[BJT Vol M - 1] [\z M /] [\w I /]
[PTS Vol M - 1] [\z M /] [\f I /]
[PTS Page 227] [\q 227/]
[BJT Page 540] [\x 540/]

Suttantapiṭake
Majjhimanikāyo
Mūlapaṇṇāsako
4. Mahāyamakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1.4.5.
(35) Cūḷasaccakasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kuṭāgārasālāya. Tena kho pana samayena saccako nigaṇṭhaputto vesāliyaṃ paṭivasati bhassappavādiko4 paṇḍitavādo sādhusammato bahujanassa. So vesāliyaṃ parisatiṃ5 evaṃ vācaṃ bhāsati: " nāhaṃ taṃ passāmi samaṇaṃ vā brāhmaṇaṃ vā saṅghiṃ gaṇiṃ gaṇācariyaṃ, api6 arahantaṃ sammāsambuddhaṃ paṭijānamānaṃ, yo mayā vādena vādaṃ samāraddho na saṅkampeyya na sampakampeyya na sampavedheyya, yassa na kacchehi sedā mucceyyuṃ.-

----------------------

1. Paraloko sīmu.[PTS] 2. Vinaṭṭhikataṃ,machasaṃ. 3. Pattatthā"tipi pāṭho aṭṭhakathā, pattattha, machasaṃ.[PTS] 4. Bhassappavādako, machasaṃ 5. Parisati,machasaṃ. 6. Api ca, machasaṃ. Syā.

[BJT Page 542] [\x 542/]

Thūṇañce pahaṃ1 acetanaṃ vādena vādaṃ samārabheyyaṃ, sāpi mayā vādena vādaṃ samāraddhā2 saṅkampeyya sampakampeyya sampavedheyya. Ko pana vādo manussabhūtassā"ti.

2. Atha kho āyasmā assaji pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya vesāliṃ piṇḍāya pāvisi. Addasā kho saccako nigaṇṭhaputto vesāliyaṃ jaṅghāvihāraṃ anucaṅkamamāno [PTS Page 228] [\q 228/] anuvicaramāno āyasmantaṃ assajiṃ dūratova āgacchantaṃ. Disvāna yenāyasmā assaji tenupasaṅkami. Upasaṅkamitvā āyasmatā assajinā saddhiṃ sammodiṃ. Sammodanīyaṃ kathaṃ sārāṇīyaṃ3 vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho saccako nigaṇṭhaputto āyasmantaṃ assajiṃ etadavoca:

"Kathaṃ pana bho assaji samaṇo gotamo sāvake vineti, kathambhāgā ca pana samaṇassa gotamassa sāvakesu anusāsanī bahulā pavattatī"ti.

Evaṃ kho aggivessana bhagavā sāvake vineti, evambhāgā ca pana bhagavato sāvakesu anusāsanī bahulā pavattati:

"Rūpaṃ bhikkhave aniccaṃ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṃ aniccaṃ. Rūpaṃ bhikkhave anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattā. Sabbe saṅkhārā aniccā, sabbe dhammā anattā"ti.

Evaṃ kho aggivessana bhagavā sāvake vineti. Evambhāgā ca pana bhagavato sāvakesu anusāsanī bahulā pavattatīti.

" Dussutaṃ vata bho assaji assumha, ye mayaṃ evaṃ vādiṃ samaṇaṃ gotamaṃ assumha. Appevanāma mayaṃ kadāci karahaci tena bhotā gotamena saddhiṃ samāgaccheyyāma, appevanāma siyā kocideva kathāsallāpo, appevanāma tasmā pāpakā diṭṭhigatā viveceyyāmā"ti.

3. Tena kho pana samayeta pañcamattāni licchavisatāni santhāgāre sannipatitāni honti kenacideva karaṇīyena. Atha kho saccako nigaṇṭhaputto yena te licchavī tenupasaṅkami. Upasaṅkamitvā te licchavī etadavoca:

" Abhikkamantu bhonto licchavī! Abhikkamantu bhonto licchavī! Ajja me samaṇena gotamena saddhiṃ kathāsallāpo bhavissati. Sace me samaṇo gotamo tathā patiṭṭhissati, yathāssa4 me ñātaññatarena sāvakena assajinā nāma bhikkhunā patiṭṭhitaṃ, seyyathāpi nāma balavā puriso dīghalomikaṃ eḷakaṃ lomesu gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍeyya, evamevāhaṃ samaṇaṃ gotamaṃ vādena vādaṃ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi. -

----------------------

1. Thūnaṃ pāhaṃ, machasaṃ. 2. Sopi mayā vādena vādaṃ samāraddho, machasaṃ, 3. Sāraṇīyaṃ, machasaṃ 4. Yathāca me, machasaṃ - syā.

