[BJT Vol M - 1] [\z M /] [\w I /]
[PTS Vol M - 1] [\z M /] [\f I /]
[PTS Page 251] [\q 251/]
[BJT Page 592] [\x 592/]

Suttantapiṭake
Majjhimanikāyo
Mūlapaṇṇāsako
4. Mahāyamakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1.4.7.
(37) Cūḷataṇhāsaṅkhayasuttaṃ

Evamme sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Atha kho sakko devānamindo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho sakko devānamindo bhagavantaṃ etadavoca:

2. "Kittāvatā nu kho bhante bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti."

3. Idha devānaminda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti. Evañca taṃ devānaminda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti, so sabbaṃ dhammaṃ abhijānāti. Sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti. Sabbaṃ dhammaṃ pariññāya yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. So tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na ca kiñci 1 loke upādiyati. Anupādiyaṃ na paritassati. Aparitassaṃ paccattaññeva [PTS Page 252] [\q 252/] parinibbāyati. ’Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Ettāvatā kho devānaminda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti.

----------------------

1. Na kiñci,machasaṃ, syā.[PTS]

[BJT Page 594] [\x 594/]

Atha kho sakko1 devānamindo bhagavato bhāsitaṃ abhinanditvā anumoditvā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.

4. Tena kho pana samayena āyasmā mahāmoggallāno bhagavato avidūre nisinno hoti. Atha kho āyasmato mahāmoggallānassa etadahosi: ’kinnu kho so yakkho bhagavato bhāsitaṃ abhisamecca anumodi,2 udāhu no. Yannūnāhaṃ taṃ yakkhaṃ jāneyyaṃ: yadivā so yakkho bhagavato bhāsitaṃ abhisamecca anumodi, yadivā no’ti. Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ3 pubbārāme migāramātupāsāde antarahito devesu tāvatiṃsesu pāturahosi.

5. Tena kho pana samayena sakko devānamindo ekapuṇḍarīke uyyāne dibbehi pañcahi turiyasatehi samappito samaṅgībhūto paricāreti. Addasā kho sakko devānamindo āyasmantaṃ mahāmoggallānaṃ dūrato va āgacchantaṃ. Disvāna tāni dibbāni pañca turiyasatāni paṭippaṇāmetvā yenāyasmā mahāmoggallāno tenupasaṅkami. Upasaṅkamitvā āyasmantaṃ mahāmoggallānaṃ etadavoca: ehi kho mārisa moggallāna, sāgataṃ4 mārisa moggallāna. Cirassaṃ kho mārisa moggallāna, imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. Nisīda mārisa moggallāna, idamāsanaṃ paññattanti. Nisīdi kho āyasmā mahā moggallāno paññatte āsane. Sakkopi kho devānamindo aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho sakkaṃ devānamindaṃ āyasmā mahāmoggallāno etadavoca: yathākathaṃ pana te kosiya bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṃ abhāsi? Sādhu mayampi etissā kathāya bhāgino assāma savaṇāyāti.

6. "Mayaṃ kho mārisa moggallāna bahukiccā, mayaṃ bahukaraṇīyā,5 appeva6 sakena karaṇīyena, api ca devānaṃyeva tāvatiṃsānaṃ karaṇīyena. Api ca mārisa moggallāna ,sussutaṃyeva hoti suggahītaṃ [PTS Page 253] [\q 253/] sumanasikataṃ sūpadhāritaṃ yaṃ no7 khippameva antaradhāyati. Bhūtapubbaṃ mārisa moggallāna, devāsurasaṅgāmo samūpabbuḷho8 ahosi. Tasmiṃ kho pana mārisa moggallāna saṅgāme devā vijiniṃsu.9 Asurā parājiniṃsu. So kho ahaṃ mārisa moggallāna taṃ saṅgāmaṃ10 abhivijinitvā vijitasaṅgāmo tato paṭinivattitvā vejayantaṃ nāma pāsādaṃ māpesiṃ. Vejayantassa kho pana mārisa moggallāna pāsādassa niyyuhasataṃ. Ekamekasmiṃ niyyuhe satta satta kūṭāgārasatāni.11 Ekamekasmiṃ kūṭāgāre satta satta accharāyo. Ekamekissā accharāya satta satta paricārikāyo. Iccheyyāsi no tvaṃ mārisa moggallāna vejayantassa pāsādassa rāmaṇeyyakaṃ daṭṭhunti. Adhivāsesi kho āyasmā mahāmoggallāno tuṇhī bhāvena.

