[BJT Vol M - 1] [\z M /] [\w I /]
[PTS Vol M - 1] [\z M /] [\f I /]
[PTS Page 285] [\q 285/]
[BJT Page 662] [\x 662/]

Suttantapiṭake
Majjhimanikāyo
Mūlapaṇṇāsako
5. Cūḷayamakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1.5.1
(41) Sāleyyakasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena sālā nāma kosalānaṃ brāhmaṇagāmo tadavasari.

2. Assosuṃ kho sāleyyakā brāhmaṇagahapatikā: " samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ sālaṃ anuppatto. Taṃ kho pana bhavantaṃ1 gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ, sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā2 sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ. Kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī"ti.

3. Atha kho sāleyyakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sārāṇīyaṃ3 vītisāretvā ekamantaṃ nisīdiṃsu. Appekacce yena bhagavā tenañjaliṃ panāmetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavato sannike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu. Appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho sāleyyakā brāhmaṇagahapatikā bhagavannaṃ etadavocuṃ:

4. Ko nu kho bho gotama hetu ko paccayo yenamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti?4 Ko pana bho gotama hetu ko paccayo yenamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti?.

5. Adhammacariyā visamacariyā hetu kho gahapatayo evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Dhammacariyā samacariyā hetu kho gahapatayo evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ [PTS Page 286] [\q 286/] upapajjantīti.

----------------------

1. Bhagavantaṃ, sī. 2. Abhiññāya, sī. Katthaci. 3. Sāraṇīyaṃ, machasaṃ. 4. Uppajjanti, sī. 5. Kho pana bhavaṃ, syā.

[BJT Page 664] [\x 664/]

6. Na kho mayaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāma. Sādhu no bhavaṃ gotamo tathā dhammaṃ desetu yathā mayaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājāneyyāmāti. Tena hi gahapatayo suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti. Evaṃ bhoti kho sāleyyakā brāhmaṇagahapatikā bhagavato paccassosuṃ bhagavā etadavoca:

7. Tividhaṃ kho gahapatayo kāye adhammacariyā visamacariyā hoti. Catubbidhaṃ vācāya adhammacariyā visamacariyā hoti. Tividhaṃ manasā adhammacariyā visamacariyā hoti.

8. Kathañca gahapatayo tividhaṃ kāyena adhammacariyā visamacariyā hoti? Idha gahapatayo ekacco pāṇātipātī hoti luddo1 lohitapāṇī hatapahate niviṭṭho adayāpanno2 pāṇabhūtesu.3 Adinnādāyī kho pana hoti, yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā adinnaṃ4 theyyasaṅkhātaṃ ādātā hoti. Kāmesu micchācārī kho pana hoti, yā tā māturakkhitā piturakkhitā mātāpiturakkhitā5 bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā6 sassāmikā saparidaṇḍā, antamaso mālāguṇaparikkhittāpi, tathārūpāsu cārittaṃ āpajjitā hoti. Evaṃ kho gahapatayo tividhaṃ kāyena adhammacariyā visamacariyā hoti.

9. Kathañca gahapatayo catubbidhaṃ vācāya adhammacariyā visamacariyā hoti? Idha gahapatayo ekacco musāvādī hoti sabhāgato7 vā parisagato8 vā ñātimajjhagato vā pūgamajjhagato vā abhinīto sakkhipuṭṭho:9 ’ehambho10 purisa yaṃ jānāsi taṃ vadehī’ti. So ajānaṃ vā āha jānāmīti, jānaṃ vā āha na jānāmīti, apassaṃ vā āha passāmīti, passaṃ vā āha na passāmīti. Iti attahetu vā parahetu vā āmisa kiñcikkhahetu vā sampajānamusā bhāsitā hoti. Pisuṇāvāco11 kho pana hoti: ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya. Iti samaggānaṃ vā bhettā12 bhinnānaṃ vā anuppadātā, vaggārāmo vaggarato vagganandī vaggakaraṇiṃ13 vācaṃ bhāsitā hoti. Pharusāvāco14 kho pana hoti. Yā sā vācā aṇḍakā15 kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhisaṃvattanikā, [PTS Page 287] [\q 287/] tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpi kho pana hoti: akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī anidhānavatiṃ vācaṃ16 bhāsitā17 akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ. Evaṃ kho gahapatayo catubbidhaṃ vācāya adhammacariyā visamacariyā hoti.

