[BJT Vol M - 1] [\z M /] [\w I /]
[PTS Vol M - 1] [\z M /] [\f I /]
[PTS Page 237] [\q 237/]
[BJT Page 560] [\x 560/]

Suttantapiṭake
Majjhimanikāyo
Mūlapaṇṇāsako
4. Mahāyamakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1.4.6.
(36) Mahāsaccakasuttaṃ

Evamme sutaṃ: ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālayaṃ. Tena kho pana yamayena bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya vesāliṃ piṇḍāya pavisitukāmo hoti. Atha kho saccako nigaṇṭhaputto jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena mahāvanaṃ kūṭāgarasālā tenupasaṅkami. Addasā kho āyasmā ānando saccakaṃ nigaṇṭhaputtaṃ dūratova āgacchantaṃ. Disvāna bhagavantaṃ etadavoca: " ayaṃ bhante saccako nigaṇṭhaputto āgacchati bhassappavādiko paṇḍitavādo sādhusammato bahujanassa. Eso kho bhante avaṇṇakāmo buddhassa, avaṇṇakāmo dhammassa, avaṇṇakāmo saṅghassa. Sādhu bhante bhagavā muhuttaṃ nisīdatu anukampaṃ upādāyā"ti. Nisīdi bhagavā paññatte āsane. Atha kho saccako nigaṇḍaputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho saccako nigaṇṭhaputto bhagavantaṃ etadavoca:

2. Santi bho gotama eke samaṇabrāhmaṇā kāyabhāvanānuyogamanuyuttā viharanti. No cittabhāvanaṃ. Phusanti hi te bho gotama sārīrikaṃ dukkhaṃ vedanaṃ. Bhūtapubbaṃ bho gotama sārīrikāya dukkhāya vedanāya puṭṭhassa sato ūrukkhambhopi nāma bhavissati. Hadayampi nāma phālissati, uṇhampi lohitaṃ mukhato uggamissati, ummādampi pāpuṇissati cittakkhepaṃ. Tassa kho etaṃ bho gotama kāyanvayaṃ cittaṃ hoti, kāyassa vasena vattati. Taṃ kissa hetu? [PTS Page 238] [\q 238/] abhāvitattā cittassa. Santi pana bho gotama eke samaṇabrāhmaṇā cittabhāvanānuyogamanuyuttā viharanti, no kāyabhāvanaṃ. Phusanti hi te bho gotama cetasikaṃ dukkhaṃ vedanaṃ. Bhūtapubbaṃ bho gotama cetasikāya dukkhāya vedanāya phuṭṭhassa sato ūrukkhambhopi nāma bhavissati, hadayampi nāma phālissati, uṇhampi lohitaṃ mukhato uggamissati, ummādampi pāpuṇissati cittakkhepaṃ.Tassa kho eso bho gotama cittanvayo kāyo hoti, cittassa vasena vattati. Taṃ kissa hetu? Abhāvitattā kāyassa. Tassa mayhaṃ bho gotama evaṃ hoti: addhā bhoto gotamassa sāvakā cittabhāvanānuyogamanuyuttā viharanti, no kāyabhāvananti.

[BJT Page 562] [\x 562/]

3. Kinti pana te aggivessana kāyabhāvanā sutāti?

"Seyyathīdaṃ: nando vaccho, kiso saṃkicco makkhali gosālo - ete hi bho gotama acelakā muttācārā hatthāpalekhanā,1 na ehi bhadantikā, na tiṭṭha bhadantikā, na abhihaṭaṃ na uddissakaṭaṃ na nimantaṇaṃ sādiyanti. Te na kumbhimukhā patigaṇhanti, na kaḷopimukhā patigaṇhanti, na eḷakamantaraṃ, na daṇḍamantaraṃ, na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṅkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍacārinī, na macchaṃ, na maṃsaṃ. Na suraṃ na merayaṃ na thusodakaṃ pivanti. Te ekāgārikā vā honti ekālopikā, dvāgārikā vā honti dvālopikā,2 sattāgārikā vā honti sattālopikā. Ekissāpi dattiyā yāpenti, dvīhipi dattīhi yāpenti,3 sattahipi dantīhi yāpenti. Ekāhikampi āhāraṃ āhārenti, dvīhikampi āhāraṃ āhārenti,4 sattāhikampi āhāraṃ āhārenti. Iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānu yogamanuyuttā viharantī"ti.

4. Kiṃ pana te aggivessana tāvatakeneva yāpentīti?

"No hidaṃ bho gotama. Appekadā bho gotama uḷārāni uḷārāni khādanīyānī khādanni. Uḷārāni uḷārāni bhojanīyāni bhuñjanti. Uḷārāni uḷārāni sāyaniyāni sāyanti. Uḷārāni uḷārāni pānāni pivanti. Te imaṃ5 kāyaṃ gāhenti nāma, brūhenti nāma, medenti nāmā"ti.

Yaṃ kho te aggivessana purimaṃ pahāya pacchā upacinanti, evaṃ imassa kāyassa ācayāpacayo hoti.

5. Kinni pana te aggivessana cittabhāvanā sutāti? Cittabhāvanāya [PTS Page 239] [\q 239/] kho saccako nigaṇṭhaputto bhagavatā puṭṭho samāno na sampāyāsi.

