[BJT Vol M - 1] [\z M /] [\w I /]
[PTS Vol M - 1] [\z M /] [\f I /]
[PTS Page 160] [\q 160/]
[BJT Page 394] [\x 394/]

Suttantapiṭake
Majjhimanikāyo
Mūlapaṇṇāsako
3. Opammavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1.3.6
(26) Ariyapariyesanasuttaṃ*

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya sāvatthiṃ piṇḍāya pāvisi. Atha kho sambahulā bhikkhū yenāyasmā ānando tenupasaṅkamiṃsu. Upasaṅkamitvā āyasmantaṃ ānandaṃ etadavocuṃ: " cirassutā no āvuso ānanda bhagavato sammukhā dhammī kathā. Sādhu mayaṃ āvuso ānanda labheyyāma bhagavato sammukhā dhammiṃ kathaṃ savaṇāyā"ti. Tenahāyasmanto yena rammakassa brāhmaṇassa assamo tenupasaṅkamatha. Appevanāma labheyyātha bhagavato sammukhā dhammiṃ kathaṃ savaṇāyāti. Evamāvusoti kho te bhikkhū āyasmato ānandassa paccassosuṃ.

2. Atha kho bhagavā sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto āyasmantaṃ ānandaṃ āmantesi: āyāmānanda yena pubbārāmo migāramātu pāsādo tenupasaṅkamissāma divā vihārāyāti. Evambhanteti kho āyasmā ānando bhagavato paccassosi. Atha kho bhagavā āyasmatā ānandena saddhiṃ yena pubbārāmo migāramātu pāsādo tenupasaṅkami divāvihārāya. Atha kho bhagavā sāyanhasamayaṃ patisallāṇā vuṭṭhito āyasmantaṃ ānandaṃ āmantesi: āyāmānanda yena pubbakoṭṭhako tenupasaṅkamissāma gattāni parisiñcitunti. Evambhanteti kho āyasmā ānando bhagavato paccassosi. [PTS Page 161] [\q 161/]

3. Atha kho bhagavā āyasmatā ānandena saddhiṃ yena pubbakoṭṭhako tenupasaṅkami gattāni parisiñcituṃ. Pubbakoṭṭhake gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni pubbāpayamāno.

4. Atha kho āyasmā ānando bhagavantaṃ etadavoca: ayaṃ bhante rammakassa brāhmaṇassa assamo avidūre. Ramaṇīyo bhante rammakassa brāhmaṇassa assamo pāsādiko bhante rammakassa brāhmaṇassa assamo. Sādhu bhante bhagavā yena rammakassa brāhmaṇassa assamo tenupasaṅkamatu anukampaṃ upādāyāti. Adhivāsesi bhagavā tuṇhībhāvena.

-------------------

*Pāsarāsi sutta, aṭṭhakathā, machasaṃ.

[BJT Page 396] [\x 396/]

5. Atha kho bhagavā yena rammakassa brāhmaṇassa assamo tenupasaṅkami. Tena kho pana samayena sambahulā bhikkhū rammakassa brāhmaṇassa assame dhammiyā kathāya sannisinnā honti. Atha kho bhagavā bahidvārakoṭṭhake aṭṭhāsi kathāpariyosānaṃ āgamayamāno. Atha kho bhagavā kathāpariyosānaṃ viditvā ukkāsitvā aggaḷaṃ ākoṭesi. Vivariṃsu kho te bhikkhū bhagavato dvāraṃ.

6. Atha kho bhagavā rammakassa brāhmaṇassa assamaṃ pavisitvā paññattena āsane nisīdi. Nisajja kho bhagavā bhikkhū āmantesi ’kāyanuttha bhikkhave etarahi kathāya sannisinnā, kā ca pana vo antarā kathā vippakatā’ti. ’Bhagavantameva kho no bhante ārabbha dhammī kathā vippakatā, atha bhagavā anuppatto’ti. Sādhu bhikkhave, etaṃ kho bhikkhave tumhākaṃ patirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe dhammiyā kathāya sannisīdeyyātha. Sannipatitānaṃ vo bhikkhave dvayaṃ karaṇīyaṃ: dhammī vā kathā, ariyo vā tuṇhībhāvo.

7. Dvemā bhikkhave pariyesanā: ariyā ca pariyesanā anariyā ca pariyesanā.

Katamā ca bhikkhave anariyā pariyesanā? Idha bhikkhave ekacco attanā jātidhammo samāno jātidhammaññeva pariyesati, attanā jarādhammo samāno [PTS Page 162] [\q 162/] jarādhammaññeva pariyesati, attanā byādhidhammo samāno byādhidhammaññeva pariyesati, attanā maraṇadhammo samāno maraṇadhammaññeva pariyesati, attanā sokadhammo samāno sekādhammaññeva pariyesati, attanā saṅkilesadhammo samāno saṅkilesadhammaññeva pariyesati.

