[BJT Vol M - 1] [\z M /] [\w I /]
[PTS Vol M - 1] [\z M /] [\f I /]
[PTS Page 212] [\q 212/]
[BJT Page 508] [\x 508/]

Suttantapiṭake
Majjhimanikāyo
Mūlapaṇṇāsako
4. Mahāyamakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1.4.2.
(32) Mahāgosiṅgasuttaṃ dutiyaṃ.

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā gosiṅgasālavanadāye viharati sambahulehi abhiññātehi abhiññātehi therehi sāvakehi saddhiṃ: āyasmatā ca sāriputtena āyasmatā ca mahāmoggallānena āyasmatā ca anuruddhena āyasmatā ca revatena āyasmatā ca ānandena - aññehi ca abhiññātehi therehi sāvakehi saddhiṃ.

2. Atha kho āyasmā mahāmoggallāno sāyanhasamayaṃ paṭisallāṇā vuṭṭhito yenāyasmā mahākassapo tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ mahākassapaṃ etadavoca: āyāmāvuso kassapa yenāyasmā sāriputto tenupasaṅkamissāma dhammasavaṇāyāti. Evamāvusoti kho āyasmā mahākassapo āyasmato mahāmoggallānassa paccassosi.

3. Atha kho āyasmā ca mahāmoggallāno āyasmā ca mahākassapo āyasmā ca anuruddho yenāyasmā sāriputto tenupasaṅkamiṃsu dhammasavaṇāya. Addasā kho āyasmā ānando āyasmantañca mahāmoggallānaṃ āyasmantañca mahākassapaṃ āyasmantañca anuruddhaṃ yenāyasmā sāriputto tenupasaṅkamante dhammasavaṇāya. Disvāna yenāyasmā revato tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ revataṃ etadavoca: upasaṅkamantā kho amū āvuso revata sappurisā yenāyasmā sāriputto tena dhammasavaṇāya. Āyāmāvuso revata yenāyasmā sāriputto tenusaṅkamissāma dhammasavaṇāyāti. Evamāvusoti kho āyasmā revato āyasmato ānandassa paccassosi. Atha kho āyasmā ca revato āyasmā ca ānando yenāyasmā sāriputto tenupasaṅkamiṃsu dhammasavaṇāya.

4. Addasā kho āyasmā sāriputto āyasmantañca revataṃ āyasmantañca ānandaṃ dūratova āgacchante. Disvāna āyasmantaṃ ānandaṃ etadavoca: " etu kho āyasmā ānando, sāgataṃ āyasmato ānandassa bhagavato upaṭṭhākassa bhagavato santikāvacarassa. Ramaṇīyaṃ āvuso ānanda gosiṅgasālavanaṃ, dosinā ratti, sabbapāliphullā1 sālā, dibbā maññe gandhā sampavanti. Kathaṃrūpena āvuso ānanda bhikkhunā gosiṅgasālavanaṃ sobheyyā"tī?.

--------------------------

1. Sabbaphāliphullā[PTS]

[BJT Page 510] [\x 510/]

(Āyasmā ānando:)

5. "Idhāvuso [PTS Page 213] [\q 213/] sāriputta bhikkhu bahussuto hoti sutadharo sutasannivayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhatā, vacasā paricitā, manusānupekkhitā, diṭṭhiyā suppaṭividdhā. So catassannaṃ1 parisānaṃ dhammaṃ deseti parimaṇḍalehi padabyañjanehi appabaddhehi2 anusayasamugghātāya. Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.

6. Evaṃ vutte āyasmā sāriputto āyasmantaṃ revataṃ etadavoca: byākataṃ kho āvuso revata āyasmatā ānandena yathā sakaṃ paṭibhānaṃ. Tatthadāni mayaṃ āyasmantaṃ revataṃ pucchāma. Ramaṇīyaṃ āvuso revata gosiṅgasālavanaṃ, dosinā ratti, sabbapāliphullā sālā, dibbā maññe gandhā sampavanti. Kathaṃrūpena āvuso revata bhikkhunā gosiṅgasālavanaṃ sobheyyāti?