----------------------

1. Hatthāvalekhanā,syā. 2 Dvālopikā -- ,machasaṃ .Syā 3. Yāpenti - pe-, machasaṃ.Syā 4. Āharenti - pe-, machasaṃ. Syā 5. Imehi, [PTS]

[BJT Page 564] [\x 564/]

6. Atha kho bhagavā saccakaṃ nigaṇṭhaputtaṃ etadavoca: yāpi kho te esā aggivessana purimā kāyabhāvanā bhāsitā, sāpi ariyassa vinaye no dhammikā kāyabhāvanā. Kāyabhāvanaṃ hi1 kho tvaṃ aggivessana na aññāsi, kuto pana tvaṃ cittabhāvanaṃ jānissasi? Api ca aggivessana yathā abhāvitakāyo ca hoti abhāvitacitto ca, bhāvitakāyo ca bhāvitacitto ca, taṃ suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti. Evaṃ bho’ti kho saccako nigaṇṭhaputto bhagavato paccassosi. Bhagavā etadavoca:

7. Kathañca aggivessana abhāvitakāyo ca hoti abhāvitacitto ca?

Idha aggivessana assutavato puthujjanassa uppajjati sukhā vedanā. So sukhāya vedanāya phuṭṭho samāno sukhasārāgī ca hoti, sukhasārāgitañca āpajjati. Tassa sā sukhā vedanā nirujjhati. Sukhāya vedanāya nirodhā uppajjati dukkhā vedanā. So dukkhāya vedanāya phuṭṭho samāno socati kilamati paridevati urattāḷiṃ kandati, sammohaṃ āpajjati. Tassa kho esā aggivessana uppannāpi sukhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā kāyassa. Uppannāpi dukkhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā cittassa. Yassa kassaci aggivessana evaṃ ubhatopakkhaṃ uppannāpi sukhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā kāyassa, uppannāpi dukkhā vedanā cittaṃ pariyādāya tiṭṭhati abhāvitattā cittassa, evaṃ kho aggivessana abhāvitakāyo ca hoti abhāvitacitto ca.

8. Kathañca aggivessana abhāvitakāyo ca hoti abhāvitacitto ca?

Idha aggivessana sutavato ariyasāvakassa uppajjati sukhā vedanā. So sukhāya vedanāya phuṭṭho samāno na sukhasārāgī ca hoti, na sukhasārāgitañca āpajjati. Tassa sā sukhā vedanā nirujjhati. Sukhāya vedanāya nirodhā uppajjati dukkhā vedanā. So dukkhāya vedanāya phuṭṭho samāno na socati na kilamati na paridevati na urattāḷiṃ kandati, na sammohaṃ āpajjati. Tassa kho esā aggivessana uppannāpi sukhā vedanā cittaṃ na pariyādāya tiṭṭhati bhāvitattā kāyassa. Uppannāpi dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati bhāvitattā cittassa. Yassa kassaci aggivessana evaṃ ubhatopakkhaṃ uppannāpi sukhā vedanā [PTS Page 240] [\q 240/] cittaṃ na pariyādāya tiṭṭhati bhāvitattā kāyassa, uppannāpi dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati bhāvitattā cittassa, evaṃ kho aggivessana bhāvitakāyo ca hoti bhāvitacitto cāti.

----------------------

1. Kāyabhāvanampi, machasaṃ. 2. Sukhasārāhī hoti, syā.[PTS] 3. ukhasārāhitaṃ, syā. 4. Evaṃ sā, syā.

[BJT Page 566] [\x 566/]

9. " Evaṃ pasanno ahaṃ bhoto gotamassa: bhavaṃ hi gotamo bhāvitakāyo ca bhāvitacitto cā"ti. Addhā kho te ayaṃ aggivessana āsajja upanīya vācā bhāsitā. Api ca te ahaṃ byākarissāmi: yato kho ahaṃ aggivessana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito, taṃ vata me uppannā vā sukhā vedanā cittaṃ pariyādāya ṭhassati, uppannā vā dukkhā vedanā cittaṃ pariyādāya ṭhassatīti netaṃ kho ṭhānaṃ1 vijjatīti. " Nahanūna2 bhoto gotamassa uppajjati tathārūpā sukhā vedanā yathārūpā uppannā sukhā vedanā cittaṃ pariyādāya tiṭheyya, nahanūna2 bhoto gotamassa uppajjati tathārūpā dukkhā vedanā, yathārūpā uppannā dukkhā vedanā cittaṃ pariyādāya tiṭṭheyyāti". Kiṃ hi no siyā aggivessana?

10. Idha me aggivessana pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi: sambādho gharāvāso rajāpatho, abbhokāso pabbajjā. Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ. Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti. So kho ahaṃ aggivessana aparena samayena daharova samāno susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṃ mātāpitunnaṃ assumukhānaṃ rudantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ.

11. So evaṃ pabbajito3 samāno kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena āḷāro kālāmo tenupasaṅkamiṃ. Upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ:4 icchāmahaṃ āvuso kālāma imasmiṃ dhammavinaye brahmacariyaṃ caritunti. Evaṃ vutte aggivessana āḷāro kālāmo maṃ etadavoca: ’viharatāyasmā, tādiso ayaṃ dhammo yattha viññū puriso nacirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā sacchikatvā upasampajja vihareyyā’ti. So kho ahaṃ aggivessana nacirasse va khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ aggivessana tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi, theravādañca. ’Jānāmi passāmi’ti ca paṭijānāmi, ahañceva aññe ca.

