[BJT Vol M - 1] [\z M /] [\w I /]
[PTS Vol M - 1] [\z M /] [\f I /]
[PTS Page 220] [\q 220/]
[BJT Page 526] [\x 526/]

Suttantapiṭake
Majjhimanikāyo
Mūlapaṇṇāsako
4. Mahāyamakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1.4.3.
(33) Mahāgopālakasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadante’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

2. Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.1 Katamehi ekādasahi?

Idha bhikkhave gopālako na rūpaññū hoti. Na lakkhaṇakusalo hoti. Na āsāṭikaṃ sāṭetā hoti. Na vaṇaṃ paṭicchādetā hoti. Na dhūmaṃ kattā hoti. Na titthaṃ jānāti. Na pītaṃ jānāti. Na vīthiṃ jānāti. Na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te usabhā gopitaro gopariṇāyakā te na atireka pūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

3. Evameva ko bhikkhave ekādasahi dhammehi2 samannāgato bhikkhu abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. Katamehi ekādasahi?

Idha bhikkhave bhikkhu na rūpaññū hoti. Na lakkhaṇakusalo hoti.Na āsāṭikaṃ sāṭetā hoti. Na vaṇaṃ paṭicchādetā hoti. Na dhūmaṃ kattā hoti. Na titthaṃ jānāti. Na pītaṃ jānāti. Na vīthiṃ jānāti. Na gocarakusalo hoti. Anavasesadohī ca hoti. Ye te bhikkhū rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā tena na atirekapūjāya pūjetā hoti.

(1) Kathañca bhikkhave bhikkhu na rūpaññū hoti? Idha bhikkhave bhikkhu "yaṃ kiñci rūpaṃ sabbaṃ rūpaṃ cattāri mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti" yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na rūpaññū hoti.

(2) Kathañca bhikkhave bhikkhu na lakkhaṇakusalo hoti? Idha bhikkhave bhikkhu " kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito"ti yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na lakkhaṇakusalo hoti.

----------------------

1. Phātiṃ kātuṃ, machasaṃ. Phātikātuṃ - syā. 2. Aṅgehi, syā.

[BJT Page 528] [\x 528/]

(3) Kathañca bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti? Idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ adhivāseti nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Uppannuppanne pāpake akusale dhamme adhivāseti [PTS Page 221] [\q 221/] nappajahati na vinodeti na byantīkaroti na anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu na āsāṭikaṃ sāṭetā hoti.

(4) Kathañca bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti? Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati, na rakkhati cakkhundriyaṃ, cakkhundriye na saṃvaraṃ āpajjati. Sotena saddaṃ sutvā nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati, na rakkhati sotindriyaṃ, sotindriye na saṃvaraṃ āpajjati. Ghānena gandhaṃ ghāyitvā nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇamenaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati, na rakkhati ghānindriyaṃ, ghānindriye na saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati, na rakkhati jivhindriyaṃ, jivhindriye na saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati, na rakkhati kāyindriyaṃ, kāyindriye na saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya nimittaggāhī hoti anubyañjanaggāhī, yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya na paṭipajjati, na rakkhati manindriyaṃ, manindriye na saṃvaraṃ āpajjati. Evaṃ kho bhikkhave bhikkhu na vaṇaṃ paṭicchādetā hoti.

(5) Kathañca bhikkhave bhikkhu na dhūmaṃ kattā hoti? Idha bhikkhave bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ na vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu na dhūmaṃ kattā hoti.

(6) Kathañca bhikkhave bhikkhu na titthaṃ jānāti? Idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṅkamitvā na paripucchati na paripañhati: idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva na vivaranti, anuttānīkatañca na uttānīkaronti,1 anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ na paṭivinodenti. Evaṃ kho bhikkhave bhikkhu na titthaṃ jānāti.

(7) Kathañca bhikkhave bhikkhu na pītaṃ jānāti? Idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne na labhati atthavedaṃ, na labhati dhammavedaṃ, na labhati dhammūpasaṃhitaṃ pāmojjaṃ2. Evaṃ kho bhikkhave bhikkhu na pītaṃ jānāti.

----------------------

1. Uttāni karonti, machasaṃ uttāni [PTS] 2. Pāmujjaṃ - sīmu.

[BJT Page 530] [\x 530/]

(8) Kathañca bhikkhave bhikkhu na vīthiṃ jānāti? Idha bhikkhave bhikkhu ariyaṃ aṭṭhaṅgikaṃ maggaṃ yathābhūtaṃ nappajānāti. Evaṃ kho bhikkhave bhikkhu na vīthiṃ jānāti.

(9) Kathañca bhikkhave bhikkhu na gocarakusalo hoti? Idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ nappajānāti. Evaṃ [PTS Page 222] [\q 222/] kho bhikkhave bhikkhu na gocarakusalo hoti.

(10) Kathañca bhikkhave bhikkhu anavasesadohī1 hoti? Idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. Tatra bhikkhu na mattaṃ jānāti2 paṭiggahaṇāya. Evaṃ kho bhikkhave bhikkhu anavasesadohī hoti.

(11) Kathañca bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, te na atirekapūjāya pūjetā hoti? Idha bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, tesu na mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī3 ceva raho ca, na mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca, na mettaṃ manokammaṃ paccupaṭṭhāpeti āvī ceva raho ca evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, te na atirekapūjāya pūjetā hoti.

Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.

