[BJT Vol M - 1] [\z M /] [\w I /]
[PTS Vol M - 1] [\z M /] [\f I /]
[PTS Page 271] [\q 271/]
[BJT Page 632] [\x 632/]

Suttantapiṭake
Majjhimanikāyo
Mūlapaṇṇāsako
4. Mahāyamakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1.4.9.
(39) Mahāassapurasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā aṅgesu viharati assapuraṃ nāma aṅgānaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavo’ti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

2. Samaṇāti vo bhikkhave jano sañjānāti. Tumhe ca pana ke tumheti puṭṭhā samānā samaṇamhāti paṭijānātha. Tesaṃ vo bhikkhave evaṃ samaññānaṃ sataṃ evampaṭiññānaṃ sataṃ " ye dhammā samaṇakaraṇā ca brāhmaṇakaraṇā ca te dhamme samādāya vattissāma, evaṃ no amhākaṃ samaññā ca ayaṃ saccā bhavissati paṭiññā ca bhūtā. Yesañca mayaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ4 paribhuñjāma, tesaṃ te kārā amhesu mahapphalā bhavissanti mahānisaṃsā. Amhākañcevāyaṃ pabbajjā avañjhā bhavissati saphalā saudrayāti 5" evaṃ hi vo bhikkhave sikkhitabbaṃ.

-----------------------

1. Kiñca, [PTS] 2. Sāniṃ bhikkhuṃ, sī. 3. Saṅghāṭi, sī 4. Parikkhāre, syā, sī.-Katthaci. 5. Saudayāti, sīmu.

[BJT Page 634] [\x 634/]

3. Katame ca bhikkhave dhammā samaṇakaraṇā ca brāhmaṇakaraṇā ca?

4. Hirottappena samannāgatā bhavissāmāti evaṃ hi vo bhikkhave sikkhitabbaṃ.1

5. Siyā kho pana bhikkhave tumhākaṃ evamassa: hirottappenamhā2 samannāgatā. Alamettāvatā, katamettāvatā. Anuppatto no sāmaññattho natthi no kiñci uttariṃ karaṇīyanti tāvatakeneva tuṭṭhiṃ āpajjeyyātha.

6. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye. Kiñca bhikkhave uttariṃ karaṇīyaṃ? ’Parisuddho no kāyasamācāro bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca tāya ca pana parisuddhakāyasamācāratāya nevattānukkaṃsissāma, na paraṃ vambhissāmā’ti evaṃ hi vo bhikkhave sikkhitabbaṃ.

7. Siyā kho pana bhikkhave tumhākaṃ evamassa: hirottappenamhā samannāgatā, parisuddho no kāyasamācāro. Alamettāvatā, katamettāvatā. Anuppatto no sāmaññattho. Natthi no kiñci3 uttariṃ karaṇīyanti tāvatakeneva tuṭṭhiṃ āpajjeyyātha.

8. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye. Kiñca bhikkhave uttariṃ karaṇīyaṃ? ’Parisuddho [PTS Page 272] [\q 272/] no vacīsamācāro bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca. Tāya ca pana parisuddhavacīsamācāratāya nevattānukkaṃsissāma na paraṃ vambhissāmā’ti5 evaṃ hi vo bhikkhave sikkhitabbaṃ.

9. Siyā kho pana bhikkhave tumhākaṃ evamassa: hirottappenamhā samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro. Alamettāvatā, katamettāvatā. Anuppatto no sāmaññattho. Natthi no kiñci uttariṃ karaṇīyanti tāvatakeneva tuṭṭhiṃ āpajjeyyātha.

10. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye. Kiñca bhikkhave uttariṃ karaṇīyaṃ? ’Parisuddho no manosamācāro bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca tāya ca pana parisuddhamanosamācāratāya nevattānukkaṃsissāma, na paraṃ vambhissāmā’ti evaṃ hi vo bhikkhave sikkhitabbaṃ.