12. Tassa mayhaṃ aggivessana etadahosi: na kho āḷāro kālāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti. Addhā āḷāro kālāmo imaṃ dhammaṃ jānaṃ passaṃ viharatīti. Ati khvāhaṃ aggivessana yena āḷāro kālāmo tenupasaṅkamiṃ. Upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ: kittāvatā no āvuso kālāma imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti? Evaṃ vutte aggivessana āḷāro kālāmo ākiñcaññāyatanaṃ pavedesi:

-----------------------

1. Netaṃ ṭhāna , machasaṃ syā. 2. Nahinūna, machasaṃ 3. So pabbajitā ,syā 4. Etadavoca,syā.

[BJT Page 568] [\x 568/]

13. Tassa mayhaṃ aggivessana etadahosi: " na kho āḷārasse va kālāmassa atthi saddhā, mayhampatthi saddhā, na kho āḷārasse va kālāmassa atthi viriyaṃ, mayhampatthi viriyaṃ, na kho āḷārasseva kālāmassa atthi sati, mayhampatthi sati, na kho āḷārasseva kālāmassa atthi samādhi, mayhampatthi samādhi, na kho āḷārasse va kālāmassa atthi paññā, mayhampatthi paññā. Yannūnāhaṃ yaṃ dhammaṃ āḷāro kālāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti, tassa dhammassa sacchikiriyāya padaheyyanti," so kho ahaṃ aggivessana na cirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ.

14. Atha khvāhaṃ aggivessana yena āḷāro kālāmo tenupasaṅkamiṃ. Upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ: ettāvatā no āvuso kālāma imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti. "Ettāvatā kho ahaṃ āvuso imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemī"ti. " Ahampi kho āvuso ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmī"ti.

15. "Lābhā no āvuso, suladdhaṃ no āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma: iti yāhaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi, taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi. Yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi, tamahaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi. Iti yāhaṃ dhammaṃ jānāmi, taṃ tvaṃ dhammaṃ jānāsi. Yaṃ tvaṃ dhammaṃ jānāsi, tamahaṃ dhammaṃ jānāmi. Iti yādiso ahaṃ, tādiso tvaṃ. Yādiso tvaṃ, tādiso ahaṃ. Ehidāni āvuso, ubhova santā imaṃ gaṇaṃ pariharāmā"ti.

16. Iti kho aggivessana āḷāro kālāmo ācariyo me samāno antevāsiṃ1 maṃ samānaṃ attano2 samasamaṃ ṭhapesi. Uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ aggivessana etadahosi: nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva ākiñcaññāyatanuppattiyāti. So kho ahaṃ aggivessana taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja apakkamiṃ.

-------------------------

1. Attano antevāsiṃ, machasaṃ 2. Attanā,machasaṃ.

[BJT Page 570] [\x 570/]

17. So kho ahaṃ aggivessana kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena uddako1 rāmaputto tenupasaṅkamiṃ. Upasaṅkamitvā uddakaṃ2 rāmaputtaṃ etadavocaṃ: icchāmahaṃ āvuso imasmiṃ dhammavinaye brahmacariyaṃ caritunti. Evaṃ vutte aggivessana uddako3 rāmaputto maṃ etadavoca: " viharatāyasmā. Tādiso ayaṃ dhammo yattha viññū puriso4 na cirasseva sakaṃ ācariyakaṃ sayaṃ abhiññā5 sacchikatvā upasampajja vihareyyā"ti. So kho ahaṃ aggivessana na cirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ. So kho ahaṃ aggivessana tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca. ’Jānāmi passāmī’ti ca paṭijānāmi, ahañceva aññe ca.

18. Tassa mayhaṃ aggivessana etadahosi: na kho rāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti6 pavedesi. Addhā rāmo imaṃ dhammaṃ jānaṃ passaṃ vihāsīti. Atha khvāhaṃ aggivessana yena uddako7 rāmaputto tenupasaṅkamiṃ. Upasaṅkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ: kittāvatā no āvuso rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesīti. Evaṃ vutte aggivessana uddako rāmaputto nevasaññānāsaññāyatanaṃ pavedesi.

19. Tassa mayhaṃ aggivessana etadahosi: na kho rāmasseva ahosi saddhā, mayhampatthi saddhā, na kho rāmasseva ahosi viriyaṃ, mayhampatthi viriyaṃ, na kho rāmasseva ahosi sati, mayhampatthi sati, na kho rāmasseva ahosi samādhi, mayhampatthi samādhi, na kho rāmasseva ahosi paññā, mayhampatthi paññā. Yannūnāhaṃ yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesi,8 tassa dhammassa sacchikiriyāya padaheyyanti. So kho ahaṃ aggivessana na cirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ.

20. Atha khvāhaṃ aggivessana yena uddako rāmaputto tenupasaṅkamiṃ. Upasaṅkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ: ettāvatā9 no āvuso rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti. " Ettāvatā kho āvuso rāmo imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesī"ti.10 Ahampi kho āvuso ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti.

------------------------

1. Udako, machasaṃ 2. Udakaṃ,machasaṃ 3. Udako, machasaṃ, 4. Viññūpuriso syā. 5. Abhiññāya, katthaci. 6. Viharatīti, syā. 7. Udako, machasaṃ. 8. Pavedeti, syā. 9. Kittāvatā, syā. 10. Pavedemīti, syā.Sīmu,

[BJT Page 572] [\x 572/]

21. "Lābhā no āvuso, suladdhaṃ no āvuso, ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma: iti yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi, taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi. Yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharasi, taṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi. Iti yaṃ dhammaṃ rāmo aññāsi, taṃ tvaṃ dhammaṃ jānāsi. Yaṃ tvaṃ dhammaṃ jānāsi, taṃ dhammaṃ rāmo aññāsi. Iti yādiso rāmo ahosi, tādiso tvaṃ. Yādiso tvaṃ, tādiso rāmo ahosi. Ehidāni āvuso, tvaṃ imaṃ gaṇaṃ pariharā1"ti. Iti kho aggivessana uddako rāmaputto sabrahmacārī me samāno ācariyaṭṭhāne ca maṃ ṭhapesi, uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ aggivessana etadahosi: nāyaṃ dhammā nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvadeva nevasaññānāsaññāyatanūpapattiyāti. So kho ahaṃ aggivessana taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja apakkamiṃ.