8. Kiñca bhikkhave jātidhammaṃ vadetha? Puttabhariyaṃ bhikkhave jātidhammaṃ, dāsidāsaṃ jātidhammaṃ, ajeḷakaṃ jātidhammaṃ, kukkuṭasūkaraṃ jātidhammaṃ, hatthigavāssavaḷavaṃ jātidhammaṃ, jātarūparajataṃ jātidhammaṃ. Jātidhammāhete bhikkhave upadhayo. Etthāyaṃ gathito mucchito ajjhāpanno attanā jātidhammo samāno jātidhammaññeva pariyesati.

9. Kiñca bhikkhave jarādhammaṃ vadetha? Puttabhariyaṃ bhikkhave jarādhammaṃ, dāsidāsaṃ jarādhammaṃ, ajeḷakaṃ jarādhammaṃ, kukkuṭasūkaraṃ jarādhammaṃ, hatthigavāssavaḷavaṃ jarādhammaṃ, jātarūparajataṃ jarādhammaṃ. Jarādhammāhete bhikkhave upadhayo. Etthāyaṃ gathito mucchito ajjhāpanno attanā jarādhammo samāno jarādhammaññeva parisesati.

[BJT Page 398] [\x 398/]

10. Kiñca bhikkhave byādhidhammaṃ vadetha? Puttabhariyaṃ bhikkhave byādhidhammaṃ, dāsidāsaṃ byādhidhammaṃ, ajeḷakaṃ byādhidhammaṃ, kukkuṭasūkaraṃ byādhidhammaṃ, hatthigavāssavaḷavaṃ byādhidhammaṃ. Byādhidhammā hete bhikkhave upadhayo. Etthāyaṃ gathito mucchito ajjhāpanno attanā byādhidhammo samāno byādhidhammaññeva pariyesati.

11. Kiñca bhikkhave maraṇadhammaṃ vadetha? Puttabhariyaṃ bhikkhave maraṇadhammaṃ, dāsidāsaṃ maraṇadhammaṃ, ajeḷakaṃ maraṇadhammaṃ, kukkuṭa sūkaraṃ maraṇadhammaṃ, hatthigavāssavaḷavaṃ maraṇadhammaṃ. Maraṇadhammā hete bhikkhave upadhayo. Etthāyaṃ gathito mucchito ajjhāpanno attanā maraṇadhammo samāno maraṇadhammaññeva pariyesati.

12. Kiñca bhikkhave sokadhammaṃ vadetha? Puttabhariyaṃ bhikkhave sokadhammaṃ, dāsidāsaṃ sokadhammaṃ, ajeḷakaṃ sokadhammaṃ, kukkuṭasūkaraṃ sokadhammaṃ, hatthigavāssavaḷavaṃ sokadhammaṃ. Sokadhammā hete bhikkhave upadhayo etthāyaṃ gathito mucchito ajjhāpanno attanā sokadhammo samāno sokadhammaññeva pariyesati.

13. Kiñca bhikkhave saṅkilesadhammaṃ vadetha? Puttabhariyaṃ bhikkhave saṅkilesadhammaṃ, dāsidāsaṃ saṅkilesadhammaṃ, ajeḷakaṃ saṅkilesadhammaṃ, kukkuṭasūkaraṃ saṅkilesadhammaṃ, hatthigavāssavaḷavaṃ saṅkilesadhammaṃ, jātarūparajataṃ saṅkilesadhammaṃ. Saṅkilesadhammā hete bhikkhave upadhayo. Etthāyaṃ gatito mucchito ajjhāpanno attanā saṅkilesadhammo samāno saṅkilesadhammaññeva pariyesati. Ayaṃ bhikkhave anariyā pariyesanā.

13. Katamā ca bhikkhave ariyā pariyesanā? Idha bhikkhave ekacco attanā jātidhammo sāmāno jātidhamme ādīnavaṃ [PTS Page 163] [\q 163/] viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati, attanā jarādhammo samāno jarādhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati, attanā byādhidhammo samāno byādhidhamme ādīnavaṃ viditvā abyādhiṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati, attanā maraṇadhammo samāno maraṇadhamme ādīnavaṃ viditvā amataṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati, attanā sokadhammo samāno sokadhamme ādīnavaṃ viditvā asokaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati. Attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaṃ viditvā asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesati. Ayaṃ bhikkhave ariyā pariyesanā.

[BJT Page 400] [\x 400/]

15. Ahampi sudaṃ bhikkhave pubbeva sambodhā anabhisambuddho bodhisattova samāno attanā jātidhammo samāno jātidhammaññeva pariyesāmi, attanā jarādhammo samāno jarādhammaññeva pariyesāmi, attanā byādhidhammo samāno byādhidhammaññeva pariyesāmi, attanā maraṇadhammo samāno maraṇadhammaññeva pariyesāmi, attanā sokadhammo samāno sokadhammaññeva pariyesāmi, attanā saṅkilesadhammo samāno saṅkilesadhammaññeva pariyesāmi.

