[BJT Vol M - 1] [\z M /] [\w I /]
[PTS Vol M - 1] [\z M /] [\f I /]
[PTS Page 205] [\q 205/]
[BJT Page 494] [\x 494/]

Suttantapiṭake
Majjhimanikāyo
Mūlapaṇṇāsako
4. Mahāyamakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1.4.1.
(31) Cūḷagosiṅgasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā nādike1 viharati giñjakāvasathe. Tena kho pana samayena āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo2 gosiṅgasālavanadāye viharanti. Atha kho bhagavā sāyanhasamayaṃ patisallāṇā3 vuṭṭhito yena gosiṅgasālavanadāyo tenupasaṅkami.

2. Addasā kho dāyapālo bhagavantaṃ dūratova āgacchantaṃ disvāna bhagavantaṃ etadavoca: " mā samaṇa, etaṃ dāyaṃ pāvisi. Santettha tayo kulaputtā attakāmarūpā viharanti mā tesaṃ aphāsumakāsī"ti.

3. Assosi kho āyasmā anuruddho dāyapālassa bhagavatā saddhiṃ mantayamānassa. Sutvāna dāyapālaṃ etadavoca: ’mā āvuso dāyapāla, bhagavantaṃ vāresi. Satthā no bhagavā anuppatto’ti.

4. Atha kho āyasmā anuruddho yenāyasmā ca nandiyo āyasmā ca kimbilo tenupasaṅkami upasaṅkamitvā āyasmantañca nandiyaṃ āyasmantañca kimbilaṃ etadavoca: ’abhikkamathāyasmanto, abhikkamathāyasmanto, satthā [PTS Page 206] [\q 206/] no bhagavā anuppatto’ti.

5. Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo bhagavantaṃ paccuggantvā eko bhagavato pattacīvaraṃ paṭiggahesi. Eko āsanaṃ paññāpesi. Eko pādodakaṃ upaṭṭhapesi. Nisīdi bhagavā paññatte āsane. Nisajja4 kho bhagavā pāde pakkhālesi. Tepi kho āyasmanto bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu.

6. Ekamantaṃ nisinnaṃ kho āyasmantaṃ anuruddhaṃ bhagavā etadavoca: kacci vo anuruddhā khamanīyaṃ? Kacci yāpanīyaṃ? Kacci piṇḍakena na kilamathā"ti. "Khamanīyaṃ bhagavā, yāpanīyaṃ bhagavā, na ca mayaṃ bhante piṇḍakena kilamāmā "ti.

-----------------------
1. Nātike, machasaṃ 2. Kimilo, machasaṃ. Syā, 3. Paṭisallāṇā, machasaṃ syā. 4. Nisajja pāde, syā. 5. Kilamitthāti, syā. 6. Kilamimha,syā.

[BJT Page 496] [\x 496/]

8. Kacci pana vo anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathāti?

9. "Taggha mayaṃ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmā"ti.

10. Yathākathaṃ pana tumhe anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharathāti?

11. " Idha mayhaṃ bhante evaṃ hoti: ’lābhā vata me suladdhaṃ vata me, yohaṃ eva rūpehi sabrahmacārīhi saddhiṃ viharāmī’ti. Tassa mayhaṃ bhante imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvī 1 ceva raho ca. Mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvī ceva raho ca. Mettaṃ manokammaṃ paccupaṭṭhitaṃ āvī ceva raho ca. Tassa mayhaṃ bhante evaṃ hoti: ’yannūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyya’nti. So kho ahaṃ bhante sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi. Nānā hi kho no bhante kāyā. Ekañca pana maññe citta"nti.

Āyasmāpi kho nandiyo bhagavantaṃ etavoca: mayhampi kho bhante evaṃ hoti: ’lābhā vata me, suladdhaṃ vata me, yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmī’ti. Tassa mayhaṃ bhante imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvī ceva raho ca. Mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvī ceva raho ca. Tassa mayhaṃ bhante evaṃ hoti: ’yannūnāhaṃ sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyyanti. So kho ahaṃ bhante sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi. Nānā hi kho no bhante kāyā. Ekañca pana maññe citta’nti. Evaṃ kho mayaṃ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmā"ti.

12. Āyasmāpi kho kimbilo bhagavantaṃ etavoca: mayhampi kho bhante evaṃ hoti: ’lābhā vata me, suladdhaṃ vata me, yohaṃ evarūpehi sabrahmacārīhi saddhiṃ viharāmī’ti. Tassa mayhaṃ bhante imesu āyasmantesu mettaṃ kāyakammaṃ paccupaṭṭhitaṃ āvī ceva raho ca. Mettaṃ vacīkammaṃ paccupaṭṭhitaṃ āvī ceva raho ca. Mettaṃ manokammaṃ paccupaṭṭhitaṃ āvī ceva raho ca. Tassa mayhaṃ bhante evaṃ hoti: ’yannūnāhaṃ [PTS Page 207] [\q 207/] sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vatteyyanti. So kho ahaṃ bhante sakaṃ cittaṃ nikkhipitvā imesaṃyeva āyasmantānaṃ cittassa vasena vattāmi. Nānā hi kho no bhante kāyā. Ekañca pana maññe citta’nti. Evaṃ kho mayaṃ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharāmā"ti.