22. So kho ahaṃ aggivessana kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno magadhesu anupubbena cārikaṃ caramāno yena uruvelā senā-nigamo tadavasariṃ. Tatthaddasaṃ ramaṇīyaṃ2 bhūmibhāgaṃ pāsādikañca vanasaṇḍaṃ, nadiñca sandantiṃ setakaṃ supatitthaṃ ramaṇīyaṃ, samantā ca gocaragāmaṃ.3 Tassa mayhaṃ aggivessana etadahosi: ramaṇīyā4 vata bhūmibhāgo, pāsādiko ca vanasaṇḍo. Nadī ca sandati setakā supatitthā ramaṇīyā,5 samantā ca gocaragāmo. Alaṃ6 vatidaṃ kulaputtassa padhānatthikassa7 padhānāyāti. So kho ahaṃ aggivessana tattheva nisīdiṃ alamidaṃ padhānāyāti.

23. Apissu maṃ aggivessana tisso upamā8 paṭibhaṃsu anacchariyā pubbe assutapubbā:

Seyyathāpi aggivessana allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ, atha puriso āgaccheyya uttarāraṇiṃ ādāya ’aggiṃ abhinibbattessāmi, tejo pātukarissāmī’ti. Taṃ kiṃ maññasi aggivessana, api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento9 aggiṃ abhinibbatteyya, tejo pātu kareyyāti? " No hidaṃ bho gotama." Taṃ kissa hetu.? " Aduṃ hi bho gotama allaṃ kaṭṭhaṃ sasnehaṃ. Tañca pana [PTS Page 241] [\q 241/] udake nikkhittaṃ. Yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā"ti.

------------------------

1. Ubho vasantā imā gaṇaṃ pariharamāti, syā. 2. Ramaṇiyyaṃ, katthaci. 3. Samantā gocaragāmaṃ, syā. 4. Ramaṇiyyo, katthaci. 5. Ramaṇiyyā, katthaci 6. Alamidaṃ, syā. 7. Padhānikassa, syā. 8. Upamāyo,syā. 9. Abhimatthento, sā.

[BJT Page 574] [\x 574/]

Evameva kho aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena 1 ceva kāmehi avūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho2 kāmamucchā kāmapipāsā kāma pariḷāho, so ca ajjhattaṃ na suppahīno hoti na suppaṭippassaddho. Opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tippā3 kaṭukā4 vedanā vediyanti. Abhabbā’va te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ aggivessana paṭhamā upamā paṭibhāsi anacchariyā pubbe assutapubbā.

24. Aparāpi kho maṃ aggivessana dutiyā upamaṃ paṭibhāsi anacchariyā pubbe assutapubbā: seyyathāpi aggivessana allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ, atha puriso āgaccheyya uttarāraṇiṃ ādāya ’aggiṃ abhinibbattessāmi, tejo pātu karissāmī’ti. Taṃ kiṃ maññasi aggivessana, api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento aggiṃ abhinibbatteyya, tejo pātu kareyyāti? " No hidaṃ bho gotama" taṃ kissa hetu? " Aduṃ hi bho gotama allaṃ kaṭṭhaṃ sasnehaṃ kiñcāpi ārakā udakā thale nikkhittaṃ, yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assā"ti. Evameva kho aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena5 kho kāmehi vūpakaṭṭhā6 viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho7 kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ na suppahīno hoti na suppaṭippassaddho. Opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti. Abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti, abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ aggivessana dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā.

25. Aparāpi kho maṃ aggivessana tatiyā upamā paṭibhāsi [PTS Page 242] [\q 242/] anacchariyā pubbe assutapubbā: seyyathāpi aggivessana sukkhaṃ kaṭṭhaṃ koḷāpaṃ8 ārakā udakā thale nikkhittaṃ, atha puriso āgaccheyya uttarāraṇiṃ ādāya ’aggiṃ abhinibbattessāmi, tejo pātu karissāmī’ti. Taṃ kiṃ maññasi aggivessana, api nu9 so puriso amuṃ sukkhaṃ kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimanthento10 aggiṃ abhinibbatteyya, tejo pātu kareyyāti? " Evaṃ bho gotama" taṃ kissa hetu? " Aduṃ hi bho gotama sukkhaṃ kaṭṭhaṃ koḷāpaṃ, tañca pana ārakā udakā thale nikkhittanti."

----------------------

1. Kāyena ceva cittena ca, machasaṃ, 2. Kāmasineho, katthaci. 3. Tibbā, machasaṃ. 4. Kharā kaṭukā, machasaṃ. 5. Kāyena ceva cittena ca kāmehi, machasaṃ kāyena ceva kāmehi, syā. [PTS] 6. Avupaṭṭhā, [PTS] 7. Kāmasineho, sīmu.Katthaci. 8. Kolāpaṃ, sīmu. 9. Api nu kho, syā. 10. Abhimatthento, syā.

[BJT Page 576] [\x 576/]

Evameva kho aggivessana ye hi keci samaṇā vā brāhmaṇā vā kāyena 1 ceva kāmehi vūpakaṭṭhā viharanti, yo ca nesaṃ kāmesu kāmacchando kāmasneho2 kāmamucchā kāmapipāsā kāma pariḷāho, so ca ajjhattaṃ suppahīno hoti suppaṭippassaddho. Opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tippā3 kaṭukā4 vedanā vediyanti. Bhabbā’va te ñāṇāya dassanāya anuttarāya sambodhāya. No cepi te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti, bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya. Ayaṃ kho maṃ aggivessana tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā.

