[BJT Vol M - 1] [\z M /] [\w I /]
[PTS Vol M - 1] [\z M /] [\f I /]
[BJT Page 684] [\x 684/]
[PTS Page 292] [\q 292/]

Suttantapiṭake
Majjhimanikāyo
Mūlapaṇṇāsako
5. Cūḷayamakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1.5.3.
(43) Mahāvedalla suttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā mahākoṭṭhito sāyanhasamayaṃ patisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sārāṇīyaṃ1 vītisāretvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā mahākoṭṭhito āyasmantaṃ sāriputtaṃ etadavoca:

2. " Duppañño duppaññoti āvuso vuccati. Kittāvatā nu kho āvuso duppaññoti vuccatī" ti?

Nappajānāti nappajānātīti kho āvuso, tasmā duppaññoti vuccati. Kiñca nappajānāti? Idaṃ dukkhanti nappajānāti, ayaṃ dukkhasamudayoti nappajānāti, ayaṃ dukkhanirodhoti nappajānāti, ayaṃ dukkhanirodhagāminī paṭipadāti nappajānāti. Nappajānāti, nappajānātīti kho āvuso, tasmā duppaññoti vuccati.

----------------------

1. Sāraṇiyaṃ, machasaṃ.

[BJT Page 686] [\x 686/]

3. Sādhāvusoti kho āyasmā mahākoṭṭhito āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttariṃ pañhaṃ āpucchi:

"Paññavā paññavāti āvuso vuccati. Kittāvatā nu kho āvuso paññavāti vuccatī"ti?

Pajānāti pajānātīti kho āvuso, tasmā paññavāti vuccati. Kiñca pajānāti?. Idaṃ dukkhanti pajānāti, ayaṃ dukkhasamudayoti pajānāti, ayaṃ dukkhanirodhoti, pajānāti. Ayaṃ dukkhanirodhagāminī paṭipadāti pajānāti. Pajānāti pajānātīti kho āvuso, tasmā paññavāti vuccati.

4. "Viññāṇaṃ viññāṇanti āvuso vuccati. Kittāvatā nu kho āvuso viññāṇanti vuccatī"ti?

Vijānāti vijānātīti kho āvuso, tasmā viññāṇanti vuccati. Kiñca vijānāti: sukhantipi vijānāti, dukkhantipi vijānāti, adukkhamasukhantipi vijānāti. Vijānāti vijānātīti kho āvuso, tasmā viññāṇanti vuccatīti.

5. " Yā cāvuso paññā, yañca viññāṇaṃ ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā, labbhā ca panime dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetunti?

Yā cāvuso paññā yañca viññāṇaṃ ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā. Na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ. Yañcāvuso pajānāti taṃ vijānāti. Yaṃ vijānāti taṃ pajānāti. [PTS Page 293] [\q 293/] tasmā ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā. Na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetunti.

6. "Yā cāvuso paññā, yañca viññāṇaṃ imesaṃ dhammānaṃ saṃsaṭṭhānaṃ no visaṃsaṭṭhānaṃ kiṃ nānākaraṇa"nti?

Yā cāvuso paññā, yañca viññāṇaṃ imesaṃ dhammānaṃ saṃsaṭṭhānaṃ no visaṃsaṭṭhānaṃ paññā bhāvetabbā, viññāṇaṃ pariññeyyaṃ. Idaṃ nesaṃ nānākaraṇanti.

7. " Vedanā vedanāti āvuso vuccati. Kittāvatā nu kho āvuso vedanāti vuccatī"ti.

[BJT Page 688] [\x 688/]

Vedeti vedetīti kho āvuso, tasmā vedanāti vuccati kiñca vedeti?. Sukhampi vedeti, dukkhampi vedeti, adukkhamasukhampi vedeti. Vedeti vedetīti kho āvuso, tasmā vedanāti vuccatīti.

8. "Saññā saññāti āvuso vuccati kittāvatā nu kho āvuso saññāti vuccatī"ti?

Sañjānāti sañjānātīti kho āvuso, tasmā saññāti vuccati. Kiñca sañjānāti? Nīlakampi sañjānāti, pītakampi sañjānāti, lohitakampi sañjānāti, odātampi sañjānāti, sañjānāti sañjānātīti kho āvuso, tasmā saññāti vuccati.

9. " Yā cāvuso vedanā yā ca saññā yañca viññāṇaṃ ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā, labbhā ca panimesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetu"nti?