16. Tassa mayhaṃ bhikkhave etadahosi: "kinnu kho ahaṃ attanā jātidhammo samāno jātidhammaññeva pariyesāmi, attanā jarādhammo samāno jarādhammaññeva pariyesāmi, attanā byādhidhammo samāno byādhidhammaññeva pariyesāmi, attanā maraṇadhammo samāno maraṇadhammaññeva pariyesāmi, attanā sokadhammo samāno sokadhammaññeva pariyesāmi, attanā saṅkilesadhammo samāno saṅkilesadhammaññeva pariyesāmi, yannūnāhaṃ attanā jātidhammo samāno jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyyaṃ, attanā jarādhammo samāno jarādhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyyaṃ, attanā byādhidhammo samāno byādhidhamme ādīnavaṃ viditvā abyādhiṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyyaṃ, attanā maraṇadhammo samāno maraṇadhamme ādīnavaṃ viditvā amataṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyyaṃ, attanā sokadhammo samāno sokadhamme ādīnavaṃ viditvā asokaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyyaṃ, attanā saṅkilesadhammo samāno saṅkilesadhamme ādīnavaṃ viditvā asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyeseyya"nti.

17. So kho ahaṃ bhikkhave aparena samayena daharova samāno susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā, akāmakānaṃ mātāpitunnaṃ assumukhānaṃ rudantānaṃ, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ. So evaṃ pabbajito samāno kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena āḷāro kālāmo tenupasaṅkamiṃ, upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ: ’icchāmahaṃ āvuso kālāma imasmiṃ dhammavinaye brahmacariyaṃ caritu’nti.

18. Evaṃ vutte bhikkhave āḷāro kālāmo maṃ etadavoca: " viharatāyasmā, tādiso ayaṃ dhammo yattha viññū [PTS Page 164] [\q 164/] puriso nacirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā"ti. So kho ahaṃ bhikkhave nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ bhikkhave tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca. ’Jānāmi passāmī’ti ca paṭijānāmi ahañceva aññe ca . Tassa mayhaṃ bhikkhave etadahosi:

[BJT Page 402] [\x 402/]

" Na kho āḷāro kālāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti. Addhā āḷāro kālāmo imaṃ dhammaṃ jānaṃ passaṃ viharatī"ti. Atha khvāhaṃ bhikkhave yena āḷāro kālāmo tenupasaṅkamiṃ. Upasaṅkamitvā āḷāraṃ kālāmaṃ etadavoca: " kittāvatā no āvuso kālāma imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī "ti. Evaṃ vutte bhikkhave āḷāro kālāmo ākiñcaññāyatanaṃ pavedesi. Tassa mayhaṃ bhikkhave etadahosi: " na kho āḷārasseva kālāmassa atthi saddhā, mayhampatthi saddhā, na kho āḷārasseva kālāmassa atthi viriyaṃ, mayhampatthi viriyaṃ, na kho āḷārasseva kālāmassa atthi sati, mayhampatthi sati. Na kho āḷārasseva kālāmassa atthi samādhi, mayhampatthi samādhi. Na kho āḷārasseva kālāmassa atthi paññā, mayhampatthi paññā. Yannūnāhaṃ yaṃ dhammaṃ āḷāro kālāmo ’sayaṃ abhiññā sacchikatvā upasampajja viharāmī’ti pavedeti tassa dhammassa sacchikiriyāya padaheyya "nti. So kho ahaṃ bhikkhave nacirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ.

19. Atha khvāhaṃ bhikkhave yena āḷāro kālāmo tenupasaṅkamiṃ. Upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ: " ettāvatā no āvuso kālāma imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī"ti. ’Ettāvatā kho ahaṃ āvuso imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemī’ti. " Ahampi kho āvuso ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti ’ti ’lābhā no āvuso, suladdhaṃ no āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma, iti yāhaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi, taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi [PTS Page 165 [\q 165/] ] yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi, tamahaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi. Iti yāhaṃ dhammaṃ jānāmi, taṃ tvaṃ dhammaṃ jānāsi. Yaṃ tvaṃ dhammaṃ jānāsi, tamahaṃ dhammaṃ jānāmi. Iti yādiso ahaṃ, tādiso tvaṃ. Yādiso tvaṃ, tādiso ahaṃ. Ehidāni āvuso, ubhova santā imaṃ gaṇaṃ pariharāmā’ti . Iti kho bhikkhave āḷāro kālāmo ācariyo me samāno antevāsiṃ maṃ samānaṃ attano1 samasamaṃ ṭhapesi, uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ bhikkhave etadahosi: " nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva ākiñcaññāyatanūpapattiyā"ti. So kho ahaṃ bhikkhave taṃ dhammaṃ analaṃkaritvā tasmā dhammā nibbijja apakkamiṃ.

--------------------

1.Attanā,machasaṃ.

[BJT Page 404] [\x 404/]

20. So kho ahaṃ bhikkhave kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena uddako1 rāmaputto tenupasaṅkamiṃ. Upasaṅkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ: " icchāmahaṃ āvuso imasmiṃ dhammavinaye brahmacariyaṃ caritu"nti. Evaṃ vutte bhikkhave uddako rāmaputto maṃ etadavoca ’viharatāyasmā, tādiso ayaṃ dhammo yattha viññū puriso nacirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā’ti. So kho ahaṃ bhikkhave nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ bhikkhave tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca. ’Jānāmi, passāmī’ti ca paṭijānāmi ahañceva aññe ca.