------------------------

1. Atha kho pana sakko, syā atha sakko, katthaci. 2. Anumodati, syā 3. Evameva, katthaci. 4. Svāgataṃ,machasaṃ syā. 5. Bahukiccā bahukaraṇīyā, machasaṃ syā 6. Appevanāma, syā. Appena, [PTS] mu.Si.  7. Yanno kho, syā. 8. Samupabyuḷho, machasaṃ. Samūpabyuḷho, syā. 9. Devā jiniṃsu, machasaṃ. Syā [PTS] 10. ] Devāsurasaṅgāmaṃ, syā. 11. Kūṭāgārasatāni, sīmu.

[BJT Page 596] [\x 596/]

7. Atha kho sakko ca devānamindo vessavaṇo ca mahārājā āyasmantaṃ mahāmoggallānaṃ purakkhatvā yena vejayanto pāsādo tenupasaṅkamiṃsu. Addasaṃsu1 kho sakkassa devānamindassa paricārikāyo āyasmantaṃ mahāmoggallānaṃ dūratova āgacchantaṃ. Disvāna2 ottappamānā hirīyamānā3 sakasakaṃ4 ovarakaṃ pavisiṃsu. Seyyathāpi nāma suṇisā sasuraṃ5 disvā ottapati hirīyati,6 evamevaṃ7 sakkassa devānamindassa paricārikāyo āyasmantaṃ mahāmoggallānaṃ disvā ottappamānā hirīyamānā sakasakaṃ ovarakaṃ pavisiṃsu. Atha kho sakko ca devānamindo vessavaṇo ca mahārājā āyasmantaṃ mahāmoggallānaṃ vejayante pāsāde anucaṅkamāpenti anuvicarāpenti: idampi mārisa moggallāna passa vejayantassa pāsādassa rāmaṇeyyakaṃ, idampi mārisa moggallāna passa vejayantassa pāsādassa rāmaṇeyyakanti. " Sobhativatidaṃ8 āyasmato kosiyassa yathā taṃ pubbe katapuññassa. Manussāpi kiñcideva rāmaṇeyyakaṃ daṭṭhā9 evamāhaṃsu: sobhati vata bho devānaṃ tāvatiṃsānanti. Tayidaṃ āyasmato kosiyassa sobhati yathātaṃ pubbe katapuññassā"ti.

8. Atha kho āyasmato mahāmoggallānassa etadahosi: atibāḷhaṃ kho ayaṃ yakkho pamatto viharati. Yannūnāhaṃ imaṃ yakkhaṃ saṃvejeyyanti. Atha kho āyasmā mahāmoggallāno tathārūpaṃ iddhābhisaṃkhāraṃ abhisaṃkhāsi10 yathā vejayantaṃ pāsādaṃ pādaṅguṭṭhakena saṅkampesi sampakampesi sampavedhesi. [PTS Page 254] [\q 254/] atha kho sakko ca 11 devānamindo vessavaṇo ca mahārājā devā ca tāvatiṃsā acchariyabbhutacittā12 ahesuṃ: acchariyaṃ vata bho, abbhutaṃ vata bho, samaṇassa mahiddhikatā mahānubhāvatā, yatra hi nāma dibbaṃ bhavanaṃ13 pādaṅguṭṭhakena saṅkampessati sampakampessati sampavedhessatīti.

9. Atha kho āyasmā mahāmoggallāno sakkaṃ devānamindaṃ saṃviggaṃ lomahaṭṭhajātaṃ viditvā sakkaṃ devānamindaṃ etadavoca: " yathākathaṃ pana te kosiya14 bhagavā saṅkhittena taṇhāsaṃkhayavimuttiṃ abhāsi? Sādhu. Mayampi etissā kathāya bhāgino assāma savaṇāyā"ti.

10. " Idhāhaṃ mārisa moggallāna, yena bhagavā tenupasaṅkamiṃ. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsiṃ. Ekamantaṃ ṭhito kho ahaṃ mārisa moggallāna bhagavantaṃ etadavocaṃ: kittāvatā nu kho bhante bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti. Evaṃ vutte mārisa moggallāna bhagavā maṃ etadavoca:

-------------------------

1. Addasāsuṃ, katthaci 2. Disvā, machasaṃ 3. Hiriyamānā, katthaci 4. Sakaṃ sakaṃ, machasaṃ syā.[PTS]mu.Sī. 5. Sassuraṃ, syā. 6 .Hiriyati, katthaci. 7. Evameva, katthaci. 8. Sobhati idaṃ, machasaṃ. Sobhatidaṃ syā[PTS] 9. Diṭṭhā, sīmu. Disvā, machasaṃ.Syā.10. Abhiṅkhāreti, syā. 11. Sakko, sīmu. 12. Acchariyabbhuta cittajātā, machasaṃ.Syā. 13. Dibbabhavanaṃ, machasaṃ.Syā. [PTS] 14.  Pana kho kosiya, machasaṃ. Pana kosiya, syā.