(Āyasmā revato:)

7. "Idhāvuso sāriputta, bhikkhu paṭisallāṇārāmo hoti paṭisallāṇarato, ajjhattaṃ cetosamathamanuyutto, anirākatajjhāno, vipassanāya samannāgato, brūhetā suññāgārānaṃ. Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.

8. Evaṃ vutte āyasmā sāriputto āyasmantaṃ anuruddhaṃ etadavoca: byākataṃ kho āvuso anuruddha āyasmatā revatena yathā sakaṃ paṭibhānaṃ. Tatthadāni mayaṃ āyasmantaṃ anuruddhaṃ pucchāma: ramaṇīyaṃ āvuso anuruddha gosiṅgasālavanaṃ, dosinā ratti, sabbapāliphullā sālā, dibbā maññe gandhā sampavanti. Kathaṃ rūpena āvuso anuruddha bhikkhunā gosiṅgasālavanaṃ sobheyyāti.?

(Āyasmā anuruddho:)

9. "Idhāvuso sāriputta, bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ oloketi3. Seyyathāpi āvuso sāriputta cakkhumā puriso uparipāsādavaragato sahassaṃ nemimaṇḍalānaṃ olokeyya, evameva kho āvuso sāriputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ oloketi. Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.

-------------------------

1. Catunnaṃ,machasaṃ.I. 2. Anuppabaddhehi, machasaṃ, syā. 3. Voloketi, machasaṃ.Syā.

[BJT Page 512] [\x 512/]

10. Evaṃ vutte āyasmā sāriputto āyasmantaṃ mahākassapaṃ etadavoca: byākataṃ kho āvuso kassapa āyasmatā anuruddhena yathā sakaṃ paṭibhānaṃ. Tatthadāni mayaṃ āyasmantaṃ mahākassapaṃ pucchāma: ramaṇīyaṃ āvuso kassapa gosiṅgasālavanaṃ, dosinā ratti, sabbapāliphullā sālā, dibbā maññe gandhā sampavanti. Kathaṃrūpena āvuso kassapa [PTS Page 214] [\q 214/] bhikkhunā gosiṅgasālavanaṃ sobheyyāti?

(Āyasmā mahākassapo:)

11. "Idhāvuso sāriputta bhikkhu attanā ca āraññako hoti āraññakattassa ca vaṇṇavādī. Attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī. Attanā ca paṃsukūliko hoti paṃsukūlikattassa ca vaṇṇavādī. Attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī. Attanā ca appiccho hoti appicchatāya ca vaṇṇavādī. Attanā ca santuṭṭho hoti santuṭṭhiyā ca vaṇṇavādī.Attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī. Attanā ca asaṃsaṭṭho hoti asaṃsaggassa ca vaṇṇavādī. Attanā ca āraddhaviriyo1 hoti viriyārambhassa ca vaṇṇavādī. Attanā ca sīlasampanno hoti sīlasampadāya ca vaṇṇavādī. Attanā ca samādhisampanno hoti samādhisampadāya ca vaṇṇavādī. Attanā ca paññāsampanno hoti paññāsampadāya ca vaṇṇavādī. Attanā ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī. Attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī. Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.

12. Evaṃ vutte āyasmā sāriputto āyasmantaṃ mahāmoggallānaṃ etadavoca: byākataṃ kho āvuso moggallāna āyasmatā mahākassapena yathā sakaṃ paṭibhānaṃ. Tatthadāni mayaṃ āyasmantaṃ mahāmoggallānaṃ pucchāma: ramaṇīyaṃ āvuso moggallāna gosiṅgasālavanaṃ, dosinā ratti, sabbapāliphullā sālā, dibbā maññe gandhā sampavanti. Kathaṃrūpena āvuso moggallāna bhikkhunā gosiṅgasālavanaṃ sobheyyāti?

(Āyasmā mahāmoggallāno:)

13. " Idhāvuso sāriputta dve bhikkhū abhidhammakathaṃ kathenti. Te aññamaññaṃ pañhaṃ pucchanti.2 Aññamaññassa pañhaṃ puṭṭhā vissajjenti no ca saṃsādenti.3 Dhammī ca nesaṃ kathā pavattanī hoti. Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.