21. Tassa mayhaṃ bhikkhave etadahosi: " na kho rāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti vedesi. Addhā rāmo imaṃ dhammaṃ jānaṃ passaṃ vihāsī"ti. Atha khvāhaṃ bhikkhave yena uddako rāmaputto tenupasaṅkamiṃ. Upasaṅkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ: " kittāvatā no āvuso rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī"ti. Evaṃ vutte bhikkhave uddako rāmaputto nevasaññānāsaññāyatanaṃ pavedesi. Tassa mayhaṃ bhikkhave etadahosi: " na kho rāmasseva ahosi saddhā, mayhampatthi saddhā. Na kho rāmasseva [PTS Page 166] [\q 166/] ahosi viriyaṃ, mayhampatthi viriyaṃ. Na kho rāmasseva ahosi sati, mayhampatthi sati. Na kho rāmasseva ahosi samādhi, mayhampatthi samādhi. Na kho rāmasseva ahosi paññā, mayhampatthi paññā. Yannūnāhaṃ yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesi, tassa dhammassa sacchikiriyāya padaheyya"nti. So kho ahaṃ bhikkhave nacirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ.

22. Atha khvāhaṃ bhikkhave yena uddako rāmaputto tenupasaṅkamiṃ. Upasaṅkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ: "ettāvatā no āvuso rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti? ’Ettāvatā kho rāmo āvuso imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī’ti. Ahampi kho āvuso ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī"ti.

--------------------

1. Udako, machasaṃ.

[BJT Page 406] [\x 406/]

" Lābhā no āvuso, suladdhaṃ no āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma. Iti yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi, taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi. Yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi, taṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi. Iti yaṃ dhammaṃ rāmo aññāsi, taṃ tvaṃ dhammaṃ jānāsi. Yaṃ tvaṃ dhammaṃ jānāsi. Taṃ dhammaṃ rāmo aññāsi. Iti yādiso rāmo ahosi. Tādiso tvaṃ, yādiso tvaṃ, tādiso rāmo ahosi. Ehidāni āvuso, tvaṃ imaṃ gaṇaṃ pariharā"ti. Iti kho bhikkhave uddako rāmaputto sabrahmacārī me samāno ācariyaṭṭhāne va maṃ ṭhapesi. Uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ bhikkhave etadahosi: nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na nibbānāya saṃvattati, yāvadeva nevasaññānāsaññāyatanūpapattiyāti. So kho ahaṃ bhikkhave taṃ dhammaṃ analaṃkaritvā tasmā dhammā nibbijja apakkamiṃ.

23. So kho ahaṃ bhikkhave kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno magadhesu anupubbena cārikaṃ caramāno yena uruvelā senānigamo tadavasariṃ. [PTS Page 167] [\q 167/] tatthaddasaṃ ramaṇīyaṃ bhūmibhāgaṃ, pāsādikañca vanasaṇḍaṃ, nadiñca sandantiṃ1 setakaṃ supatitthaṃ ramaṇīyaṃ, samantā ca gocaragāmaṃ.Tassa mayhaṃ bhikkhave etadahosi: "ramaṇīyo vata2 bhūmibhāgo pāsādiko ca vanasaṇḍo, nadī ca sandati setakā supatitthā ramaṇīyā, samantā ca gocaragāmo. Alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāyā"ti.So kho ahaṃ bhikkhave tattheva nisīdiṃ " alamidaṃ padhānāyā"ti.

24. So kho ahaṃ bhikkhave attanā jātidhammo samāno jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ. Attanā jarādhammo samāno jarādhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ. Attanā byādhidhammo samāno byādhidhamme ādīnavaṃ viditvā abyādhiṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno abyādhiṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ. Attanā maraṇadhammo samāno maraṇadhamme ādīnavaṃ viditvā amataṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno amataṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ.-

-----------------------

1. Sanditiṃ, machasaṃ. 2. Vata bho, machasaṃ.

[BJT Page 408] [\x 408/]

Attanā sokadhammo samāno sokadhamme ādīnavaṃ viditvā asokaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno asokaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ. Attanā saṅkilesadhammo samāno saṅkilesa dhamme ādīnavaṃ viditvā asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamāno asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃ. ¥āṇañca pana me dassanaṃ udapādi: ’akuppā me vimutti. Ayamantimā jāti. Natthidāni punabbhavo’ti.

25. Tassa mayhaṃ bhikkhave etadahosi: adhigato kho myāyaṃ dhammo gambhīro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. Ālayarāmā kho panāyaṃ pajā ālayaratā ālayasammuditā. Ālayarāmāya kho pana pajāya ālayaratāya ālayasammuditāya duddasaṃ idaṃ ṭhānaṃ yadidaṃ idappaccayatāpaṭiccasamuppādo. Idampi kho ṭhānaṃ duddasaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṃ. [PTS Page 168] [\q 168/] ahañceva kho pana dhammaṃ deseyyaṃ pare ca me na ājāneyyuṃ, so mamassa kilamatho, sā mamassa vihesāti. Apissu maṃ bhikkhave imā anacchariyā gāthā paṭibhaṃsu pubbe assutapubbā:

Kiccena me adhigataṃ halandāni pakāsituṃ,

Rāgadosaparetehi nāyaṃ dhammo susambudho.

