[BJT Vol M - 1] [\z M /] [\w I /]
[PTS Vol M - 1] [\z M /] [\f I /]
[PTS Page 225] [\q 225/]
[BJT Page 536] [\x 536/]

Suttantapiṭake
Majjhimanikāyo
Mūlapaṇṇāsako
4. Mahāyamakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1.4.4.
(34) Cūḷagopālakasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā vajjīsu viharati ukkacelāyaṃ1 gaṅgāya nadiyā tīre. Tatra kho bhagavā bhikkhū āmantesi bhikkhavo’ti. ’Bhadante’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

2. Bhūtapubbaṃ bhikkhave māgadhako gopālako duppaññajātiko vassānaṃ pacchime māse saradasamaye asamavekkhitvā gaṅgāya nadiyā orimaṃ tīraṃ asamavekkhitvā pārimaṃ tīraṃ atittheneva gāvo patāresi uttaraṃ tīraṃ suvidehānaṃ.2 Atha kho bhikkhave gāvo majjhegaṅgāya nadiyā sote āmaṇḍaliyaṃ3 karitvā tattheva anayabyasanaṃ āpajjiṃsu. Taṃ kissa hetu? Tathā hi so bhikkhave māgadhako gopālako duppaññajātiko vassānaṃ pacchime māse saradasamaye asamavekkhitvā gaṅgāya nadiyā orimaṃ tīraṃ asamavekkhitvā pārimaṃ tīraṃ atittheneva gāvo patāresi uttaraṃ tīraṃ suvidehānaṃ.

3. Evameva kho bhikkhave ye keci4 samaṇā vā brāhmaṇā vā akusalā imassa lokassa, akusalā parassa lokassa, akusalā māradheyyassa, akusalā amāradheyyassa, akusalā amaccudheyyassa, tesaṃ ye sotabbaṃ saddahātabbaṃ maññissanti, tesaṃ taṃ bhavissati dīgharattaṃ ahitāya dukkhāya.

4. Bhūtapubbaṃ bhikkhave māgadhako gopālako sappaññajātiko vassānaṃ pacchime māse saradasamaye samavekkhitvā gaṅgāya nadiyā orimaṃ tīraṃ samavekkhitvā pārimaṃ tīraṃ tittheneva gāvo patāresi uttaraṃ tīraṃ suvidehānaṃ. So paṭhamaṃ patāresi ye te usabhā gopitaro gopariṇāyakā. Te tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu. Athāpare patāresi balavagāvo, dammagāvo.5 Tepi tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu. Athāpare patāresi vacchatare6 vacchatariyo. Tepi tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu. Athāpare patāresi vacchake kisabalake7 tepi tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu. -

-----------------------

1. Ukkācelāya, machasaṃ [PTS] 2.  Videhānaṃ, yā. 3. Āmaṇḍalikaṃ, syā 4. Yehi keci, machasaṃ. [PTS] 5.  Balavagāve dammagāve, syā. [PTS] 6.  Vacchatare ca,sī 7. Kisābalake, machasaṃ.

[BJT Page 538] [\x 538/]

Bhūtapubbaṃ bhikkhave vacchako taruṇako tāvadeva jātako mātugoravakena vuyhamāno, sopi tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamāsi. Taṃ kissa hetu? Tathā hi so bhikkhave māgadhako gopālako [PTS Page 226] [\q 226/] sappaññajātiko vassānaṃ pacchime māse saradasamaye samavekkhitvā gaṅgāya nadiyā orimaṃ tīraṃ samavakkhitvā pārimaṃ tīraṃ tittheneva gāvo patāresi uttaraṃ tīraṃ suvidehānaṃ.

5. Evameva kho bhikkhave ye keci samaṇā vā brāhmaṇā vā kusalā imassa lokassa, kusalā parassa lokassa, kusalā māradheyyassa, kusalā amāradheyyassa, kusalā maccudheyyassa, kusalā amaccudheyyassa, tesaṃ ye sotabbaṃ saddahātabbaṃ maññissanti, tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāya.

6. Seyyathāpi bhikkhave ye te usabhā gopitaro gopariṇāyakā tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu, evameva kho bhikkhave ye te bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā sammadaññāvimuttā, te1 tiriyaṃ mārassa sotaṃ chetvā sotthinā pāraṃ gatā.2.

7. Seyyathāpi te bhikkhave balavagāvo dammagāvo tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu, evameva kho bhikkhave ye te bhikkhū pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokā, tepi tiriyaṃ mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti.

8. Seyyathāpi te bhikkhave vacchatarā vacchatariyo tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu, evameva kho bhikkhave ye te bhikkhū tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmino sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissanti, tepi tiriyaṃ mārassa sotaṃ chetvā sotthinā pāraṃ gamisanti.

9. Seyyathāpi te bhikkhave vacchakā kisabalakā tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamaṃsu, evameva kho bhikkhave ye te bhikkhū tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā avinipātadhammā sambodhiparāyanā, tepi tiriyaṃ mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti.

---------------------

1.Tepi, syā [PTS] 2. Gamissanti, sīmu.

[BJT Page 540] [\x 540/]

10. Seyyathāpi so bhikkhave vacchako taruṇako tāvadeva jātako mātugoravakena vuyhamāno tiriyaṃ gaṅgāya sotaṃ chetvā sotthinā pāraṃ agamāsi, evameva kho bhikkhave ye te bhikkhū dhammānusārino saddhānusārino, tepi tiriyaṃ mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti.

11. Ahaṃ kho pana bhikkhave [PTS Page 227] [\q 227/] kusalo imassa lokassa, kusalo parassa lokassa, kusalo māradheyyassa, kusalo amāradheyyassa, kusalo maccudheyyassa, kusalo amaccudheyyassa tassa mayhaṃ bhikkhave ye sotabbaṃ saddahātabbaṃ maññissanti, tesaṃ taṃ bhavissati dīgharattaṃ hitāya sukhāyāti.

12. Idamavoca bhagavā idaṃ vatvā sugato athāparaṃ etadavoca satthā:

" Ayaṃ loko paro loko1 jānatā suppakāsito,
Yañca mārena samappattaṃ appattaṃ yañca maccunā,
Sabbaṃ lokaṃ abhiññāya sambuddhena pajānatā,
Vivaṭaṃ amatadvāraṃ khemaṃ nibbānapattiyā.
Chinnaṃ pāpimato sotaṃ viddhastaṃ vinaḷīkataṃ,2
Pāmujjabahulā hotha khemaṃ patthetha3 bhikkhavo"ti.

Cūḷagopālakasuttaṃ catutthaṃ.