Yā cāvuso vedanā yā ca saññā yañca viññāṇaṃ ime dhammā saṃsaṭṭhā no visaṃsaṭṭhā. Na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ. Yañcāvuso vedeti taṃ sañjānāti, yaṃ sañjānāti taṃ vijānāti, tasmā ime dhammā sasaṃṭṭhā no visaṃsaṭṭhā. Na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetunti.

10. "Nissaṭṭhena hāvuso pañcahi indriyehi parisuddhena manoviññāṇena kiṃ neyya"nti?

Nissaṭṭhena hāvuso pañcahi indriyehi parisuddhena manoviññāṇena ananto ākāsoti ākāsānañcāyatanaṃ neyyaṃ, anantaṃ viññāṇanti viññāṇañcāyatanaṃ neyyaṃ, natthi kiñcīti ākiñcaññāyatanaṃ neyyanti.

11. "Neyyaṃ panāvuso dhammaṃ kena pajānātī"ti.

Neyyaṃ kho āvuso dhammaṃ paññācakkhunā pajānātīti.

12. "Paññā panāvuso kimatthiyā"ti?

Paññā kho āvuso abhiññatthā pariññatthā pahānatthāti.

[PTS Page 294] [\q 294/]

[BJT Page 690] [\x 690/]

13. Kati panāvuso paccayā sammādiṭṭhiyā uppādāyāti?

Dve kho āvuso paccayā sammādiṭṭhiyā uppādāya: parato ca ghoso, yoniso ca manasikāro. Ime kho āvuso dve paccayā sammādiṭṭhiyā uppādāyāti.

14. Katīhi panāvuso aṅgehi anuggahītā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaṃsā ca. Paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṃsā cāti?

Pañcahi kho āvuso aṅgehi anuggahītā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaṃsā ca. Paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṃsā ca: idhāvuso sammādiṭṭhi sīlānuggahītā ca hoti, sutānuggahitā ca hoti, sākacchānuggahītā ca hoti, samathānuggahītā ca hoti, vipassanānuggahītā ca hoti. Imehi kho āvuso pañcahi aṅgehi anuggahītā sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaṃsā ca paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṃsā cāti.

15. Kati panāvuso bhavāti?

Tayo me āvuso bhavā: kāma bhavo rūpabhavo arūpabhavoti.

16. Kathaṃ panāvuso āyatiṃ punabbhavābhinibbatti hotīti?

Avijjānīvaraṇānaṃ kho āvuso sattānaṃ taṇhāsaññojanānaṃ tatra tatrābhinandanā evaṃ āyatiṃ punabbhavābhinibbatti hotīti.

17. Kathaṃ panāvuso āyatiṃ punabbhavābhinibbatti na hotīti?

Avijjāvirāgā kho āvuso vijjuppādā taṇhānirodhā evaṃ āyatiṃ punabbhavābhinibbatti na hotīti.

18. Katamaṃ panāvuso paṭhamaṃ jhānanti?

Idhāvuso bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Idaṃ vuccatāvuso paṭhamaṃ jhānanti.

19. Paṭhamaṃ panāvuso jhānaṃ kataṅgikanti1?

Paṭhamaṃ kho āvuso jhānaṃ pañcaṅgikaṃ: idhāvuso paṭhamaṃ jhānaṃ samāpannassa bhikkhuno vitakko ca vattati vicāro ca. Pīti ca sukhañca cittekaggatā ca. Paṭhamaṃ kho āvuso jhānaṃ evaṃ pañcaṅgikanti.

------------------------

1. Kati aṅganti, machasaṃ.

[BJT Page 692] [\x 692/]

20. Paṭhamaṃ panāvuso jhānaṃ kataṅgavippahīnaṃ kataṅgasamannāgatanti?

Paṭhamaṃ kho āvuso jhānaṃ pañcaṅgavippahīnaṃ pañcaṅgasamannāgataṃ: idhāvuso paṭhamaṃ jhānaṃ samāpannassa bhikkhuno kāmacchando pahīno hoti, byāpādo pahīno hoti, thīnamiddhaṃ pahīnaṃ hoti, uddhaccakukkuccaṃ [PTS Page 295] [\q 295/] pahīnaṃ hoti, vicikicchā pahīnā hoti. Vitakko ca vattati vicāro ca pīti ca sukhañca cittekaggatā ca. Paṭhamaṃ kho āvuso jhānaṃ evaṃ pañcaṅgavippahīnaṃ pañcaṅgasamannāgatanti.

21. Pañcimānī āvuso indriyāni nānāvisayāni nānāgocarāni, na aññamaññassa gocaravisayaṃ paccanubhonti. Seyyathīdaṃ: cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ. Imesaṃ kho āvuso pañcannaṃ indriyānaṃ nānāvisayānaṃ nānāgocarānaṃ na aññamaññassa gocaravisayaṃ paccanubhontānaṃ kiṃ paṭisaraṇaṃ, ko ca nesaṃ gocaravisayaṃ paccanubhotīti?