Paṭisotagāmiṃ nipuṇaṃ gambhīraṃ duddasaṃ aṇuṃ

Rāgarattā na dakkhinti1 tamokkhandhena āvaṭāti2.

26. Itiha me bhikkhave paṭisañcikkhato appossukkatāya cittaṃ namati, no dhammadesanāya. Atha kho bhikkhave brahmuno sahampatissa mama cetasā cetoparivitakkamaññāya etadahosi: nassati vata bho loko, vinassati vata bho loko, yatra hi nāma tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṃ namati, no dhammadesanāyāti. Atha kho bhikkhave brahmā sahampati seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ3 brahmaloke antarahito mama purato pāturahosi.

-----------------------

1. Na dakkhanti, machasaṃ, syā 2. Āvuṭāti, machasaṃ. Āvutā, syā. 3. Evameva machasaṃ kho, syā.

[BJT Page 410] [\x 410/]

27. Atha kho bhikkhave brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā * yenāhaṃ tenañjaliṃ paṇāmetvā maṃ etadavoca: " desetu bhante bhagavā dhammaṃ. Desetu sugato dhammaṃ. Sanni sattā apparajakkhajātikā, assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro"ti. Idamavoca bhikkhave brahmā sahampati. Idaṃ vatvā athāparaṃ etadavoca:

"Pāturahosi magadhesu pubbe,
Dhammo asuddho samalehi cintito.
Avāpuretaṃ1 amatassa dvāraṃ,
Suṇantu dhammaṃ vimalenānubuddhaṃ.
Sele yathā pabbatamuddhaniṭṭhito,
Yathāpi passe janataṃ samantato,
Tathūpamaṃ dhammamayaṃ sumedha,
Pāsādamāruyha samantacakkhu,
Sokāvatiṇṇaṃ2 janatamapetasoko,
Avekkhassu3 jātijarābhibhūtaṃ [PTS Page 169] [\q 169/]
Uṭṭhehi vīra vijitasaṅgāma satthavāha anaṇa vicara loke,
Desassu4 bhagavā dhammaṃ aññātāro bhavissantī"ti.

28. Atha khvāhaṃ bhikkhave brahmuno ca ajjhesanaṃ viditvā sattesu ca kāruññataṃ paṭicca buddhacakkhunā lokaṃ volokesiṃ. Addasaṃ kho ahaṃ bhikkhave buddhacakkhunā lokaṃ volokento satte apparajakkhe mahārajakkhe, tikkhindriye mudindriye, svākāre dvākāre suviññāpaye (duviññāpaye),appekacce paralokavajjabhayadassāvine5 viharante, ( appekacce na paralokavajjabhayadassāvine viharante).

Seyyathāpi nāma uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakānuggatāni antonimuggaposīni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni samodakaṃ ṭhitāni, appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā accuggamma tiṭṭhanti6 anupalittāni udakena. Evameva kho ahaṃ bhikkhave buddhacakkhunā lokaṃ volokento addasaṃ satte apparajakkhe mahārajakkhe, tikkhindriye mudindriye, svākāre (dvākāre), suviññāpaye (duviññāpaye), appekacce paralokavajjabhayadassāvine viharante, ( appekacce na paralokavajjabhayadassāvine viharante)* atha khvāhaṃ bhikkhave brahmānaṃ sahampatiṃ gāthāya paccabhāsiṃ:

---------------------

*Dakkhiṇaṃ jāṇumaṇḍalaṃ puthuviyaṃ nihantvā yenāhaṃ, mahāvaggapāḷi.

1. Apāpureta, machasaṃ. 2. Sokāvakiṇṇaṃ syā 3. Avekkhasu,syā. 4. Desetu,syā. Paralokāvajjadassavino,syā.6. Ṭhitāni,machasaṃ *(-) antarita padāni sīmu. Potthakesu na dissante.

[BJT Page 412] [\x 412/]

Apārutā tesaṃ amatassa dvārā
Ye sotavanto pamuñcantu saddhaṃ
Vihiṃsasaññi paguṇaṃ nabhāsiṃ,
Dhammaṃ paṇītaṃ manujesu brahme ti.

29. Atha kho bhikkhave brahmā sahampati ’katāvakāso khomhi bhagavatā dhammadesanāyāti maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

30. Tassa mayhaṃ bhikkhave etadahosi: kassa nu kho ahaṃ paṭhamaṃ dhammaṃ desayyaṃ, ko imaṃ dhammaṃ khippameva ājānissatīti? Tassa mayhaṃ bhikkhave etadahosi: ’ayaṃ kho āḷāro kālāmo paṇḍito byatto medhāvī, dīgharattaṃ apparajakkhajātiko. Yannūnāhaṃ āḷārassa [PTS Page 170] [\q 170/] kālāmassa paṭhamaṃ dhammaṃ deseyyaṃ, so imaṃ dhammaṃ khippameva ājānissatī’ti. Atha kho maṃ bhikkhave devatā upasaṅkamitvā etadavoca: ’sattāhakālakato1 bhante āḷāro kālāmo’ti. ¥āṇañca pana me dassanaṃ udapādi: ’sattāhakālakato1 āḷāro kālāmo’ti. Tassa mayhaṃ bhikkhave etadahosi: ’mahājāniyo kho āḷāro kālāmo. Sace hi so imaṃ dhammaṃ suṇeyya khippameva ājāneyyā’ti.

