[BJT Vol M - 1] [\z M /] [\w I /]
[PTS Vol M - 1] [\z M /] [\f I /]
[PTS Page 281] [\q 281/]
[BJT Page 652] [\x 652/]

Suttantapiṭake
Majjhimanikāyo
Mūlapaṇṇāsako
4. Mahāyamakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1.4.10
(40) Cūḷaassapurasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā aṅgesu viharati assapuraṃ nāma aṅgānaṃ nigamo. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

2. Samaṇā samaṇāti vo bhikkhave jano sañjānāti. Tumhe ca pana ke tumheti puṭṭhā samānā samaṇamhāti paṭijānātha. Tesaṃ vo bhikkhave evaṃ samaññānaṃ sataṃ evaṃ paṭiññānaṃ sataṃ ’yā samaṇasāmīcipaṭipadā, taṃ paṭipadaṃ paṭipajjissāma, evaṃ no ayaṃ amhākaṃ samaññā ca saccā bhavissati, paṭiññā ca bhūtā. Yesañca mayaṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ1 paribhuñjāma, tesaṃ te kārā amhesu mahapphalā bhavissanti mahānisaṃsā. Amhākañcevāyaṃ pabbajjā avañjhā bhavissati saphalā saudrayā’ti evaṃ hi vo bhikkhave sikkhitabbaṃ.

3. Kathañca bhikkhave bhikkhu na samaṇasāmīcipaṭipadaṃ paṭipanno hoti? Yassa kassaci bhikkhave bhikkhuno abhijjhālussa abhijjhā appahīnā hoti, byāpannacittassa byāpādo appahīno hoti, kodhanassa kodho appahīno hoti, upanāhissa upanāho appahīno hoti, makkhissa makkho appahīno hoti, paḷāsissa paḷāso appahīno hoti, issukissa issā appahīnā hoti, maccharissa macchariyaṃ appahīnaṃ hoti, saṭhassa sāṭheyyaṃ appahīnaṃ hoti, māyāvissa māyā appahīnā hoti, pāpicchassa pāpikā icchā appahīnā hoti, micchādiṭṭhissa2 micchādiṭṭhi appahīnā hoti, imesaṃ kho ahaṃ bhikkhave samaṇamalānaṃ samaṇadosānaṃ samaṇakasaṭānaṃ3 āpāyikānaṃ ṭhānānaṃ duggativedanīyānaṃ appahānā na samaṇasāmīcipaṭipadaṃ paṭipannoti vadāmi. Seyyathāpi bhikkhave maṭajaṃ nāma4 āvudhajātaṃ ubhato dhāraṃ pītanisitaṃ, tadassa saṅghāṭiyā sampārutaṃ sampaliveṭhitaṃ5, tathūpamāhaṃ bhikkhave imassa bhikkhuno pabbajjaṃ vadāmi.

------------------------

1. Parikkhāre - syā. 2. Micchādiṭṭhakassa - machasaṃ 3. Samaṇakasāvānaṃ -syā. 4. Matajannāma - syā. 5. Sampalivedhitaṃ - syā.

[BJT Page 654] [\x 654/]

4. Nāhaṃ bhikkhave saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṃ vadāmi. Nāhaṃ bhikkhave acelakassa acelakamattena sāmaññaṃ vadāmi. Nāhaṃ bhikkhave rajojallikassa rajojallikamattena sāmaññaṃ vadāmi. Nāhaṃ bhikkhave udakorohakassa udakorohakamattena sāmaññaṃ vadāmi. Nāhaṃ bhikkhave rukkhamūlikassa [PTS Page 282] [\q 282/] rukkhamūlikamattena sāmaññaṃ vadāmi. Nāhaṃ bhikkhave abbhokāsikassa abbhokāsikamattena sāmaññaṃ vadāmi. Nāhaṃ bhikkhave ubbhaṭṭhakassa ubbhaṭṭhakamattena sāmaññaṃ vadāmi. Nāhaṃ bhikkhave pariyāyabhattikassa pariyāyabhattikamattena sāmaññaṃ vadāmi. Nāhaṃ bhikkhave mantajjhāyakassa mantajjhāyakamattena sāmaññaṃ vadāmi. Nāhaṃ bhikkhave jaṭilakassa jaṭādhāraṇamattena sāmaññaṃ vadāmi.