13. Sādhu, sādhu, anuruddhā. Kacci pana vo anuruddhā, appamattā ātāpino pahitattā viharathāti?

14. "Taggha mayaṃ bhante appamattā ātāpino pahitattā viharāmā"ti.

15. Yathākathampana tumhe anuruddhā appamattā ātāpino pahitattā viharathāti?

---------------------

1. Āviṃ, syā. Āvī, i.

[BJT Page 498] [\x 498/]

16. "Idha pana bhante amhākaṃ yo paṭhamaṃ gāmato piṇḍāya paṭikkamati, so āsanāni paññāpeti. Pānīyaṃ paribhojanīyaṃ upaṭṭhapeti1. Avakkārapātiṃ upaṭṭhapeti. Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso, sace ākaṅkhati, bhuñjati. No ce ākaṅkhati, appaharite vā chaḍḍeti. Appāṇake vā udake opilāpeti. So āsanāni paṭisāmeti. Pānīyaṃ paribhojanīyaṃ paṭisā meti. Avakkārapātiṃ paṭisāmeti. Bhattaggaṃ sammajjati. Yo passati pānīyaghaṭaṃ vā paribhojanīyaghaṭaṃ vā vaccaghaṭaṃ vā rittaṃ tucchaṃ, so upaṭṭhapeti. Sacassa2 hoti avisayhaṃ, hatthavikārena dutiyaṃ āmantetvā hatthavilaṅghakena upaṭṭhapema. Natveva mayaṃ bhante tappaccayā vācaṃ bhindāma. Pañcāhikaṃ kho pana mayaṃ bhante sabbarattikaṃ3 dhammiyā kathāya sannisīdāma. Evaṃ kho mayaṃ bhante appamattā ātāpino pahitattā viharāmā"ti.

17. Sādhu, sādhu, anuruddhā. Atthi pana vo anuruddhā, evaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ viharataṃ4 uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti?

18. " Kiṃ hi no siyā bhante. Idha mayaṃ bhante yāvadeva ākaṅkhāma, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ5 upasampajja viharāma. Ayaṃ kho no bhante amhākaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ viharataṃ uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro"ti.

19. Sādhu, sādhu, anuruddhā. Etassa pana vo anuruddhā vihārassa samatikkamāya etassa [PTS Page 208] [\q 208/] vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti?

20. "Kiṃ hi no siyā bhante, idha mayaṃ bhante yāvadeva ākaṅkhāma, vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ 6 upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro"ti.

------------------------

1. Upaṭṭhāpeti, [PTS] 2. Sacāssa,machasaṃ.Syā. 3. Sabbarattiyā, [PTS] 4.  Viharantānaṃ, machasaṃ 5. Paṭhamajjhānaṃ,sī 6. Dutiyajjhānaṃ,sī.

[BJT Page 500] [\x 500/]

21. Sādhu, sādhu, anuruddhā. Etassa pana vo anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti?

22. "Kiṃ hi no siyā bhante, idha mayaṃ bhante yāvadeva ākaṅkhāma pītiyā ca virāgā upekkhakā ca viharāma satā ca sampajānā. Sukhañca kāyena paṭisaṃvedema. Yantaṃ ariyā ācikkhanti: ’upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro"ti.

23. Sādhu, sādhu, anuruddhā. Etassa pana vo anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti?

24. "Kiṃ hi no siyā bhante, idha mayaṃ bhante yāvadeva ākaṅkhāma sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro"ti.

25. Sādhu, sādhu, anuruddhā. Etassa pana vo anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti?

26. "Kiṃ hi no siyā bhante. Idha mayaṃ bhante yāvadeva ākaṅkhāma sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthagamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ [PTS Page 209] [\q 209/] upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro"ti.

27. Sādhu, sādhu, anuruddhā. Etassa pana vo anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti?

[BJT Page 502] [\x 502/]

28. "Kiṃ hi no siyā bhante, idha mayaṃ bhante yāvadeva ākaṅkhāma, sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro "ti.

Sādhu, sādhu, anuruddhā, etassa pana vo anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro"ti. ?

Kiṃ hi no siyā bhante, idha mayaṃ bhante yāvadeva ākaṅkhāma, sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro "ti.

Sādhu, sādhu, anuruddhā, etassa pana vo anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro ti?

Kiṃ hi no siyā bhante, idha mayaṃ bhante yāvadeva ākaṅkhāma, sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharāma. Etassa bhante vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro"ti.