31. Tassa mayhaṃ bhikkhave etadahosi: kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ, ko imaṃ dhammaṃ khippameva ājānissatīti? Tassa mayhaṃ bhikkhave etadahosi: ’ayaṃ kho uddako2 rāmaputto paṇḍito byatto medhāvī, dīgharattaṃ apparajakkhajātiko. Yannūnāhaṃ uddakassa rāmaputtassa paṭhamaṃ dhammaṃ deseyyaṃ, so imaṃ dhammaṃ khippameva ājānissatī’ti. Atha kho maṃ bhikkhave devatā upasaṅkamitvā etadavoca: ’abhidosakālakato3 bhante uddako rāmaputtoti. ¥āṇañca pana me dassanaṃ udapādi: ’abhidosakālakato3 uddako rāmaputto’ti.Tassa mayhaṃ bhikkhave etadahosi: ’mahājāniyo kho uddako rāmaputto. Sace hi so imaṃ dhammaṃ suṇeyya khippameva ājāneyyā’ti.

32. Tassa mayhaṃ bhikkhave etadahosi: kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyaṃ, ko imaṃ dhammaṃ khippameva ājānissatīti? Tassa mayhaṃ bhikkhave etadahosi:

----------------------

1. Sattāhakālaṅkato, machasaṃ 2. Udako, machasaṃ 3. Abhidosakālaṅkato,machasaṃ.

[BJT Page 414] [\x 414/]

" Bahukārā kho me pañcavaggiyā bhikkhū ye maṃ padhānapahitattaṃ upaṭṭhahiṃsu. Yannūnāhaṃ pañcavaggiyānaṃ bhikkhūnaṃ paṭhamaṃ dhammaṃ deseyya"nti. Tassa mayhaṃ bhikkhave etadahosi: kahannukho etarahi pañcavaggiyā bhikkhū viharantīti. Addasaṃ kho ahaṃ bhikkhave dibbena cakkhunā visuddhena atikkantamānusakena pañcavaggiye bhikkhū bārāṇasiyaṃ viharante isipatane migadāye.

33. Atha khvāhaṃ bhikkhave uruvelāyaṃ yathābhirantaṃ viharitvā yena bārāṇasī tena cārikaṃ pakkamiṃ1. Addasā kho maṃ bhikkhave upako ājīvako2 antarā ca gayaṃ antarā ca bodhiṃ addhānamaggapaṭipannaṃ. Disvāna maṃ etadavoca: vippasannāni kho te āvuso indriyāni, parisuddho chavivaṇṇo pariyodāto. Kaṃsi tvaṃ āvuso uddissa pabbajito? Ko vā te satthā? Kassa vā tvaṃ dhammaṃ [PTS Page 171] [\q 171/] rocesīti? Evaṃ vutte ahaṃ bhikkhave upakaṃ ājīvakaṃ gāthāhi3 ajjhabhāsiṃ:

Sabbāhibhū sabbavidūhamasmī
Sabbesu dhammesu anūpalitto,
Sabbañjaho taṇhakkhaye vimutto
Sayaṃ abhiññāya kamuddiseyyaṃ?
Na me ācariyo atthi sadiso me na vijjati,
Sadevakasmiṃ lokasmiṃ natthi me paṭipuggalo,
Ahaṃ hi arahā loke ahaṃ satthā anuttaro,
Ekomhi sammāsambuddho sītibhūtosmi nibbuto.
Dhammacakkaṃ pavattetuṃ gacchāmi kāsinaṃ puraṃ,
Andhabhūtasmiṃ4 lokasmiṃ āhañchaṃ5 amatadundubhinti.
34. ’Yathā kho tvaṃ āvuso paṭijānāsi anantajino’ti?
" Mādisā ve jinā honti ye pattā āsavakkhayaṃ,
Jitā me pāpakā dhammā tasmāhaṃ upakā jino"ti.

Evaṃ vutte bhikkhave upako ājīvako ’huveyyapāvuso’ti6 vatvā sīsaṃ okampetvā ummaggaṃ gahetvā pakkāmi.

--------------------

1. Pakkāmiṃ,syā 2.Ājīviko, sīmu.[PTS] 3. Gāthāya, syā 4. Andhībhūtasmiṃ, machasaṃ. 5. Āhaññiṃ, syā. 6 Hūpeyyapāvusoti, machasaṃ. Hūveyyāvuso, syā.