Pañcimānī āvuso indriyāni nānāvisayāni nānāgocarāni, na aññamaññassa gocaravisayaṃ paccanubhonti. Seyyathīdaṃ: cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ. Imesaṃ kho āvuso pañcannaṃ indriyānaṃ nānāvisayānaṃ nānāgocarānaṃ na aññamaññassa gocaravisayaṃ paccanubhontānaṃ mano ca nesaṃ gocaravisayaṃ paccanubhotīti

22. Pañcimānī āvuso indriyāni seyyathīdaṃ: cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ. Imāni kho āvuso pañcindriyāni kiṃ paṭicca tiṭṭhantīti?

Pañcimāni āvuso indriyāni seyyathīdaṃ: cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ. Imāni kho āvuso pañcindriyāni āyuṃ paṭicca tiṭṭhantīti?

23. Āyu panāvuso kiṃ paṭicca tiṭṭhatīti.

Āyu usmaṃ paṭicca tiṭṭhatīti

24. Usmā panāvuso kiṃ paṭicca tiṭṭhatīti?

Usmā āyuṃ paṭicca tiṭṭhatīti.

25. Idāneva kho mayaṃ āvuso āyasmato sāriputtassa bhāsitaṃ evaṃ ājānāma: āyu usmaṃ paṭicca tiṭṭhatīti. Idāneva kho mayaṃ āvuso āyasmato sāriputtassa bhāsitaṃ evaṃ ājānāma: usmā āyuṃ paṭicca tiṭṭhatīti. Yathākataṃ panāvuso imassa bhāsitassa attho daṭṭhabboti?

[BJT Page 694] [\x 694/]

Tena hāvuso upamaṃ te karissāmi. Upamāyapidhekacce viññū purisā bhāsitassa atthaṃ ājānanti. Seyyathāpi āvuso telappadīpassa jhāyato acciṃ paṭicca ābhā paññāyati, ābhaṃ paṭicca acci paññāyati, evameva kho āvuso āyu usmaṃ paṭicca tiṭṭhati. Usmā ca āyuṃ paṭicca tiṭṭhatīti.

26. Teva nu kho āvuso āyusaṅkhārā teva vedanīyā dhammā, udāhu aññe āyusaṅkhārā aññe vedanīyā dhammāti?

Na [PTS Page 296] [\q 296/] kho āvuso teva āyusaṅkhārā teva vedanīyā dhammā. Teva kho āvuso āyusaṅkhārā abhaviṃsu teva vedanīyā dhammā, nayidaṃ saññāvedayitanirodhaṃ samāpannassa bhikkhuno vuṭṭhānaṃ paññāyetha. Yasmā ca kho āvuso aññe āyusaṅkhārā, aññe vedanīyā dhammā, tasmā saññāvedayitanirodhaṃ samāpannassa bhikkhuno vuṭṭhānaṃ paññāyatīti.

27. Yadā nu kho āvuso imaṃ kāyaṃ kati dhammā jahanti, athāyaṃ kāyo ujjhito avakkhitto seti yathā kaṭṭhaṃ acetananti?.

Yadā kho āvuso imaṃ kāyaṃ tayo dhammā jahanti, āyu usmā ca viññāṇaṃ, athāyaṃ kāyo ujjhito avakkhitto seti yathā kaṭṭhaṃ acetananti?.

28. Yvāyaṃ āvuso mato kālakato, yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno, imesaṃ kiṃ nānākaraṇanti?

Yvāyaṃ āvuso mato kālakato tassa kāyasaṅkhārā niruddhā paṭippassaddhā. Vacīsaṅkhārā niruddhā paṭippassaddhā. Cittasaṅkhārā niruddhā paṭippassaddhā. Āyu parikkhīṇo. Usmā vūpasantā. Indriyāni viparibhinnāni. Yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno, tassapi kāyasaṅkhārā niruddhā paṭippassaddhā. Vacīsaṅkhārā niruddhā paṭippassaddhā, cittasaṅkhārā niruddhā paṭippassaddhā. Āyu aparikkhīṇo. Usmā avūpasantā. Indriyāni vippasannāni. Yvāyaṃ āvuso mato kālakato yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ samāpanno, idaṃ tesaṃ nānākaraṇanti.