Imā kho maṃ aggivessana tisso upamā5 paṭibhaṃsu anacchariyā pubbe assutapubbā.

26. Tassa mayhaṃ aggivessana etadahosi: yannūnāhaṃ dante’bhidantamādhāya6 jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇheyyaṃ abhinippīḷeyyaṃ abhisantāpeyyanti. So kho ahaṃ aggivessana dante’bhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhāmi abhinippīḷemi abhisantāpemi. Tassa mayhaṃ aggivessana dante’bhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhayato7 abhinippīḷayato abhisantāpayato kacchehi sedā muccanti. Seyyathāpi aggivessana balavā puriso dubbalataraṃ purisaṃ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya, evameva kho me aggivessana dante’bhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhayato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti, āraddhaṃ kho pana me aggivessana viriyaṃ hoti asallīnaṃ. Upaṭṭhitā sati asammuṭṭhā.8 Sāraddho ca pana [PTS Page 243] [\q 243/] me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato. Evarūpāpi kho me aggivessana uppannā dukkhā vedanā cittaṃ na paridāya tiṭṭhati.

27. Tassa mayhaṃ aggivessana etadahosi: yannūnāhaṃ appāṇakaṃ9 jhānaṃ jhāyeyyanti. So kho ahaṃ aggivessana mukhato ca nāsato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ aggivessana mukhato ca nāsato ca assāsapassāsesu uparuddhesu10 kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto saddo hoti. Seyyathāpi nāma kammāragaggariyā dhamamānāya adhimatto saddo hoti, evameva kho me aggivessana mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ nikkhamantānaṃ adhimatto saddo hoti. Āraddhaṃ kho pana me aggivessana viriyaṃ hoti asallīnaṃ. Upaṭṭhitā sati asammuṭṭhā.11 Sāraddho ca pana me kāyo hoti appaṭippassaddho tena ca dukkhappadhānena padhānābhitunnassa sato. Evarūpāpi kho me aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.

--------------------------

1. Kāyena ceva cittena ca, machasaṃ. 2. Kāmasineho, katapuriso tibbā, machasaṃ. 4. Kharā kaṭukā, machasaṃ. Syā. 5. Upamāyo, syā. 6. Dantehi dantamādhāya, sīmu. Katthaci 7. Abhiniggaṇhato, machasaṃ [PTS] Sīmu. Katthaci. 8. Appammuṭṭhā, syā 9 appāṇakaṃ yeva machasaṃ syā. Appānanaṃ [PTS] sī katthaci. 10. Uparundhesu, machasaṃ. 11. Appamuṭṭhā, syā.

[BJT Page 578] [\x 578/]

28. Tassa mayhaṃ aggivessana etadahosi: yannūnāhaṃ appāṇakaññeva jhānaṃ jhāyeyyanti. So kho ahaṃ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu10 adhimattā vātā muddhāni ūhananti,1 seyyathāpi aggivessana balavā puriso tiṇhena sikharena muddhāni2 abhimantheyya,3 evameva kho me aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhāni ūhananti. Āraddhaṃ kho pana me aggivessana viriyaṃ hoti asallīnaṃ. Upaṭṭhitā sati asammuṭṭhā.11 Sāraddho ca pana me kāyo hoti appaṭippassaddho tene ca dukkhappadhānena padhānābhitunnassa sato. Evarūpāpi kho me aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.

29. Tassa mayhaṃ aggivessana etadahosi: yannūnāhaṃ appāṇakaññeva jhānaṃ jhāyeyyanti. So kho ahaṃ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu10 adhimattā sīse sīsavedanā honti. Seyyathāpi aggivessana balavā puriso [PTS Page 244] [\q 244/] daḷhena varattakabandhanena4 sīse sīsaveṭhaṃ dadeyya, evameva kho me aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā honti. Āraddhaṃ kho pana me aggivessana viriyaṃ hoti asallīnaṃ. Upaṭṭhitā sati asammuṭṭhā.11 Sāraddho ca pana me kāyo hoti appaṭippassaddho tene ca dukkhappadhānena padhānābhitunnassa sato.Evarūpāpi kho me aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.

30. Tassa mayhaṃ aggivessana etadahosi: yannūnāhaṃ appāṇakaññeva jhānaṃ jhāyeyyanti. So kho ahaṃ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṃ parikantanti. Seyyathāpi aggivessana dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya, evameva kho me aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṃ parikantanti. Āraddhaṃ kho pana me aggivessana viriyaṃ hoti asallīnaṃ. Upaṭṭhitā sati asammuṭṭhā. Sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato. Evarūpāpi kho me aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati.

-----------------------

1. Muddhānaṃ ūhanti - sīmu. Muddhani ūhannati, machasaṃ. 2. Muddhānaṃ-sīmu.Syā. [PTS] 3. Muddhani abhimantheyya - machasaṃ 4. Varattakkhaṇḍena-machasaṃ.