[BJT Page 544] [\x 544/]

Seyyathāpi nāma balavā soṇḍikākammakaro mahantaṃ soṇḍikākilañjaṃ gambhīre udakarahade pakkhipitvā kaṇṇe gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya, evamevāhaṃ samaṇaṃ gotamaṃ vādena vādaṃ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi. Seyyathāpi nāma balavā soṇḍikādhutto [PTS Page 229] [\q 229/] vālaṃ kaṇṇe gahetvā odhuneyya niddhuneyya nicchodeyya,1 evamevāhaṃ samaṇaṃ gotamaṃ vādena vādaṃ odhunissāmi niddhunissāmi nicchodessāmi. Seyyathāpi nāma kuñjaro saṭṭhihāyano gambhīraṃ pokkharaṇiṃ ogahetvā2. Saṇadhovikaṃ3 nāma kīḷitajātaṃ kīḷati, evamevāhaṃ samaṇaṃ gotamaṃ saṇadhovikaṃ maññe kīḷitajātaṃ kīḷissāmi. Abhikkamantu bhonto licchavī! Abhikkamantu bhonto licchavī! Ajja me samaṇena gotamena saddhiṃ kathāsallāpo bhavissatī "ti.

4. Tatrekacce licchavī evamāhaṃsu: " kiṃ samaṇo gotamo saccakassa nigaṇṭhaputtassa vādaṃ āropessati, atha kho saccako nigaṇṭhaputto samaṇassa gotamassa vādaṃ āropessatī"ti. Ekacce licchavī evamāhaṃsu: " kiṃ so bhavamāno saccako nigaṇṭhaputto4 bhagavato vādaṃ āropessati, atha kho bhagavā saccakassa nigaṇṭhaputtassa vādaṃ āropessatī"tī.

5. Atha kho saccako nigaṇṭhaputto pañcamattehi licchavisatehi parivuto yena mahāvanaṃ kūṭāgārasālā tenupasaṅkami. Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. Atha kho saccako nigaṇṭhaputto yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: kahaṃ nu kho bho etarahi so bhavaṃ gotamo viharati? Dassanakāmā hi mayaṃ taṃ bhavantaṃ gotamanti. " Esaggivessana bhagavā mahāvanaṃ ajjhogahetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisinno"ti.

6. Atha kho saccako nigaṇṭhaputto mahatiyā licchaviparisāya saddhiṃ mahāvanaṃ ajjhogahetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Tepi kho licchavī appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Appekacce yena bhagavā tenañjaliṃ panāmetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho saccako nigaṇṭhaputto bhagavantaṃ etadavoca: puccheyyāhaṃ bhavantaṃ gotamaṃ kañcideva desaṃ, sace me bhavaṃ gotamo okāsaṃ karoti pañhassa veyyākaraṇāyāti. " Pucchaggivessana [PTS Page 230] [\q 230/] yadākaṅkhasī"ti.

-----------------------

1. Nipphoṭeyya machasaṃ - nippoṭeyya, syā. - Nicchādeyya, [PTS] 2. Ogāhetvā, machasaṃ. Ogahitvā,[PTS] 3. Saṇadhopikaṃ, sī. 4. Kiṃ so bhavamāno saccako nigaṇṭhaputto yo, machasaṃ,syā. Kiṃ so bhavamāno saccako nigaṇṭhaputto so.Sī.

[BJT Page 546] [\x 546/]

7. "Kathaṃ pana bhavaṃ gotamo sāvake vineti, kathambhāgā ca pana bhoto gotamassa sāvakesu anusāsanī bahulā pavattatī"tī.

Evaṃ kho ahaṃ aggivessana sāvake vinemi, evambhāgā ca pana me sāvakesu anusāsanī bahulā pavattati: rūpaṃ bhikkhave aniccaṃ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṃ aniccaṃ. Rūpaṃ bhikkhave anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṃ anattaṃ. Sabbe saṅkhārā aniccā, sabbe dhammā anattāti. Evaṃ kho ahaṃ aggivessana sāvake vinemi, evambhāgā ca pana me sāvakesu anusāsanī bahulā pavattatīti.