-----------------------

1. Viriyo - viriyārambhe, machasaṃ. 2. Aññamaññaṃ pucchanti, syā. 3. Saṃsārenti, machasaṃ.

[BJT Page 514] [\x 514/]

14. Atha kho āyasmā mahāmoggallāno āyasmantaṃ sāriputtaṃ etadavoca: "byākataṃ kho āvuso sāriputta amhehi sabbeheva yathā sakaṃ paṭibhānaṃ. Tatthadāni mayaṃ āyasmantaṃ sāriputtaṃ pucchāma: ramaṇīyaṃ āvuso sāriputta gosiṅgasālavanaṃ. Dosinā ratti. Sabbapālipullā sālā. Dibbā maññe gandhā sampavanti. Kathaṃrūpena āvuso sāriputta bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.

(Āyasmā sāriputto:)

15. " Idhāvuso moggallāna bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati. So yāya vihārasamāpattiyā [PTS Page 215] [\q 215/] ākaṅkhati pubbanhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbanhasamayaṃ viharati. Yāya vihārasamāpattiyā ākaṅkhati majjhantikaṃ1 samayaṃ viharituṃ tāya vihārasamāpattiyā majjhantikaṃ samayaṃ viharati. Yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. Seyyathāpi āvuso moggallāna rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa, so yaññadeva dussayugaṃ ākaṅkheyya pubbanhasamayaṃ pārupituṃ taṃ tadeva dussayugaṃ pubbanhasamayaṃ pārupeyya, yaññadeva dussayugaṃ ākaṅkheyya majjhantikaṃ samayaṃ pārupituṃ taṃ tadeva dussayugaṃ majjhantikaṃ samayaṃ pārupeyya, yaññadeva dussayugaṃ ākaṅkheyya sāyanhasamayaṃ pārupituṃ taṃ tadeva dussayugaṃ sāyanhasamayaṃ pārupeyya, evameva kho āvuso moggallāna bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati . So yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbanhasamayaṃ viharati. Yāya vihārasamāpattiyā ākaṅkhati majjhantikaṃ samayaṃ viharituṃ tāya vihārasamāpattiyā majjhantikaṃ samayaṃ viharati. Yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. Evarūpena kho āvuso moggallāna bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.

16. Atha kho āyasmā sāriputto te āyasmante etadavoca: byākataṃ kho āvuso amhehi sabbeheva yathā sakaṃ paṭibhānaṃ. Āyāmāvuso yena bhagavā tenupasaṅkamitvā etamatthaṃ bhagavato ārocessāma, yathā no bhagavā byākarissati tathā naṃ dhāressāmā’ti. Evamāvusoti kho te āyasmanto āyasmato sāriputtassa paccassosuṃ.

------------------------

1. Majjhanhikasamayaṃ-machasaṃ.

[BJT Page 516] [\x 516/]

17. Atha kho te āyasmanto yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca: " idha bhante āyasmā ca revato āyasmā ca ānando yenāhaṃ tenupasaṅkamiṃsu dhammasavaṇāya. Addasaṃ kho ahaṃ bhante āyasmantañca revataṃ āyasmantañca ānandaṃ dūratova āgacchante. Disvāna [PTS Page 216] [\q 216/] āyasmantaṃ ānandaṃ etadavocaṃ: etu kho āyasmā ānando sāgataṃ āyasmato ānandassa bhagavato upaṭṭhākassa bhagavato santikāvacarassa. Ramaṇīyaṃ āvuso ānanda gosiṅgasālavanaṃ. Dosinā ratti. Sabbapāliphullā sālā. Dibbā maññe gandhā sampavanti. Kathaṃrūpena āvuso ānanda bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.

18. Evaṃ vutte bhante āyasmā ānando maṃ etadavoca: "idhāvuso sāriputta bhikkhū bahussuto hoti sutadharo* sutasannicayo. Ye* te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti dhatā1 vacasā paricitā, manasānupekkhitā, diṭṭhiyā suppaṭividdhā. So catassannaṃ parisānaṃ dhammaṃ deseti parimaṇḍalehi padabyañjanehi appabaddhehi anusayasamugghātāya. Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.

