[BJT Vol M - 1] [\z M /] [\w I /]
[PTS Vol M - 1] [\z M /] [\f I /]
[PTS Page 192] [\q 192/]
[BJT Page 462] [\x 462/]

Suttantapiṭake
Majjhimanikāyo
Mūlapaṇṇāsako
3. Opammavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1.3.9.
(29) Mahāsāropamasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate acirapakkante devadatte. Tatra kho bhagavā devadattaṃ ārabbha bhikkhū āmantesi.

2. Idha bhikkhave ekacco kulaputto saddhā āgārasmā anagāriyaṃ pabbajito hoti: ’otiṇṇomhi jātiyā jarāmaraṇena2 sokehi paridevehi dukkhehi domanassehi upāyāsehi,3 dukkhotiṇṇo dukkhapareto. Appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti.

----------------------

1.Ceva-machasaṃ syā.[PTS] 2. Jarāya maraṇena - machasaṃ - syā. 3. Sokaparidevadukkhadomanassupāyāsehi - syā.

[BJT Page 464] [\x 464/]

3. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. So tena lābhasakkārasilokena attānukkaṃseti paraṃ vamheti: ’ahamasmi lābhī silokavā.1 Ime panaññe bhikkhū appaññātā appesakkhā’ti. So tena lābhasakkārasilokena majjati, pamajjati, pamādaṃ āpajjati. Pamatto samāno dukkhaṃ viharati.

4. Seyyathāpi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkameyya sāranti maññamāno, tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: ’na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyeyanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato abhikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkhanto sāranti maññamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī’ti.

5. Evameva kho bhikkhave idhekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: ’otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. So tena lābhasakkārasilokena attānukkaṃseti. Paraṃ [PTS Page 193] [\q 193/] vamheti: ’ahamasmi lābhī silokavā1 ime panaññe bhikkhū appaññātā appesakkhāti. So tena lābhasakkārasilokena majjati pamajjati pamādaṃ āpajjati. Pamatto samāno dukkhaṃ viharati. Ayaṃ vuccati bhikkhave bhikkhu sākhāpalāsaṃ aggahesi brahmacariyassa, tena ca vosānaṃ āpādi.

6. Idha pana bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: ’otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto. Appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā’ti so evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti.-

--------------------------

1.Lābhasakkārasilokavā - machasaṃ, lābhī sakkārasilokavā - syā.

[BJT Page 466] [\x 466/]

So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti, na paraṃ vamheti. So tena lābhasakkārasilokena na majjati nappamajjati nappamādaṃ āpajjati. Appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlayampadāya attamano hoti paripuṇṇasaṅkappo. So tāya sīlasampadāya attānukkaṃseti paraṃ vambheti: ahamasmi sīlavā kalyāṇadhammo, ime panaññe bhikkhū dussīlā pāpadhammāti. So tāya sīlasampadāya majjati pamajjati pamādaṃ āpajjati. Pamatto samāno dukkhaṃ viharati.

7. Seyyathāpi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ papaṭikaṃ chetvā ādāya pakkameyya sāranti maññamāno, tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: ’na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ papaṭikaṃ chetvā ādāya pakkanto sāranti maññamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī’ti.

8.Evameva kho bhikkhave idhekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na puripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti na paraṃ vamheti. So tena lābhasakkārasilokena na majjati nappamajjati nappamādaṃ āpajjati. Appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti paripuṇṇasaṅkappo, so tāya sīlasampadāya attānukkaṃseti paraṃ vambheti: ahamasmi sīlavā kalyāṇadhammo, ime panaññe bhikkhū dussīlā pāpadhammāti. So tāya sīlasampadāya majjati pamajjati pamādaṃ āpajjati. Pamatto samāno dukkhaṃ viharati. [PTS Page 194] [\q 194/] ayaṃ vuccati bhikkhave bhikkhu papaṭikaṃ aggahesi brahmacariyassa, tena ca vosānaṃ āpādi.