---------------------

1. Luddo dāruṇo, machasaṃ 2. Alajjī adayāpanno, syā 3. Sabbapāṇabhūtesu, machasaṃ. Syā 4. Taṃ adinnaṃ, machasaṃ. Syà. [PTS] 5. mātāpiturakkhitā sīmu. [PTS] potthakesu natthi 6. Dhammarakkhitā, sīmu. Natthi. 7. Sabhaggato, syā 8. Parisaggato, syā. 9. Sakkhiṃ puṭṭho, syā . 10. Evaṃ bho, [PTS] sī katthaci. 11. Pisuṇavāco, syā machasaṃ.Pisuṇavāco pana, sī. Katthaci. 12 Bhedako, machasaṃ. 13. Vaggakaraṇivācaṃ,sī katthaci. 14. Pharusavāco, machasaṃ. Syā 15. Kaṇṭakā, machasaṃ. 16. Anidhānavatīvācaṃ, sī. Katthaci. 17. Bhāsitā hoti. Syā.

[BJT Page 666] [\x 666/]

10. Kathañca gahapatayo tividhaṃ manasā adhammacariyā visamacariyā hoti? Idha gahapatayo ekacco abhijjhālu hoti: yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ abhijjhitā1 hoti. ’Aho vata yaṃ parassa taṃ mama assā’ti. Byāpannacitto kho pana hoti paduṭṭhamanasaṅkappo: ime sattā haññantu vā vajjhantu vā ucchijjantu vā vinassantu vā mā vā ahesuṃ2 iti vā’ti. Micchādiṭṭhi 3 kho pana hoti viparītadassano: natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro4 loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā5 sammā paṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. Evaṃ kho gahapatayo tividhaṃ manasā adhammacariyā visamacariyā hoti.

11. Evaṃ adhammacariyā visamacariyā hetu kho gahapatayo evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.6

12. Tividhaṃ kho gahapatayo kāyena dhammacariyā samacariyā hoti. Catubbidhaṃ vācāya dhammacariyā samacariyā hoti. Tividhaṃ manasā dhammacariyā samacariyā hoti.

13. Kathañca gahapatayo tividhaṃ kāyena dhammacariyā samacariyā hoti? Idha gahapatayo ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti: nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti: yaṃ taṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā taṃ nādinnaṃ7 theyyasaṅkhātaṃ ādātā hoti. Kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti: yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā, antamaso mālāguṇaparikkhittāpi, tathārūpāsu na cārittaṃ āpajjitā hoti. Evaṃ kho gahapatayo tividhaṃ kāyena dhammacariyā [PTS Page 288] [\q 288/] samacariyā hoti.

-----------------------

1. Abhijjhātā, machasaṃ. [PTS] 2.  Mā vā ahesunti, syā. 3. Micchādiṭṭhiko, machasaṃ, syā. Sī.Katthaci 4. Paraloko, sī.Katthaci. 5. Samaggatā, machasaṃ.Sī. Katthaci 6. Uppajjanti.Sī 7. Na taṃ adinnaṃ,syā.

[BJT Page 668] [\x 668/]

14. Kathañca gahapatayo catubbidhaṃ vācāya dhammacariyā samacariyā hoti? Idha gahapatayo ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti: sabhāgato1 vā parisagato2 vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho:3 ’ehambho4 purisa yaṃ jānāsi taṃ vadehī’ti. So ajānaṃ5 vā āhaṃ na jānāmīti, jānaṃ vā āha jānāmīti, apassaṃ vā āha na passāmīti,6 passaṃ vā āha passāmīti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti. Pisuṇaṃ vācaṃ7 pahāya pisuṇāya vācāya 8 paṭivirato hoti: ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samaggakaraṇiṃ vācaṃ9 bhāsitā hoti. Pharusaṃ vācaṃ10 pahāya pharusāya vācāya11 paṭivirato hoti: yāsā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti: kālavādī bhūtavādī atthavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā12 kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. Evaṃ kho gahapatayo catubbidhaṃ vācāya dhammacariyā samacariyā hoti.

