[BJT Vol M - 1] [\z M /] [\w I /]
[PTS Vol M - 1] [\z M /] [\f I /]
[PTS Page 175] [\q 175/]
[BJT Page 426] [\x 426/]

Suttantapiṭake
Majjhimanikāyo
Mūlapaṇṇāsako
3. Opammavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1.3.7.
(27) Cūḷahatthipadopamasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena jāṇussoṇi brāhmaṇo sabbasetena vaḷabhīrathena1 sāvatthiyā niyyāti divā divassa.

2. Addasā kho jāṇussoṇi brāhmaṇo pilotikaṃ paribbājakaṃ dūratova āgacchantaṃ. Disvāna pilotikaṃ paribbājakaṃ etadavoca:

" Handa kuto nu bhavaṃ vacchāyano āgacchati divā divassā"ti.

Ito hi kho ahaṃ bho āgacchāmi samaṇassa gotamassa santikāti.

"Taṃ kiṃ maññati bhavaṃ vacchāyano samaṇassa gotamassa paññāveyyattiyaṃ, paṇaḍito maññe"ti.

Ko cāhaṃ bho, ko ca samaṇassa gotamassa paññāveyyattiyaṃ jānissāmi. Sopi nūnassa tādisova yo samaṇassa gotamassa paññāveyyattiyaṃ jāneyyāti.

’Uḷārāya khalu bhavaṃ vacchāyano samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatī"ti.

Ko vāhaṃ bho, ko ca samaṇaṃ gotamaṃ pasaṃsissāmi. Pasatthapasatthova so bhavaṃ gotamo, seṭṭho devamanussānanti.

" Kampana bhavaṃ vacchāyano atthavasaṃ sampassamāno samaṇe gotame evaṃ abhippasanno"ti.2

3. Seyyathāpi bho kusalo nāgavaniko nāgavanaṃ paviseyyā, so passeyya nāgavane [PTS Page 176] [\q 176/] mahantaṃ hatthipadaṃ dīghato ca āyataṃ tiriyañca vitthataṃ. So niṭṭhaṃ gaccheyya: ’mahā vata bho nāgo’ti. Evameva kho ahaṃ bho yato3 addasaṃ samaṇe gotame cattāri padāni, athāhaṃ niṭṭhamagamaṃ: " sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṅgho"ti.

-----------------

1. Vaḷavābhirathena,machasaṃ, 2. Abhippassanno hotīti, syā. 3. Ahaṃyato,syā. 4. Suppaṭipanto,machasaṃ.

[BJT Page 428] [\x 428/]

4. Katamāni cattāri?

Idhāhaṃ bho passāmi ekacce khattiyapaṇḍite nipuṇe kataparappavāde vālavedhirūpe, vobhindantā1 maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti: samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatīti. Te pañhaṃ abhisaṅkharonti: imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchissāma, evañce no puṭṭho evaṃ vyākarissati, evamassa mayaṃ vādaṃ āropessāma. Evañcepi no puṭṭho evaṃ vyākarissati, evampissa mayaṃ vādaṃ āropessāmāti.

Te suṇanti: samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭoti. Te yena samaṇo gotamo tenupasaṅkamanti. Te samaṇo gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te samaṇena gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na ceva samaṇaṃ gotamaṃ pañhaṃ pucchanti, kutassa vādaṃ āropessanti, aññadatthu samaṇasseva gotamassa sāvakā sampajjanti. Yadāhaṃ bho samaṇe gotame imaṃ paṭhamaṃ padaṃ addasaṃ, athāhaṃ niṭṭhamagamaṃ: sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṅghoti (paṭhamaṃ ñāṇapadaṃ)

5. Puna ca parāhaṃ bho passāmi idhekacce brāhmaṇapaṇḍite nipuṇe kataparappavāde vālavedhirūpe, vobhindantā maññe caranti paññāgatena diṭṭhigatāni. Te suṇanni: samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatīti. Te pañhaṃ abhisaṅkharonti: imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchissāma, evañce no puṭṭho evaṃ vyākarissati, evamassa mayaṃ vādaṃ āropessāma, evañcepi no puṭṭho evaṃ vyākarissati. Evampissa mayaṃ vādaṃ āropessāmāti.

Te suṇanti: samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭoti, te yena samaṇo gotamo tenupasaṅkamanti. Te samaṇo gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti.-

------------------------

1.Te bhindantā, machasaṃ. Syā.