[BJT Page 598] [\x 598/]

’Idha devānaminda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti. Evañcetaṃ devānaminda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti. So sabbaṃ dhammaṃ abhijānāti. Sabbaṃ dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti. Sabbaṃ dhammaṃ pariññāya yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. So tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na ca1 kiñci loke upādiyati. Anupādiyaṃ na paritassati. Aparitassaṃ paccattaññeva parinibbāyati. ’ Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ nāparaṃ itthattāyā’ti pajānāti. Ettāvatā kho devānaminda bhikkhu saṅkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti.’ Evaṃ2 kho me mārisa moggallāna bhagavā saṅkhittena taṇhāsaṅkhayavimuttiṃ abhāsi"ti.

11. Atha kho āyasmā mahāmoggallāno sakkassa devānamindassa [PTS Page 255] [\q 255/] bhāsitaṃ abhinanditvā anumoditvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evameva3 devesu tāvatiṃsesu antarahito pubbārāme migāramātupāsāde pāturahosi.

12. Atha kho sakkassa devānamindassa paricārikāyo acirapakkante āyasmante mahāmoggallāne sakkaṃ devānamindaṃ etadavocuṃ: eso nu kho te mārisa so bhagavā satthāti. Na kho me mārisā4 so bhagavā satthā, sabrahmacārī me eso āyasmā mahāmoggallānoti. Lābhā te mārisa, yassa5 te sabrahmacārī evaṃ mahiddhiko mahānubhāvo,6 aho nūna 7 te so bhagavā satthāti.

13. Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahāmoggallāno bhagavantaṃ etadavoca:

------------------------

1. Na kiñci, machasaṃ syā. [PTS] 2.  Evameva kho, sī, katthaci. 3. Evamevaṃ, sīmu. 4. Mārisa, katthaci. Mārisa, machasaṃ. Syā [PTS] 5.  Lābhā te mārisa, suladdhaṃ te mārisa, syā. 6. Evaṃ mahānubhāvo, machasaṃ. Syā. [PTS] 7.  Āhu nūna , sī.Katthaci.

[BJT Page 600] [\x 600/]

" Abhijānāti no bhante bhagavā ahu ñātaññatarassa1 mahesakkhassa yakkhassa saṃkhittena taṇhāsaṅkhayavimuttiṃ bhāsitā".

14. "Abhijānāmahaṃ moggallāna: idha sakko devānamindo yenāhaṃ tenupasaṅkami. Upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho moggallāna sakko devānamindo maṃ etadavoca: kittāvatā nu kho bhante bhikkhu saṃkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti. Evaṃ vutte ahaṃ moggallāna sakkaṃ devānamindaṃ etadavocaṃ: idha devānaminda bhikkhuno sutaṃ hoti: sabbe dhammā nālaṃ abhinivesāyāti. Evañcetaṃ devānaminda bhikkhuno sutaṃ hoti sabbe dhammā nālaṃ abhinivesāyāti, so sabbaṃ dhammaṃ abhijānāti, sabba1 dhammaṃ abhiññāya sabbaṃ dhammaṃ parijānāti. Sabbaṃ dhammaṃ pariññāya yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā. So tāsu vedanāsu aniccānupassī viharati, virāgānupassī viharati, nirodhānupassī viharati, paṭinissaggānupassī viharati. So tāsu vedanāsu aniccānupassī viharanto, virāgānupassī viharanto, nirodhānupassī viharanto, paṭinissaggānupassī viharanto na ca kiñci2 loke upādiyati. Anupādiyaṃ na paritassati. Aparitassaṃ paccattaññeva 3 parinibbāyati. ’Khīṇā jāti, vusitaṃ brahmacariyaṃ, [PTS Page 256] [\q 256/] kataṃ karaṇīyaṃ, nāparaṃ itthattāya’ti pajānāti. Ettāvatā kho devānaminda bhikkhu saṃkhittena taṇhāsaṅkhayavimutto hoti accantaniṭṭho accantayogakkhemī accantabrahmacārī accantapariyosāno seṭṭho devamanussānanti. Evaṃ kho ahaṃ moggallāna abhijānāmi sakkassa devānamindassa saṃkhittena taṇhāsaṅkhayavimuttiṃ bhāsitā"ti. 4.

Idamavoca bhagavā. Attamano āyasmā mahāmoggallāno bhagavato bhāsitaṃ abhinandīti.

Cūḷataṇhāsaṅkhayasuttaṃ sattamaṃ.

-----------------------

1. Ahuññataññatarassa, machasaṃ, āhunaññeva aññatarassa, sī-katthaci. Ahu nāññe ca aññatarassa, sīmu.[PTS] aññātaññatarassa, sīmu. Aṭṭhakathā 2. Na kiñci machasaṃ.Syā. [PTS] 3.  Paccattaṃ yeva, sī.Katthaci. 4. Abhāsitthāti, sī-katthaci.