[BJT Vol M - 1] [\z M /] [\w I /]
[PTS Vol M - 1] [\z M /] [\f I /]
[PTS Page 256] [\q 256/]
[BJT Page 602] [\x 602/]

Suttantapiṭake
Majjhimanikāyo
Mūlapaṇṇāsako
4. Mahāyamakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1.4.8.
(38) Mahātaṇhāsaṅkhayasuttaṃ

Evamme sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sātissa nāma bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anaññanti.

2. Assosuṃ kho sambahulā bhikkhū: sātissa kira nāma1 bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: " tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anaññanti." Atha kho te bhikkhū yena sāti bhikkhu kevaṭṭaputto tenupasaṅkamiṃsu. Upasaṅkamitvā sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etadavocuṃ: "saccaṃ kira te āvuso sāti evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anaññanti." "Evaṃ byā kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ajānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anaññanti."

3. Atha kho te bhikkhū sātiṃ bhikkhu kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjanti samanugāhanti samanubhāsanti: mā evaṃ āvuso2 sāti avaca, mā bhagavantaṃ abbhācikkhi3. Nahi sādhu bhagavato abbhakkhānaṃ nahi bhagavā evaṃ vadeyya. Anekapariyāyena hāvuso4 sāti paṭiccasamuppannaṃ viññāṇaṃ [PTS Page 257] [\q 257/] vuttaṃ bhagavatā aññatra paccayā natthi viññāṇassa samhavoti. Evampi kho sāti bhikkhu kevaṭṭaputto tehi bhikkhūhi samanuyuñjiyamāno samanugāhiyamāno 5 samanubhāsiyamāno tadeva pāpakaṃ diṭṭhigataṃ thāmasā parāmassa6 abhinivissa voharati: evaṃ byā kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anaññanti. Yato kho te bhikkhū nāsakkhiṃsu sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ, atha7 yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ:

----------------------

1. Sātissa nāma, syā.Machasaṃ 2. Evamāvuso, syā, 3. Abbhācikkha, syā.  4. Anekapariyāyenāvuso machasaṃ. Anekapariyāyena āvuso, syā. 5. Samanuggāhiyamāno, syā. 6 Parāmāsā,machasaṃ. 7. Atha kho te bhikkhū, machasaṃ. Syā.

[BJT Page 604] [\x 604/]

4. Sātissa nāma bhante bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: ’tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anaññanti.’ Assumha* kho mayaṃ bhante: sātissa kira nāma bhikkhuno kevaṭṭaputtassa evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anaññanti. Atha kho mayaṃ bhante yena sāti bhikkhu kevaṭṭaputto tenupasaṅkamimha. Upasaṅkamitvā sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etadavocumha: saccaṃ kira te āvuso sāti evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anaññanti. Evaṃ vutte bhante sāti bhikkhu kevaṭṭaputto amhe etadavoca: evaṃ byā kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anaññanti. Atha kho mayaṃ bhante sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetukāmā samanuyuñjimha samanugāhimha1 samanubhāsimha: mā evaṃ āvuso sāti avaca. Mā bhagavantaṃ abbhācikkhi. 2 Na hi sādhu bhagavato abbhakkhānaṃ. Na hi bhagavā evaṃ vadeyya. Anekapariyāyena hāvuso3 sāti paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ bhagavatā, aññatra paccayā natthi viññāṇassa sambhavoti. Evampi kho bhante sāti bhikkhu kevaṭṭaputto amhehi samanuyuñjiyamāno samanugāhiyamāno4 samanubhāsiyamāno tadeva pāpakaṃ diṭṭhigataṃ thāmasā parāmassa5 abhinivissa voharati: " evaṃ byā kho ahaṃ āvuso bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anaññanti." Yato kho mayaṃ bhante nāsakkhimha6 sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etasmā pāpakā diṭṭhigatā vivecetuṃ, atha mayaṃ etamatthaṃ bhagavato ārocemāti.

5. Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: [PTS Page 258] [\q 258/] ehi tvaṃ bhikkhu mama vacanena sātiṃ bhikkhuṃ kevaṭṭaputtaṃ āmantesi: ’ satthā taṃ āvuso sāti āmantetī’ti. Evaṃ bhanteti kho so bhikkhu bhagavato paṭissutvā7 yena sāti bhikkhu kevaṭṭaputto tenupasaṅkami. Upasaṅkamitvā sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etadavoca: ’satthā taṃ āvuso sāti āmanteti’ti. Evamāvusoti kho sāti bhikkhu kevaṭṭaputto tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho sātiṃ bhikkhuṃ kevaṭṭaputtaṃ bhagavā etadavoca: saccaṃ kira te sāti evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ: tathāhaṃ bhagavatā dhammaṃ desitaṃ ajānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anaññanti. " Evaṃ byā kho ahaṃ bhante bhagavatā dhammaṃ desitaṃ ājānāmi yathā tadevidaṃ viññāṇaṃ sandhāvati saṃsarati, anaññanti."

----------------------

* Assumha kho mayaṃ .. Anaññanti ayaṃ sabbo pāṭho syā. Machasaṃ. Potthakesu na dissati.

1. Samanuggāhimha, machasaṃ .Syā. 2. Abbhācikkha, syā. 3. Anekapariyāyenāvuso, machasaṃ anekapariyāyena āvuso, syā.

4. Samanuggāhiyamāno, machasaṃ syā 5. Parāmāsā, machasaṃ. 6. Nāsakkhamhā ,syā. 7. Paṭisutvā,machasaṃ.

[BJT Page 606] [\x 606/]

6. Katamaṃ taṃ sāti viññāṇanti?

" Yvāyaṃ bhante vado vedeyyo tatra tatra kalyāṇapāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedetī"ti.