11. Siyā kho pana bhikkhave tumhākaṃ evamassa: hirottappenamhā samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro. Alamettāvatā, katamettāvatā. Anuppatto no sāmaññattho. Natthi no kiñci uttariṃ karaṇīyanti tāvatakeneva tuṭṭhiṃ āpajjeyyātha.

-------------------------

1. Sikkhitabbanti, syā. 2. Hirottappenamha, machasaṃ. Syā. [PTS] 3. Natthi kiñci, syā. 4. Nevattānukkaṃseyyāma, machasaṃ, 5. Vambhessāma, machasaṃ.

[BJT Page 636] [\x 636/]

12. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye. Kiñca bhikkhave uttariṃ karaṇīyaṃ? ’Parisuddho no ājīvo bhavissati uttāno vivaṭo na ca chiddavā saṃvuto ca. Tāya ca pana parisuddhājīvatāya nevattānukkaṃsissāma, na paraṃ vambhissāmā’ti evaṃ hi vo bhikkhave sikkhitabbaṃ.

13. Siyā kho pana bhikkhave tumhākaṃ evamassa: hirottappenamhā samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro. Parisuddho ājīvo [PTS Page 273] [\q 273/] alamettāvatā, katamettāvatā. Anuppatto no sāmaññattho. Natthi no kiñci uttariṃ karaṇīyanti tāvatakeneva tuṭṭhiṃ āpajjeyyātha.

14. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye. Kiñca bhikkhave uttariṃ karaṇīyaṃ? ’Indriyesu guttadvārā bhavissāma: cakkhunā rūpaṃ disvā na nimittaggāhī nānubyañjanaggāhī, yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjissāma, rakkhissāma cakkhundriyaṃ, cakkhundriye saṃvaraṃ āpajjissāma. Sotena saddaṃ sutvā na nimittaggāhī nānubyañjanaggāhī, yatvādhikaraṇamenaṃ sotindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjissāma, rakkhissāma sotindriyaṃ, sotindriye saṃvaraṃ āpajjissāma. Ghānena gandhaṃ ghāyitvā na nimittaggāhī nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ ghānindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjissāma, rakkhissāma ghānindriyaṃ, ghānindriye saṃvaraṃ āpajjissāma. Jivhāya rasaṃ sāyitvā na nimittaggāhī nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ jivhindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjissāma, rakkhissāma jivhindriyaṃ, jivhindriye saṃvaraṃ āpajjissāma. Kāyena phoṭṭhabbaṃ phusitvā na nimittaggāhī nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ kāyindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjissāma, rakkhissāma kāyindriyaṃ, kāyindriye saṃvaraṃ āpajjissāma. Manasā dhammaṃ viññāya na nimittaggāhī nānubyañjanaggāhī. Yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ, tassa saṃvarāya paṭipajjissāma, rakkhissāma manindriyaṃ, manindriye saṃvaraṃ āpajjissāmā’ti evaṃ hi vo bhikkhave sikkhitabbaṃ.

15. Siyā kho pana bhikkhave tumhākaṃ evamassa: hirottappenamhā samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro.Parisuddho ājīvo. Alamettāvatā, katamettāvatā. Anuppatto no sāmaññattho. Natthi no kiñci uttariṃ karaṇīyanti tāvatakeneva tuṭṭhiṃ āpajjeyyātha.

16. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye. Kiñca bhikkhave uttariṃ karaṇīyaṃ? ’Bhojane mattaññuno bhavissāma. Paṭisaṅkhā yoniso āhāraṃ āharissāma: ’neva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya. ’Iti purāṇañca vedanaṃ paṭihaṅkhāmi1 navañca vedanaṃ na uppādessāmi.2 Yātrā ca me bhavissati anavajjatā ca phāsuvihārocā’ti evaṃ hi vo bhikkhave sikkhitabbaṃ,

----------------------

1. Paṭihaṅkhāma, machasaṃ. Syā 2. na uppādessāma, machasaṃ. Syā.

[BJT Page 638] [\x 638/]

17. Siyā kho pana bhikkhave tumhākaṃ evamassa: hirottappenamhā1 samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesumhā guttadvārā, bhojane mattaññuno. Alamettāvatā, katamettāvatā. Anuppatto no sāmaññattho. Natthi no kiñci uttariṃ karaṇīyanti tāvatakeneva tuṭṭhiṃ āpajjeyyātha.

18. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye. Kiñca bhikkhave uttariṃ karaṇīyaṃ? Jāgariyaṃ anuyuttā bhavissāma: divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhessāma, rattiyā paṭhamaṃ yāmaṃ [PTS Page 274] [\q 274/] caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhessāma, rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappessāma pāde pādaṃ accādhāya satā sampajānā2 uṭṭhānasaññaṃ manasikaritvā, rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodhessāmāti3 evaṃ hi vo bhikkhave sikkhitabbaṃ.

19. Siyā kho pana bhikkhave tumhākaṃ evamassa: hirottappenamhā samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro parisuddho manosamācāro, parisuddho ājīvo, indriyesumhā guttadvārā, bhojane mattaññuno, jāgariyaṃ anuyuttā. Alamettāvatā, katamettāvatā. Anuppatto no sāmaññattho. Natthi no kiñci uttariṃ karaṇīyanti tāvatakeneva tuṭṭhiṃ āpajjeyyātha.

20. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye. Kiñca bhikkhave uttariṃ karaṇīyaṃ? Satisampajaññena samannāgatā bhavissāma: abhikkante paṭikkante sampajānakārī, ālokite vilokite sampajānakārī, sammiñjite pasārite sampajānakārī, saṅghāṭipattacīvaradhāraṇe sampajānakārī, asite pīte khāyite sāyite sampajānakārī, uccārapassāvakamme sampajānakārī, gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārīti evaṃ hi vo bhikkhave sikkhitabbaṃ.

21. Siyā kho pana bhikkhave tumhākaṃ evamassa: hirottappenamhā samannāgatā, parisuddho no kāyasamācāro, parisuddho vacīsamācāro, parisuddho manosamācāro, parisuddho ājīvo, indriyesumhā guttadvārā, bhojane mattaññuno, jāgariyaṃ anuyuttā, satisampajaññena samannāgatā. Alamettāvatā, katamettāvatā. Anuppatto no sāmaññattho. Natthi no kiñci uttariṃ karaṇīyanti tāvatakeneva tuṭṭhiṃ āpajjeyyātha,

-----------------------

1. Hirottappenamha, machasaṃ. Syā. [PTS] 2. Sato sampajāno, machasaṃ, 3. parisodhissāmāti, katthaci.

[BJT Page 640] [\x 640/]

22. Ārocayāmi vo bhikkhave, paṭivedayāmi vo bhikkhave: mā vo sāmaññatthikānaṃ sataṃ sāmaññattho parihāyi sati uttariṃ karaṇīye. Kiñca bhikkhave uttariṃ karaṇīyaṃ? Idha bhikkhave bhikkhu vivittaṃ senāsanaṃ bhajati: araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ. So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā, ujuṃ kāyaṃ paṇidhāya, parimukhaṃ satiṃ upaṭṭhapetvā. So abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati. Abhijjhāya cittaṃ parisodheti. Byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī. [PTS Page 275] [\q 275/] byāpādapadosā cittaṃ parisodheti. Thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno. Thīnamiddhā cittaṃ parisodheti. Uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto, uddhaccakukkuccā cittaṃ parisodheti. Vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṅkathī kusalesu dhammesu. Vicikicchāya cittaṃ parisodheti.