[BJT Page 416] [\x 416/]

35. Atha khvāhaṃ bhikkhave anupubbena cārikaṃ caramāno yena bārāṇasī isipatanaṃ migadāyo yena pañcavaggiyā bhikkhū tenupasaṅkamiṃ. Addasāsuṃ kho maṃ bhikkhave pañcavaggiyā bhikkhū dūratova āgacchantaṃ. Disvāna aññamaññaṃ saṇṭhapesuṃ: " ayaṃ kho āvuso samaṇo gotamo āgacchati bāhuliko1 padhānavibbhanto āvatto bāhullāya. So neva abhivādetabbo, na paccuṭṭhātabbo nāssa pattacīvaraṃ paṭiggahetabbaṃ. Api ca kho āsanaṃ ṭhapetabbaṃ sace ākaṅkhissati nisīdissatī ’ti yathā yathā kho ahaṃ bhikkhave upasaṅkamāmi, tathā tathā pañcavaggiyā bhikkhū nāsakkhiṃsu sakāya katikāya saṇṭhātuṃ. Appekacce maṃ paccuggantvā pattacīvaraṃ paṭiggahesuṃ. Appekacce āsanaṃ paññāpesuṃ. Appekacca pādodakaṃ upaṭṭhapesuṃ. Api ca kho maṃ nāmena ca āvusovādena ca samudācaranti.

36. Evaṃ vutte ahaṃ bhikkhave pañcavaggiye bhikkhū etadavocaṃ: " mā bhikkhave tathāgataṃ nāmena ca āvusovādena ca samudācarittha.2 Arahaṃ bhikkhave tathāgato sammāsambuddho. [PTS Page 172] [\q 172/] odahatha bhikkhave sotaṃ. Amatamadhigataṃ. Ahamanusāsāmi. Ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā3 nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti.

37. Evaṃ vutte bhikkhave pañcavaggiyā bhikkhū maṃ etadavocuṃ: "tāya’pi kho tvaṃ āvuso gotama iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañāṇadassanavisesaṃ. Kimpana tvaṃ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanussadhammā alamariyañāṇadassanavisesanti." Evaṃ vutte ahaṃ bhikkhave pañcavaggiye bhikkhū etadavocaṃ: " na bhikkhave tathāgato bāhuliko, na padhānavibbhanto, na āvatto bāhullāya. Arahaṃ bhikkhave tathāgato sammāsambuddho. Odahatha bhikkhave sotaṃ. Amatamadhigataṃ. Ahamanusāsāmi. Ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭijānamānā nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti.

----------------------

1. Bāhulliko, machasaṃ. 2. Samudācaratha.Machasaṃ. 3. Yathānusiṭṭhaṃ paṭipajjamānā, syā.

[BJT Page 418] [\x 418/]

38. Dutiyampi kho bhikkhave pañcavaggiyā bhikkhū maṃ etadavocuṃ: "tāyapi kho tvaṃ āvuso gotama iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañāṇadassanavisesaṃ. Kimpana tvaṃ etarahi bāhuliko1 padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanussadhammā alamariyañāṇadassanavisesanti? " Visesanti?"

39. Dutiyampi kho ahaṃ bhikkhave pañcavaggiye bhikkhū etadavocaṃ:" na bhikkhave tathāgato bāhuliko1 na padhānavibbhanto, na āvatto bāhullāya. Arahaṃ bhikkhave tathāgato sammāsambuddho. Odahatha bhikkhave sotaṃ. Amatamadhigataṃ. Ahamanusāsāmi. Ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharissathā"ti.

40. Tatiyampi kho bhikkhave pañcavaggiyā bhikkhū maṃ etadavocuṃ: "tāyapi kho tvaṃ āvuso gotama iriyāya tāya paṭipadāya tāya dukkarakārikāya nājjhagamā uttarimanussadhammā alamariyañāṇadassanavisesaṃ. Kimpana tvaṃ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanussadhammā alamariyañāṇadassanavisesanti?"

41. Evaṃ vutte ahaṃ bhikkhave pañcavaggiye bhikkhū etadavocaṃ" abhijānātha me no tumhe bhikkhave ito pubbe evarūpaṃ vabbhāvitametanti 2. No hetaṃ bhante. Na bhikkhave tathāgato bāhuliko, na padhānavibbhanto, na āvatto bāhullāya. Arahaṃ bhikkhave tathāgato sammāsambuddho. Odahatha bhikkhave sotaṃ. Amatamadhigataṃ. Ahamanusāsāmi. Ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamānā nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā [PTS Page 173] [\q 173/] upasampajja viharissathā"ti.

--------------------

1. Bāhulliko,machasaṃ. 2 Bhāsitametanti, sīmu. Bhāvitametanti, katthaci, pabhāvitametanti, machasaṃ.

[BJT Page 420] [\x 420/]

42. Asakkhiṃ kho ahaṃ bhikkhave pañcavaggiye bhikkhū saññāpetuṃ. Dvepi sudaṃ bhikkhave ovadāmi. Tayo bhikkhū piṇḍāya caranti. Yaṃ tayo bhikkhū piṇḍāya caritvā āharanti, tena chabbaggā1 yāpema tayopi sudaṃ bhikkhave bhikkhū ovadāmi. Dve bhikkhū piṇḍāya caranti. Yaṃ dve bhikkhū piṇḍāya caritvā āharanti, tena chabbaggā yāpema.