[BJT Page 430] [\x 430/]

Te samaṇena gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na ceva samaṇaṃ gotamaṃ pañhaṃ pucchanti kutassa vādaṃ āropessanti. Aññadatthu samaṇasseva gotamassa sāvakā sampajjanti. Yadāhaṃ bho samaṇe gotame imaṃ dutiyaṃ padaṃ addasaṃ, athāhaṃ niṭṭhamagamaṃ: sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṅghoti. (Dutiyaṃ ñāṇapadaṃ)

6. Puna ca parāhaṃ bho passāmi idhekacce gahapatipaṇḍite nipuṇe kataparappavāde vālavedhirūpe, vobhindantā maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti: samaṇo khalu bho gotamo amukaṃ [PTS Page 177] [\q 177/] nāma gāmaṃ vā nigamaṃ vā osarissatīti. Te pañhaṃ abhisaṃkharonti: " imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchissāma. Evañce no puṭṭho evaṃ vyākarissati. Evamassa mayaṃ vādaṃ āropessāma. Evañcepi no puṭṭho evaṃ vyākarissati. Evampissa mayaṃ vādaṃ āropessāmā"ti.

Te suṇanti: samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭoti. Te yena samaṇo gotamo tenupasaṅkamanti. Te samaṇo gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te samaṇena gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na ceva samaṇaṃ gotamaṃ pañhaṃ pucchanti. Kutassa vādaṃ āropessanti. Aññadatthu samaṇasseva gotamassa sāvakā sampajjanti. Yadāhaṃ bho samaṇe gotame imaṃ tatiyaṃ padaṃ addasaṃ, athāhaṃ niṭṭhamagamaṃ: sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṅghoti. ( Tatiyaṃ ñāṇapadaṃ.)

7. Puna ca parāhaṃ bho passāmi idhekacce samaṇapaṇḍite nipuṇe kataparappavāde vālavedhirūpe, vobhindantā maññe caranti paññāgatena diṭṭhigatāni. Te suṇanti: samaṇo khalu bhe gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatīti, te pañhaṃ abhisaṃkharonti: " imaṃ mayaṃ pañhaṃ samaṇaṃ gotamaṃ upasaṅkamitvā pucchissāma, evañcepi no puṭṭho evaṃ vyākarissati. Evampissa mayaṃ vādaṃ āropessāmā"ti.

[BJT Page 432] [\x 432/]

8. Te suṇanti: samaṇo khalu bho gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭoti. Te yena samaṇo gotamo tenupasaṅkamanti. Te samaṇo gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Te samaṇena gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na ceva samaṇaṃ gotamaṃ pañhaṃ pucchanti, kutassa vādaṃ āropessanti. Aññadatthu samaṇaññeva gotamaṃ okāsaṃ yācanti agārasmā anagāriyaṃ pabbajjāya. Te samaṇo gotamo pabbājeti upasampādeti. Te tattha pabbajitā samānā eko vūpakaṭṭhā appamattā. Nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti. Tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. Te evamāhaṃsu: manaṃ vata bho anassāma, manaṃ vata bho panassāma, mayaṃ hi pubbe assamaṇāva samānā samaṇamhāti paṭijānimha, abrāhmaṇāva samānā brāhmaṇamhāti paṭijānimha, anarahantova samānā arahantamhāti paṭijānimha. Idāni khomha samaṇā. Idāni khomha brāhmaṇā. Idāni khomha arahantoti. Yadāhaṃ bho samaṇe gotame imaṃ catutthaṃ padaṃ addasaṃ, athāhaṃ niṭṭhamagamaṃ: sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṅghoti. ( Catutthaṃ ñāṇapadaṃ)

9. Yato kho ahaṃ bho samaṇe gotame imāni cattāri padāni addasaṃ, athāhaṃ niṭṭhamagamaṃ: sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭinno bhagavato sāvakasaṅghoti.

10. Evaṃ vutte jāṇussoṇi brāhmaṇo sabbasetā vaḷabhīrathā orohitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā tikkhattuṃ udānaṃ udānesi. " Namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa, namo tassa bhagavato arahato sammāsambuddhassa" appevanāma mayaṃ kadāci [PTS Page 178] [\q 178/] karahaci tena bhotā gotamena saddhiṃ samāgaccheyyāma, appevanāma siyā kocideva kathāsallāpoti.

[BJT Page 434] [\x 434/]

Atha kho jāṇussoṇi brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho jāṇussoṇi brāhmaṇo yāvatako ahosi pilotikāya paribbājakena saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi.

