[BJT Vol M - 1] [\z M /] [\w I /]
[PTS Vol M - 1] [\z M /] [\f I /]
[BJT Page 672] [\x 672/]
[PTS Page 290] [\q 290/]

Suttantapiṭake
Majjhimanikāyo
Mūlapaṇṇāsako
5. Cūḷayamakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1.5.2
(42) Verañjaka suttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena verañjakā brāhmaṇagahapatikā sāvatthiyaṃ paṭivasanti kenacideva karaṇīyena.

2. Assosuṃ kho verañjakā brāhmaṇagahapatikā. " Samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Taṃ kho pana bhavantaṃ5 gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathī satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ, sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā6 sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ. Kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī"ti.

------------------------

1. Samacārī, machasaṃ. 2. Evameva, machasaṃ.Syā. 3. Bhagavantaṃ, sī. Katthaci. 4 Saraṇagateti, sī.Katthaci 5. Bhagavantaṃ sī.Katthaci. 6. Abhiññāya katthaci.

[BJT Page 674] [\x 674/]

3. Atha kho verañjakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Appekacce bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ [PTS Page 291] [\q 291/] kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu. Appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho verañjakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ:

4. Ko nu kho bho gotama hetu ko paccayo yenamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti? Ko pana bho gotama hetu ko paccayo yenamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti?

5. Adhammacariyā visamacariyā hetu kho gahapatayo evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti, dhammacariyā samacariyā hetu kho gahapatayo evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

6. " Na kho mayaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāma. Sādhu no bhavaṃ gotamo tathā dhammaṃ desetu, yathā mayaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājāneyyāmā"ti.

7. Tena hi gahapatayo suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti. Evaṃ bhoti kho verañjakā brāhmaṇagahapatikā bhagavato paccassosuṃ. Bhagavā etadavoca:

8. Tividhaṃ kho gahapatayo kāyena adhammacārī visamacārī hoti. Catubbidhaṃ vācāya adhammacārī visamacārī hoti. Tividhaṃ manasā adhammacārī visamacārī hoti.

[BJT Page 676] [\x 676/]

9. Kathañca gahapatayo tividhaṃ kāyena adhammacārī visamacārī hoti? Idha gahapatayo ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. Adinnādāyī kho pana hoti: yantaṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā adinnaṃ theyyasaṅkhātaṃ ādātā hoti. Kāmesu micchācārī kho pana hoti: yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā, antamaso mālāguṇaparikkhittāpi, tathārūpāsu cārittaṃ āpajjitā hoti. Evaṃ kho gahapatayo tividhaṃ kāyena adhammacārī visamacārī hoti.

10. Kathañca gahapatayo catubbidhaṃ vācāya dhammacārī visamacārī hoti? Idha gahapatayo ekacco musāvādī hoti: sabhāgato vā parisagato2 vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho:3 ’ehambho purisa yaṃ jānāsi taṃ vadehī’ti. So ajānaṃ5 vā āha jānāmīti, jānaṃ vā āha na jānāmīti, apassaṃ vā āha passāmīti, passaṃ vā āha na passāmīti. Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti. Pisunāvāco kho pana hoti: ito sutvā amutra akkhātā imesaṃ bhedāya, amutra vā sutvā imesaṃ akkhātā amūsaṃ bhedāya, iti samaggānaṃ vā bhettā bhintānaṃ vā anuppadātā, vaggārāmo vaggarato vagganandī vaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusāvāco kho pana hoti: yā sā vācā aṇḍakā1 kakkasā parakaṭukā parābhisajjanī kodhasāmantā asamādhi saṃvattanikā, tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpī kho pana hoti: akālavādī abhūtavādī anatthavādī adhammavādī avinayavādī, anidhānavatiṃ vācaṃ bhāsitā2 akālena anapadesaṃ apariyantavatiṃ anatthasaṃhitaṃ. Evaṃ kho gahapatayo catubbidhaṃ vācāya adhammacārī visamacārī hoti.

11. Kathañca gahapatayo tividhaṃ manasā adhammacārī visamacārī hoti? Idha gahapatayo ekacco abhijjhālu hoti: yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ abhijjhitā hoti: ’aho vata yaṃ parassa taṃ mama assā’ti.

--------------------------

1. Kaṇḍakā -machasaṃ, 2. Bhāsitā hoti-syā.

[BJT Page 678] [\x 678/]

Byāpannacitto kho pana hoti paduṭṭhamanasaṅkappo: ’ime sattā haññantu vā vajjhantu vā ucchijjantu vā vinassantu vā, mā vā ahesuṃ iti vā,ti. Micchādiṭṭhi1 kho pana hoti viparītadassano: ’natthi dinnaṃ, natthi yiṭṭhaṃ, natthi hutaṃ, natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, natthi ayaṃ loko, natthi paro loko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammā paṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. Evaṃ kho gahapatayo tividhaṃ manasā adhammacārī visamacārī hoti.