4. Ekādasahi bhikkhave aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ phātikattuṃ. Katamehi ekādasahi?

Idha bhikkhave gopālako rūpaññū hoti, lakkhaṇakusalo hoti, āsāṭikaṃ sāṭetā4 hoti, vaṇaṃ paṭicchādetā hoti, dhūmaṃ kattā hoti, titthaṃ jānāti, pītaṃ jānāti, vīthiṃ jānāti, gocarakusalo hoti, sāvassedohī ca hoti, ye te usabhā gopitaro gopariṇāyakā, te atirekapūjāya pūjetā hoti. Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ phātikattuṃ.

----------------------

1. Anavasesadohī ca, syā. 2. Mattaṃ na jānāti, [PTS] 3.  Āvi, sīmu 4. Hāretā, machasaṃ.

[BJT Page 532] [\x 532/]

5. Evameva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjituṃ. Katamehi ekādasahi?

Idha bhikkhave bhikkhu rūpaññū hoti, lakkhaṇakusalo hoti, āsāṭikaṃ sāṭetā hoti, vaṇaṃ paṭicchādetā hoti, dhūmaṃ kattā hoti, titthaṃ jānāti, pītaṃ jānāti, vīthīṃ jānāti, gocarakusalo hoti, sāvasesadohī ca hoti, ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā te atirekapūjāya pūjetā hoti.

(1) Kathañca bhikkhave bhikkhu rūpaññū hoti? Idha bhikkhave bhikkhu yaṃ kiñci rūpaṃ, sabbaṃ rūpaṃ cattāri [PTS Page 223] [\q 223/] mahābhūtāni catunnañca mahābhūtānaṃ upādāya rūpanti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave bhikkhu rūpaññū hoti.

(2) Kathañca bhikkhave bhikkhu lakkhaṇakusalo hoti? Idha bhikkhave bhikkhu ’kammalakkhaṇo bālo, kammalakkhaṇo paṇḍito’ti yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave bhikkhu lakkhaṇakusalo hoti.

(3) Kathañca bhikkhave bhikkhu āsāṭikaṃ sāṭetā hoti? Idha bhikkhave bhikkhu uppannaṃ kāmavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Uppannaṃ byāpādavitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Uppannaṃ vihiṃsāvitakkaṃ nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Uppannuppanne pāpake akusale dhamme nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṃ gameti. Evaṃ kho bhikkhave bhikkhu āsāṭikaṃ sāṭetā hoti.

(4) Kathañca bhikkhave bhikkhu vaṇaṃ paṭicchādetā hoti? Idha bhikkhave bhikkhu cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati. Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati sotindriyaṃ, sotindriye saṃvaraṃ āpajjati. Ghānena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati ghānindriyaṃ, ghānindriye saṃvaraṃ āpajjati. Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati jivhindriyaṃ, jivhindriye saṃvaraṃ āpajjati. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati kāyindriyaṃ, kāyindriye saṃvaraṃ āpajjati. Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati. Rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. Evaṃ kho bhikkhave bhikkhu vaṇaṃ paṭicchādetā hoti.

(5) Kathañca bhikkhave bhikkhu dhūmaṃ kattā hoti? Idha bhikkhave bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ desetā hoti. Evaṃ kho bhikkhave bhikkhu dhūmaṃ kattā hoti.

[BJT Page 534] [\x 534/]

(6) Kathañca bhikkhave bhikkhu titthaṃ jānāti? Idha bhikkhave bhikkhu ye te bhikkhū bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā, te kālena kālaṃ upasaṅkamitvā paripucchati paripañhati: idaṃ bhante kathaṃ, imassa ko atthoti? Tassa te āyasmanto avivaṭañceva vivaranti, anuttānīkatañca uttānīkaronti, anekavihitesu ca kaṅkhāṭhānīyesu dhammesu kaṅkhaṃ paṭivinodenti. Evaṃ kho bhikkhave bhikkhu titthaṃ jānāti.

(7) Kathañca bhikkhave [PTS Page 224] [\q 224/] bhikkhu pītaṃ jānāti? Idha bhikkhave bhikkhu tathāgatappavedite dhammavinaye desiyamāne labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ2. Evaṃ kho bhikkhave bhikkhū pītaṃ jānāti.

(8) Kathañca bhikkhave bhikkhu vīthiṃ jānāti? Idha bhikkhave bhikkhu ariyaṃ aṭaṅgikaṃ maggaṃ yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave bhikkhu vīthiṃ jānāti.

(9) Kathañca bhikkhave bhikkhu gocarakusalo hoti? Idha bhikkhave bhikkhu cattāro satipaṭṭhāne yathābhūtaṃ pajānāti. Evaṃ kho bhikkhave bhikkhu gocarakusalo hoti.

(10) Kathañca bhikkhave bhikkhu sāvasesadohī1 hoti? Idha bhikkhave bhikkhuṃ saddhā gahapatikā abhihaṭṭhuṃ pavārenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi. Tatra bhikkhu mattaṃ jānāti2 paṭiggahaṇāya. Evaṃ kho bhikkhave bhikkhu sāvasesadohī hoti.

(11) Kathañca bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, te atīrekapūjāya pūjetā hoti? Idha bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, tesu mettaṃ kāyakammaṃ paccupaṭṭhāpeti āvī3 ceva raho ca, mettaṃ vacīkammaṃ paccupaṭṭhāpeti āvī ceva raho ca, mettaṃ manokammaṃ paccupaṭṭhāpeti āvī ceva raho ca evaṃ kho bhikkhave bhikkhu ye te bhikkhū therā rattaññū cirapabbajitā saṅghapitaro saṅghapariṇāyakā, te atirekapūjāya pūjetā hoti.

Imehi kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhammavinaye vuddhiṃ virūḷhiṃ vepullaṃ āpajjitunti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. [PTS Page 225] [\q 225/]

Mahāgopālakasuttaṃ tatiyaṃ.