8. " Upamā maṃ bho gotama paṭibhātī"ti. "Paṭibhātu taṃ aggivessanā"ti bhagavā avoca.

"Seyyathāpi bho gotama ye kecime bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evamete bījagāmabhūtagāmā vuddhiṃ virūḷhiṃ vepullaṃ āpajjanti. Seyyathāpi vā pana bho gotama ye kecime balakaraṇīyā kammantā karīyanti, sabbe te paṭhaviṃ nissāya paṭhaviyaṃ patiṭṭhāya evamete balakaraṇīyā kammantā karīyanti. Evameva kho bho gotama rūpattāyaṃ purisapuggalo rūpe patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati. Vedanattāyaṃ purisapuggalo vedanāyaṃ patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati. Saññattāyaṃ purisapuggalo saññāyaṃ patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati. Saṅkhārattāyaṃ purisapuggalo saṅkhāresu patiṭṭhāya puññaṃ vā apuññaṃ vā pasavati. Viññāṇattāyaṃ purisapuggalo viññāṇe patiṭṭhāya puññaṃ vā apuññaṃ vā pasavatī"ti.

9. Nanu tvaṃ aggivessana evaṃ vadesi: " rūpaṃ me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇaṃ me attā" ti.

"Ahaṃ hi bho gotama evaṃ vadāmi: rūpaṃ me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇaṃ me attāti. Ayañca mahatī janatā"ti.

Kiṃ hi te aggivessana mahatī janatā karissati iṅgha tvaṃ aggivessana sakaṃyeva vādaṃ nibbeṭhehī’ti.

"Ahaṃ hi bho gotama evaṃ vadāmi: rūpaṃ me attā, vedanā me attā, saññā me attā, saṅkhārā me attā, viññāṇaṃ me attā"ti.

[BJT Page 548] [\x 548/]

10. Tena hi aggivessana taṃ yevettha paṭipucchissāmi. Yathā te khameyya, tathā naṃ byākareyyāsi. Taṃ [PTS Page 231] [\q 231/] kiṃ maññasi aggivessana, vatteyya rañño khattiyassa muddhāvasittassa1 sakasmiṃ vijite vaso: ghātetāyaṃ vā ghātetuṃ, jāpetāyaṃ vā jāpetuṃ, pabbājetāyaṃ vā pabbājetuṃ- seyyathāpi rañño pasenadissa kosalassa, seyyathāpi vā pana rañño māgadhassa ajātasattussa vedehiputtassāti?

"Vatteyya bho gotama rañño khattiyassa muddhāvasittassa sakasmiṃ vijite vaso: ghātetāyaṃ vā ghātetuṃ, jāpetāyaṃ vā jāpetuṃ, pabbājetāyaṃ vā pabbājetuṃ - seyyathāpi rañño pasenadissa kosalassa, seyyathāpi vā pana rañño māgadhassa ajātasattussa vedehiputtassa. Imesampi hi bho gotama saṅghānaṃ gaṇānaṃ - seyyathīdaṃ: vajjīnaṃ, mallānaṃ vattati sakasmiṃ vijite vaso: ghātetāyaṃ vā ghātetuṃ, jāpetāyaṃ vā jāpetuṃ, pabbājetāyaṃ vā pabbājetuṃ. Kiṃ pana rañño khattiyassa muddhāvasittassa seyyathāpi rañño pasenadissa kosalassa seyyathāpi vā pana rañño māgadhassa ajātasattussa vedehi puttassa?Vatteyya bho gotama, vattituñca marahatī"ti.

11. Taṃ kiṃ maññasi aggivessana, yaṃ tvaṃ evaṃ vadesi: rūpaṃ me attāti, vattati te tasmiṃ rūpe vaso: evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosīti? Evaṃ vutte saccako nigaṇṭhaputto tuṇhī ahosi.

Dutiyampi kho bhagavā saccakaṃ nigaṇṭhaputtaṃ etadavoca: taṃ kiṃ maññasi aggivessana, yaṃ tvaṃ evaṃ vadesi: rūpaṃ me attāti, vattati te tasmiṃ rūpe vaso: evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosīti? Dutiyampi kho saccako nigaṇṭhaputto tuṇhī ahosi.