12. Evaṃ adhammacariyā visamacariyā hetu kho gahapatayo evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.

13. Tividhaṃ kho gahapatayo kāyena dhammacārī samacārī hoti. Catubbidhaṃ vācāya dhammacārī samacārī hoti. Tividhaṃ manasā dhammacārī samacārī hoti.

14. Kathañca gahapatayo tividhaṃ kāyena dhammacārī samacārī hoti? Idha gahapatayo ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti: yantaṃ parassa paravittūpakaraṇaṃ gāmagataṃ vā araññagataṃ vā, taṃ nādinnaṃ theyyasaṅkhātaṃ nā ādātā hoti. Kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti. Yā tā māturakkhitā piturakkhitā mātāpiturakkhitā bhāturakkhitā bhaginirakkhitā ñātirakkhitā gottarakkhitā dhammarakkhitā sassāmikā saparidaṇḍā, antamaso mālāguṇaparikkhittāpi, tathārūpāsu na cārittaṃ āpajjitā hoti. Evaṃ kho gahapatayo tividhaṃ kāyena dhammacārī samacārī hoti.

15. Kathañca gahapatayo catubbidhaṃ vācāya dhammacārī samacārī hoti?. Idha gahapatayo ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti: sabhāgato cā parisaggato cā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho: ’ehambho purisa, yaṃ jānāsi taṃ vadehī’ti so ajānaṃ vā āha na jānāmīti, jānaṃ vā āha jānāmīti, apassaṃ vā āha na passāmīti, passaṃ vā āha passāmī’ti.-

---------------------

3. Micchādiṭṭhiko- machasaṃ.

[BJT Page 680] [\x 680/]

Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti. Pisunaṃ vācaṃ pahāya pisunāya vācāya paṭivirato hoti: ito sutvā na amutra akkhātā imesaṃ bhedāya, amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya, iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti: yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā, tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti1 kālavādī bhūtavādī attavādī dhammavādī vinayavādī, nidhānavatiṃ vācaṃ bhāsitā1 kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ. Evaṃ kho gahapatayo catubbidhaṃ vācāya dhammacārī samacārī hoti.

16. Kathañca gahapatayo tividhaṃ manasā dhammacārī samacārī hoti? Idha gahapatayo ekacco anabhijjhālu hoti: yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ nābhijjhitā hoti: aho vata yaṃ parassa taṃ mama assā’ti. Abyāpannacitto kho pana hoti appaduṭṭhamanasaṅkappo: ime sattā averā abyāpajjhā anīghā sukhī attānaṃ pariharantūti. Sammādiṭṭhi2 kho pana hoti aviparītadassano: atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samanabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ paraṃ ca lokaṃ sayaṃ abhiññā sacchikatvā pavedentī’ti. Evaṃ kho gahapatayo tividhaṃ manasā dhammacārī samacārī hoti.

17. Evaṃ dhammacariyā samacariyā hetu kho gahapatayo evamidekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

18. Ākaṅkheyya ce gahapatayo dhammacārī samacārī ’aho vatāhaṃ kāyassa bhedā parammaraṇā khattiyamahāsālānaṃ vā sahavyataṃ3 upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā khattiyamahāsālānaṃ vā sahavyataṃ upapajjeyya. Taṃ kissa hetu? Tathāhi so dhammacārī samacārī.

-----------------------

1. Bhāsitā hoti - syā 2. Sammādiṭṭhiko - machasaṃ 3. Sahabyataṃ - machasaṃ, syā.

[BJT Page 682] [\x 682/]

Ākaṅkheyya ce gahapatayo dhammacārī samacārī ’aho vatāhaṃ kāyassa bhedā parammaraṇā brāhmaṇamahāsālānaṃ vā sahavyataṃ3 upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā gahapatimahāsālānaṃ vā sahavyataṃ upapajjeyya. Taṃ kissa hetu? Tathāhi so dhammacārī samacārī. Ākaṅkheyya ce gahapatayo dhammacārī samacārī ’aho vatāhaṃ kāyassa bhedā parammaraṇā gahapatimahāsālānaṃ vā sahavyataṃ3 upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā gahapatimahāsālānaṃ vā sahavyataṃ upapajjeyya. Taṃ kissa hetu? Tathāhi so dhammacārī samacārī.