23. Seyyathāpi bhikkhave puriso iṇaṃ ādāya kammante payojeyya, tassa te kammantā samijjheyyuṃ, so yāni ca porāṇāni iṇamūlāni tāni ca byantīkareyya, siyā cassa uttariṃ avasiṭṭhaṃ dārābharaṇāya, tassa evamassa: " ahaṃ kho pubbe iṇaṃ ādāya kammante payojesiṃ. Tassa me kammantā samijjhiṃsu. So ahaṃ yāni ca porāṇāni iṇamūlāni, tāni ca byantī akāsiṃ. Atthi ca me uttariṃ avasiṭṭhaṃ dārābhāraṇāyā"ti,1 so tatonidānaṃ labhetha pāmujjaṃ,2 adhigaccheyya somanassaṃ -

24. Seyyathāpi bhikkhave puriso ābādhiko assa dukkhito bāḷhagilāno, bhattañcassa nacchādeyya,3 na cassa kāye balamattā, so aparena samayena tamhā ābādhā mucceyya, bhattañcassa chādeyya, siyā cassa kāye balamattā, tassa evamassa: " ahaṃ kho pubbe ābādhiko ahosiṃ dukkhito bāḷhagilāno. Bhattañca me nacchādesi. Na ca me āsi kāye balamattā. Somhi etarahi tamhā ābādhā mutto bhattañca me chādeti. Atthi ca me kāye balamattāti." So tatonidānaṃ labhetha pāmujjaṃ, adhigaccheyya4 somanassaṃ-

25. Seyyathāpi bhikkhave puriso bandhanāgāre baddho5 assa, so aparena samayena tamhā bandhanā mucceyya sotthinā abyayena, 6 na cassa koci bhogānaṃ vayo, tassa evamassa: " ahaṃ kho pubbe bandhanāgāre baddho ahosiṃ. Somhi etarahi tamhā bandhanā mutto sotthinā abyayena. Natthi ca me koci7 bhogānaṃ vayo"ti. So tatonidānaṃ labhetha pāmujjaṃ, adhigaccheyya somanassaṃ.

----------------------

1. Dārabharaṇayāti, machasaṃ. 2. Pāmojjaṃ, machasaṃ. 3. Na chādeyya, syā. 4. Adhigacche, sī katthaci [PTS] 5. Bandho, machasaṃ.Syā 6. Abbhayena, machasaṃ. Abhayena, syā. 7 Kiñci, machasaṃ.Syā .[PTS]

[BJT Page 642] [\x 642/]

16. Seyyathāpi bhikkhave puriso dāso assa anattādhīno parādhīno na yenakāmaṅgamo, so aparena samayena tamhā dāsavyā mucceyya attādhīno aparādhīno bhujisso yena kāmaṅgamo. Tassa evamassa: ahaṃ kho pubbe dāso āhosiṃ anattādhīno parādhīno na yena kāmaṅgamo, somhi etarahi tamhā dāsavyā mutto attādhīno [PTS Page 276] [\q 276/] aparādhīno bhujisso yenakāmaṅgamoti. So tatonidānaṃ labhetha pāmujjaṃ, adhigaccheyya somanassaṃ,

17. Seyyathāpi bhikkhave puriso sadhano sabhogo kantāraddhānamaggaṃ paṭipajjeyya, so aparena samayena tamhā kantārā nitthareyya sotthinā abyayena1 na cassa kiñci bhogānaṃ vayo. Tassa evamassa: ahaṃ kho pubbe sadhano sabhogo kantāraddhānamaggaṃ paṭipajjiṃ somhi etarahi tamhā kantārā nitthiṇṇo sotthinā abyayena,1 natthi ca me kiñci bhogānaṃ vayoti so tatonidānaṃ labhetha pāmujjaṃ, adhigaccheyya somanassaṃ,

18. Evameva kho2 bhikkhave bhikkhu yathā iṇaṃ, yathā rogaṃ, yathā bandhanāgāraṃ, yathā dāsavyaṃ, yathā kantāraddhānamaggaṃ, ime pañcanīvaraṇe appahīne attani samanupassati. Seyyathāpi bhikkhave, yathā ānaṇayaṃ3 yathā ārogyaṃ, yathā bandhanā mokkhaṃ, yathā bhujissaṃ, yathā khemantabhūmiṃ, evameva4 bhikkhu ime pañcanīvaraṇe pahīne attani samanupassati.

