavāgurāhī, syā. 2. Gāhaṃ,syā.

[BJT Page 380] [\x 380/]

"Yepi te tatiyā migajātā evaṃ samacintesuṃ: [PTS Page 154] [\q 154/] ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu. Pamattāsamānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. Evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā ye pi te dutiyā migajātā evaṃ samacintesuṃ: ’ye kho te paṭhamā migajātā amuṃ nivāpaṃ nivuttaṃ nevāpikassa anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu. Pamattāsamānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. Evaṃ hi te paṭhamā migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. Yannūna mayaṃ sabbaso nivāpabhojanā paṭivirameyyāma. Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā vihareyyāmā’ti. Te sabbaso nivāpabhojanā paṭiviramiṃsu. Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā vihariṃsu. Tesaṃ gimhānaṃ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṃ patto kāyo hoti. Tesaṃ adhimattakasimānaṃ pattakāyānaṃ balaviriyaṃ parihāyi. Balaviriye parihīne tameva nivāpaṃ nivuttaṃ nevāpikassa paccāgamiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu. Pamattā samānā yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. Evaṃ hi te dutiyāpi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. ’Yannūna mayaṃ amuṃ nivāpaṃ nivuttaṃ nevāpikassa upanissāya āsayaṃ kappeyyāma. Tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma. Ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma. Amattā samānā nappamādaṃ āpajjissāma appamattā samānā, na yathākāmakaraṇīyā bhavissāma nevāpikassa amusmiṃ nivāpe’ti. Te amuṃ nivāpaṃ nivuttaṃ nevāpikassa upanissāya āsayaṃ kappayiṃsu. Tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu. Amattā samānā nappamādaṃ āpajjiṃsu. Appamattā samānā na yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe. Tatra nevāpikassa ca nevāpikaparisāya ca etadahosi. ’Saṭhassu nāmime tatiyā migajātā keṭubhino. Iddhimantassu nāmime tatiyā migajātā parajanā. Imañca nāma nivāpaṃ nivuttaṃ paribhuñjanti. Na ca nesaṃ jānāma āgatiṃ vā gatiṃ vā. Yannūna mayaṃ imaṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāreyyāma, appevanāma tatiyānaṃ migajātānaṃ āsayaṃ passeyyāma yattha te gāhaṃ gaccheyyu’nti. Te amuṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāresuṃ. Addasāsuṃ kho nevāpiko ca nevāpikaparisā ca tatiyānaṃ migajātānaṃ āsayaṃ yattha te gāhaṃ agamaṃsu. Evaṃ hi te tatiyāpi migajātā na parimucciṃsu nevāpikassa iddhānubhāvā. -

---------------------

* Ketacino,machasaṃ.

[BJT Page 382] [\x 382/]

"Yannūna mayaṃ yattha agati nevāpikassa ca nevāpikaparisāya ca, tatrāsayaṃ kappeyyāma, tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā nappamādaṃ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā [PTS Page 155] [\q 155/] bhavissāma nevāpikassa amuṃ nivāpe"ti. Te yattha agati nevāpikassa ca nevāpikaparisāya ca tatrāyaṃ kappayiṃsu. Tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ nevāpikassa ananupakhajja amucchitā bhojanāni bhuñjiṃsu. Te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ ājjiṃsu. Amattā samānā nappamādaṃ āpajjiṃsu appamattā samānā na yathākāmakaraṇīyā ahesuṃ nevāpikassa amusmiṃ nivāpe.

8. Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etadahosi: " saṭhassu nāmime catutthā migajātā keṭubhino. Iddhimantassu nāmime catutthā migajātā parajanā. Imañca nāma nivāpaṃ nivuttaṃ paribhuñjanti. Na ca nesaṃ jānāma āgatiṃ vā gatiṃ vā. Yannūna mayaṃ imaṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāreyyāma appevanāma catutthānaṃ migajātānaṃ āsayaṃ passeyyāma yattha te gāhaṃ gaccheyyu"nti. Te amuṃ nivāpaṃ nivuttaṃ mahatīhi daṇḍavākarāhi samantā sappadesaṃ anuparivāresuṃ. Neva kho bhikkhave addasāsuṃ nevāpiko ca nevāpikaparisā ca catutthānaṃ migajātānaṃ āsayaṃ yattha te gāhaṃ gaccheyyuṃ.