Kassa nu kho nāma tvaṃ moghapurisa mayā evaṃ dhammaṃ desitaṃ ājānāsi? Nanu mayā moghapurisa anekapariyāyena paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ aññatra paccayā natthi viññāṇassa sambhavoti. Atha ca pana tvaṃ moghapurisa attanā duggahītena amhe ceva abbhācikkhasi, attānañca khaṇasi1, khahuñca apuññaṃ pasavasi. Taṃ hi te moghapurisa bhavissati dīgharattaṃ ahitāya dukkhāyāti.

7. Atha kho bhagavā bhikkhū āmantesi: taṃ kiṃ maññatha bhikkhave, api nayaṃ2 sāti bhikkhu kevaṭṭaputto usmīkatopi imasmiṃ dhammavinayeti. " Kiṃ hi siyā bhante, no hetaṃ bhante"ti. Evaṃ vutte sāti bhikkhu kevaṭṭaputto tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto appaṭibhāno3 nisīdi. Atha kho bhagavā sātiṃ bhikkhuṃ kevaṭṭaputtaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ appaṭibhānaṃ 4 viditvā sātiṃ bhikkhuṃ kevaṭṭaputtaṃ etadavoca: " paññāyissasi kho tvaṃ5 moghapurisa etena sakena pāpakena diṭṭhigatena. Idhāhaṃ bhikkhū paṭipucchissāmi"ti.

8. Atha kho bhagavā bhikkhū āmantesi: tumhepi me bhikkhave evaṃ dhammaṃ desitaṃ ājānātha yathāyaṃ sāti bhikkhu [PTS Page 259] [\q 259/] kevaṭṭaputtā attanā duggahītena amhe ceva abbhācikkhati, attānañca khaṇati,6 bahuñca apuññaṃ pasavatīti. " No hetaṃ bhante, anekapariyāyena hi no bhante paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ bhagavatā, aññatra paccayā natthi viññāṇassa sambhavo"ti. Sādhu7 bhikkhave, sādhu kho me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha. Anekapariyāyena hi vo bhikkhave paṭiccasamuppannaṃ viññāṇaṃ vuttaṃ mayā, aññatra paccayā natthi viññāṇassa sambhavoti. Atha ca panāyaṃ sāti bhikkhu kevaṭṭaputto attanā duggahītena amhe ceva abbhācikkhati, attānañca khaṇati,8 bahuñca apuññaṃ pasavati. Taṃ hi tassa moghapurisassa bhavissati dīgharattaṃ [PTS Page 260] [\q 260/] ahitāya dukkhāya.

(Sātikaṇḍaṃ.)

----------------------

1. Khanasi, syā. 2. Nāyaṃ, sīmu. Machasaṃ.Syā.[PTS] 3. Appaṭibhāṇo, syā sī katthaci 4. Appaṭibhāṇaṃ, syā.Sī.Katthaci. 5. Tvaṃ ,sī.Katthaci 6. Khanati, syā. 7.Sādhu sādhu, machasaṃ. 8. Khanati.Syā.

[BJT Page 608] [\x 608/]

9. Yaññadeva1 bhikkhave paccayaṃ paṭicca uppajjati viññāṇaṃ tena teneva saṅkhaṃ2 gacchati: cakkhuñca paṭicca rūpe ca uppajjati viññāṇaṃ, cakkhuviññāṇanteva3 saṅkhaṃ gacchati. Sotañca paṭicca sadde ca uppajjati viññāṇaṃ, sotaviññāṇanteva4 saṅkhaṃ gacchati. Ghānañca paṭicca gandhe ca uppajjati viññāṇaṃ, ghānaviññāṇanteva5 saṅkhaṃ gacchati, jivhañca paṭicca rase ca uppajjati viññāṇaṃ, jivhāviññāṇanteva 6 saṅkhaṃ gacchati. Kāyañca paṭicca phoṭṭhabbe ca uppajjati viññāṇaṃ, kāyaviññāṇanteva7 saṅkhaṃ gacchati. Manañca paṭicca dhamme ca uppajjati viññāṇaṃ, manoviññāṇanteva 8 saṅkhaṃ gacchati.

Seyyathāpi bhikkhave yaññadevāpaccayaṃ paṭicca aggi jalati, tena teneva saṅkhaṃ gacchati: kaṭṭhañca paṭicca aggi jalati, kaṭṭhaggiteva9 saṅkhaṃ gacchati. Sakalikañca paṭicca aggi jalati, sakalikaggiteva saṅkhaṃ gacchati. Tiṇañca paṭicca aggi jalati, tiṇaggiteva saṅkhaṃ gacchati. Gomayañca paṭicca aggi jalati, gomayaggiteva saṅkhaṃ gacchati. Thusañca paṭicca aggi jalati, thusaggiteva saṅkhaṃ gacchati. Saṅkārañca paṭicca aggi jalati, saṅkāraggiteva saṅkhaṃ gacchati. Evameva kho bhikkhave yaññadeva paccayaṃ paṭicca uppajjati viññāṇaṃ tena teneva saṅkhaṃ gacchati: cakkhuñca paṭicca rūpe ca uppajjati viññāṇaṃ, cakkhuviññāṇanteva saṅkhaṃ gacchati. Sotañca paṭicca sadde ca uppajjati viññāṇaṃ, sotaviññāṇanteva saṅkhaṃ gacchati. Ghānañca paṭicca gandhe ca uppajjati viññāṇaṃ, ghānaviññāṇanteva saṅkhaṃ gacchati. Jivhañca paṭicca rase ca uppajjati viññāṇaṃ, jivhāviññāṇanteva saṅkhaṃ gacchati. Kāyañca paṭicca phoṭṭhabbe ca uppajjati viññāṇaṃ, kāyaviññāṇanteva saṅkhaṃ gacchati. Manañca paṭicca dhamme ca uppajjati viññāṇaṃ, manoviññāṇanteva saṅkhaṃ gacchati.