29. Kati panāvuso paccayā adukkhamasukhāya cetovimuttiyā samāpattiyāti?

[BJT Page 696] [\x 696/]

Cattāro kho āvuso paccayā adukkhamasukhāya cetovimuttiyā samāpatatiyā: idhāvuso bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Ime kho āvuso cattāro paccayā adukkhamasukhāya cetovimuttiyā samāpattiyāti.

30. Kati panāvuso paccayā animittāya cetovimuttiyā samāpattiyāti?

Dve kho āvuso paccayā animittāya cetovimuttiyā samāpattiyā: sabbanimittānañca amanasikāro, animittāya ca dhātuyā manasikāro. Ime kho āvuso dve paccayā animittāya cetovimuttiyā samāpattiyāti.

31. Kati panāvuso paccayā animittāya cetovimuttiyā ṭhitiyāti?

Tayo kho āvuso paccayā animittāya cetovimuttiyā [PTS Page 297] [\q 297/] ṭhitiyā: sabbanimittānañca amanasikāro, animittāya ca dhātuyā manasikāro pubbeva abhisaṅkhāro ime kho āvuso tayo paccayā animittāya cetovimuttiyā ṭhitiyāti.

32. Kati panāvuso paccayā animittāya cetovimuttiyā vuṭṭhānāyāti?

Dve kho āvuso paccayā animittāya cetovimuttiyā vuṭṭhānāya: sabbanimittānañca manasikāro, animittāya ca dhātuyā amanasikāro. Ime kho āvuso dve paccayā animittāya cetovimuttiyā vuṭṭhānāyāti.

33. Yā cāyaṃ āvuso appamāṇā cetovimutti, yā ca ākiñcaññā cetovimutti, yā ca suññatā cetovimutti, yā ca animittā ceto vimutti, ime dhammā nānaṭṭhā ceva nānābyañjanā ca, udāhu ekaṭṭhā byañjanameva nānanti.?

[BJT Page 698] [\x 698/]

Yā cāyaṃ āvuso appamāṇā cetovimutti yā ca ākiñcaññā cetovimutti yā ca suññatā cetovimutti, yā ca animittā cetovimutti, atthi kho āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānaṭṭhā ceva nānābyañjanā ca, atthi ca kho āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekaṭṭhā byañjanameva nānaṃ.

34. Katamo cāvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānaṭṭhā ceva nānābyañjanā ca?

Idhāvuso bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati.

Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati.

Muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati.

Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ. Iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. Ayaṃ vuccatāvuso appamāṇā ceto vimutti.

Katamā cāvuso ākiñcaññā cetovimutti?

Idhāvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati. Ayaṃ vuccatāvuso ākiñcaññā cetovimutti.

Katamā cāvuso suññatācetovimutti?

Idhāvuso bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati: suññamidaṃ attena vā attaniyena [PTS Page 298] [\q 298/] vāti . Ayaṃ vuccatāvuso suññatā cetovimutti.

Katamā cāvuso animittā cetovimutti?

Idhāvuso bhikkhu sabbanimittānaṃ amanasikārā animittaṃ ceto samādhiṃ upasampajja viharati. Ayaṃ vuccatāvuso animittā cetovimutti.

Ayaṃ kho āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānāṭṭhā ceva nānābyañjanā ca.

[BJT Page 700] [\x 700/]

35. Katamo cāvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekaṭṭhā byañjanameva nānaṃ?

Rāgo kho āvuso pamāṇakaraṇo, doso pamāṇakaraṇo, moho pamāṇakaraṇo. Te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Yāvatā kho āvuso appamāṇā ceto vimuttiyo, akuppā tāsaṃ cetovimutti aggamakkhāyati. Sā kho panākuppā cetovimutti suññā rāgena suññā dosena suññā mohena.

Rāgo kho āvuso kiñcano, doso kiñcano, moho kiñcano. Te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Yāvatā kho āvuso ākiñcaññā cetovimuttiyo, akuppā tāsaṃ cetovimutti aggamakkhāyati. Sā kho panākuppā cetovimutti suññā rāgena, suññā dosena, suññā mohena.

Rāgo kho āvuso nimittakaraṇo, doso nimittakaraṇo, moho nimittakaraṇo. Te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammā. Yāvatā kho āvuso animittā cetovimuttiyo akuppā tāsaṃ cetovimutti aggamakkhāyati. Sā kho panākuppā cetovimutti suññā rāgena, suññā dosena suññā mohena.

Ayaṃ kho āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekaṭṭhā, byañjanameva nānanti.

Idamavocāyasmā sāriputto. Attamano āyasmā mahā koṭṭhito āyasmato sāriputtassa bhāsitaṃ abhinandīti.

Mahāvedallasuttaṃ tatiyaṃ.