Tatra bhikkhave nevāpikassa ca nevāpikaparisāya ca etadahosi: "sace kho mayaṃ catutthe migajāte ghaṭṭessāma, te ghaṭṭitā aññe ghaṭṭessanti. Tepi ghaṭṭitā aññe ghaṭṭessanti. Evaṃ imaṃ nivāpaṃ nivuttaṃ sabbaso migajātā riñcissanti. Yannūna mayaṃ catutthe migajāte ajjhupekkheyyāmā’ti ajjhupekkhiṃsu kho bhikkhave nevāpiko ca nevāpikaparisā ca catutthe migajāte. Evaṃ hi te bhikkhave catutthā migajātā parimucciṃsu nevāpikassa iddhānubhāvā.

9. Upamā kho me ayaṃ bhikkhave katā atthassa viññāpanāya ayañcettha1 attho: nivāpoti kho bhikkhave pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ. Nevāpikoti kho bhikkhave mārassetaṃ pāpimato adhivacanaṃ. Nevāpikaparisāti kho bhikkhave māraparisāyetaṃ adhivacanaṃ. Migajātāti kho bhikkhave samaṇabrāhmaṇānetaṃ adhivacanaṃ.

10. Tatra bhikkhave paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni anupakhajja [PTS Page 156] [\q 156/] mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu,-

---------------------

1. Ayañcacettha, syā.[PTS]

[BJT Page 384] [\x 384/]

Mattā samānā pamādaṃ āpajjiṃsu. Pamattā samānā yathākāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca lokāmise. Evaṃ hi te bhikkhave paṭhamā samaṇabrāhamaṇā na parimucciṃsu mārassa iddhānubhāvā. Seyyathāpi te bhikkhave paṭhamā migajātā, tathūpame ahaṃ ime paṭhame samaṇabrāhmaṇe vadāmi.

10. Tatra bhikkhave dutiyā samaṇabrāhmaṇā. Evaṃ samacintesuṃ: " ye kho te paṭhamā samaṇabrāhamaṇā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathā kāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca lokāmise. Evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Yannūna mayaṃ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā1 vihareyyāmā"ti. Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṃsu. Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā1 vihariṃsu. Te tattha sākabhakkhāpi ahesuṃ, sāmāka bhakkhāpi ahesuṃ, nīvarabhakkhāpi ahesuṃ, daddulabhakkhāpi ahesuṃ, haṭabhakkhāpi ahesuṃ, kaṇabhakkhāpi ahesuṃ, ācāmabhakkhāpi ahesuṃ, piññākabhakkhāpi ahesuṃ, tiṇabhakkhāpi ahesuṃ, gomayabhakkhāpi ahesuṃ, vanamūlaphalāhārā yāpesuṃ pavattaphalabhojī tesaṃ gimhānaṃ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṃ patto kāyo hoti. Tesaṃ adhimattakasimānaṃ pattakāyānaṃ balaviriyaṃ parihāyi. Balaviriye parihīne cetovimutti parihāyi. Cetovimuttiyā parihīnāya tameva nivāpaṃ nivuttaṃ mārassa paccāgamiṃsu tāni ca lokāmisāni. Te tattha anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu. Pamattā samānā yathākāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca lokāmise. Evaṃ hi te bhikkhave dutiyāpi samaṇabrāhmaṇā na parimucciṃsu [PTS Page 157] [\q 157/] mārassa iddhānubhāvā. Seyyathāpi te bhikkhave dutiyā migajātā tathūpame ahaṃ ime dutiye samaṇabrāhmaṇe vadāmi.

11. Tatra bhikkhave tatiyā samaṇabrāhmaṇā. Evaṃ samacintesuṃ: " ye kho te paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca lokāmise. Evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Yepi te dutiyā samaṇabrāhmaṇā evaṃ samacintesuṃ -

--------------------

1.Ajjhogāhetvā, machasaṃ syā. Ajjhogāhitvā, [PTS]

[BJT Page 386] [\x 386/]