10. Bhūtamidanti10 bhikkhave passathāti? Evambhante. Tadāhārasambhavanti bhikkhave passathāti.? Evambhante. Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti bhikkhave passathāti? Evambhante.

11. Bhūtamidaṃ nossūti bhikkhave kaṅkhāto11 uppajjati vicikicchā’ti? Evambhante. Tadāhārasambhavaṃ nossūti bhikkhave kaṅkhāto uppajjati vicikicchāti? Evambhante. Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammaṃ nossūti bhikkhave kaṅkhāto uppajjati vicikicchāti? Evambhante.

------------------------

1. Yaṃyadeva, machasaṃ 2. Saṅkhyaṃ, machasaṃ, syā. 3. Cakkhuviññāṇaṃtveva, machasaṃ .Syā. 4. Sotaviññāṇaṃtveva, machasaṃ.Syā. 5. Ghāṇaviññāṇaṃtveva, machasaṃ.Syā. 6. Jivhāviññāṇatveva, machasaṃ .Syā.7. Kāyaviññāṇaṃtveva, machasaṃ syā 8. Manoviññāṇaṃtveva, machasaṃ. Syā. 9. Kaṭṭhaggitveva, machasaṃ syā. 10. Bhūtamidaṃ bhikkhave, syā.11. Kaṅkhato, machasaṃ.Sīmu.

[BJT Page 610] [\x 610/]

12. Bhūtamidanti bhikkhave yathābhūtaṃ sammappaññāya passato yā vicikicchā sā pahīyatīti? Evambhante. Tadāhārasambhavanti bhikkhave yathā bhūtaṃ sammappaññāya passato yā vicikicchā sā pahīyatīti? Evambhante. Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti bhikkhave yathābhūtaṃ sammappaññāya passato yā vicikicchā sā pahīyatīti? Evambhante.

13. Bhūtamidanti bhikkhave itipi vo ettha nibbicikicchāti1.? Evambhante. Tadāhārasambhavanti bhikkhave itipi vo ettha nibbicikicchāti? Evambhante. Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti bhikkhave itipi vo ettha nibbicikicchāti.? Evambhante.

14. Bhūtamidanti bhikkhave yathābhūtaṃ sammappaññāya sudiṭṭhanti? Evambhante. Tadāhārasambhavanti bhikkhave yathā bhūtaṃ sammappaññāya sudiṭṭhanti?. Evambhante. Tadāhāranirodhā yaṃ bhūtaṃ taṃ nirodhadhammanti bhikkhave yathābhūtaṃ sammappaññāya sudiṭṭhanti? Evambhante.

15. Imañce tumhe bhikkhave diṭṭhiṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ allīyetha keḷāyetha dhanāyetha2 mamāyetha, api nu tumhe bhikkhave kullūpamaṃ dhammaṃ desitaṃ ājāneyyātha nittharaṇatthāya no gahaṇatthāyāti? No hetambhante. Imañce tumhe bhikkhave diṭṭhiṃ evaṃ parisuddhaṃ evaṃ pariyodātaṃ [PTS Page 261] [\q 261/] na allīyetha na keḷāyetha na dhanāyetha3 na mamāyetha, api nu tumhe4 bhikkhave kullūpamaṃ dhammaṃ desitaṃ ājāneyyātha nittharaṇatthāya no gahaṇatthāyāti? Evambhante.

16. Cattārome bhikkhave āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya. Katame cattāro? Kabaliṅkāro5 āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ.

17. Ime ca bhikkhave cattāro āhārā kinnidānā kiṃsamudayā kiñjātikā kimpabhavā? Ime cattāro āhārā taṇhānidānā taṇhāsamudayā taṇhājātikā taṇhāpabhavā,

18. Taṇhā cāyaṃ bhikkhave kinnidānā kiṃsamudayā kiñjātikā kimpabhavā? Taṇhā vedanānidānā vedanāsamudayā vedanājātikā vedanāpabhavā.

-----------------------

1. Nivicikicchā, sī.Katthaci. 2. Dhaneyyātha, syā. 3. Na dhaneyyātha, syā. 4. Me tumhe, syā. 5. Kabaḷīkāro, machasaṃ. Kavaḷiṅkāro, syā.[PTS]

[BJT Page 612] [\x 612/]

Vedanā cāyaṃ bhikkhave kinnidānā kiṃsamudayā kiñjātikā kimpabhavā? Vedanā phassanidānā phassasamudayā phassajātikā phassa pabhavā.1

20. Phasso cāyaṃ bhikkhave kinnidāno kiṃsamudayo kiñjātiko kimpabhavo? Phasso saḷāyatananidāno saḷasāyatanasamudayo saḷasāyatanajātiko saḷāyatanappabhavo.2

21. Saḷāyatanañcidaṃ bhikkhave kinnidānaṃ kiṃsamudayaṃ kiñjātikaṃ kimpabhavaṃ?Saḷāyatanaṃ nāmarūpanidānaṃ nāmarūpasamudayaṃ nāmarūpajātikaṃ nāmarūpappabhavaṃ3 .