14. Evaṃ vutte bhagavā jāṇussoṇiṃ brāhmaṇaṃ etadavoca: ’na kho brāhmaṇa, ettāvatā hatthipadopamo vitthārena paripūro hoti api ca brāhmaṇa, yathā hatthipadopamo vitthārena paripūro hoti, taṃ suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī’ti. Evaṃ bhoti kho jāṇussoṇi brāhmaṇo bhagavato paccassosi. Bhagavā etadavoca:

15. Seyyathāpi brāhmaṇa, nāgavaniko nāgavanaṃ paviseyya, so passeyya nāgavane mahantaṃ hatthipadaṃ dīghato ca āyataṃ tiriyañca vitthataṃ, yo hoti kusalo nāgavaniko neva tāva niṭṭhaṃ gacchati: ’mahā vata bho nāgo’ti. Taṃ kissa hetu: santi hi brāhmaṇa, nāgavane vāmanikā nāma hatthiniyo mahāpadā, tāsampetaṃ padaṃ assāti. So tamanugacchati. Tamanugacchanto passati nāgavane mahantaṃ hatthipadaṃ dīghato ca āyataṃ tiriyañca vitthataṃ uccā ca nisevitaṃ, yo hoti kusalo nāgavaniko neva tāva niṭṭhaṃ gacchati ’mahā vata bho nāgo’ti. Taṃ kissa hetu: santi hi brāhmaṇa, nāgavane uccā kāḷārikā nāma hatthiniyo mahāpadā, tāsampetaṃ padaṃ assāti so tamanugacchati, tamanugacchanto passati nāgavane mahantaṃ hatthipadaṃ dīghato ca āyataṃ tiriyañca vitthataṃ uccā ca nisevitaṃ uccā ca dantehi ārañjitāni, yo hoti kusalo nāgavaniko neva tāva niṭṭhaṃ gacchati ’mahā vata bho nāgo’ti. Taṃ kissa hetu: santi hi brāhmaṇa, nāgavane uccā kaṇerukā nāma hatthiniyo mahāpadā, tāsampetaṃ padaṃ assāti. So tamanugacchati, tamanugacchanto passati nāgavane mahantaṃ hatthipadaṃ dīghato ca āyataṃ, tiriyañca vitthataṃ, uccā ca nisevitaṃ, uccā ca dantehi ārañjitāni, uccā ca sākhābhaṅgaṃ. Tañca nāgaṃ passati rukkhamūlagataṃ vā abbhokāsagataṃ vā gacchantaṃ vā ṭhitaṃ vā nisinnaṃ vā nipannaṃ vā, so niṭṭhaṃ gacchati: ayameva1 so mahānāgoti.

----------------------

1.Ayaṃva - [PTS]

[BJT Page 436] [\x 436/]

Evameva [PTS Page 179] [\q 179/] kho brāhmaṇa, idha tathāgato loke upapajjati: arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ, sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti: ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ, brahmacariyaṃ pakāseti.

17. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto. So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati: sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ cā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.

18. So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti. Nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti. Dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā. Musāvādaṃ pahāya musāvādā paṭirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa. Pisunaṃ vācaṃ pahāya pisunā vācā1 paṭivirato hoti: ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusā vācā2 paṭivirato hoti: yā sā vācā neḷā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, [PTS Page 180] [\q 180/] tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti: kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.

---------------------

1. Pisuṇāya vācāya - machasaṃ,syā.[PTS] 2. Pharusāya vācāya - machasaṃ syā, [PTS]

[BJT Page 438] [\x 438/]

19. So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattūparato virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā paṭivirato hoti. Itthikumārikapaṭiggahaṇā paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthigavāssavaḷavāpaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapahiṇagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭakaṃsakūṭa mānakūṭā paṭivirato hoti. Ukkoṭanavañcananikatisāciyogā paṭivirato hoti, chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.

20. So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena. So yena yeneva1 pakkamati samādāyeva pakkamati. Seyyathāpi nāma pakkhīsakuṇo yena yeneva ḍeti sapattabhārova ḍeti, evameva kho bhikkhu2 santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena, so yena yeneva pakkamati samādāyeva pakkamati. So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.

21. So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ. Tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ. Tassa saṃvarāya paṭipajjati, rakkhati sotindriyaṃ sotindriye saṃvaraṃ āpajjati.Ghānena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati, rakkhati ghānindriyaṃ ghānindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivihindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ. Tassa saṃvarāya paṭipajjati, rakkhati jivhindriyaṃ jivhindriye saṃvaraṃ āpajjati.Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ. Tassa saṃvarāya paṭipajjati, rakkhati kāyindriyaṃ kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṃ. Tassa saṃvarāya paṭipajjati, [PTS Page 181] [\q 181/] rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.