Atha kho bhagavā saccakaṃ nigaṇṭhaputtaṃ etadavoca: byākarohi’dāni aggivessana, nadāni te tuṇhībhāvassa kālo. Yo koci aggivessana tathāgatena yāvatatiyaṃ sahadhammikaṃ puṭṭho na byākaroti, etthevassa sattadhā muddhā phalatīti.

12. Tena kho pana samaye vajirapāṇī yakkho āyasaṃ vajiraṃ ādāya ādittaṃ sampajjalitaṃ sajotibhūtaṃ saccakassa nigaṇṭhaputtassa uparivehāsaṃ ṭhito hoti: " sacāyaṃ saccako nigaṇṭhaputto bhagavatā yāvatatiyaṃ sahadhammikaṃ pañhaṃ puṭṭho na byākarissati. Etthevassa sattadhā muddhaṃ phālessāmī"ti.

------------------------

1. Muddhābhisittassa, machasaṃ.

[BJT Page 550] [\x 550/]

Taṃ kho pana vajirapāṇiṃ yakkhaṃ bhagavā ceva passati, saccako ca nigaṇṭhaputto. Atha kho saccako nigaṇṭhaputto bhīto saṃviggo lomahaṭṭhajāto [PTS Page 232] [\q 232/] bhagavantaṃyeva tāṇaṃ gavesī, bhagavantaṃ etadavoca: pucchatu maṃ bhavaṃ gotamo, byākarissāmīti.

13. Taṃ kiṃ maññasi aggivessana, yaṃ tvaṃ evaṃ vadesi: rūpaṃ me attāti, vattati te tasmiṃ rūpe vaso " evaṃ me rūpaṃ hotu. Evaṃ me rūpaṃ mā ahosi" ti. " No hidaṃ bho gotama." Manasi karohi aggivessana, manasi karitvā kho aggivessana byākarohi, na kho te sandhīyati purimena vā pacchimaṃ, pacchimena vā purimaṃ.

Taṃ kiṃ maññasi aggivessana, yaṃ tvaṃ evaṃ vadesi: vedanā me attāti, vattati te tāyaṃ vedanāyaṃ vaso " evaṃ me vedanā hotu. Evaṃ me vedanā mā ahosi"ti. " No hidaṃ bho gotama." Manasi karohi aggivessana, manasi karitvā kho aggivessana byākarohi. Na kho te sandhīyati purimena vā pacchimaṃ, pacchimena vā purimaṃ.

Taṃ kiṃ maññasi aggivessana, yaṃ tvaṃ evaṃ vadesi: saññā me attāti, vattati te tāyaṃ saññāyaṃ vaso " evaṃ me saññā hotu. Evaṃ me saññā mā ahosi"ti. " No hidaṃ bho gotama." Manasi karohi aggivessana, manasi karitvā kho aggivessana byākarohi. Na kho te sandhīyati purimena vā pacchimaṃ, pacchimena vā purimaṃ.

Taṃ kiṃ maññasi aggivessana, yaṃ tvaṃ evaṃ vadesi: saṅkhārā me attāti, vattati te tāsu saṅkhāresu vaso "evaṃ me saṅkhārā hontu. Evaṃ me saṅkhārā mā ahesunti. " No hidaṃ bho gotama." Manasi karohi aggivessana, manasi karitvā kho aggivessana byākarohi. Na kho te sandhīyati purimena vā pacchimaṃ, pacchimena vā purimaṃ.

Taṃ kiṃ maññasi aggivessana, yaṃ tvaṃ evaṃ vadesi: viññāṇaṃ me attāti, vattati te tasmiṃ viññāṇe vaso " evaṃ me viññāṇaṃ hotu. Evaṃ me viññāṇaṃ mā ahosi"ti. " No hidaṃ bho gotama." Manasi karohi aggivessana, manasi karitvā kho aggivessana byākarohi. Na kho te sandhīyati purimena vā pacchimaṃ, pacchimena vā purimaṃ.