5. Saṅghāṭikassa ce bhikkhave saṅghāṭidhāraṇamattena abhijjhālussa3 abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaṃ pahīyetha, saṭhassa sāṭheyyaṃ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā, pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaṃ mittāmaccā ñātisālohitā jātameva naṃ saṅghāṭikaṃ kareyyuṃ, saṅghāṭikattameva samādapeyyuṃ: " ehi tvaṃ bhadramukha, saṅghāṭiko hohi saṅghāṭikassa te sato saṅghāṭidhāraṇamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissati, issukissa issā pahīyissati, maccharissa macchariyaṃ pahīyissati, saṭhassa sāṭheyyaṃ pahīyissati, māyāvissa māyā pahīyissati, pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchādiṭṭhi pahīyissatī"ti, yasmā ca kho ahaṃ bhikkhave saṅghāṭikampi idhekaccaṃ passāmi abhijjhāluṃ byāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāpicchaṃ micchādiṭṭhiṃ, tasmā na saṅghāṭikassa saṅghāṭidhāraṇamattena sāmaññaṃ vadāmi.

------------------------

1. Udakorohaṇamattena - machasaṃ, syā. 2. Mannajjhāyikassa - syā. 3. Abhijjhālussa puggalassa - syā,4. [BJT] samādapeyyyuṃ [corrected to] samādapeyyuṃ

[BJT Page 656] [\x 656/]

6. Acelakassa ce bhikkhave acelakamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaṃ pahīyetha, saṭhassa sāṭheyyaṃ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaṃ mittāmaccā ñātisālohitā jātameva naṃ acelakaṃ kareyyuṃ, acelakamattameva samādapeyyuṃ: " ehi tvaṃ bhadramukha, acelako hohi, acelakassa te sato acelakamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa [PTS Page 283] [\q 283/] byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariyaṃ pahīyissati, saṭhassa sāṭheyyaṃ pahīyissati, māyāvissa māyā pahīyissati. Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī"ti. Yasmā ca kho ahaṃ bhikkhave acelakampi idhekaccaṃ passāmi abhijjhāluṃ byāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāpicchaṃ micchādiṭṭhiṃ, tasmā na acelakassa acelakamattena sāmaññaṃ vadāmi.

Rajojallikassa ce bhikkhave rajojallikamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaṃ pahīyetha, saṭhassa sāṭheyyaṃ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaṃ mittāmaccā ñātisālohitā jātameva naṃ rajojallikaṃ kareyyuṃ, rajojallikattameva samādapeyyuṃ: "ehi tvaṃ bhadramukha, rajojalliko hohi, rajojallikassa te sato rajojallikamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariyaṃ pahīyissati, saṭhassa sāṭheyyaṃ pahīyissati, māyāvissa māyā pahīyissati. Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī"ti. Yasmā ca kho ahaṃ bhikkhave rajojallikampi idhekaccaṃ passāmi abhijjhāluṃ byāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāpicchaṃ micchādiṭṭhiṃ, tasmā na rajojallikassa rajojallikamattena sāmaññaṃ vadāmi.

Udakorohakassa ce bhikkhave udakorohakamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaṃ pahīyetha, saṭhassa sāṭheyyaṃ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaṃ mittāmaccā ñātisālohitā jātameva naṃ udakorohakaṃ kareyyuṃ, udakorohakamattameva samādapeyyuṃ: "ehi tvaṃ bhadramukha,udakorohako hohi,udakorohakassa te sato udakorohakamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariyaṃ pahīyissati, saṭhassa sāṭheyyaṃ pahīyissati, māyāvissa māyā pahīyissati. Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī"ti. Yasmā ca kho ahaṃ bhikkhave udakorohakampi idhekaccaṃ passāmi abhijjhāluṃ byāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāpicchaṃ micchādiṭṭhiṃ, tasmā na udakorohakassa udakorohakamattena sāmaññaṃ vadāmi.

Rukkhamūlikassa ce bhikkhave rukkhamūlikamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaṃ pahīyetha, saṭhassa sāṭheyyaṃ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaṃ mittāmaccā ñātisālohitā jātameva naṃ rukkhamūlikaṃ kareyyuṃ, rukkhamūlikattameva samādapeyyuṃ: " ehi tvaṃ bhadramukha, rukkhamūliko hohi, rukkhamūlikassa te sato rukkhamūlikamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariyaṃ pahīyissati, saṭhassa sāṭheyyaṃ pahīyissati, māyāvissa māyā pahīyissati. Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī"ti. Yasmā ca kho ahaṃ bhikkhave rukkhamūlikampi idhekaccaṃ passāmi abhijjhāluṃ byāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāpicchaṃ micchādiṭṭhiṃ, tasmā na rukkhamūlikassa rukkhamūlikamattena sāmaññaṃ vadāmi.