19. Ākaṅkheyya ce gahapatayo dhammacārī samacārī ’ aho vatāhaṃ kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī. Ākaṅkheyya ce gahapatayo dhammacārī samacārī ’aho vatāhaṃ kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī ’aho vatāhaṃ kāyassa bhedā parammaraṇā yāmānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā yāmānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī ’aho vatāhaṃ kāyassa bhedā parammaraṇā tusitānaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā tusitānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī ’aho vatāhaṃ kāyassa bhedā parammaraṇā nimmānaratīnaṃ devānaṃ sahavyataṃ upapajjeyyanti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā nimmānaratīnaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī ’aho vatāhaṃ kāyassa bhedā parammaraṇā paranimmitavasavattīnaṃ devānaṃ sahavyataṃ upapajjeyyanti’ ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā paranimmitavasavattīnaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī ’aho vatāhaṃ kāyassa bhedā parammaraṇā brahmakāyikānaṃ devānaṃ sahavyataṃ upapajjeyyanti’ ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā brahmakāyikānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

20. Ākaṅkheyya ce gahapatayo dhammacārī samacārī ’aho vatāhaṃ kāyassa bhedā parammaraṇā ābhānaṃ devānaṃ sahavyataṃ upapajjeyyanti’ ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā ābhānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī ’aho vatāhaṃ kāyassa bhedā parammaraṇā parittābhānaṃ devānaṃ sahavyataṃ upapajjeyyanti’ ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā parittābhānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī ’aho vatāhaṃ kāyassa bhedā parammaraṇā appamāṇābhānaṃ devānaṃ sahavyataṃ upapajjeyyanti’ ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā appamāṇābhānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī ’aho vatāhaṃ kāyassa bhedā parammaraṇā ābhassarānaṃ devānaṃ sahavyataṃ upapajjeyyanti’ ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā ābhassarānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī ’aho vatāhaṃ kāyassa bhedā parammaraṇā subhānaṃ devānaṃ sahavyataṃ upapajjeyyanti’ ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā subhānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī ’aho vatāhaṃ kāyassa bhedā parammaraṇā parittasubhānaṃ devānaṃ sahavyataṃ upapajjeyyanti’ ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā parittasubhānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī ’aho vatāhaṃ kāyassa bhedā parammaraṇā appamāṇasubhānaṃ devānaṃ sahavyataṃ upapajjeyyanti’ ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā appamāṇasubhānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī ’aho vatāhaṃ kāyassa bhedā parammaraṇā subhakiṇṇakānaṃ1 devānaṃ sahavyataṃ upapajjeyyanti’ ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā subhakiṇṇakānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī ’aho vatāhaṃ kāyassa bhedā parammaraṇā vehapphalānaṃ devānaṃ sahavyataṃ upapajjeyyanti’ ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā vehapphalānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī ’aho vatāhaṃ kāyassa bhedā parammaraṇā avihānaṃ devānaṃ sahavyataṃ upapajjeyyanti’ ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā avihānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī ’aho vatāhaṃ kāyassa bhedā parammaraṇā atappānaṃ devānaṃ sahavyataṃ upapajjeyyanti’ ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā atappānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī ’aho vatāhaṃ kāyassa bhedā parammaraṇā sudassānaṃ devānaṃ sahavyataṃ upapajjeyyanti’ ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā sudassānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī ’aho vatāhaṃ kāyassa bhedā parammaraṇā sudassīnaṃ devānaṃ sahavyataṃ upapajjeyyanti’ ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā sudassīnaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī ’aho vatāhaṃ kāyassa bhedā parammaraṇā akaniṭṭhakānaṃ devānaṃ sahavyataṃ upapajjeyyanti’ ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā akaniṭṭhakānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī ’aho vatāhaṃ kāyassa bhedā parammaraṇā ākāsānañcāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjeyyanti’ ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā ākāsānañcāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī ’aho vatāhaṃ kāyassa bhedā parammaraṇā viññāṇañcāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjeyyanti’ ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā viññāṇañcāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī ’aho vatāhaṃ kāyassa bhedā parammaraṇā ākiñcaññāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjeyyanti’ ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā ākiñcaññāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

Ākaṅkheyya ce gahapatayo dhammacārī samacārī ’aho vatāhaṃ kāyassa bhedā parammaraṇā nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjeyyanti’ ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahavyataṃ upapajjeyya.Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

------------------------

1. Subhakiṇṇakānaṃ- sīmu. Subhakiṇhānaṃ-machasaṃ.

[BJT Page 684] [\x 684/]

21. Ākaṅkheyya ce gahapatayo dhammacārī samacāri ’aho vatāhaṃ āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyanti’ ṭhānaṃ kho panetaṃ vijjati yaṃ so āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārīti.

22. Evaṃ vutte verañjakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ: abhikkantaṃ bho gotama, abhikkantaṃ bho gotama. Seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya. Paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: ’cakkhumanto rūpāni dakkhintī’ti, evamevaṃ bhotā gotamena anekapariyāyena dhammā pakāsito. Ete mayaṃ bhavantaṃ3 gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate"ti.

[PTS Page 292] [\q 292/]

Verañjakasuttaṃ dutiyaṃ.