22. Nāmarūpañcidaṃ bhikkhave kiṃ nidānaṃ kiṃ samudayaṃ kiṃ jātikaṃ kiṃ pabhavaṃ? Nāmarūpaṃ viññāṇanidānaṃ viññāṇasamudayaṃ viññāṇajātikaṃ viññāṇappabhavaṃ.4

23. Viññāṇañcidaṃ bhikkhave kinnidānaṃ kiṃsamudayaṃ kiñjātikaṃ kimpabhavaṃ? Viññāṇaṃ saṅkhāranidānaṃ saṅkhārasamudayaṃ saṅkhārajātikaṃ saṅkhārappabhavaṃ.5.

24. Saṅkhārā cime bhikkhave kinnidānā kiṃsamudayā kiñjātikā kimpabhavā? Saṅkhārā avijjānidānā avijjāsamudayā avijjājātikā avijjāpabhavā.6.

25. Iti kho bhikkhave avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

26. Jātipaccayā jarāmaraṇanti iti kho panetaṃ vuttaṃ. Jātipaccayā nu kho bhikkhave jarāmaraṇaṃ no vā, kathaṃ vo ettha hotīti? Jātipaccayā bhante jarāmaraṇaṃ, evaṃ no ettha hoti: jātipaccayā jarāmaraṇanti.

27. Bhavapaccayā jātīti iti kho panetaṃ vuttaṃ. Bhavapaccayā nu kho bhikkhave jāti no vā, kathaṃ vo ettha hotīti? Bhavapaccayā bhante jāti. Evaṃ no ettha hoti: bhavapaccayā [PTS Page 262] [\q 262/] jātīti.

-----------------------

1. Phassappabhavā, machasaṃ. 2. Saḷāyatanapabhavo, syā. 3. Nāmarūpapabhavaṃ, syā. 4. Viññāṇapabhavaṃ, syā. 5. Saṅkhārapabhavaṃ, syā. 6. Avijjāppabhavā, machasaṃ.

[BJT Page 614] [\x 614/]

28. Upādānapaccayā bhavoti iti kho panetaṃ vuttaṃ. Upādānapaccayā nu kho bhikkhave bhavo no vā, kathaṃ vo ettha hotīti? Upādānapaccayā bhante bhavo. Evaṃ no ettha hoti: upādānapaccayā bhavoti.

29. Taṇhāpaccayā upādānanti iti kho panetaṃ vuttaṃ. Taṇhāpaccayā nu kho bhikkhave upādānaṃ no vā, kathaṃ vo ettha hotīti?. Taṇhāpaccayā bhante upādānaṃ. Evaṃ no ettha hoti: taṇhāpaccayā upādānanti.

30. Vedanāpaccayā taṇhāti iti kho panetaṃ vuttaṃ. Vedanāpaccayā nu kho bhikkhave taṇhā no vā, kathaṃ vo ettha hotīti? Vedanāpaccayā bhante taṇhā. Evaṃ no ettha hoti: vedanāpaccayā taṇhāti.

31. Phassapaccayā vedanāti iti kho panetaṃ vuttaṃ. Phassapaccayā nu kho bhikkhave vedanā no vā, kathaṃ vo ettha hotīti? Phassapaccayā bhante vedanā. Evaṃ no ettha hoti: phassapaccayā vedanāti.

32. Saḷāyatanapaccayā phassoti iti kho panetaṃ vuttaṃ. Saḷāyatanapaccayā nu kho bhikkhave phasso no vā, kathaṃ vo ettha hotīti?. Saḷāyatanapaccayā bhante phasso. Evaṃ no ettha hoti: saḷasāyatanapaccayā phassoti.

33. Nāmarūpapaccayā saḷāyatananti iti kho panetaṃ vuttaṃ. Nāmarūpapaccayā nu kho bhikkhave saḷāyatanaṃ no vā, kathaṃ vo ettha hotīti?. Nāmarūpapaccayā bhante saḷāyatanaṃ. Evaṃ no ettha hoti: nāmarūpapaccayā saḷāyatananti.

34. Viññāṇapaccayā nāmarūpanti iti kho panetaṃ vuttaṃ. Viññāṇapaccayā nu kho bhikkhave nāmarūpaṃ no vā, kathaṃ vo ettha hotīti? Viññāṇapaccayā bhante nāmarūpaṃ. Evaṃ no ettha hoti: viññāṇapaccayā nāmarūpanti.

35. Saṅkhārapaccayā viññāṇanti iti kho panetaṃ vuttaṃ. Saṅkhārapaccayā nu kho bhikkhave viññāṇaṃ no vā, kathaṃ vo ettha hotīti?. Saṅkhārapaccayā bhante viññāṇaṃ, evaṃ no ettha hoti: saṅkhārapaccayā viññāṇanti.

[BJT Page 616] [\x 616/]

36. Avijjāpaccayā saṅkhārāti iti kho panetaṃ vuttaṃ avijjā paccayā nu kho bhikkhave saṅkhārā no vā, kathaṃ vo ettha hotīti? Avijjāpaccayā bhante saṅkhārā. Evaṃ no ettha hoti: avijjāpaccayā saṅkhārāti.