Abbhokāsikassa ce bhikkhave abbhokāsikamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaṃ pahīyetha, saṭhassa sāṭheyyaṃ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaṃ mittāmaccā ñātisālohitā jātameva naṃ abbhokāsikaṃ kareyyuṃ, abbhokāsikattameva samādapeyyuṃ: "ehi tvaṃ bhadramukha, abbhokāsiko hohi, abbhokāsikassa te sato abbhokāsikamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariyaṃ pahīyissati, saṭhassa sāṭheyyaṃ pahīyissati, māyāvissa māyā pahīyissati. Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī"ti. Yasmā ca kho ahaṃ bhikkhave abbhokāsikampi idhekaccaṃ passāmi abhijjhāluṃ byāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāpicchaṃ micchādiṭṭhiṃ, tasmā na abbhokāsikassa abbhokāsikamattena sāmaññaṃ vadāmi.

Ubbhaṭṭhakassa ce bhikkhave ubbhaṭṭhakamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaṃ pahīyetha, saṭhassa sāṭheyyaṃ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaṃ mittāmaccā ñātisālohitā jātameva naṃ ubbhaṭṭhakaṃ kareyyuṃ, ubbhaṭṭhakattameva samādapeyyuṃ: "ehi tvaṃ bhadramukha, ubbhaṭṭhako hohi, ubbhaṭṭhakassa te sato ubbhaṭṭhakamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariyaṃ pahīyissati, saṭhassa sāṭheyyaṃ pahīyissati, māyāvissa māyā pahīyissati. Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī"ti. Yasmā ca kho ahaṃ bhikkhave ubbhaṭṭhakampi idhekaccaṃ passāmi abhijjhāluṃ byāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāpicchaṃ micchādiṭṭhiṃ, tasmā na ubbhaṭṭhakassa ubbhaṭṭhakamattena sāmaññaṃ vadāmi.

Pariyāyabhattikassa ce bhikkhave pariyāyabhattikamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaṃ pahīyetha, saṭhassa sāṭheyyaṃ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaṃ mittāmaccā ñātisālohitā jātameva naṃ pariyāyabhattikaṃ kareyyuṃ, pariyāyabhattakattameva samādapeyyuṃ: "ehi tvaṃ bhadramukha, pariyāyabhattiko hohi, pariyāyabhattikassa te sato pariyāyabhattikamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariyaṃ pahīyissati, saṭhassa sāṭheyyaṃ pahīyissati, māyāvissa māyā pahīyissati.Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī"ti. Yasmā ca kho ahaṃ bhikkhave pariyāyabhattikampi idhekaccaṃ passāmi abhijjhāluṃ byāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāpicchaṃ micchā diṭṭhiṃ, tasmā na pariyāyabhattikassa pariyāyabhattikamattena sāmaññaṃ vadāmi.

Mantajjhāyakassa ce bhikkhave mantajjhāyakamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaṃ pahīyetha, saṭhassa sāṭheyyaṃ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaṃ mittāmaccā ñātisālohitā jātameva naṃ mantajjhāyakaṃ kareyyuṃ, mantajjhāyakattameva samādapeyyuṃ: "ehi tvaṃ bhadramukha, mantajjhāyako hohi, mantajjhāyakassa te sato mantajjhāyakamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati, kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariyaṃ pahīyissati, saṭhassa sāṭheyyaṃ pahīyissati, māyāvissa māyā pahīyissati.Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī"ti. Yasmā ca kho ahaṃ bhikkhave mantajjhāyakampi idhekaccaṃ passāmi abhijjhāluṃ byāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāpicchaṃ micchā diṭṭhiṃ, tasmā na mantajjhāyakassa mantajjhāyakamattena sāmaññaṃ vadāmi.