19. "Sādhu sādhu sāriputa, yathā taṃ ānandova sammā byākaramāno byākareyya. Ānando hi sāriputta bahussuto sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti, tathārūpāssa dhammā bahussutā honti, dhatā,3 vacasā paricitā manasānupekkhitā, diṭṭhiyā suppaṭividdhā. So catassannaṃ parisānaṃ dhammaṃ deseti parimaṇḍalehi padabyañjanehi appabaddhehi anusayasamugghātāyā"ti.

20. Evaṃ vutte ahaṃ bhante āyasmantaṃ revataṃ etadavocaṃ: "byākataṃ kho āvuso revata āyasmatā ānandena yathā sakaṃ paṭibhānaṃ. Tatthadāni mayaṃ āyasmantaṃ revataṃ pucchāma: ramaṇīyaṃ āvuso revata gosiṅgasālavanaṃ. Dosinā ratti. Sabbapāliphullā sālā. Dibbā maññe gandhā sampavanti. Kathaṃrūpena āvuso revata bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.

--------------------------

*Sutadharo - pe- anusayasamugghātāya, machasaṃ
* ye -pe- anusayamugghātā, syā,
1. Dhātā-machasaṃ.

[BJT Page 518] [\x 518/]

21. Evaṃ vutte bhante āyasmā revato maṃ etadavoca: "idhāvuso sāriputta bhikkhu paṭisallāṇārāmo hoti, paṭisallāṇarato, ajjhattaṃ cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato brūhetā suññāgārānaṃ. Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.

22. "Sādhu sādhu sāriputta, yathā taṃ revatova sammā byākaramāno byākareyya. Revato hi sāriputta paṭisallāṇārāmo paṭisallāṇarato, ajjhattaṃ cetosamathamanuyutto anirākatajjhāno, vipassanāya samannāgato brūhetā suññāgārāna"nti. [PTS Page 217] [\q 217/]

23. Evaṃ vutte ahaṃ bhante āyasmantaṃ anuruddhaṃ etadavocaṃ: " byākataṃ kho āvuso anuruddha āyasmatā revatena* yathā sakaṃ paṭibhānaṃ. Tatthadāni mayaṃ āyasmantaṃ anuruddhaṃ pucchāma: ramaṇīyaṃ āvuso anuruddha gosiṅgasālavanaṃ. Dosinā ratti. Sabbapāliphullā sālā. Dibbā maññe gandhā sampavanti. Kathaṃrūpena āvuso anuruddha bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.

24. Evaṃ vutte bhante āyasmā anuruddho maṃ etadavoca: " idhāvuso sāriputta bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ oloketi.1 Seyyathāpi āvuso sāriputta cakkhumā puriso* uparipāsādavaragato sahassaṃ nemimaṇḍalānaṃ olokeyya2, evameva kho āvuso sāriputta bhikkhu visuddhena atikkantamānusakena sahassaṃ lokānaṃ oloketi. Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.

25. " Sādhu sādhu sāriputta, yathā taṃ anuruddhova sammā byākaramāno byākareyya. Anuruddho hi sāriputta dibbena cakkhunā visuddhena atikkantamānusakena sahassaṃ lokānaṃ oloketī"ti.

26. Evaṃ vutte ahaṃ bhante āyasmantaṃ mahākassapaṃ etadavocaṃ: " byākataṃ kho āvuso kassapa āyasmatā anuruddhena yathā sakaṃ paṭibhānaṃ. Tatthadāni mayaṃ āyasmantaṃ mahākassapaṃ pucchāma: ramaṇīyaṃ āvuso kassapa gosiṅgasālavanaṃ. Dosinā ratti. Sabbapāliphullā sālā. Dibbā maññe gandhā sampavanti. Kathaṃrūpena āvuso kassapa bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.?

-----------------------

* Revatena - pe- kathaṃrūpena, machasaṃ. Syā 1. Voloketi, sīmu.
* Cakkhumā puriso - pe- evarūpena, machasaṃ. 2. Volokeyya, sīmu.