29. Sādhu, sādhu, anuruddhā, etassa pana vo anuruddhā vihārassa samatikkamāya etassa vihārassa paṭippassaddhiyā atthañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāroti?

30. "Kiṃ hi no siyā bhante, idha mayaṃ bhante yāvadeva ākaṅkhāma, sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharāma. Paññāya ca no disvā āsavā parikkhīṇā.1 Etassa bhante vihārassa samatikakamāya etassa vihārassa paṭippassaddhiyā ayamañño uttarimanussadhammā alamariyañāṇadassanaviseso adhigato phāsuvihāro.2 Imasmā ca3 mayaṃ bhante phāsuvihārā aññaṃ phāsuvihāraṃ uttaritaraṃ vā paṇītataraṃ vā na samanupassāmā"ti.

31. Sādhu, sādhu, anuruddhā, etasmā anuruddhā phāsuvihārā añño phāsuvihāro uttaritaro vā paṇītataro vā natthīti.

32. Atha kho bhagavā āyasmantañca anuruddhaṃ āyasmantañca nandiyaṃ āyasmantañca kimbilaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.4

33. Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo bhagavantaṃ anusaṃsāvetvaṃ5 tato paṭinivattitvā āyasmā [PTS Page 210] [\q 210/] ca nandiyo āyasmā ca kimbilo āyasmantaṃ anuruddhaṃ etadavocuṃ:

"Kinnu6 mayaṃ āyasmato anuruddhassa evamārocimha:7 ’imāsañca imāsañca vihārasamāpattīnaṃ mayaṃ lābhino’ti yaṃ no āyasmā anuruddho bhagavato sammukhā yāva āsavānaṃ khayā pakāsesī"ti?

----------------------

1. Parikkhīṇā honti, syā. 2. Phāsuvihāroti, syā 3. Imasmā, machasaṃ. 4. Pakkami,machasaṃ. 5. Anusaṃyāyitvā, syā. Machasaṃ. 6. Kinnu kho mayaṃ, machasaṃ, syā. [PTS] Sīmu, 7. Evamārocimhā, syā.

[BJT Page 504] [\x 504/]

34. Na kho me āyasmanto evamārocesuṃ: imāsañca imāsañca vihārasamāpattīnaṃ mayaṃ lābhinoti, api ca1 me āyasmantānaṃ cetasā ceto paricca vidito: imāsañca imāsañca vihārasamāpattīnaṃ ime āyasmanto lābhinoti. Devatāpi me etamatthaṃ ārocesuṃ: imāsañca imāsañca vihārasamāpattīnaṃ āyasmanto lābhinoti. Taṃ2 me bhagavatā pañhābhi puṭṭhena byākatanti.

35. Atha kho dīgho parajano yakkho yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho dīgho parajano yakkho bhagavantaṃ etadavoca: " lābhā bhante3 vajjīnaṃ, suladdhalābhā vajjipajāya,4 yattha tathāgato viharati arahaṃ sammāsambuddho, ime ca tayokulaputtā, āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo"ti.

36. Dīghassa parajanassa yakkhassa saddaṃ sutvā bhummā devā saddamanussāvesuṃ: "lābhā vata bho vajjīnaṃ, suladdhalābhā vajjipajāya, yattha tathāgato viharati arahaṃ sammāsambuddho, ime ca tayo kulaputtā āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo"ti. Bhummānaṃ devānaṃ saddaṃ sutvā cātummahārājikā devā saddamanussāvesuṃ: "lābhā vata bho vajjīnaṃ, suladdhalābhā vajjipajāya, yattha tathāgato viharati arahaṃ sammāsambuddho, ime ca tayo kulaputtā āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo"ti cātummahārājikānaṃ devā saddaṃ sutvā tāvatiṃsā devā saddamanussāvesuṃ: " lābhā vata bho vajjīnaṃ, suladdhalābhā vajjipajāya, yattha tathāgato viharati arahaṃ sammāsambuddho, ime ca tayo kulaputtā āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo"ti. Tāvatiṃsānaṃ devānaṃ saddaṃ sutvā yāmā devā saddamanussāvesuṃ: "lābhā vata bho vajjīnaṃ, suladdhalābhā vajjipajāya, yattha tathāgato viharati arahaṃ sammāsambuddho, ime ca tayo kulaputtā āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo"ti. Yāmānaṃ devānaṃ saddaṃ sutvā tusitā devā saddamanussāvesuṃ: " lābhā vata bho vajjīnaṃ, suladdhalābhā vajjipajāya, yattha tathāgato viharati arahaṃ sammāsambuddho, ime ca tayo kulaputtā āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo"ti. Tusitānaṃ devānaṃ saddaṃ sutvā nimmānaratī devā saddamanussāvesuṃ: "lābhā vata bho vajjīnaṃ, suladdhalābhā vajjipajāya, yattha tathāgato viharati arahaṃ sammāsambuddho, ime ca tayo kulaputtā āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo"ti. Nimmānaratīnaṃ devānaṃ saddaṃ sutvā paranimmitavasavattino devā saddamanussāvesuṃ: " lābhā vata bho vajjīnaṃ, suladdhalābhā vajjipajāya, yattha tathāgato viharati arahaṃ sammāsambuddho, ime ca tayo kulaputtā āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo"ti. Paranimmitavasavattīnaṃ devānaṃ5 saddaṃ sutvā brahmakāyikā devā saddamanussāvesuṃ:" lābhā vata bho vajjīnaṃ, suladdhalābhā vajjipajāya, yattha tathāgato viharati arahaṃ sammāsambuddho, ime ca tayo kulaputtā āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo"ti. Itiha te āyasmanto tena khaṇena tena muhuttena yāva brahmalokā viditā ahesuṃ.