[BJT Page 552] [\x 552/]

14. Taṃ kiṃ maññasi aggivessana, rūpaṃ niccaṃ vā aniccaṃ vāti aniccaṃ bho gotama.’ Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. ’Dukkhaṃ bho gotama.’ Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: etaṃ mama, esohamasmi, eso me attāti. ’No hidaṃ bho gotama.’ Taṃ kiṃ maññasi aggivessana, vedanā niccā vā aniccā vāti ’ aniccā bho gotama.’ Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. ’Dukkhaṃ bho gotama.’ Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: etaṃ mama, esohamasmi, eso me attāti.’No hidaṃ bho gotama. Taṃ kiṃ maññasi aggivessana, saññā niccā vā aniccā vāti ’aniccā bho gotama.’ Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. ’Dukkhaṃ bho gotama.’ Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: etaṃ mama, esohamasmi, eso me attāti. ’No hidaṃ bho gotama.’ Taṃ kiṃ maññasi aggivessana, saṅkhārā niccā vā aniccā vāti ’ aniccā bho gotama.’ Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. ’Dukkhaṃ bho gotama.’ Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: etaṃ mama, esohamasmi, eso me attāti.’No hidaṃ bho gotama.Taṃ kiṃ maññasi aggivessana, viññāṇaṃ niccaṃ vā aniccaṃ vāti ’aniccaṃ bho gotama.’ Yaṃ panāniccaṃ dukkhaṃ vā taṃ sukhaṃ vāti. ’Dukkhaṃ bho gotama.’ Yaṃ panāniccaṃ dukkhaṃ vipariṇāmadhammaṃ kallannu taṃ samanupassituṃ: etaṃ mama, esohamasmi, [PTS Page 233] [\q 233/] eso me attāti. ’No hidaṃ bho gotama.

15. Taṃ kiṃ maññasi aggivessana, yo nu kho dukkhaṃ allīno dukkhaṃ upagato dukkhaṃ ajjhosito, dukkhaṃ " etaṃ mama, eso hamasmi, eso me attā"ti samanupassati, api nu kho so sāmaṃ vā dukkhaṃ parijāneyya, dukkhaṃ vā parikkhepetvā vihareyyāti. " Kiṃ hi siyā bho gotama, no hidaṃ bho gotamā"ti. Taṃ kiṃ maññasi aggivessana, na nu tvaṃ evaṃ sante dukkhaṃ allīno dukkhaṃ upagato dukkhaṃ ajjhosito, dukkhaṃ " etaṃ mama, esohamasmi, eso me attā"ti samanupassasīti? " Kiṃ hi no siyā bho gotama, evamidaṃ bho gotamā"ti.1

16. Seyyathāpi aggivessana, puriso sāratthiko sāragavesī sārapariyesanaṃ caramāno tikhiṇaṃ2 kuṭhāriṃ ādāya vanaṃ paviseyya so tattha passeyya mahantaṃ kadalikkhandhaṃ ujuṃ navaṃ akukkukajātaṃ,3 tamenaṃ mūle chindeyya, mūle chetvā agge chindeyya, agge chetvā pattavaṭṭiṃ vinibbhujeyya, so tattha pattavaṭṭiṃ vinibbhujanto, pheggumpi nādhigaccheyya, kuto sāraṃ. Evameva kho tvaṃ aggivessana mayā sakasmiṃ vāde samanuyuñjiyamāno samanugāhiyamāno4 samanubhāsiyamāno ritto tuccho aparaddho.

17. Bhāsitā kho pana te esā aggivessana vesāliyaṃ parisatiṃ5 vācā" nāhantaṃ passāmi samaṇaṃ vā brāhmaṇaṃ vā saṅghiṃ gaṇiṃ gaṇācariyaṃ api6 arahantaṃ sammāsambuddhaṃ paṭijānamānaṃ, ye mayā vādena vādaṃ samāraddho na saṅkampeyya na sampakampeyya na sampavedheyya, yassa na kacchehi sedā mucceyyuṃ. Thūnaṃ cepahaṃ7 acetanaṃ vādena vādaṃ samārabheyyaṃ, sāpi mayā vādena vādaṃ samāraddhā saṅkampeyya sampakampeyya sampavedheyya, ko pana vādo manussabhūtassā"ti.

----------------------

1. Kiṃ hi siyā bho gotama nohidaṃ bho gotamāti, sī, 2. Tiṇhaṃ, machasaṃ syā. - [PTS] 3.  Akukkuṭajātaṃ - syā. 4. Samanugāsiyamāno, - syā 5. Parisati, machasaṃ - syā 6. Api ca, machasaṃ, - syā 7. Thūṇa.Pāhaṃ,machasaṃ - thūṇañcepāhaṃ - syā.