15. Kathañca gahapatayo tividhaṃ manasā dhammacariyā samacariyā hoti? Idha gahapatayo ekacco anabhijjhālu hoti: yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ nābhijjhitā13 hoti. ’Aho vata yaṃ parassa taṃ mama assā’ti. Abyāpannacitto kho pana hoti appaduṭṭhamanasaṅkappo: ime sattā averā abyāpajjhā14anīghā sukhi attānaṃ pariharantū’ti. Sammādiṭṭhi15 kho pana hoti aviparītadassano: ’atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro4 loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā5 sammā paṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. Evaṃ kho gahapatayo tividhaṃ manasā dhammacariyā samacariyā hoti.

16. Evaṃ dhammacariyā samacariyā hetu kho gahapatayo evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.17

[PTS Page 289] [\q 289/]

-----------------------

1. Sabhaggato, syā. Sīmu. Katthaci. 2. Parisaggato, syā. Sīmu. Katthaci. 3. Sakkhiṃ puṭṭho, syā. 4. Evaṃ bho [PTS] sīmu. Katthaci. 5. Na jānaṃ. Sī. 6. Apassāmīti, sī 7. Pisuṇāvācaṃ, sī. Katthaci 8. Pisuṇāvācā,sī.Katthaci 9. Samaggakaraṇīvācaṃ, sī katthaci. 10. Pharusāvācaṃ, sī. Katthaci. 11. Pharusāvācā, sī katthaci. 12 Bhāsitā hoti, syā.13. Nābhijjhātā, machasaṃ [PTS] 14. Abyāpajjā ,machasaṃ.15. Sammādiṭṭhiko kho, machasaṃ syā. Sī.Katthaci 16. Samaggatā, machasaṃ syā. 17. Uppajjanti, sī.

[BJT Page 670] [\x 670/]

17. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā khattiyamahāsālānaṃ vā sahavyataṃ1 upapajjeyyanti,2 ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā khattiyamahāsālānaṃ vā sahavyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā brāhmaṇamahāsāḷānaṃ vā sahavyataṃ1 upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā brāhmaṇamahāsāḷānaṃ vā sahavyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā gahapatimahāsālānaṃ vā sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā gahapatimahāsālānaṃ vā sahavyataṃ upapajjeyya taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

18. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā yāmānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā yāmānaṃ devānaṃ sahavyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā tusitānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā tusitānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā nimmānaratīnaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā nimmānaratīnaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā paranimmitavasavattīnaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā paranimmitavasavattīnaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

19. Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā brahmakāyikānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā brahmakāyikānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā ābhānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā ābhānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā parittābhānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā parittābhānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā appamāṇābhānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā appamāṇābhānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā ābhassarānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā ābhassarānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā subhānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā subhānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā parittasubhānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā parittasubhānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā appamāṇasubhānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā appamāṇasubhānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā subhakiṇṇakānaṃ 5 devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā subhakiṇṇakānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā vehapphalānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā vehapphalānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā avihānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā avihānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā atappānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā atappānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā sudassānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā sudassānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā sudassīnaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā sudassīnaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā akaniṭṭhakānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā akaniṭṭhakānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā ākāsānañcāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā ākāsānañcāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā viññāṇañcāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā viññāṇañcāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā ākiñcaññāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā ākiñcaññāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

-----------------------

1. Sabyataṃ machasaṃ syā [PTS]  2. Uppajjeyyanti, sī  3. Ābhānaṃ devānaṃ, machasaṃ [PTS] potthakesu na dissati.  4. Subhānaṃ devānaṃ sīmu.1. Machasaṃ potthakesu na dissati.  5. Subhakiṇhānaṃ, machasaṃ subhakiṇhakānaṃ syā. Subhakiṇṇānaṃ [PTS]

[BJT Page 672] [\x 672/]

20. Ākaṅkheyya ce gahapatayo dhammacārī samacāri ’aho vatāhaṃ āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyanti. Ṭhānaṃ kho panetaṃ vijjati yaṃ so āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārīti.1.

[PTS Page 290] [\q 290/]

21. Evaṃ vutte sāleyyakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ: " abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya. Paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya ’cakkhumanto rūpāni dakkhintī’ti, evamevaṃ2 bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhavantaṃ3 gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate"ti.4.

Sāleyyakasuttaṃ paṭhamaṃ.