37. Evametaṃ dīgha, evametaṃ dīgha yasmāpi dīgha, kulā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, tañcepi kulaṃ ete tayo kulaputte pasannacittaṃ anussareyya, tassapassa6 kulassa dīgharattaṃ hitāya sukhāya.

38. Dīgha, yasmāpi kulaparivaṭṭā ete tayo kulaputtā agārasmā [PTS Page 211] [\q 211/] anagāriyaṃ pabbajitā, so cepi kulaparivaṭṭo ete tayo kulaputte pasannacitto anussareyya, tassapassa kulaparivaṭṭassa dīgharattaṃ hitāya sukhāya.

-----------------------------

1. Api kho, syā. 2. Tamenaṃ, machasaṃ, [PTS.S? 3. ] Lābhā vata bhante, machasaṃ. 4. Suladdha lābhā vata bho vajjīnaṃ pajāya, syā. 5 Paranimmitavasavatti devā, machasaṃ syā. 6. Tassapāssa, machasaṃ.

[BJT Page 506] [\x 506/]

39. Yasmā pi dīgha, gāmā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, so cepi gāmo ete tayo kulaputte pasannacitto anussareyya, tassapassa 1 gāmassa dīgharattaṃ hitāya sukhāya.

40. Yasmā pi dīgha, nigamā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, so cepi nigamo ete tayo kulaputte pasannacitto anussareyya, tassapassa 1 nigamassa dīgharattaṃ hitāya sukhāya.

41. Yasmā pi dīgha, nagarā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, tañcepi nagaraṃ ete tayo kulaputte pasannacitto anussareyya, tassapassa 1 nagarassa dīgharattaṃ hitāya sukhāya.

42. Yasmā pi dīgha, janapadā ete tayo kulaputtā agārasmā anagāriyaṃ pabbajitā, so cepi janapado ete tayo kulaputte pasannacitto anussareyya, tassapassa 1 janapadassa dīgharattaṃ hitāya sukhāya.

43. Sabbe cepi dīgha, khattiyā ete tayo kulaputte pasannacittā anussareyyuṃ, sabbesānampassa2 khattiyānaṃ dīgharattaṃ hitāya sukhāya.

44. Sabbe cepi dīgha, brāhmaṇā ete tayo kulaputte pasannacittā anussareyyuṃ, sabbesānampassa2 brāhmaṇānaṃ dīgharattaṃ hitāya sukhāya.

45. Sabbe cepi dīgha, vessā3 ete tayo kulaputte pasannacittā anussareyyuṃ, sabbesānampassa2 vessānaṃ dīgharattaṃ hitāya sukhāya.

46. Sabbe cepi dīgha, suddā ete tayo kulaputte pasannacittā anussareyyuṃ, sabbesānampassa2 suddānaṃ dīgharattaṃ hitāya sukhāya.

47. Sadevako cepi dīgha, loko samārako sabrahmako, sassamaṇabrāhmaṇī pajā sadevamanussā ete tayo kulaputte pasannacittā anussareyya, sadevakassa passa lokassa samārakassa sabrahmakassa, sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāya.

48. Passa dīgha, yāvañcete tayo kulaputtā bahujanahitāya paṭipannā bahujanasukhāya lokānukampakāya atthāya hitāya sukhāya devamanussānanti.

Idamavoca bhagavā. Attamano dīgho parajano yakkho bhagavato bhāsitaṃ abhinandīti. [PTS Page 212] [\q 212/]

Cūḷagosiṅgasuttaṃ paṭhamaṃ.

----------------------

1. Pāssa, machasaṃ, 2. Sabbesānaṃ pāssa, machasaṃ. Sabbesaṃ passa, syā. 3. Sabbecepi dīgha brāhmaṇā -pe-, sabbe cepi dīgha vessā pe - machasaṃ.Syā