[BJT Page 554] [\x 554/]

Tuyhaṃ kho panaggivessana appekaccāni sedaphusitāni nalāṭā muttāni1 uttarāsaṅgaṃ vinibhinditvā2 bhūmiyaṃ patiṭṭhitāni. " Mayhaṃ kho panaggivessana, natthi etarahi kāyasmiṃ sedo"ti. - Iti bhagavā tasmiṃ parisatiṃ suvaṇṇavaṇṇaṃ kāyaṃ vivari. [PTS Page 234] [\q 234/]

Evaṃ vutte saccako nigaṇṭhaputto tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno nisīdi.

18. Atha kho dummukho licchaviputto saccakaṃ nigaṇṭhaputtaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ viditvā bhagavantaṃ etadavoca: upamā maṃ bhagavā paṭibhātīti. ’Paṭibhātu taṃ dummukhā’ti bhagavā avoca:

"Seyyathāpi bhante gāmassa vā nigamassa vā avidūre pokkharaṇī, tatrassa kakkaṭako, atha kho bhante sambahulā kumārakā vā kumārikā vā tamhā gāmā vā nigamā vā nikkhamitvā yena sā pokkharaṇī tenupasaṅkameyyuṃ, upasaṅkamitvā taṃ pokkharaṇiṃ ogahetvā taṃ kakkaṭakaṃ udakā uddharitvā thale patiṭṭhāpeyyuṃ, yaññadeva hi so bhante kakkaṭako aḷaṃ abhininnāmeyya, tantadeva te kumārakā vā kumārikā vā kaṭṭhena vā kaṭhalena vā saṃchindeyyuṃ sambhañjeyyuṃ sampalibhañjeyyuṃ, evaṃ hi so bhante kakkaṭako sabbehi aḷehi saṃchinnehi sambhaggehi sampalibhaggehi abhabbo taṃ pokkharaṇiṃ puna otarituṃ seyyathāpi pubbe. Evameva kho bhante yāni saccakassa nigaṇṭhaputtassa visūkāyitāni visevitāni vipphanditāni kānici kānici, tāni bhagavatā saṃchinnāni sambhaggāni sampalibhaggāni. Abhabbovadāni bhante saccako nigaṇṭhaputto puna bhagavantaṃ upasaṅkamituṃ yadidaṃ vādādhippāyo"ti,

19 Evaṃ vutte saccako nigaṇṭhaputto dummukhaṃ licchaviputtaṃ etadavoca:" āgamehi tvaṃ dummukha, mukharosi tvaṃ dummukha.3 Na mayaṃ tayā saddhiṃ mantema. Idha mayaṃ bhotā gotamena saddhiṃ mantema."

"Tiṭṭhatesā bho gotama, amhākañceva aññesañca puthusamaṇabrāhmaṇānaṃ vācā. Vilāpaṃ vilapitaṃ maññe. Kittāvatā nu kho bhoto gotamassa sāvako sāsanakaro hoti ovādapatikaro tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane viharatī "ti.?

-----------------------

1. Nalāṭamuttāni, syā. 2. Vinibbhinditvā, syā. 3. Āgamehi tvaṃ dummukha, āgamehi tvaṃ dummukha-sīmu.

[BJT Page 556] [\x 556/]

20. Idha aggivessana mama sāvako yaṃ kiñci rūpaṃ atītānāgata paccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ " netaṃ mama, neso hamasmi, na meso attā"ti [PTS Page 235] [\q 235/] evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci vedanā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, sabbā vedanā " netaṃ mama, neso hamasmi, na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yā kāci saññā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā, sabbā saññā " netaṃ mama, neso hamasmi, na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre santike vā, sabbe saṅkhārā " netaṃ mama, neso hamasmi, na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Yaṃ kiñci viññāṇaṃ atītānāgata paccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ viññāṇaṃ " netaṃ mama, neso hamasmi, na meso attā"ti evametaṃ yathābhūtaṃ sammappaññāya passati. Ettāvatā kho aggivessana mama sāvako sāsanakaro hoti ovādapatikaro. Tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane viharatīti.

21. "Kittāvatā pana bho gotama bhikkhu arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto"ti?