[BJT Page 468] [\x 468/]

9. Idha pana bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti na paraṃ vamheti. So tena lābhasakkārasilokena na majjati nappamajjati nappamādaṃ āpajjati. Appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaṃseti na paraṃ vamheti. So tāya sīlasampadāya na majjati nappamajjati nappamādaṃ āpajjati. Appamatto samāno samādhisampadaṃ ārādheti. So tāya samādhisampadāya attamano hoti paripuṇṇasaṅkappo. So tāya samādhisampadāya attānukkaṃseti paraṃ vamheti: ahamasmi samāhito ekaggacitto, ime panaññe bhikkhū asamāhitā vibbhantacittāti. So tāya samādhisampadāya majjati pamajjati pamādaṃ āpajjati. Pamatto samāno dukkhaṃ viharati.

10. Seyyathāpi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkameyya sāranti maññamāno, tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: ’na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī’ti.

11. Evameva kho bhikkhave idhekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti.-

[BJT Page 470] [\x 470/]

Na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti na paraṃ vamheti. So tena lābhasakkārasilokena na majjati nappamajjati nappamādaṃ āpajjati. Appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaṃseti na paraṃ vamheti. So tāya sīlasampadāya na majjati nappamajjati nappamādaṃ āpajjati. Appamatto samāno samādhisampadaṃ ārādheti. So tāya samādhisampadāya attamano hoti paripuṇṇasaṅkappo. So tāya samādhisampadāya attānukkaṃseti, paraṃ vambheti: ahamasmi samāhito ekaggacitto, ime panaññe bhikkhū asamāhitā vibbhantacittāti. So tāya samādhisampadāya majjati pamajjati pamādaṃ āpajjati pamatto samāno dukkhaṃ viharati. [PTS Page 195] [\q 195/] vuccati bhikkhave bhikkhu tacaṃ aggahesi brahmacariyassa, tena ca vosānaṃ āpādi.

12. Idha pana bhikkhave ekacco kulaputto saddhā āgārasmā anagāriyaṃ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti na paraṃ vamheti. So tena lābhasakkārasilokena na majjati nappamajjati nappamādaṃ āpajjati. Appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaṃseti na paraṃ vamheti. So tāya sīlasampadāya na majjati nappamajjati nappamādaṃ āpajjati. Appamatto samāno samādhisampadaṃ ārādheti. So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya samādhisampadāya na attānukkaṃseti na paraṃ vamheti. So tāya samādhisampadāya na majjati nappamajjati nappamādaṃ āpajjati appamatto samāno ñāṇadassanaṃ ārādheti. So tena ñāṇadassanena attamano hoti paripuṇṇasaṅkappo. So tena ñāṇadassanena attānukkaṃseti paraṃ vamheti: ahamasmi jānaṃ passaṃ viharāmi. Ime panaññe bhikkhū ajānaṃ apassaṃ viharantīti. So tena ñāṇadassanena majjati pamajjati pamādaṃ āpajjati. Pamatto samāno dukkhaṃ viharati.

[BJT Page 472] [\x 472/]

13. Seyyathāpi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ phegguṃ chetvā ādāya pakkameyya sāranti maññamāno, tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: ’na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ phegguṃ chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatī’ti. [PTS Page 196] [\q 196/]

14. Evameva kho bhikkhave idhekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na puripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti na paraṃ vamheti. So tena lābhasakkārasilokena na majjati nappamajjati nappamādaṃ āpajjati. Appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaṃseti na paraṃ vambheti: so tāya sīlasampadāya na majjati nappamajjati nappamādaṃ āpajjati. Appamatto samāno samādhisampadaṃ ārādheti. So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya samādhisampadāya na attānukkaṃseti na paraṃ vamheti. So tāya samādhisampadāya na majjati nappamajjati nappamādaṃ āpajjati, appamatto samāno ñāṇadassanaṃ ārādheti. So tena ñāṇadassanena attamano hoti paripuṇṇasaṅkappo. So tena ñāṇadassanena attānukkaṃseti paraṃ vamheti: ahamasmi jānaṃ passaṃ viharāmi, ime panaññe bhikkhū ajānaṃ apassaṃ viharantīti. So tena ñāṇadassanena majjati pamajjati pamādaṃ āpajjati. Pamatto samāno dukkhaṃ viharati. Ayaṃ vuccati bhikkhave bhikkhu phegguṃ aggahesi brahmacariyassa, tena ca vosānaṃ āpādi.