37. Sādhu bhikkhave. Iti kho bhikkhave tumhepi evaṃ vadetha. Ahampi evaṃ vadāmi: imasmiṃ 1 sati idaṃ hoti, [PTS Page 263] [\q 263/] imassuppādā idaṃ uppajjati - yadidaṃ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpaṃ, nāmarūpapaccayā saḷāyatanaṃ, saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṃ, upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

38. Avijjāya tveva asesavirāganirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhānirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

39. Jātinirodhā jarāmaraṇanirodhoti iti kho panetaṃ vuttaṃ. Jātinirodhā nu kho bhikkhave jarāmaraṇanirodho no vā, kathaṃ vo ettha hotīti? Jātinirodhā bhante jarāmaraṇanirodho. Evaṃ no ettha hoti: jātinirodhā jarāmaraṇanirodhoti.

40. Bhavanirodhā jātinirodhoti iti kho panetaṃ vuttaṃ. Bhavanirodhā nu kho bhikkhave jātinirodho no vā, kathaṃ vo ettha hotīti? Bhavanirodhā bhante jātinirodho. Evaṃ no ettha hoti. Bhavanirodhā jātinirodhoti.

-----------------------

1. Iti imasmiṃ, sīmu.

[BJT Page 618] [\x 618/]

41. Upādānanirodhā bhavanirodhoti iti kho panetaṃ vuttaṃ. Upādānanirodhā nu kho bhikkhave bhavanirodho no vā, kathaṃ vo ettha hotīti? Upādānanirodhā bhante bhavanirodho. Evaṃ no ettha hoti: upādānanirodhā bhavanirodhoti.

42. Taṇhānirodhā upādānanirodhoti iti kho panetaṃ vuttaṃ. Taṇhānirodhā nu kho bhikkhave upādānanirodho no vā, kathaṃ vo ettha hotīti? Taṇhānirodhā bhante upādānanirodho. Evaṃ no ettha hoti: taṇhānirodhā upādānanirodhoti.

43. Vedanānirodhā taṇhānirodhoti iti kho panetaṃ vuttaṃ vedanānirodhā nu kho bhikkhave taṇhānirodho no vā, kathaṃ vo ettha hotīti? Vedanānirodhā bhante taṇhānirodho. Evaṃ no ettha hoti: vedanānirodhā taṇhānirodhoti.

44. Phassanirodhā vedanā nirodhoti iti kho panetaṃ vuttaṃ. Phassanirodhā nu kho bhikkhave vedanānirodho no vā, kathaṃ vo ettha hotīti? Phassanirodhā bhante vedanānirodho. Evaṃ no ettha hoti: phassanirodhā [PTS Page 264] [\q 264/] vedanānirodhoti.

45. Saḷāyatananirodhā phassanirodhoti iti kho panetaṃ vuttaṃ. Saḷāyatananirodhā nu kho bhikkhave phassanirodho no vā, kathaṃ vo ettha hotīti? Saḷāyatananirodhā bhante phassanirodho. Evaṃ no ettha hoti: saḷāyatananirodhā phassanirodhoti.

46. Nāmarūpanirodhā saḷāyatananirodhoti iti kho panetaṃ vuttaṃ. Nāmarūpanirodhā nu kho bhikkhave saḷāyatananirodho no vā, kathaṃ vo ettha hotīti? Nāmarūpanirodhā bhante saḷāyatananirodho. Evaṃ no ettha hoti: nāmarūpanirodhā saḷāyatananirodhoti.

47. Viññāṇanirodhā nāmarūpanirodhoti iti kho panetaṃ vuttaṃ. Viññāṇanirodhā nu kho bhikkhave nāmarūpanirodho no vā, kathaṃ vo ettha hotīti? Viññāṇanirodhā bhante nāmarūpanirodho. Evaṃ no ettha hoti: viññāṇanirodhā nāmarūpanirodhoti.

[BJT Page 620] [\x 620/]

48. Saṅkhāranirodhā viññāṇanirodhoti iti kho panetaṃ vuttaṃ. Saṅkhāranirodhā nu kho bhikkhave viññāṇanirodho no vā, kathaṃ vo ettha hotīti? Saṅkhāranirodhā bhante viññāṇanirodho. Evaṃ no ettha hoti: saṅkhāranirodhā viññāṇanirodhoti.

49. Avijjānirodhā saṅkhāranirodhoti iti kho panetaṃ vuttaṃ. Avijjānirodhā nu kho bhikkhave saṅkhāranirodho no vā, kathaṃ vo ettha hotīti? Avijjānirodhā bhante saṅkhāranirodho. Evaṃ no ettha hoti: avijjānirodhā saṅkhāranirodhoti.

50. Sādhu bhikkhave. Iti kho bhikkhave tumhepi evaṃ vadetha. Ahampi evaṃ vadāmi: imasmiṃ asati idaṃ na hoti, imassa nirodhā idaṃ nirujjhati - yadidaṃ avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatananirodhā phassanirodho, phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho, taṇhā nirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarā maraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

51. Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā [PTS Page 265] [\q 265/] pubbantaṃ vā paṭidhāveyyātha: ahosimha1 nu kho mayaṃ atītamaddhānaṃ, na nukho ahosimha atītamaddhānaṃ, kinnu kho ahosimha atītamaddhānaṃ, kathannu kho ahosimha atītamaddhānaṃ, kiṃ hutvā kiṃ ahosimha nu kho mayaṃ atītamaddhānanti. No hetaṃ bhante.

52. Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā aparantaṃ vā ādhāveyyātha:2 bhavissāma nu kho mayaṃ anāgatamaddhānaṃ na nu kho bhavissāma anāgatamaddhānaṃ, kinnu kho bhavissāma anāgatamaddhānaṃ, kathannu kho bhavissāma anāgatamaddhānaṃ, kiṃ hutvā kiṃ bhavissāma nu kho mayaṃ anāgatamaddhānanti. No hetaṃ bhante.

53. Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā etarahi vā paccuppannaṃ addhānaṃ3 ajjhattaṃ kathaṅkathī assatha:4 ahannukhosmi, no nu khosmi, kinnu khosmi, kathannu khosmi, ayannu kho satto kuto āgato, so kuhiṅgāmī bhavissatīti. No hetaṃ bhante.

-----------------------

1. Ahesumhā, syā. Ahesumha - aññatra 2. Paṭidhāveyyātha. Machasaṃ, syā. 3. Paccuppannaddhānaṃ ārabbha, syā. Paccuppanna maddhānaṃ ajjhattaṃ, machasaṃ. 4. Kathaṃ kathittha, syā.

[BJT Page 622] [\x 622/]

54. Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā evaṃ vadeyyātha: satthā no garu, satthugāravena ca1 mayaṃ evaṃ vademāti.2 No hetaṃ bhante.

55. Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā evaṃ vadeyyātha: samaṇo no evamāha,3 samaṇavacanena ca mayaṃ4 evaṃ vademāti. No hetaṃ bhante.

56. Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā aññaṃ satthāraṃ uddiseyyāthāti. No hetaṃ bhante.

57. Api nu tumhe bhikkhave evaṃ jānantā evaṃ passantā yāni tāni puthusamaṇabrāhmaṇānaṃ vatakotuhalamaṅgalāni, tāni sārato paccāgaccheyyāthāti. No hetaṃ bhante.

58. Nanu bhikkhave5 yadeva tumhākaṃ sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadeva tumhe vadethāti.6 Evambhante.

59. Sādhu bhikkhave, upanītā kho me tumhe bhikkhave iminā sandiṭṭhikena dhammena akālikena ehipassikena opanayikena paccattaṃ veditabbena viññūhi. Sandiṭṭhiko " ayaṃ bhikkhave dhammo akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhī"ti. Iti yantaṃ vuttaṃ, idametaṃ paṭicca vuttaṃ.

60. Tiṇṇaṃ kho pana bhikkhave sannipātā gabbhassāvakkanti hoti: idha mātāpitaro sannipatitā honti, mātā ca na utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, neva tāva gabbhassāvakkanti [PTS Page 266] [\q 266/] hoti. Idha mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, neva tāva gabbhassāvakkanti hoti. Yato ca kho bhikkhave mātāpitaro sannipatitā honti, mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti, evaṃ tiṇṇaṃ sannipātā gabbhassāvakkanti hoti.

61. Tamenaṃ bhikkhave mātā nava vā dasa vā māse gabbhaṃ kucchinā pariharati mahatā saṃsayena garumbhāraṃ7. Tamenaṃ bhikkhave mātā navannaṃ vā dasannaṃ cā māsānaṃ accayena vijāyati mahatā saṃsayena garumbhāraṃ. Tamenaṃ jātaṃ samānaṃ sakena lohitena poseti. Lohitaṃ hetaṃ bhikkhave8 ariyassa vinaye yadidaṃ mātuthaññaṃ.

1. Satthugāraveneva, syā 2 vadeyyāmāti, syā. Mayaṃ vademāti.[PTS] Si-katthaci. 3. Samaṇo evamāha, syā. Machasaṃ. 4. Samaṇā ca nāma mayaṃ , machasaṃ. Samaṇā ca na ca mayaṃ, syā[PTS] samaṇā ca vata mayaṃ, sī katthaci. 5.Nanu kho bhikkhave, sīmu. 6. Vadeyyāthāti, syā. 7. Garubhāraṃ, syā. 8. Lohitaṃ bhikkhave, sī -katthaci.

[BJT Page 624] [\x 624/]

62. Sa kho so bhikkhave kumāro vuddhimanvāya1 indriyānaṃ paripākamanvāya yāni tāni2 kumārakānaṃ kīḷāpanakāni tehi kīḷati: seyyathīdaṃ-vaṅkakaṃ3 ghaṭikaṃ mokkhacikaṃ4 ciṅgulakaṃ5 pattāḷhakaṃ rathakaṃ dhanukaṃ.

63. Sa kho so bhikkhave kumāro vuddhimanvāya6 indriyānaṃ paripākamanvāya pañcahi kāmaguṇehi samappito samaṅgibhūto7 parivāreti: cakkhu viññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi,8 sotaviññeyyehi saddehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi,8 ghānaviññeyyehi gandhehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, jivhāviññeyyehi rasehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi, kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasaṃhitehi rajanīyehi.