Idha aggivessana bhikkhu yaṃ kiñci rūpaṃ atītānāgata paccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā subumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre sannike vā, sabbaṃ rūpaṃ ’netaṃ mama, neso hamasmi, na meso attā’ti, evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti. Yā kāci vedanā atītānāgata paccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre sannike vā, sabbā vedanā ’netaṃ mama, neso hamasmi, na meso attā’ti, evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti. Yā kāci saññā atītānāgata paccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre sannike vā, sabbā saññā ’netaṃ mama, neso hamasmi, na meso attā’ti, evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti. Ye keci saṅkhārā atītānāgata paccuppannā ajjhattaṃ vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā ye dūre sannike vā, sabbe saṅkhārā ’netaṃ mama, neso hamasmi, nameso attā ’ti, evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti. Yaṃ kiñci viññāṇaṃ atītānāgata paccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre vā santike vā, sabbaṃ viññāṇaṃ ’ netaṃ mama neso hamasmi, na meso attā’ti, evametaṃ yathābhūtaṃ sammappaññāya disvā anupādā vimutto hoti. Ettāvatā kho aggivessana bhikkhu arahaṃ hoti khīṇāsavo vusitavā katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimutto.

22. Evaṃ vimutta citto1 kho aggivessana bhikkhu tīhi anuttariyehi samannāgato hoti: dassanānuttariyena paṭipadānuttariyena vimuttānuttariyena. -

-----------------------

1. Vimutto, sīmu.

[BJT Page 558] [\x 558/]

Evaṃ vimuttacitto kho aggivessana bhikkhu tathāgataññeva sakkaroti, garukaroti, māneti, pūjeti " buddho so bhagavā bodhāya dhammaṃ deseti. Danto so bhagavā damathāya dhammaṃ deseti. Santo so bhagavā samathāya dhammaṃ deseti. Tiṇṇo so bhagavā taraṇāya dhammaṃ deseti. Parinibbuto so bhagavā parinibbānāya dhammaṃ desetī "ti.

23. Evaṃ vutte saccako nigaṇṭhaputto bhagavantaṃ [PTS Page 236] [\q 236/] etadavoca: " mayameva bho gotama dhaṃsī, mayaṃ pagabbhā, ye mayaṃ bhavantaṃ gotamaṃ vādena vādaṃ āsādetabbaṃ amaññimha. Siyā hi bho gotama hatthippabhinnaṃ āsajja purisassa sotthibhāvo, na tveva bhavantaṃ gotamaṃ āsajja siyā purisassa sotthibhāvo. Siyā hi bho gotama pajjalitaṃ aggikkhandhaṃ āsajja purisassa sotthibhāvo, na tveva bhavantaṃ gotamaṃ āsajja siyā purisassa sotthibhāvo. Siyā hi bho gotama āsivisaṃ ghoravisaṃ āsajja purisassa sotthibhāvo, na tveva bhavantaṃ gotamaṃ āsajja siyā purisassa sotthibhāvo. Mayameva bho gotama dhaṃsī mayaṃ pagabbhā ye mayaṃ bhavantaṃ gotamaṃ vādena vādaṃ āsādetabbaṃ amaññimha. Adhivāsetu me bhavaṃ gotamo svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena.

24. Atha kho saccako nigaṇṭhaputto bhagavato adhivāsanaṃ viditvā te licchavī āmantesi: " suṇantu me bhonto licchavī, samaṇo me gotamo nimannito svātanāya bhattena saddhiṃ bhikkhusaṅghena. Tena me abhihareyyātha yamassa patirūpaṃ maññeyyāthā"ti. Atha kho te licchavī tassā rattiyā accayena saccakassa nigaṇṭhaputtassa pañcamattāni thālipākasatāni bhattābhihāraṃ abhihariṃsu. Atha kho saccako nigaṇṭhaputto sake ārāme paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocāpesi: kālo bho gotama, niṭṭhitaṃ bhattanti.

25. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena saccakassa nigaṇṭhaputtassa ārāmo tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena. Atha kho saccako nigaṇṭhaputto buddhapamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. Atha kho saccako nigaṇṭhaputto bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho saccako nigaṇṭhaputto bhagavantaṃ etadavoca: yamidaṃ bho gotama dāne puññaṃ puññamahī ca, taṃ dāyakānaṃ sukhāya hotūti. " Yaṃ kho aggivessana tādisaṃ dakkhiṇeyyaṃ āgamma avītarāgaṃ avītadosaṃ avītamohaṃ, [PTS Page 237] [\q 237/] taṃ dāyakānaṃ bhavissati. Yaṃ kho aggivessana mādisaṃ dakkhiṇeyyaṃ āgamma vītarāgaṃ vītadosaṃ vītamohaṃ, taṃ tuyhaṃ bhavisasatī"ti.

Cūlasaccakasuttaṃ pañcamaṃ.