[BJT Page 474] [\x 474/]

15. Idha pana bhikkhave ekacco kulaputto saddhā āgārasmā anagāriyaṃ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti no ca kho paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na majjati nappamajjati nappamādaṃ āpajjati.Appamatto samāno sīlasampadaṃ ārādheti.So tāya sīlasampadāya attamano hoti.No ca kho paripuṇṇasaṅkappo.So tāya sīlasampadāya na attānukkaṃseti na paraṃ vamheti. So tāya sīlasampadāya na majjati nappamajjati nappamādaṃ āpajjati. Appamatto samāno samādhisampadaṃ ārādheti . So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya samādhisampadāya na attānukkaṃseti na paraṃ vamheti. So tāya samādhisampadāya na majjati nappamajjati nappamādaṃ āpajjati. Appamatto samāno ñāṇadassanaṃ ārādheti.So tena ñāṇadassanena attamano hoti no ca kho paripuṇṇasaṅkappo. So tena ñāṇadassanena na attānukkaṃseti na paraṃ vamheti: so tena ñāṇadassanena majjati nappamajjati nappamādaṃ āpajjati. Appamatto samāno asamayavimokkhaṃ ārādheti. Aṭṭhānametaṃ bhikkhave anavakāso yaṃ so bhikkhu tāya asamayavimuttiyā parihāyetha.

16. Seyyathāpi bhikkhave puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya pakkameyya sāranti jānamāno, tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: aññāsi vatāyaṃ bhavaṃ puriso sāraṃ aññāsi phegguṃ, aññāsi tacaṃ, aññāsi papaṭikaṃ, aññāsi sākhāpalāsaṃ. Tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno [PTS Page 197] [\q 197/] mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya pakkanto sāranti jānamāno, yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ anubhavissatī’ti.

[BJT Page 476] [\x 476/]

17. Evameva kho bhikkhave idhekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na puripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti na paraṃ vamheti. So tena lābhasakkārasilokena na majjati nappamajjati nappamādaṃ āpajjati. Appamatto samāno sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya na attānukkaṃseti na paraṃ vambheti: so tāya sīlasampadāya na majjati nappamajjati nappamādaṃ āpajjati. Appamatto samāno samādhisampadaṃ ārādheti. So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya samādhisampadāya na attānukkaṃseti na paraṃ vamheti. So tāya samādhisampadāya na majjati nappamajjati nappamādaṃ āpajjati, appamatto samāno ñāṇadassanaṃ ārādheti. So tena ñāṇadassanena attamano hoti no ca kho paripuṇṇasaṅkappo. So tena ñāṇadassanena na attānukkaṃseti na paraṃ vamheti: so tena ñāṇadassanena na majjati nappamajjati nappamādaṃ āpajjati.Appamatto samāno asamayavimokkhaṃ ārādheti. Aṭṭhānametaṃ bhikkhave anavakāso yaṃ so bhikkhu tāya asamayavimuttiyā parihāyetha.

18. Iti kho bhikkhave nayidaṃ brahmacariyaṃ lābhasakkārasilokānisaṃsaṃ, na silasampadā nisaṃsaṃ, na samādhisampadānisaṃsasaṃ, na ñāṇadassanānisaṃsaṃ. Yā ca kho ayaṃ bhikkhave akuppā cetovimutti, etadatthamidaṃ bhikkhave brahmacariyaṃ. Etaṃ sāraṃ. Etaṃ pariyosānanti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. [PTS Page 198] [\q 198/]

Mahāsāropamasuttaṃ navamaṃ.