[BJT Page 580] [\x 580/]

31. Tassa mayhaṃ aggivessana etadahosi: yannūnāhaṃ appāṇakaññeva jhānaṃ jhāyeyyanti. So kho ahaṃ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāse uparundhiṃ. Tassa mayhaṃ aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. Seyyathāpi aggivessana, dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ samparitāpeyyuṃ. Evameva kho me aggivessana mukhato ca nāsato ca kaṇṇato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti. Āraddhaṃ kho pana me aggivessana viriyaṃ hoti asallīnaṃ. Upaṭṭhitā sati asammuṭṭhā. Sāraddho ca pana me kāyo hoti appaṭippassaddho tene va dukkhappadhānena padhānābhitunnassa sato. Evarūpāpi kho me aggivessana uppannā dukkhā vedanā cittaṃ na pariyādāya tiṭṭhati. Apissu maṃ aggivessana [PTS Page 245] [\q 245/] devatā disvā evamāhaṃsu: kālakato samaṇo gotamoti. Ekaccā devatā evamāhaṃsu: na kālakato samaṇo gotamo, api ca kālaṃ karotī ’ti. Ekaccā devatā evamāhaṃsu: ’na kālakato samaṇo gotamo, napi kālaṃ karoti. Arahaṃ samaṇo gotamo. Vihārotveveso1 arahato evarūpo hotī ’ti.

32. Tassa mayhaṃ aggivessana etadahosi: yannūnāhaṃ sabbaso āhārūpacchedāya paṭipajjeyyanti. Atha kho maṃ aggivessana devatā upasaṅkamitvā etadavocuṃ: mā kho tvaṃ mārisa sabbaso āhārūpacchedāya paṭipajji, sace kho tvaṃ mārisa sabbaso āhārūpacchedāya paṭipajjissasi, tassa te mayaṃ dibbaṃ ojaṃ2 lomakūpehi ajjhohāressāma tāva tvaṃ yāpessasīti. Tassa mayhaṃ aggivessana etadahosi: ahañceva kho pana sabbaso ajaddhukā3 paṭijāneyyaṃ, imā ca me devatā dibbaṃ ojaṃ lomakūpehi ajjhohāreyyuṃ, tāya cāhaṃ yāpeyyaṃ, taṃ mama assa musāti. So kho ahaṃ aggivessana tā devatā paccācikkhāmi, halanti vadāmi.

33. Tassa mayhaṃ aggivessana etadahosi: yannūnāhaṃ thokaṃ thokaṃ āhāraṃ āhāreyyaṃ pasataṃ pasataṃ- yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsanti. So kho ahaṃ aggivessana thokaṃ thokaṃ āhāraṃ āhāresiṃ pasataṃ pasataṃ - yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsaṃ. Tassa mayhaṃ aggivessana thokaṃ thokaṃ āhāraṃ āhārayato pasataṃ pasataṃ- yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsaṃ, adhimattakasimānaṃ patto kāyo hoti. Seyyathāpināma āsītikapabbāni vā kāḷapabbāni vā, evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma oṭṭhapadaṃ, evamevassu me ānisadaṃ hoti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvaḷī, evamevassu me piṭṭhikaṇṭako unnatāvanato hoti, tāyevappāhāratāya. Seyyathāpi nāma jarasālāya gopānasiyo oluggaviluggā bhavanti, evamevassu me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya. -

------------------------

1. Vihārotveva so - machasaṃ. 2. Dibbojaṃ - machasaṃ 3. Ajajjitaṃ - machasaṃ.

[BJT Page 582] [\x 582/]

Seyyathāpi nāma gambhīre udapāne udakatārakā gambhīragatā okkhāyikā dissanti, evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya. Seyyathāpi nāma tittakālāpu1 [PTS Page 246] [\q 246/] āmakacchinno vātātapena sampuṭito2 hoti sammilāto, evamevassu me sīsacchavi sampuṭitā hoti sammilātā tāyevappāhāratāya.

34. So kho ahaṃ aggivessana udaracchaviṃ parāmasissāmīti piṭṭhikaṇṭakaṃyeva parigaṇhāmi. Piṭṭhikaṇṭakaṃ parāmasissāmīti udaracchaviññeva parigaṇhāmi . Yāvassu me aggivessana udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāyevappāhāratāya. So kho ahaṃ aggivessana vaccaṃ vā muttaṃ vā karissāmīti tattheva avakujjo papatāmi tāyevappāhāratāya. So kho ahaṃ aggivessana imameva kāyaṃ assāsento pāṇinā gattāni anumajjāmi. Tassa mayhaṃ aggivessana pāṇinā gattāni anumajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya. Apissu maṃ aggivessana manussā disvā evamāhaṃsu: kāḷo samaṇo gotamoti. Ekacce manussā evamāhaṃsu: na kāḷo samaṇo gotamo, sāmo samaṇo gotamoti. Ekacce manussā evamāhaṃsu: na kāḷo samaṇo gotamo napi sāmo, maṅguracchavī samaṇo gotamoti. Yāvassu me aggivessana tāva parisuddho chavivaṇṇo pariyodāto upahato hoti tāyevappāhāratāya.

35. Tassa mayhaṃ aggivessana etadahosi: " ye kho keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā3 kaṭukā4 vedanā vediyiṃsu, etāvaparamaṃ, nayito bhiyyo. Yepi hi keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyissanti, etāvaparamaṃ, nayito bhiyyo. Yepi hi keci etarahi samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti, etāvaparamaṃ, nayito bhiyyo. Na kho panāhaṃ imāya kaṭukāya dukkarakārikāya adhigacchāmi uttarimanussadhammā alamariyañāṇadassanavisesaṃ. Siyā nu kho añño maggo bodhāyā"ti.