19. So ime pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ5 hoti. Seyyathāpi bhikkhave dakkho nahāpako6 vā nāhāpakantevāsī vā kaṃsathāle nahānīyacuṇṇāni7 ākiritvā udakena paripphosakaṃ paripphosakaṃ sanneyya8, sāssa9 nahānīyapiṇḍi snehānugatā snehaparetā santarabāhirā phuṭā10 snehena na ca paggharaṇī. Evameva kho bhikkhave bhikkhu imameva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphuṭaṃ hoti.

----------------------

1. Abbhayena, machasaṃ, abhayena, syā 2. Evaṃ kho, syā 3. Yathā anaṇayā, syā. 4. Evameva kho, syā. 5. Apphutaṃ, sīmu. 6. Nahāpako, machasaṃ syā. 7Nhāniyacuṇṇāni, machasaṃ 8. Sandeyya, machasaṃ 9. Sāyaṃ, machasaṃ 10. Phuṭṭhā, syā.

[BJT Page 644] [\x 644/]

20. Puna ca paraṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti1 paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ2 hoti. Seyyathāpi bhikkhave udakarahado3 [PTS Page 277] [\q 277/] ubbhidodako, tassa nevassa puratthimāya disāya udakassāyamukhaṃ,4 na pacchimāya disāya udakassāyamukhaṃ, na uttarāya disāya udakassāyamukhaṃ. Na dakkhiṇāya disāya udakassāyamukhaṃ. Devo ca kālena kālaṃ sammā dhāraṃ nānuppaveccheyya. Atha kho tamhāva5 udakarahadā sītā vāridhārā ubbhijjitvā tameva udakarahadaṃ sītena cārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena cārinā apphuṭaṃ assa. Evameva kho bhikkhave bhikkhu imameva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphuṭaṃ hoti.

21. Puna ca paraṃ bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti. Yantaṃ ariyā ācikkhanti: ’upekkhako satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti. Seyyathāpi bhikkhave uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṃvaddhāni6 udakānuggatāni antonimuggaposīni, tāni yāva caggā7 yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphuṭāni. Na nesaṃ8 kiñci sabbāvataṃ uppalānaṃ vā padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphuṭaṃ assa. Evameva kho bhikkhave bhikkhu imameva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati. Nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphuṭaṃ hoti.

22. Puna ca paraṃ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

-------------------------

1. Abhisanneti parisanneti, syā, 2. Apphutaṃ, sīmu. 3. Udakarahado gambhīro, syā 4. Udakassa āyamukhaṃ, machasaṃ. Syā, 5. Tamhā ca, syā. 6. Saṃvaḍḍhāni, syā 7. Yāva ca aggā, syā. 8. Nāssa, syā.

[BJT Page 646] [\x 646/]

Seyyathāpi bhikkhave puriso odātena vatthena sasīsaṃ1 pārupitvā2 nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vattena apphuṭaṃ assa, evameva kho bhikkhave bhikkhu imameva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti. Nāssa kiñci sabbāvato [PTS Page 278] [\q 278/] kāyassa parisuddhena cetasā pariyodātena apphuṭaṃ hoti.

23. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. So anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe ’amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathāpi bhikkhave puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya,3 tamhāpi gāmā aññaṃ gāmaṃ gaccheyya, so tamhā4 gāmā sakaṃyeva gāmaṃ paccāgaccheyya, tassa evamassa: ’ahaṃ kho sakamhā gāmā amuṃ gāmaṃ agañchiṃ.5 Tatra evaṃ aṭṭhāsiṃ, evaṃ nisīdiṃ, evaṃ abhāsiṃ, evaṃ tuṇhī ahosiṃ, tamhāpi gāmā amuṃ gāmaṃ agañchiṃ. Tatrāpi evaṃ aṭṭhāsiṃ, evaṃ nisīdiṃ, evaṃ abhāsiṃ, evaṃ tuṇhī ahosiṃ. Somhi tamhā gāmā sakaṃyeva gāmaṃ paccāgato’ti. Evameva kho bhikkhave bhikkhu anekavihitaṃ pubbenivāsaṃ anussarati. Seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe ’amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra upapādiṃ. Tatrāpāsiṃ evannāmo evaṃ gotto evaṃ vaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.

24. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. So dibbena cakkhunā visuddhena atikkantamānusakena satte passati: cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānāti:

-------------------------

1. Sīsaṃ, syā. 2. Pārupetvā, machasaṃ. 3. Āgaccheyya, sīmu. 4. Tamhāpi, syā. 5. Āgañchiṃ, sīmu. Āgacchiṃ, machasaṃ.

[BJT Page 648] [\x 648/]

"Ime vata [PTS Page 279] [\q 279/] bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā"ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇaṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Seyyathāpassu bhikkhave dve agārā sadvārā, tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehaṃ pavisantepi nikkhamantepi anucaṅkamantepi anuvicarantepi, evameva kho bhikkhave bhikkhu dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate. Yathākammūpage satte pajānāti.

"Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannā"ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne uppajjamāne hīne paṇīte suvaṇaṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.

25. So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti: so idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminīpaṭipadāti yathābhūtaṃ pajānāti. Ime āsavāti yathābhūtaṃ pajānāti, ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti. Tassa evaṃ jānato evaṃ passato kāmāsāvāpi cittaṃ vimuccati, bhavāsavāpi cittaṃ vimuccati, avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ’Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti. Seyyathāpi bhikkhave pabbatasaṅkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukampi sakkharakaṭhalampi macchagumbampi carantampi tiṭṭhantampi, tassa evamassa: ayaṃ kho udakarahado accho vippasanno anāvilo. Tatrime sippisambukāpi [PTS Page 280] [\q 280/] sakkharakaṭhalāpi macchagumbāpi carantipi tiṭṭhantipī’ti.1 Evameva kho bhikkhave bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti, ayaṃ dukkhanirodhagāminīpaṭipadāti yathābhūtaṃ pajānāti. Ime āsavāti yathābhūtaṃ pajānāti, ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti, ayaṃ āsavanirodhagāminīpaṭipadāti yathābhūtaṃ pajānāti.

-----------------------

1.Tiṭṭhantampi-syā.

[BJT Page 650] [\x 650/]

Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati. Avijjāsavāpi cittaṃ vimuccati. Vimuttasmiṃ vimuttamiti ñāṇaṃ hoti. ’Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā’ti pajānāti.

26. Ayaṃ vuccati bhikkhave bhikkhu samaṇo itipi, brāhmaṇo itipi, nahātako itipi, vedagū itipi, sottiyo itipi, ariyo itipi, arahaṃ1 itipi.

27. Kathañca bhikkhave bhikkhu samaṇo hoti? Samitāssa honti pāpakā akusalā dhammā saṅkilesikā2 ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā. Evaṃ kho bhikkhave bhikkhu samaṇo hoti.

28. Kathañca bhikkhave bhikkhu brāhmaṇo hoti? Bāhitāssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā. Evaṃ kho bhikkhave bhikkhu brāhmaṇo hoti.

29. Kathañca bhikkhave bhikkhu nahātako hoti? Nahātāssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā. Evaṃ kho bhikkhave bhikkhu nahātako hoti.

30. Kathañca bhikkhave bhikkhu vedagū hoti? Viditāssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā. Evaṃ kho bhikkhave bhikkhu vedagū hoti.

31. Kathañca bhikkhave bhikkhu sottiyo hoti? Nissutāssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā. Evaṃ kho bhikkhave bhikkhu sottiyo hoti.

32. Kathañca bhikkhave bhikkhu ariyo hoti? Ārakāssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā. Evaṃ kho bhikkhave bhikkhu ariyo hoti.

33. Kathañca bhikkhave bhikkhu arahaṃ hoti? Ārakāssa honti pāpakā akusalā dhammā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā. Evaṃ kho bhikkhave bhikkhu arahaṃ hoti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

[PTS Page 281] [\q 281/]

Mahāassapurasuttaṃ navamaṃ.

-----------------------

1. Arahā - syā. 2. Ponobbhavikā - machasaṃ, syā.