[BJT Page 520] [\x 520/]

Evaṃ vutte bhante āyasmā mahākassapo maṃ etadavoca: "idhāvuso sāriputta bhikkhu attanā ca āraññako hoti āraññakattassa ca vaṇṇavādī. Attanā ca piṇḍapātiko hoti piṇḍapātikattassa ca vaṇṇavādī. Attanā ca paṃsukūliko hoti paṃsukūlikattassa ca vaṇṇavādī. Attanā ca tecīvariko hoti tecīvarikattassa ca vaṇṇavādī. Attanā ca appiccho hoti appicchatāya ca vaṇṇavādī. Attanā ca santuṭṭho hoti santuṭṭhiyā ca vaṇṇavādī. Attanā ca pavivitto hoti pavivekassa ca vaṇṇavādī. Attanā ca asaṃsaṭṭho hoti asaṃsaggassa ca vaṇṇavādī. Attanā ca āraddhaviriyo hoti viriyārambhassa ca vaṇṇavādī. Attanā ca sīlasampanno hoti sīlasampadāya ca vaṇṇavādī. Attanā ca samādhisampanno hoti samādhisampadāya ca vaṇṇavādī. Attanā ca paññāsampanno hoti paññāsampadāya ca vaṇṇavādī. Attanā ca vimuttisampanno hoti vimuttisampadāya ca vaṇṇavādī. Attanā ca vimuttiñāṇadassanasampanno hoti vimuttiñāṇadassanasampadāya ca vaṇṇavādī. Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaṃ [PTS Page 218] [\q 218/] sobheyyā"ti.

27. " Sādhu sādhu sāriputta, yathā taṃ1 kassapova sammā byākaramāno byākareyya. Kassapo hi sāriputta attanā ca āraññako āraññakattassa ca vaṇṇavādī. Attanā ca piṇḍapātiko piṇḍapātikattassa ca vaṇṇavādī. Attanā ca paṃsukūliko paṃsukūlikattassa ca vaṇṇavādī. Attanā ca tecīvariko tecīvarikattassa ca vaṇṇavādī. Attanā ca appiccho appicchatāya ca vaṇṇavādī. Attanā ca santuṭṭho santuṭṭhiyā ca vaṇṇavādī. Attanā ca pavivitto pavivekassa ca vaṇṇavādī. Attanā ca asaṃsaṭṭho asaṃsaggassa ca vaṇṇavādī. Attanā ca āraddhaviriyo viriyārambhassa ca vaṇṇavādī. Attanā ca sīlasampanno sīlasampadāya ca vaṇṇavādī, attanā ca samādhisampanno samādhisampadāya ca vaṇṇavādī. Attanā ca paññāsampanno paññāsampadāya ca vaṇṇavādī. Attanā ca vimuttisampanno vimuttisampadāya ca vaṇṇavādī. Attanā ca vimuttiñāṇadassanasampanno vimuttiñāṇadassanasampadāya ca vaṇṇavādī"ti.

[BJT Page 522] [\x 522/]

28. Evaṃ vutte ahaṃ bhante āyasmantaṃ mahāmoggallānaṃ etadavocaṃ: " byākataṃ kho āvuso moggallāna āyasmatā mahākassapena yathā sakaṃ paṭibhānaṃ. Tatthadāni mayaṃ āyasmantaṃ mahāmoggallānaṃ pucchāma: ramaṇīyaṃ āvuso moggallāna gosiṅgasālavanaṃ. Dosinā ratti. Sabbapāliphullā sālā. Dibbā maññe gandhā sampavanti. Kathaṃrūpena āvuso moggallāna bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.?

29. Evaṃ vutte bhante āyasmā mahāmoggallāno maṃ etadavoca: "idhāvuso sāriputta dve bhikkhū abhidhammakathaṃ kathenti, te aññamaññaṃ pañhaṃ pucchanti, aññamaññassa pañhaṃ puṭṭhā vissajjenti no ca saṃsādenti,1 dhammī ca nesaṃ kathā pavattanī hoti. Evarūpena kho āvuso sāriputta bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.

30. "Sādhu sādhu sāriputta, yathā taṃ moggallānova sammā byākaramāno byākareyya. Moggallāno hi sāriputta dhammakathiko’ti.