64. So cakkhunā rūpaṃ disvā piyarūpe9 rūpe sārajjati, appiyarūpe rūpe byāpajjati.10 Anupaṭṭhitakāyasati ca viharati paritta cetaso, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṃ anurodhavirodhaṃ samāpanno yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṃ vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā vedanāsu nandī tadupadānaṃ. Tassupādāna paccayā11 bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ soka parideva dukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. - Sotena saddaṃ sutvā piyarūpe9 sadde sārajjati, appiyarūpe sadde byāpajjati. Anupaṭṭhitakāyasati ca viharati paritta cetaso, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṃ anurodhavirodhaṃ samāpanno yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṃ vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā vedanāsu nandī tadupadānaṃ. Tassupādāna paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ soka parideva dukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. - Ghānena gandhaṃ ghāyitvā piyarūpe9 gandhe sārajjati, appiyarūpe gandhe byāpajjati. Anupaṭṭhitakāyasati ca viharati paritta cetaso, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṃ anurodhavirodhaṃ samāpanno yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṃ vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā vedanāsu nandī tadupadānaṃ. Tassupādāna paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ soka parideva dukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. - Jivhāya rasaṃ sāyitvā piyarūpe rase sārajjati, appiyarūpe rase byāpajjati. Anupaṭṭhitakāyasati ca viharati paritta cetaso, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṃ anurodhavirodhaṃ samāpanno yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṃ vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā vedanāsu nandī tadupadānaṃ. Tassupādāna paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ soka parideva dukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. - Kāyena phoṭṭhabbaṃ phusitvā piyarūpe phoṭṭhabbe sārajjati, appiyarūpe phoṭṭhabbe byāpajjati. Anupaṭṭhitakāyasati ca viharati paritta cetaso, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṃ anurodhavirodhaṃ samāpanno yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṃ vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā vedanāsu nandī tadupadānaṃ. Tassupādāna paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ soka parideva dukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti. - Manasā dhammaṃ viññāya piyarūpe [PTS Page 267] [\q 267/] dhamme sārajjati, appiyarūpe dhamme byāpajjati. Anupaṭṭhitakāyasati ca viharati paritta cetaso, tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ nappajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṃ anurodhavirodhaṃ samāpanno yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa taṃ vedanaṃ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandī. Yā vedanāsu nandī tadupadānaṃ. Tassupādāna paccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṃ soka parideva dukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

------------------------

1. Vuḍḍhimanvāya, syā. 2. Yāni, sī. 3. Vaṅkaṃ, syā.Sī.Katthaci. 4. Mokkhalikā.Sī. 5. Ciṅgulikaṃ, syā. 6. Vuḍaḍhimanvāya, syā. 7. Samaṅgībhūto, syā. 8. : Rajanīyehi pemanīyehi, syā. 9. Piyarūpe sārajjati,sīmu. 10. Appiyarūpe byāpajjati,sīmu. 11. Tassa upādānapaccayā, syā.

[BJT Page 626] [\x 626/]

65. Idha bhikkhave tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ, sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule paccājāto.1 So taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati. So tena saddhāpaṭilābhena samannāgato itipaṭisañcikkhati: sambādho gharāvāso rajāpatho, abbhokāso pabbajjā, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ, yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti. So aparena samayena appaṃ vā bhogakkhandhaṃ pahāya, mahantaṃ vā bhogakkhandhaṃ pahāya, appaṃ vā ñātiparivaṭṭaṃ pahāya, mahantaṃ vā ñātiparivaṭṭaṃ pahāya, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.

66. So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti. Nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati adinnādānaṃ pahāya adinnādānā [PTS Page 268] [\q 268/] paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati. Abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā. Musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto2 paccayiko avisaṃvādako lokassa. Pisuṇaṃ3 vācaṃ pahāya pisuṇāya vācāya4 paṭivirato hoti: ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra sutvā na imesaṃ akkhātā amūsaṃ bhedāya. Iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya5 paṭivirato hoti: yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti: kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā6 kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ.

1. Pacchājāto, syā 2. Theto, syā 3. Pīsuṇā, sī.Katthaci 4. Pisuṇāvācā, sī, katthaci 5. Pharusāvācā, sī katthaci, 6. Bhāsitā hoti, syā.

[BJT Page 628] [\x 628/]

67. So bījagāmabhūtagāmasamārambhā paṭivirato hoti. Ekabhattiko hoti rattuparato1 virato vikālabhojanā. Naccagītavāditavisūkadassanā paṭivirato hoti. Mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti. Uccāsayanamahāsayanā paṭivirato hoti. Jātarūparajatapaṭiggahaṇā paṭivirato hoti. Āmakadhaññapaṭiggahaṇā paṭivirato hoti. Āmakamaṃsapaṭiggahaṇā paṭivirato hoti. Itthikumārikapaṭiggahaṇā2 paṭivirato hoti. Dāsidāsapaṭiggahaṇā paṭivirato hoti. Ajeḷakapaṭiggahaṇā paṭivirato hoti. Kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti. Hatthigavāssavaḷavāpaṭiggahaṇā paṭivirato hoti. Khettavatthupaṭiggahaṇā paṭivirato hoti. Dūteyyapahiṇagamanānuyogā paṭivirato hoti. Kayavikkayā paṭivirato hoti. Tulākūṭa - kaṃsakūṭa - mānakūṭā paṭivirato hoti. Ukkoṭana - vañcana - nikati - sāciyogā3 paṭivirato hoti. Chedana - vadha - bandhana - viparāmosa4 - ālopa - sahasākārā paṭivirato hoti.