" Ye kho te paṭhamā samaṇabrāhamaṇā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathā kāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca lokāmise. Evaṃ hi te paṭhamaṃ samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā.’Yannūna yaṃ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā vihareyyāmā’ti. Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṃsu. Te tattha sākabhakkhāpi ahesuṃ, sāmākabhakkhāpi ahesuṃ, nīvārabhakkhāpi ahesuṃ, daddulabhakkhāpi ahesuṃ. Haṭabhakkhāpi ahesuṃ, kaṇabhakkhāpi ahesuṃ, ācāmabhakkhāpi ahesuṃ, piññākabhakkhāpi ahesuṃ, tiṇabhakkhāpi ahesuṃ, gomayabhakkhāpi ahesuṃ, vanamūlaphalāhārā yāpesuṃ pavattaphalabhojī. Tesaṃ gimhānaṃ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṃ patto kāyo hoti. Tesaṃ adhimattakasimānaṃ pattakāyānaṃ balaviriyaṃ parihāyi. Balaviriye parihīne cetovimutti parihāyi. Cetovimuttiyā parihīnāya tameva nivāpaṃ nivuttaṃ mārassa paccāgamiṃsu tāni ca lokāmisāni. Te tattha anupakhajja mucchitā bhojanāni bhuñjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu. Pamattā samānā yathākāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca lokāmise. Evaṃ hi te dutiyāpi samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. ’Yannūna mayaṃ amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni upanissāya āsayaṃ kappeyyāma, tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā nappamādaṃ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmiṃ nivāpe amusmiñca lokāmise’ti. Te amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni upanissāya āsayaṃ kappayiṃsu. Tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṃsu. Te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu. Amattā samānā nappamādaṃ āpajjiṃsu. Appamattā samānā na yathākāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca lokāmise. Api ca kho evaṃ di&n tilde;ṭhikā ahesuṃ: ’sassato loko itipi, asassato loko itipi, antavā loko itipi, anantavā loko itipi, taṃ jīvaṃ taṃ sarīraṃ itipi, aññaṃ jīvaṃ aññaṃ sarīra itipi, hoti tathāgato parammaraṇā [PTS Page 158] [\q 158/] itipi, na hoti tathāgato parammaraṇā itipi, neva bhoti na na hoti tathāgato parammaraṇā itipi. -

[BJT Page 388] [\x 388/]

Evaṃ hi te bhikkhave tatiyāpi samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Seyyathāpi te bhikkhave tatiyā migajātā tathūpame ahaṃ ime tatiye samaṇabrāhmaṇe vadāmi.

12. Tatra bhikkhave catutthā samaṇabrāhmaṇā. Evaṃ samacintesuṃ: " ye kho te paṭhamā samaṇabrāhamaṇā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathā kāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca lokāmise. Evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Yepi te dutiyā samaṇabrāhmaṇā evaṃ samacintesuṃ: " ye kho te paṭhamā samaṇabrāhamaṇā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathā kāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca lokāmise. Evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. ’Yannūna mayaṃ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma. Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā1 vihareyyāmā"ti. Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṃsu. Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā1 vihariṃsu. Te tattha sākabhakkhāpi ahesuṃ, sāmāka bhakkhāpi ahesuṃ, nīvarabhakkhāpi ahesuṃ, daddulabhakkhāpi ahesuṃ, haṭabhakkhāpi ahesuṃ, kaṇabhakkhāpi ahesuṃ, ācāmabhakkhāpi ahesuṃ, vanamūlaphalāhārā yāpesuṃ pavattaphalabhojī.Tesaṃ gimhānaṃ pacchime māse tinodakasaṅkhaye adhimattakasimānaṃ patto kāyo hoti tesaṃ adhimattakasimānaṃ pattakāyānaṃ balaviriyaṃ parihāyi. Balaviriye parihīne cetovimutti parihāyi. Cetovimuttiyā parihīnāya tameva nivāpaṃ nivuttaṃ mārassa paccāgamiṃsu tāni ca lokāmisāni. Te tattha anupakhajja mucchitā bhojanāni bhuñjiṃsu. Te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu. Pamattā samānā yathākāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca lokāmise. Evaṃ hi te dutiyāpi samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Yepi te tatiyā samaṇabrāhmaṇā evaṃ samacintesuṃ: " " ye kho te paṭhamā samaṇabrāhamaṇā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathā kāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca lokāmise. Evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Yepi te dutiyā samaṇabrāhmaṇā evaṃ samacintesuṃ " ye kho te paṭhamā samaṇabrāhmaṇā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathākāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca lokāmise. Evaṃ hi te paṭhamā samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. Yannūna mayaṃ sabbaso nivāpabhojanā lokāmisā paṭivirameyyāma, bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā vihareyyāmā" ti. Te sabbaso nivāpabhojanā lokāmisā paṭiviramiṃsu. Bhayabhogā paṭiviratā araññāyatanāni ajjhogahetvā vihariṃsu. Te tattha sākabhakkhāpi ahesuṃ sāmāka bhakkhāpi ahesuṃ, nīvarabhakkhāpi ahesuṃ, daddulabhakkhāpi ahesuṃ, haṭabhakkhāpi ahesuṃ, kaṇabhakkhāpi ahesuṃ, ācāmabhakkhāpi ahesuṃ, piññākabhakkhāpi ahesuṃ, tiṇabhakkhāpi ahesuṃ, gomayabhakkhāpi ahesuṃ, vanamūlaphalāhārā yāpesuṃ pavattaphalabhojī. Tesaṃ gimhānaṃ pacchime māse tiṇodakasaṅkhaye adhimattakasimānaṃ patto kāyo hoti. Tesaṃ adhimattakasimānaṃ pattakāyānaṃ balaviriyaṃ parihāyi. Balaviriye parihīne cetovimutti parihāyi. Cetovimuttiyā parihīnāya tameva nivāpaṃ nivuttaṃ mārassa paccāgamiṃsu tāni ca lokāmisāni. Te tattha anupakhajja mucchitā bhojanāni bhuñjiṃsu, te tattha anupakhajja mucchitā bhojanāni bhuñjamānā madaṃ āpajjiṃsu. Mattā samānā pamādaṃ āpajjiṃsu, pamattā samānā yathā kāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca lokāmise. Evaṃ hi te dutiyāpi samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā. ’Yannūna mayaṃ amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni upanissāya āsayaṃ kappeyyāma, tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjissāma, ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā, samānā nappamādaṃ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmiṃ nivāpe amusmiñca lokāmise’ti. Te amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni upanis sāya āsayaṃ kappayiṃsu. Tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṃsu. Te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu. Amattā samānā nappamādaṃ āpajjiṃsu, appamattā samānā na yathākāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca lokāmise. Api ca kho evaṃ diṭṭhikā ahesuṃ: sassato loko itipi asassato loko itipi, antavā loko itipi, anantavā loko itipi, taṃ jīvaṃ taṃ sarīraṃ itipi, aññaṃ jīvaṃ aññaṃ sarīraṃ itipi, hoti tathāgato parammaraṇā itipi, na hoti tathāgato parammaraṇā itipi, neva hoti na na hoti tathāgato parammaraṇā itipi. Evaṃ hi te tatiyāpi samaṇabrāhmaṇā na parimucciṃsu mārassa iddhānubhāvā.