36. Tassa mayhaṃ aggivessana etadahosi: abhijānāmi kho paṇāhaṃ pitusakkassa kammante sītāya jambucchāyāya nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharitā. Siyā nu kho eso maggo bodhāyāti. Tassa mayhaṃ aggivessana satānusāriviññāṇaṃ ahosi: esova maggo bodhāyāti. -

-----------------------

1. Tittakālābu- machasaṃ 2. Samphuṭito - machasaṃ 3. Tibbā-machasaṃ. 4. Kharā,kaṭukā-machasaṃ.

[BJT Page 584] [\x 584/]

Tassa mayhaṃ aggivessana etadahosi: kinnu [PTS Page 247] [\q 247/] kho ahaṃ tassa sukhassa bhāyāmi yantaṃ sukhaṃ aññatreva kāmehi aññatra akusalehi dhammehīti.

37. Tassa mayhaṃ aggivessana etadahosi: na kho ahaṃ tassa sukhassa bhāyāmi yantaṃ sukhaṃ aññatreva kāmehi aññatra akusalehi dhammehīti. Tassa mayhaṃ aggivessana etadahosi: na taṃ sukaraṃ sukhaṃ adhigantuṃ evaṃ adhimattakasimānaṃ pattakāyena, yannūnāhaṃ oḷārikaṃ āhāraṃ āhāreyya odanakummāsanti. So kho ahaṃ aggivessana oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ. Tena kho pana maṃ aggivessana samayena pañca bhikkhū paccupaṭṭhitā honti: " yaṃ kho samaṇo gotamo dhammaṃ adhigamissati taṃ no ārocessatī "ti. Yato kho ahaṃ aggivessana oḷārikaṃ āhāraṃ āhāresiṃ odanakummāsaṃ, atha kho te1 pañca bhikkhū nibbijja pakkamiṃsu: ’bāhuliko samaṇo gotamo padhānavibbhanto āvatto bāhullāyā’ti.

38. So kho ahaṃ aggivessana oḷārikaṃ āhāraṃ āhārito2 balaṃ gahetvā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja vihāsiṃ. Evarūpāpi kho me aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.

39. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ. Evarūpāpi kho me aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.

40. Pītiyā ca virāgā upekkhako ca vihāsiṃ sato ca sampajāno. Sukhañca kāyena paṭisaṃvedesiṃ. Yaṃ taṃ ariyā ācikkhanti: upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja vihāsiṃ. Evarūpāpi kho me aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.

41. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ. Evarūpāpi kho me aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.

42. Se: evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte 3 [PTS Page 248] [\q 248/] pubbe nivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ. So anekavihitaṃ pubbenivāsaṃ anussarāmi seyyathīdaṃ:

-----------------------

1. Atha mete-machasaṃ. 2. Āhāretvā - machasaṃ 3. Anejjappatte - sīmu.

[BJT Page 586] [\x 586/]

" Ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe, " amutrāsiṃ evaṃnāmo evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra uppādiṃ. Tatrāpāsiṃ evaṃ nāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno"ti - iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ayaṃ kho pana me1 aggivessana rattiyā paṭhame yāme paṭhamā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. Evarūpāpi kho me aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.

43. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte2 sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ. So dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi: cavamāne, uppajjamāne3 hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi: ’ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne uppajjamāne. Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi: ayaṃ kho pana me aggivessana rattiyā majjhime yāme dutiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, [PTS Page 249] [\q 249/] tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. Evarūpāpi kho me aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.

---------------------

1. Ayaṃ kho me - machasaṃ. 2. Ānejjappante - sīmu. 3. Upapajjamānemachasaṃ, syā [PTS]

[BJT Page 588] [\x 588/]

44. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte2 āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ. So idaṃ dukkhanti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhanirodhoti yathābhūtaṃ abbhaññāsiṃ, ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ. Ime āsavāti yathābhūtaṃ abbhaññāsiṃ, ayaṃ āsavasamudayoti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavanirodhoti yathābhūtaṃ abbhaññāsiṃ, ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ. Tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha. Bhavāsavāpi cittaṃ vimuccittha. Avijjāsavāpi cittaṃ vimuccittha. Vimuttasmiṃ vimuttamiti ñāṇaṃ ahosi: ’khīṇā jāti, vusitaṃ brahmacariyaṃ , kataṃ karaṇīyaṃ nāparaṃ itthattāyā’ti abbhaññāsiṃ. Ayaṃ kho pana me aggivessana rattiyā pacchime yāme tatiyā vijjā adhigatā, avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato. Evarūpāpi kho me aggivessana uppannā sukhā vedanā cittaṃ na pariyādāya tiṭṭhati.

45. Abhijānāmi kho panāhaṃ aggivessana anekasatāya parisāya dhammaṃ desetā. Apissu maṃ ekameko evaṃ maññati: mameva ārabbha samaṇo gotamo dhammaṃ desetīti. Na kho panetaṃ aggivessana evaṃ daṭṭhabbaṃ. Yāvadeva viññāpanatthāya tathāgato paresaṃ dhammaṃ deseti. So kho ahaṃ aggivessana tassāyeva kathāya pariyosāne tasmiṃyeva purimasmiṃ samādhinimitte ajjhattameva cittaṃ saṇṭhapemi sannisīdāpemi1 ekodiṃ karomi samādahāmi, yena sudaṃ niccakappaṃ viharāmīti.