43. Atha kho bhikkhave pañcavaggiyā bhikkhū mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā attanā jātidhammā samānā jātidhamme ādīnavaṃ viditvā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamānā ajātaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu. Attanā jarādhammā samānā jarādhamme ādīnavaṃ viditvā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamānā ajaraṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu. Attanā byādhidhammā samānā byādhidhamme ādīnavaṃ viditvā abyādhiṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamānā abyādhiṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu. Attanā maraṇadhammā samānā maraṇadhamme ādīnavaṃ viditvā amataṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamānā amataṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu. Attanā sokadhammā samānā sokadhamme ādīnavaṃ viditvā asokaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamānā asokaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu. Attanā saṅkilesadhammā samānā saṅkilesadhamme ādīnavaṃ viditvā asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ pariyesamānā asaṅkiliṭṭhaṃ anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu. ¥āṇañca pana nesaṃ3 dassanaṃ udapādi: " akuppā no vimutti, ayamantimā jāti, natthidāni punabbhavo"ti.

44. Pañcime bhikkhave kāmaguṇā katame pañca? Cakkhu viññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, ghānaviñañeyyā gandhā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, jivhā viññeyyā rasā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. Ime kho bhikkhave pañca kāmaguṇā.

45. Ye hi keci 4 bhikkhave samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe gathitā5 mucchitā ajjhāpannā6 anādīnavadassāvino anissaraṇapaññā paribhuñjanti, te evamassu veditabbā: anayamāpannā byasanamāpannā yathākāmakaraṇīyā pāpimato.

-------------------

1. Chabbaggiyā, machasaṃ chabbaggo, [PTS] 2. Evaṃ yāpema,machasaṃ. 3. Tesaṃ, katthaci. 4. Ye keci, syā 6. Ajjhopannā, machasaṃ[PTS]

[BJT Page 422] [\x 422/]

46. Seyyathāpi bhikkhave āraññako migo1 baddho pāsarāsiṃ adhisayeyya, so evamassa veditabbo: anayamāpanno byasanamāpanno yathākāmakaraṇīyo luddassa, āgacchante ca pana ludde2 na yena kāmaṃ pakkamissatīti. Evameva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe gathitā mucchitā ajjhāpannā anādīnavadassāvino anissaraṇapaññā paribhuñjanti. Te evamassu veditabbā: anayamāpannā byasanamāpannā yathākāmakaraṇīyā pāpimato.

47. Ye ca3 kho keci bhikkhave samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe agathitā amucchitā anajjhāpannā ādīnavadassāvino [PTS Page 174] [\q 174/] nissaraṇapaññā paribhuñjanti, te evamassu veditabbā: na anayamāpannā na byasanamāpannā na yathākāmakaraṇīyā pāpimato.

48. Seyyathāpi bhikkhave āraññako migo abaddho pāsarāsiṃ adhisayeyya, so evamassa veditabbo: na anayamāpanno na byasanamāpanno na yathākāmakaraṇīyo luddassa, āgacchante ca pana ludde yena kāmaṃ pakkamissatīti. Evameva kho bhikkhave ye keci samaṇā vā brāhmaṇā vā ime pañca kāmaguṇe agathitā amucchitā anajjhāpannā ādīnavadassāvino nissaraṇapaññā paribhuñjanti, te evamassu veditabbā: na anayamāpannā na byasanamāpannā na yathākāmakaraṇīyā pāpimato.

49. Seyyathāpi bhikkhave āraññako migo araññe pavane vissattho gacchati vissattho tiṭṭhati vissattho nisīdati vissattho seyyaṃ kappeti, taṃ kissa hetu? Anāpāthagato bhikkhave luddassa. Evameva kho bhikkhave bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu ’andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.’

------------------

1.Mago, machasaṃ.[PTS] 2. Āgacchantevaludde, syā.[PTS] 3. Yehi ca, machasaṃ.

[BJT Page 424] [\x 424/]

50. Puna ca paraṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu ’andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.’

51. Puna ca paraṃ bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu ’andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.’

52. Puna ca paraṃ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu ’andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.’

53. Puna ca paraṃ bhikkhave bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu ’andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.’ Puna ca paraṃ bhikkhave bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati ayaṃ vuccati bhikkhave bhikkhu ’andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato’. Puna ca paraṃ bhikkhave bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti (ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ vuccati bhikkhave bhikkhu’ andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato’.Puna ca paraṃ bhikkhave bhikkhu sabbaso) ākiñcaññāyatanaṃ [PTS Page 175] [\q 175/] samatikkamma anantaṃ viññāṇanti (nevasaññānāsaññāyatanaṃ upasampajja viharati ayaṃ vuccati bhikkhave bhikkhu ’andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato.’ Puna ca paraṃ bhikkhave bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati bhikkhave bhikkhu andhamakāsi māraṃ, apadaṃ vadhitvā māracakkhuṃ adassanaṃ gato pāpimato, tiṇṇo loke visattikaṃ. So vissattho gacchati, vissattho tiṭṭhati, vissattho nisīdati, vissattho seyyaṃ kappeti. Taṃ kissa hetu? Anāpāthagato bhikkhave pāpimatoti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Ariyapariyesanasuttaṃ chaṭṭhaṃ.