[BJT Page 390] [\x 390/]

’Yannūna mayaṃ yattha agati mārassa ca māraparisāyā ca tatrāsayaṃ kappeyyāma, tatrāsayaṃ kappetvā amuṃ [PTS Page 159] [\q 159/] nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjissāma, amattā samānā nappamādaṃ āpajjissāma, appamattā samānā na yathākāmakaraṇīyā bhavissāma mārassa amusmiṃ nivāpe amusmiñca lokāmise’ti. Te yattha agati mārassa ca māraparisāya ca tatrāsayaṃ kappayiṃsu. Tatrāsayaṃ kappetvā amuṃ nivāpaṃ nivuttaṃ mārassa amūni ca lokāmisāni ananupakhajja amucchitā bhojanāni bhuñjiṃsu. Te tattha ananupakhajja amucchitā bhojanāni bhuñjamānā na madaṃ āpajjiṃsu. Amattā samānā nappamādaṃ āpajjiṃsu. Appamattā samānā na yathākāmakaraṇīyā ahesuṃ mārassa amusmiṃ nivāpe amusmiñca lokāmise. Evaṃ hi te bhikkhave catutthā1 samaṇabrāhmaṇā pamucciṃsu mārassa iddhānubhāvā. Seyyathāpi te bhikkhave catutthā migajātā tathūpame ahaṃ ime catutthe samaṇabrāhmaṇe vadāmi.

13. Kathañca bhikkhave agati mārassa ca māraparisāya ca? Idha bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehī savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ2 upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu " andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato."

14. Puna ca paraṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu "andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato"

15. Puna ca paraṃ bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti’ upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu, " andhamakāsi māraṃ, apadaṃ vaditvā māracakkhuṃ adassanaṃ gato pāpimato."

16. Puna ca paraṃ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā3 adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu " andhamakāsi māraṃ, apadaṃ vadhitā māracakkhuṃ adassanaṃ gato pāpimato."

----------------------

1.Catutthāpi, syā. 2. Paṭhamajhānaṃ,machasaṃ, syā [PTS] 3. Atthaṅgamā, machasaṃ, sī . Katthaci.

[BJT Page 392] [\x 392/]

17. Puna ca paraṃ bhikkhave bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ’ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati.Ayaṃ vuccati bhikkhave bhikkhu " andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato."

18. Puna ca paraṃ bhikkhave bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ’anantaṃ viññāṇanti’ viññāṇañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu " andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato."

19. Puna ca paraṃ bhikkhave bhikkhu sabbaso viññāṇañcāyatanaṃ [PTS Page 160] [\q 160/] samatikkamma ’ natthi kiñcī ’ti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu " andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato."

20. Puna ca paraṃ bhikkhave bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu " andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato."

21. Puna ca paraṃ bhikkhave bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati bhikkhave bhikkhu " andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato, tiṇṇo loke 1 visattikanti."

22. Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Nivāpasuttaṃ pañcamaṃ.

---------------------

1. Loko, syā.