Jaṭilakassa ce bhikkhave jaṭādhāraṇamattena abhijjhālussa abhijjhā pahīyetha, byāpannacittassa byāpādo pahīyetha, kodhanassa kodho pahīyetha, upanāhissa upanāho pahīyetha, makkhissa makkho pahīyetha, paḷāsissa paḷāso pahīyetha, issukissa issā pahīyetha, maccharissa macchariyaṃ pahīyetha, saṭhassa sāṭheyyaṃ pahīyetha, māyāvissa māyā pahīyetha, pāpicchassa pāpikā icchā pahīyetha, micchādiṭṭhikassa micchādiṭṭhi pahīyetha, tamenaṃ mittāmaccā ñātisālohitā jātameva naṃ jaṭilakaṃ kareyyuṃ, jaṭilakattameva samādapeyyuṃ: "ehi tvaṃ bhadramukha, jaṭilako hohi, jaṭilakassa te sato jaṭādhāraṇamattena abhijjhālussa abhijjhā pahīyissati, byāpannacittassa byāpādo pahīyissati,kodhanassa kodho pahīyissati, upanāhissa upanāho pahīyissati, makkhissa makkho pahīyissati, paḷāsissa paḷāso pahīyissatī, issukissa issā pahīyissati, maccharissa macchariyaṃ pahīyissati, saṭhassa sāṭheyyaṃ pahīyissati, māyāvissa māyā pahīyissati.Pāpicchassa pāpikā icchā pahīyissati, micchādiṭṭhikassa micchā diṭṭhi pahīyissatī"ti. Yasmā ca kho ahaṃ bhikkhave jaṭilakampi idhekaccaṃ passāmi abhijjhāluṃ byāpannacittaṃ kodhanaṃ upanāhiṃ makkhiṃ paḷāsiṃ issukiṃ macchariṃ saṭhaṃ māyāviṃ pāpicchaṃ micchā diṭṭhiṃ, tasmā na jaṭilakassa jaṭādhāraṇamattena sāmaññaṃ vadāmi.

7. Kathañca bhikkhave bhikkhu samaṇasāmīcipaṭipadaṃ paṭipanno hoti? Yassa kassaci bhikkhave bhikkhuno abhijjhālussa abhijjhā pahīnā hoti, byāpannacittassa byāpādo pahīno hoti, kodhanassa kodho pahīno hoti, upanāhissa upanāho pahīno hoti, makkhissa makkho pahīno hoti, paḷāsissa paḷāso pahīno hoti, issukissa issā pahīnā hoti, maccharissa macchariyaṃ pahīnaṃ hoti, saṭhassa sāṭheyyaṃ pahīnaṃ hoti, māyāvissa māyā pahīnā hoti, pāpicchassa pāpikā icchā pahīnā hoti, micchādiṭṭhissa2 micchādiṭṭhi pahīnā hoti, imesaṃ kho ahaṃ bhikkhave samaṇamalānaṃ samaṇadosānaṃ samaṇakasaṭānaṃ3 āpāyikānaṃ ṭhānānaṃ duggativedanīyānaṃ pahānā samaṇasāmīcipaṭipadaṃ paṭipannoti vadāmi.

[BJT Page 658] [\x 658/]

8. So sabbehi imehi pāpakehi akusalehi dhammehi visuddhamattānaṃ samanupassati. Tassa sabbehi imehi pāpakehi akusalehi dhammehi visuddhamattānaṃ samanupassato pāmujjaṃ jāyati. Pamuditassa pīti jāyati. Pītimanassa kāyo passambhati. Passaddhakāyo sukhaṃ vedeti. Sukhino cittaṃ samādhiyati.

9. So mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena1 pharitvā viharati. Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati. Tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Upekkhāsahagatena2 cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ.3 Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati.

10. Seyyathāpi bhikkhave pokkharaṇī acchodikā sātodikā sītodikā4 setakā supatitthā ramaṇīyā, puratthimāya [PTS Page 284] [\q 284/] cepi disāya puriso5 āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito. - So taṃ pokkharaṇiṃ āgamma vineyya udakapipāsaṃ, vineyya ghammapariḷāhaṃ. Pacchimāya cepi disāya puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito. So taṃ pokkharaṇiṃ āgamma vineyya udakapipāsaṃ, vineyya ghammapariḷāhaṃ. Uttarāya cepi disāya puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito. So taṃ pokkharaṇiṃ āgamma vineyya udakapipāsaṃ, vineyya ghammapariḷāhaṃ. Dakkhiṇāya cepi disāya puriso āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito so taṃ pokkharaṇiṃ āgamma vineyya udakapipāsaṃ, vineyya ghammapariḷāhaṃ. Yato kuto cepi naṃ puriso5 āgaccheyya ghammābhitatto ghammapareto kilanto tasito pipāsito, so taṃ pokkharaṇiṃ āgamma vineyya udakapipāsaṃ, vineyya ghammapariḷāhaṃ.