68. So santuṭṭho hoti kāyaparihāriyena 5 cīvarena kucchiparihāriyena piṇḍapātena yena yeneva pakkamati, samādāyeva pakkamati. Seyyathāpi nāma pakkhisakuṇo6 yena yeneva ḍeti, sapattabhārova ḍeti, evameva bhikkhu santuṭṭho hoti kāyaparihāriyena cīvarena kucchiparihāriyena piṇḍapātena. Yena yeneva7 pakkamati, samādāyeva pakkamati.

So iminā [PTS Page 269] [\q 269/] ariyena silakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti.

69. So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjati.

Sotena saddaṃ sutvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati sotindriyaṃ, sotindriye saṃvaraṃ āpajjati.

Ghānena gandhaṃ ghāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati ghānindriyaṃ, ghānindriye saṃvaraṃ āpajjati.

Jivhāya rasaṃ sāyitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati jivhindriyaṃ, jivhindriye saṃvaraṃ āpajjati.

Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati kāyindriyaṃ, kāyindriye saṃvaraṃ āpajjati.

Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjati, rakkhati manindriyaṃ, manindriye saṃvaraṃ āpajjati. So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.

------------------------

1. Rattūparato, machasaṃ syā. [PTS] 2. Itthikumāri paṭiggahaṇā, sī-katthaci. 3. Sāviyogā, syā. 4. Viparāmāsā, sī-katthaci 5. Kāyaparihārikena, machasaṃ. Syā.[PTS] sī-katthaci. 6. Pakkhīsakuṇo, machasaṃ.Syā 7. So yena yeneva, machasaṃ.

[BJT Page 630] [\x 630/]

70. So abhikkante paṭikkante sampajānakārī hoti. Ālokite vilokite sampajānakārī hoti. Sammiñjite pasārite sampajānakārī hoti. Saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti. Asitena pite khāyite sāyite sampajānakārī hoti. Uccārapassāvakamme sampajānakārī hoti, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.

71. So iminā ca ariyena sīlakkhandhena samannāgato, iminā ca ariyena indriyasaṃvarena samannāgato, iminā ca satisampajaññena1 samannāgato vivittaṃ senāsanaṃ bhajati: araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍāpātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā.

72. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṃ parisodheti byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. Byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ2 pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto. Uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

[PTS Page 270] [\q 270/]

73. So ime pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ3 upasampajja viharati. Puna ca paraṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti. Yaṃ taṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti taṃ tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa domanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.

74. So cakkhunā rūpaṃ disvā piyarūpe rūpe na sārajjati.4 Appiyarūpe rūpe na byāpajjati. Upaṭṭhitakāyasati ca viharati appamāṇacetaso. Tañca cetovimuttiṃ paññāvimuttiṃ yathā bhūtaṃ pajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṃ anurodhavirodhavippahīno yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṃ vedanaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

----------------------

1. Ariyena satisampajaññena, machasaṃ, 2. Thīnamiddhaṃ, machasaṃ. 3. Paṭhamajjhānaṃ, sīmu. 4. Piyarūpe na sārajjati.Sī.

[BJT Page 632] [\x 632/]

75. Sotena saddaṃ sutvā piyarūpe sadde na sārajjati.4 Appiyarūpe sadde na byāpajjati. Upaṭṭhitakāyasati ca viharati appamāṇacetaso. Tañca cetovimuttiṃ paññāvimuttiṃ yathā bhūtaṃ pajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṃ anurodhavirodhavippahīno yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṃ vedanaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

- Ghānena gandhaṃ ghāyitvā piyarūpe gandhe na sārajjati.4 Appiyarūpe gandhe na byāpajjati. Upaṭṭhitakāyasati ca viharati appamāṇacetaso. Tañca cetovimuttiṃ paññāvimuttiṃ yathā bhūtaṃ pajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṃ anurodhavirodhavippahīno yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṃ vedanaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati. Tassa nandinirodhā upādānanirodho , upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

- Jivhāya rasaṃ sāyitvā piyarūpe rase na sārajjati.4 Appiyarūpe rase na byāpajjati. Upaṭṭhitakāyasati ca viharati appamāṇacetaso. Tañca cetovimuttiṃ paññāvimuttiṃ yathā bhūtaṃ pajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṃ anurodhavirodhavippahīno yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṃ vedanaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

- Kāyena phoṭṭhabbaṃ phusitvā piyarūpe phoṭṭhabbe na sārajjati.4 Appiyarūpe phoṭṭhabbe na byāpajjati. Upaṭṭhitakāyasati ca viharati appamāṇacetaso. Tañca cetovimuttiṃ paññāvimuttiṃ yathā bhūtaṃ pajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṃ anurodhavirodhavippahīno yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṃ vedanaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

- Manasā dhammaṃ viññāya piyarūpe dhamme na sārajjati.4 Appiyarūpe dhamme na byāpajjati. Upaṭṭhitakāyasati ca viharati appamāṇacetaso. Tañca cetovimuttiṃ paññāvimuttiṃ yathā bhūtaṃ pajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti. So evaṃ anurodhavirodhavippahīno yaṃ kiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, so taṃ vedanaṃ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa taṃ vedanaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāsu nandī sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

76. Imaṃ kho me tumhe bhikkhave saṅkhittena taṇhāsaṅkhayavimuttiṃ dhāretha. Sātiṃ pana [PTS Page 271] [\q 271/] bhikkhuṃ2 kevaṭṭaputtaṃ mahātaṇhājāla - taṇhā - saṅghāṭa3 paṭimukkanti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Mahātaṇhāsaṅkhayasuttaṃ aṭṭhamaṃ.