31. Evaṃ vutte āyasmā mahāmoggallāno bhagavantaṃ etadavoca: atha khvāhaṃ bhante āyasmantaṃ sāriputtaṃ etadavocaṃ: " byākataṃ kho āvuso sāriputta amhehi sabbaheva yathā sakaṃ paṭibhānaṃ. Tatthadāni mayaṃ āyasmantaṃ sāriputtaṃ pucchāma: ramaṇīyaṃ āvuso sāriputta gosiṅgasālavanaṃ. Dosinā ratti. Sabbapāliphullā sālā. Dibbā maññe gandhā sampavanti. Kathaṃrūpena āvuso sāriputta bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.?

32. Evaṃ vutte bhante āyasmā sāriputto maṃ etadavoca: "idhāvuso moggallāna bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati. So yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbanhasamayaṃ viharati. Yāya vihārasamāpattiyā ākaṅkhati majjhantikaṃ samayaṃ viharituṃ tāya vihārasamāpattiyā majjhantikaṃ samayaṃ viharati. Yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. -

----------------------

1. Saṃsārenti, machasaṃ.

[BJT Page 524] [\x 524/]

Seyyathāpi āvuso moggallāna, rañño vā rājamahāmattassa vā nānārattānaṃ dussānaṃ dussakaraṇḍako pūro assa, so yaññadeva dussayugaṃ ākaṅkheyya pubbanhasamayaṃ [PTS Page 219] [\q 219/] pārupituṃ taṃ tadeva dussayugaṃ pubbanhasamayaṃ pārupeyya, yaññadeva dussayugaṃ ākaṅkheyya majjhantikaṃ samayaṃ pārupituṃ taṃ tadeva dussayugaṃ majjhantikaṃ samayaṃ pārupeyya, yaññadeva dussayugaṃ ākaṅkheyya sāyanhasamayaṃ pārupituṃ taṃ tadeva dussayugaṃ sāyanhasamayaṃ pārupeyya, evameva kho āvuso moggallāna bhikkhu cittaṃ vasaṃ vatteti, no ca bhikkhu cittassa vasena vattati. So yāya vihārasamāpattiyā ākaṅkhati pubbanhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbanhasamayaṃ viharati. Yāya vihārasamāpattiyā ākaṅkhati majjhantikaṃ samayaṃ viharituṃ tāya vihārasamāpattiyā majjhantikaṃ samayaṃ viharati. Yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ, tāya vihārasamāpattiyā sāyanhasamayaṃ viharati. Evarūpena kho āvuso moggallāna bhikkhunā gosiṅgasālavanaṃ sobheyyā"ti.

32. "Sādhu sādhu moggallāna, yathā taṃ sāriputtova sammā byākaramāno byākareyya. Sāriputto hi moggallānaṃ3 cittaṃ vasaṃ vatteti. No ca sāriputto cittassa vasena vattati. So yāya vihārasamāpattiyā. Ākaṅkhati pubbanhasamayaṃ viharituṃ tāya vihārasamāpattiyā pubbanhasamayaṃ viharati. Yāya vihārasamāpattiyā ākaṅkhati majjhantikaṃ samayaṃ viharituṃ tāya vihārasamāpattiyā majjhantikaṃ samayaṃ viharati yāya vihārasamāpattiyā ākaṅkhati sāyanhasamayaṃ viharituṃ tāya vihārasamāpattiyā sāyanhasamayaṃ viharati"ti.

33. Evaṃ vutte āyasmā sāriputto bhagavantaṃ etadavoca: kassa nu kho bhante subhāsitanti?

34. Sabbesaṃ vo sāriputta subhāsitaṃ pariyāyena: api ca mamapi1 suṇātha yathārūpena bhikkhunā gosiṅgasālavanaṃ sobheyya.2 Idha sāriputta bhikkhu pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā ’na tāvāhaṃ imaṃ pallaṅkaṃ bhindissāmi yāva me nānupādāya āsavehi cittaṃ vimuccissatī’ti. Evarūpena kho sāriputta bhikkhunā gosiṅgasālavanaṃ sobheyyāti.

Idamavoca bhagavā. Attamanā te āyasmanto bhagavato bhāsitaṃ abhinandunti. [PTS Page 220] [\q 220/]

Mahāgosiṅgasuttaṃ dutiyaṃ.

------------------------

1. Mama vacanaṃ, syā.  2. Sobheyyāti, syā.  3 [BJT] mognallānaṃ [corrected to] moggallānaṃ