46. "Okappaniyametaṃ bhoto gotamassa yathātaṃ arahato sammā sambuddhassa. Abhijānāti pana2 bhavaṃ gotamo divā supitā"ti. Abhijānāmahaṃ aggivessana gimhānaṃ pacchime māse pacchābhattaṃ piṇḍapātapaṭikkanto catugguṇaṃ saṅghāṭiṃ paññāpetvā3 dakkhiṇena passena sato sampajāno niddaṃ okkamitāti. " Etaṃ kho bho gotama eke samaṇabrahmaṇā sammohavihārasmiṃ [PTS Page 250] [\q 250/] vadantī"ti. Na kho aggivessana ettāvatā sammūḷho vā hoti asammūḷho vā. Api ca aggivessana yathā ca sammūḷho hoti asammūḷho ca, taṃ suṇāhi, sādhukaṃ manasi karohi, bhāsissāmīti. Evaṃ bho gotamāti kho4 saccako nigaṇṭhaputto bhagavato paccassosi. Bhagavā etadavoca:

--------------------------

1. Sannisādemi - machasaṃ 2. Kho pana - machasaṃ. 3. Paññapetvā-machasaṃ 4. Evaṃ bhoti kho - machasaṃ.

[BJT Page 590] [\x 590/]

47. Yassa kassaci aggivessana ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā appahīnā, tamahaṃ sammūḷhoti vadāmi. Āsavānaṃ hi aggivessana appahānā sammūḷho hoti. Yassa kassaci aggivessana ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā pahīnā, tamahaṃ asammūḷhoti vadāmi. Āsavānaṃ hi aggivessana pahānā asammūḷho hoti. Tathāgatassa kho aggivessana ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā pahīnā ucchinnamūlā tālavatthukatā anabhāvakatā1 āyati anuppādadhammā. Seyyathāpi aggivessana tālo matthakacchinno abhabbo puna virūḷhiyā, evameva kho aggivessana tathāgatassa ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jāti jarāmaraṇīyā pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammāti.

48. Evaṃ vutte saccako nigaṇṭhaputto bhagavantaṃ etadavoca: " acchariyaṃ bho gotama, abbhutaṃ bho gotama, yāvañcidaṃ bhoto gotamassa evaṃ āsajja āsajja vuccamānassa upanītehi upanītehi2 vacanapathehi samudācariyamānassa chavivaṇṇo ceva pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā taṃ arahato sammā sambuddhassa."

49. "Abhijānāmahaṃ bho gotama pūraṇaṃ kassapaṃ vādena vādaṃ samārabhitā. Sopi mayā vādena vādaṃ samāraddho aññena aññaṃ paṭicari, bahiddhā kathaṃ apanāmesi, kopañca dosañca appaccayañca pātvākāsi. Bhoto kho pana3 gotamassa evaṃ āsajja āsajja vuccamānassa upanītehi upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo ceva pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā taṃ arahato sammāsambuddhassa.

50. "Abhijānāmahaṃ bho gotama makkhaliṃ gosālaṃ vādena vādaṃ samārabhitā. Sopi mayā vādena vādaṃ samāraddho aññena aññaṃ paṭicari, bahiddhā kathaṃ apanāmesi, kopañca dosañca appaccayañca pātvākāsi. Bhoto kho pana3 gotamassa evaṃ āsajja āsajja vuccamānassa upanītehi upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo ceva pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā taṃ arahato sammāsambuddhassa.

"Abhijānāmahaṃ bho gotama ajitaṃ kesakambalaṃ vādena vādaṃ samārabhitā. Sopi mayā vādena vādaṃ samāraddho aññena aññaṃ paṭicari, bahiddhā kathaṃ apanāmesi, kopañca dosañca appaccayañca pātvākāsi. Bhoto kho pana3 gotamassa evaṃ āsajja āsajja vuccamānassa upanītehi upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo ceva pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā taṃ arahato sammāsambuddhassa.

"Abhijānāmahaṃ bho gotama pakudhaṃ kaccāyanaṃ vādena vādaṃ samārabhitā. Sopi mayā vādena vādaṃ samāraddho aññena aññaṃ paṭicari, bahiddhā kathaṃ apanāmesi, kopañca dosañca appaccayañca pātvākāsi. Bhoto kho pana3 gotamassa evaṃ āsajja āsajja vuccamānassa upanītehi upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo ceva pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā taṃ arahato sammāsambuddhassa.

"Abhijānāmahaṃ bho gotama sañjayaṃ belaṭṭhiputtaṃ vādena vādaṃ samārabhitā. Sopi mayā vādena vādaṃ samāraddho aññena aññaṃ paṭicari, bahiddhā kathaṃ apanāmesi, kopañca dosañca appaccayañca pātvākāsi. Bhoto kho pana3 gotamassa evaṃ āsajja āsajja vuccamānassa upanītehi upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo ceva pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā taṃ arahato sammāsambuddhassa.

"Abhijānāmahaṃ bho gotama nigaṇṭhaṃ nātaputtaṃ5 vādena vādaṃ samārabhitā. Sopi mayā vādena vādaṃ samāraddho aññena [PTS Page 251] [\q 251/] aññaṃ paṭicari, bahiddhā kathaṃ apanāmesi, kopañca dosañca appaccayañca pātvākāsi. Bhoto kho pana3 gotamassa evaṃ āsajja āsajja vuccamānassa upanītehi upanītehi vacanapathehi samudācariyamānassa chavivaṇṇo ceva pariyodāyati, mukhavaṇṇo ca vippasīdati, yathā taṃ arahato sammāsambuddhassa.

-------------------------

1. Anabhāvaṃ katā-machasaṃ 2. Upanītehi vacanapathehi - sīmu. Bhoto pana-machasaṃ 4. Belaṭṭhaputtaṃ - machasaṃ 5. Nāṭaputtaṃ-machasaṃ.

[BJT Page 592] [\x 592/]

51. Handa ca dāni mayaṃ bho gotama gacchāma, bahukiccā mayaṃ bahukaraṇīyātī.

"Yassadāni tvaṃ aggivessana kālaṃ maññasī"ti.

Atha kho saccako nigaṇṭhaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmīti.

Mahāsaccakasuttaṃ chaṭṭhaṃ.