---------------------

1.Yena - syā,[PTS] 2. Evameva bhikkhu - machasaṃ, syā,[PTS]

[BJT Page 440] [\x 440/]

22. So abhikkante paṭikkante sampajānakārī hoti, ālokite vilokite sampajānakārī hoti, sammiñjite pasārite sampajānakārī hoti, saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti, asite pīte khāyite sāyite sampajānakārī hoti, uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

23. So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ.

24. So pacchābhattaṃ piṇḍapāta paṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

25. So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ1 upasampajja viharati. Idampi vuccati brāhmaṇa, tathāgatapadaṃ itipi, tathāgatanisevitaṃ itipi, tathāgatārañjitaṃ2 itipi. Na tveva tāva ariyasāvako niṭṭhaṃ gacchati: ’sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṅgho’ti.

---------------------

1. Paṭhamajjhānaṃ - sīmu. 2. Tathāgatarañjitaṃ - sīmu. 1-2

[BJT Page 442] [\x 442/]

26. Puna ca paraṃ brāhmaṇa, bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ1 upasampajja viharati. Idampi vuccati brāhmaṇa, tathāgatapadaṃ itipi, tathāgatanisevitaṃ itipi, tathāgatārañjitaṃ itipi. Na tveva tāva ariyasāvako [PTS Page 182] [\q 182/] niṭṭhaṃ gacchati: ’sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṅgho’ti.

27. Puna ca paraṃ brāhmaṇa, bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti: ’upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Idampi vuccati brāhmaṇa, tathāgatapadaṃ itipi, tathāgatanisevitaṃ itipi, tathāgatārañjitaṃ itipi. Na tveva tāva ariyasāvako niṭṭhaṃ gacchati: ’sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato savakasaṅgho’ti.

28. Puna ca paraṃ brāhmaṇa, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā2 adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Idampi vuccati brāhmaṇa tathāgatapadaṃ itipi, tathāgatanisevitaṃ itipi, tathāgatārañjitaṃ itipi. Na tveva tāva ariyasāvako niṭṭhaṃ gacchati: ’sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo,supaṭipanno bhagavato sāvakasaṅgho ’ti.

29. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte3 pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati: seyyathīdaṃ- ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, ’amutrāsiṃ evaṃ nāmo evaṃ gotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto,-

----------------------

1.Dutijjhānaṃ- sīmu 2. Atthagamā - sīmu. 3 Ānejjappatte-sīmu.

[BJT Page 444] [\x 444/]

So tato cuto amutra upapādiṃ, tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto, so tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati, idampi vuccati brāhmaṇa, tathāgatapadaṃ itipi, tathāgatanisevitaṃ itipi, tathāgatārañjitaṃ itipi. Na tveva tāva ariyasāvako niṭṭhaṃ gacchati: ’sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṅgho’ti. [PTS Page 183] [\q 183/]

30. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti: ’ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate, yathākammūpage satte pajānāti. Idampi vuccati brāhmaṇa, tathāgatapadaṃ itipi, tathāgatanisevitaṃ itipi, tathāgatārañjitaṃ itipi. Na tveva tāva ariyasāvako niṭṭhaṃ gacchati: ’sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipasanno bhagavato sāvakasaṅgho’ti

31. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti.

[BJT Page 446] [\x 446/]

So idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti, ime āsavāti yathābhūtaṃ pajānāti, ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Idampi vuccati brāhmaṇa, tathāgatapadaṃ itipi, tathāgatanisevitaṃ itipi, tathāgatārañjitaṃ itipi. Na tveva tāva ariyasāvako niṭṭhaṃ gato hoti. Api ca kho niṭṭhaṃ gacchati: sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṅghoti.

32. Tassa evaṃ jānato evaṃ passato kāmasāvāpi cittaṃ [PTS Page 184] [\q 184/] vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati, vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti. Idampi vuccati brāhmaṇa, tathāgatapadaṃ itipi, tathāgatanisevitaṃ itipi, tathāgatārañjitaṃ itipi. Ettāvatā kho brāhmaṇa, ariyasāvako niṭṭhaṃ gato hoti: ’sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṅgho’ti. Ettāvatā brahmaṇa, hatthipadopamo vitthārena paripūro hotīti.

33. Evaṃ vutte jāṇussoṇi brāhmaṇo bhagavantaṃ etadavoca: ’abhikkantaṃ bho gotama, abhikkantaṃ bho gotama, seyyathāpi bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: ’cakkhumanto rūpāni dakkhintī’ti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ1 gotamaṃ saraṇaṃ gacchāmi, dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti2.

Cūḷahatthipadopamasuttaṃ sattamaṃ.3

----------------------

1. Bhagavantaṃ-syā. 2. Saraṇagatanti-[PTS] 3. Niṭṭhaṃ sattamaṃ-syā.