11. Evameva kho bhikkhave khattiyakulā cepi agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma evaṃ mettaṃ karuṇaṃ muditaṃ upekkhaṃ6 bhāvetvā labhati ajjhattaṃ vūpasamaṃ. Ajjhattaṃ vūpasamā samaṇasāmīcipaṭipadaṃ7 paṭipannoti vadāmi. Brāhmaṇakulā cepi agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma evaṃ mettaṃ karuṇaṃ muditaṃ upekkhaṃ6 bhāvetvā labhati ajjhattaṃ vūpasamaṃ. Ajjhattaṃ vūpasamā samaṇasāmīcipaṭipadaṃ7 paṭipannoti vadāmi. Vessakulā cepi agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma evaṃ mettaṃ karuṇaṃ muditaṃ upekkhaṃ6 bhāvetvā labhati ajjhattaṃ vūpasamaṃ. Ajjhattaṃ vūpasamā samaṇasāmīcipaṭipadaṃ7 paṭipannoti vadāmi.Suddakulā cepi kulā agārasmā anagāriyaṃ pabbajito hoti, so ca tathāgatappaveditaṃ dhammavinayaṃ āgamma evaṃ mettaṃ karuṇā muditaṃ upekkhaṃ6 bhāvetvā labhati ajjhattaṃ vūpasamaṃ. Ajjhattaṃ vūpasamā samaṇasāmīcipaṭipadaṃ7 paṭipannoti8 vadāmi.

----------------------

1. Abyāpajjena, machasaṃ. 2. Upekhāsahagatena, sīmu machasaṃ syā [PTS] 3.  Catutthaṃ, machasaṃ. Syā catutthiṃ uddhamadho, [PTS] 4.  Acchodakā, sātodakā, sītodakā, machasaṃ.Syā [PTS] 5. Cepi puriso,syā 6. Upekhaṃ, katthaci 7. Tamahaṃ samaṇasāmīcipaṭipadaṃ. Machasaṃ syā 8. Paṭipanno hotīti vadāmi, syā

[BJT Page 660] [\x 660/]

12. Khattiyakulā cepi agārasmā anagāriyaṃ pabbajito hoti, so ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Āsavānaṃ khayā samaṇo hoti. Brāhmaṇakulā cepi agārasmā anagāriyaṃ pabbajito hoti, so ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Āsavānaṃ khayā samaṇo hoti.Vessakulā cepi agārasmā anagāriyaṃ pabbajito hoti, so ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Āsavānaṃ khayā samaṇo hoti. Suddakulā cepi agārasmā anagāriyaṃ pabbajito hoti, so ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Āsavānaṃ khayā samaṇo hoti. Yasmā kasmā cepi kulā agārasmā anagāriyaṃ pabbajito hoti, so ca āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. Āsavānaṃ khayā samaṇo hoti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

[PTS Page 285] [\q 285/]

Cūḷaassapurasuttaṃ dasamaṃ.

Mahāyamakavaggo catuttho.

Tassa vaggassa uddānaṃ.
Giñjakasālavanaṃ1 parihātuṃ pāpimato2 punasaccanisedho3
Vaṇṇapasīdanatādi ca4 indo kevaṭa assapuraṃ jaṭilenāti.5*

--------------------

1. Giñjaka chakkasālavanaṃ, sī. Giñjakasālavanā, syā. 2. Parihātuṃ paññāvato sī. Pariharituṃ paññavato. Machasaṃ. 3. Puna saccanipasevo, sī: punasaccakanisedho, machasaṃ 4. Mukhavaṇṇa pasīdattādi, sī mukhavaṇṇapasīdantā, machasaṃ. 5. Tasito kevaṭṭassapura jaṭilenāti, sī syā. Cindokevaṭṭaassapura jaṭilena,machasaṃ.

* Giñjakachakka sālavanaṃ pariharituṃ paññāvato saccakanisabho mukhavaṇṇapasīdanādinā tiṭṭhakevaṭṭa assapura jaṭilenāti, sīmu.