[BJT Vol M - 1] [\z M /] [\w I /]
[PTS Vol M - 1] [\z M /] [\f I /]
[PTS Page 198] [\q 198/]
[BJT Page 478] [\x 478/]

Suttantapiṭake
Majjhimanikāyo
Mūlapaṇṇāsako
3. Opammavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1.3.10
(30) Cūḷasāropamasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samasaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho piṅgalakoccho, brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammādanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho piṅgalakoccho brāhmaṇo bhagavantaṃ etadavoca:

2. Yeme bho gotama samaṇabrāhmaṇā saṅghino gaṇino gaṇācariyā ñātā yasassino titthakarā2 sādhusammatā bahujanassa, seyyathīdaṃ: pūraṇo kassapo, makkhalī gosālo, ajito kesakambalo,3 pakudho4 kacchāyano, sañjayo belaṭṭhiputto, nigaṇṭho nātaputto, sabbe te sakāya paṭiññāya abbhaññaṃsu: sabbeva nābbhaññaṃsu, udāhu ekacce abbhaññaṃsu, ekacce nābbhaññaṃsūti.

3. Alaṃ brāhmaṇa, tiṭṭhatetaṃ: sabbe te sakāya paṭiññāya abbhaññaṃsu, sabbeva nābbhaññaṃsu, udāhu ekacce abbhaññaṃsu, ekacce nābbhaññaṃsūti.7 Dhammaṃ te brāhmaṇa desissāmi, taṃ suṇāhi, sādhukaṃ manasi karohi, bhāsissāmīti. Evaṃ bhoti kho piṅgalakoccho brāhmaṇo bhagavato paccassosi bhagavā etadavoca:

4. Seyyathāpi brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkameyya sāranti maññamāno, tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ, tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatīti.

-----------------------

1. Piṅgali-katthaci. 2. Titthaṅkarā - syā. 3. Kesakambalī - katthaci. 4. Kakudho - aṭṭhakathā sīmu. 5. Belaṭṭha - katthaci. 6. Nāthaputto - sīmu 7.Nabbhaññaṃsu- [PTS]

[BJT Page 480] [\x 480/]

5. Seyyathāpi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma [PTS Page 199] [\q 199/] tacaṃ papaṭikaṃ chetvā ādāya pakkameyya sāranti maññamāno, tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ, tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ papaṭikaṃ chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatīti.

6. Seyyathāpi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkameyya sāranti maññamāno, tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ, tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatīti.

7. Seyyathāpi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ phegguṃ chetvā ādāya pakkameyya sāranti maññamāno, tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: na vatāyaṃ bhavaṃ puriso aññāsi sāraṃ, na aññāsi phegguṃ, na aññāsi tacaṃ, na aññāsi papaṭikaṃ, na aññāsi sākhāpalāsaṃ, tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ phegguṃ chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatīti.

[BJT Page 482] [\x 482/]

8. Seyyathāpi vā pana brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā [PTS Page 200] [\q 200/] ādāya pakkameyya sāranti jānamāno, tamenaṃ cakkhumā puriso disvā evaṃ vadeyya: ’aññāsi vatāyaṃ bhavaṃ puriso sāraṃ, aññāsi phegguṃ, aññāsi tacaṃ, aññāsi papaṭikaṃ, aññāsi sākhāpalāsaṃ, tathā hayaṃ bhavaṃ puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya pakkanto sāranti jānamāno. Yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissatīti.

9. Evameva kho brāhmaṇa idhekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkho tiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena attamano hoti paripuṇṇasaṅkappo. So tena lābhasakkārasilokena attānukkaṃseti paraṃ vamheti: ’ ahamasmi lābhī silokavā1. Ime panaññe bhikkhū appaññātā appesakkhā’ti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya na chandaṃ janeti na vāyamati. Olīnavuttiko ca hoti sāthaliko. Seyyathāpi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ atikkamma papaṭikaṃ sākhāpalāsaṃ chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissati’2 tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi.

10. Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti na paraṃ vambheti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati.-

-------------------------

1. Lābhasakkārasilokavā, machasaṃ. Lābhī sakkārasilokavā, syā 2. Nānubhavissatīti, syā.

[BJT Page 484] [\x 484/]

Anolīnavuttiko ca hoti asāthaliko. So sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti paripuṇṇasaṅkappo. So tāya sīlasampadāya attānukkaṃseti paraṃ vamheti: ’ahamasmi sīlavā kalyāṇadhammo, ime panaññe bhikkhū dussīlā pāpadhammāti. Sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya na chandaṃ janeti na vāyamati. Olīnavuttiko ca hoti sāthaliko. Seyyathāpi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ atikkamma tacaṃ papaṭikaṃ chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissati. Tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi.

11. Idha pana brāhmaṇa ekacco1 puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti na paraṃ vambheti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati. Anolīnavuttiko ca hoti asāthaliko. So sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya sīlasampadāya attānukkaṃseti na paraṃ vamheti: sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati. Anolīnavuttiko ca hoti asāthaliko. So samādhisampadaṃ ārādheti. So tāya samādhisampadāya attamano hoti paripuṇṇasaṅkappo. So tāya samādhisampadāya attānukkaṃseti paraṃ vamheti: ahamasmi samāhito ekaggacitto, ime panaññe bhikkhū asamāhitā vibbhantacittāti. Samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya na chandaṃ janeti na vāyamati. Olīnavuttiko ca hoti sāthaliko. -

-----------------------

1.Ekacco - pe - antakiriyā, syā.

[BJT Page 486] [\x 486/]

Seyyathāpi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ atikkamma phegguṃ tacaṃ chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissati. Tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi.

12. Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṃ pabbajito samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti na paraṃ vamheti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati. Anolīnavuttiko ca hoti asāthaliko. So sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo.So tāya sīlasampadāya na attānukkaṃseti na paraṃ vambheti. Sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati. Anolīnavuttiko ca hoti asāthaliko. So ñāṇadassanaṃ ārādheti so tena ñāṇadassanena attamano hoti paripuṇṇasaṅkappo. So tena ñāṇadassanena attānukkaṃseti paraṃ vamheti: ahamasmi jānaṃ passaṃ viharāmi. Ime panaññe bhikkhū ajānaṃ apassaṃ viharantīti. ¥āṇadassanena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ [PTS Page 201] [\q 201/] dhammānaṃ sacchikiriyāya na chandaṃ janeti na vāyamati. Olīnavuttiko ca hoti sāthaliko. Seyyathāpi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato atikkammeva sāraṃ phegguṃ chetvā ādāya pakkanto sāranti maññamāno, yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ nānubhavissati. Tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi.

----------------------

1. Jarāya maraṇena, machasaṃ.- Pe - antakiriyā, syā.

[BJT Page 488] [\x 488/]

13. Idha pana brāhmaṇa ekacco puggalo saddhā agārasmā anagāriyaṃ pabbajito hoti: otiṇṇomhi jātiyā jarāmaraṇena [PTS Page 202] [\q 202/] sokehi paridevehi dukkhehi domanassehi upāyāsehi, dukkhotiṇṇo dukkhapareto, appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti. So evaṃ pabbajito [PTS Page 203] [\q 203/] samāno lābhasakkārasilokaṃ abhinibbatteti. So tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṅkappo. So tena lābhasakkārasilokena na attānukkaṃseti na paraṃ vambheti. Lābhasakkārasilokena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati. Anolīnavuttiko ca hoti asāthaliko. So sīlasampadaṃ ārādheti. So tāya sīlasampadāya attamano hoti no ca kho paripuṇṇasaṅkappo.So tāya sīlasampadāya na attānukkaṃseti na paraṃ vambheti: sīlasampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati. Anolīnavuttiko ca hoti asāthaliko. So samādhisampadaṃ ārādheti.So tāya samādhisampadāya attamano hoti no ca kho paripuṇṇasaṅkappo. So tāya samādhisampadāya na attānukkaṃseti na paraṃ vamheti: samādhisampadāya ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati. Anolīnavuttiko ca hoti asāthaliko. So ñāṇadassanaṃ ārādheti. So tena ñāṇadassanena attamano hoti no ca kho paripuṇṇasaṅkappo. So tena ñāṇadassanena na attānukkaṃseti na paraṃ vamheti. ¥āṇadassanena ca ye aññe dhammā uttaritarā ca paṇītatarā ca tesaṃ dhammānaṃ sacchikiriyāya chandaṃ janeti vāyamati. Anolīnavuttiko ca hoti asāthaliko.

14. Katame ca brāhmaṇa dhammā ñāṇadassanena uttaritarā ca paṇītatarā ca?

Idha brāhmaṇa bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītatarā ca.

[BJT Page 490] [\x 490/]

15. Puna ca paraṃ brāhmaṇa bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

16. Puna ca paraṃ brāhmaṇa bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno. Sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: ’upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Ayampi [PTS Page 204] [\q 204/] kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

17. Puna ca paraṃ brāhmaṇa bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā1 adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

18. Puna ca paraṃ brāhmaṇa bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ’ananto ākāso’ti ākāsānañcāyatanaṃ upasampajja viharati. Ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

19. Puna ca paraṃ brāhmaṇa bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma ’anantaṃ viññāṇanti’ viññāṇañcāyatanaṃ upasampajja viharati. Ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

20. Puna ca paraṃ brāhmaṇa bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma ’natthi kiñcī’ti ākiñcaññāyatanaṃ upasampajja viharati. Ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

21. Puna ca paraṃ brāhmaṇa bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati. Ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

-------------------------

1. Atthaṅgamā, machasaṃ - syā.

[BJT Page 492] [\x 492/]

22. Puna ca paraṃ brāhmaṇa bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati. Paññāya cassa disvā āsavā parikkhīṇā honti. Ayampi kho brāhmaṇa dhammo ñāṇadassanena uttaritaro ca paṇītataro ca.

Ime kho brāhmaṇa dhammā ñāṇadassanena uttaritarā ca paṇītatarā ca.

Seyyathāpi so brāhmaṇa puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno mahato rukkhassa tiṭṭhato sāravato sāraññeva chetvā ādāya pakkanto sāranti jānamāno, yañcassa sārena sārakaraṇīyaṃ tañcassa atthaṃ anubhavissati. Tathūpamāhaṃ brāhmaṇa imaṃ puggalaṃ vadāmi.

23. Iti kho brāhmaṇa nayidaṃ brahmacariyaṃ lābhasakkārasilokānisaṃsaṃ, na sīlasampadānisaṃsaṃ, na samādhisampadānisaṃsaṃ, na ñāṇadassanānisaṃsaṃ. Yā [PTS Page 205] [\q 205/] ca kho ayaṃ brāhmaṇa akuppā cetovimutti, etadatthamidaṃ brāhmaṇa brahmacariyaṃ, etaṃ sāraṃ, etaṃ pariyosānanti.

24. Evaṃ vutte piṅgalakoccho brāhmaṇo bhagavantaṃ etadavoca: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama1 seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā magga ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: cakkhumanto rūpāni dakkhintīti. Evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.

Cūḷasāropamasuttaṃ dasamaṃ.

Opammavaggo tatiyo.

Tassa vaggassa uddānaṃ:
Moliyaphaggunariṭṭha ca nāmo andhavane kathi puṇṇanivāpā
Rāsi kaṇeru mahāgajanāmā sārupamo2 puna piṅgalakoccho,
Esa varo ṭhapito asamoyaṃ cārutaro tatiyo varavaggoti.*

-----------------------

1. Gotama-pe - upāsakaṃ, machasaṃ. Syā. 2. Sāravaro, sīmu.Syā. *Pādoyaṃ machasaṃ potthake nadissati.