[BJT Vol M - 1] [\z M /] [\w I /]
[PTS Vol M - 1] [\z M /] [\f I /]
[PTS Page 299] [\q 299/]
[BJT Page 702] [\x 702/]

Suttantapiṭake
Majjhimanikāyo
Mūlapaṇṇāsako
5. Cūḷayamakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1.5.4
(44) Cūḷavedalla suttaṃ

Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā rājagahe viharati veluvane kalandakanivāpe. Atha kho visākho upāsako yena dhammadinnā bhikkhunī tenupasaṅkami. Upasaṅkamitvā dhammadinnaṃ bhikkhuniṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho visākho upāsako dhammadinnaṃ bhikkhuniṃ etadavoca:

1. Sakkāyo sakkāyoti ayye vuccati. Katamo nu kho ayye sakkāyo vutto bhagavatāti?

Pañca kho ime āvuso visākha upādānakkhandhā sakkāyo vutto bhagavatā. Seyyathīdaṃ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ime kho āvuso visākha pañcupādānakkhandhā sakkāyo vutto bhagavatāti.

2. Sādhu ayyeti kho visākho upāsako dhammadinnāya bhikkhuniyā bhāsitaṃ abhinanditvā anumoditvā dhammadinnaṃ bhikkhuniṃ uttariṃ pañhaṃ āpucchi: sakkāyasamudayo sakkāyasamudayoti ayye vuccati. Katamo nu kho ayye sakkāyasamudayo vutto bhagavatāti?

Yāyaṃ āvuso visākha taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhinandinī. Seyyathīdaṃ: kāmataṇhā bhavataṇhā vibhavataṇhā. Ayaṃ kho āvuso visākha sakkāyasamudayo vutto bhagavatāti.

3. Sakkāyanirodho sakkāyanirodhoti ayye vuccati. Katamo nu kho ayye sakkāyanirodho vutto bhagavatāti?

Yo kho āvuso visākha tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo, ayaṃ kho āvuso visākha sakkāyanirodho vutto bhagavatāti.

4. Sakkāyanirodhagāminī paṭipadā sakkāyanirodhagāminīpaṭipadāti ayye vuccati. Katamā nu kho ayye sakkāyanirodhagāminīpaṭipadā vuttā bhagavatāti?

[BJT Page 704] [\x 704/]

Ayameva kho āvuso visākha ariyo aṭṭhaṅgiko maggo sakkāyanirodhagāminīpaṭipadā vuttā bhagavatā seyyathīdaṃ: sammādiṭṭhi sammā saṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhiti.

5. Taññeva nu kho ayye upādānaṃ te ca pañcupādānakkhandhā, udāhu aññaṃ nu kho pañcahupādānakkhandhehi upādānanti?

Na kho āvuso visākha taññeva upādānaṃ, teva pañcupādānakkhandhā, [PTS Page 300] [\q 300/] napi aññatra pañcahupādānakkhandhehi upādānaṃ yo kho āvuso visākha pañcasupādānakkhandhesu chandarāgo, taṃ tattha upādānanti.

6. Kathaṃ panayye sakkāyadiṭṭhi hotīti?

Idhāvuso visākha assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṃ attato samanupassati, rūpavantaṃ vā attānaṃ, attani vā rūpaṃ, rūpasmiṃ vā attānaṃ. Vedanaṃ attato samanupassati, vedanāvantaṃ vā attānaṃ, attani vā vedanaṃ, vedanāya vā attānaṃ saññaṃ attato samanupassati, saññā vantaṃ vā attānaṃ, attani vā saññaṃ, saññāya vā attānaṃ. Saṃkhāre attato samanupassati, saṃkhāravantaṃ vā attānaṃ, attani vā saṃkhāre, saṅkhāresu vā attānaṃ viññāṇaṃ attato samanupassati, viññāṇavantaṃ vā attānaṃ, attani vā viññāṇaṃ, viññāṇasmiṃ vā attānaṃ. Evaṃ kho āvuso visākha sakkāyadiṭṭhi hotīti.

7. Kathaṃ panayye sakkāyadiṭṭhi na hotīti?.

Idhāvuso visākha sutavā ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṃ attato samanupassati, na rūpavantaṃ vā attānaṃ, na attani vā rūpaṃ, na rūpasmiṃ vā attānaṃ.Na vedanaṃ attato samanupassati, na vedanāvantaṃ vā attānaṃ, na attani vā vedanaṃ, vedanāya vā attānaṃ na saññaṃ attato samanupassati, na saññā vantaṃ vā attānaṃ, na attani vā saññaṃ, na saññāya vā attānaṃ.Na saṃkhāre attato samanupassati, na saṃkhāravantaṃ vā attānaṃ, na attani vā saṃkhāre, na saṅkhāresu vā attānaṃ na viññāṇaṃ attato samanupassati, na viññāṇavantaṃ vā attānaṃ, na attani vā viññāṇaṃ, na viññāṇasmiṃ vā attānaṃ. Evaṃ kho āvuso visākha sakkāyadiṭṭhi na hotīti.

[BJT Page 706] [\x 706/]

8. Katamo panayye ariyo aṭṭhaṅgiko maggoti?

Ayameva kho āvuso visākha ariyo aṭṭhaṅgiko maggo. Seyyathīdaṃ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammā ājīvo sammāvāyāmo sammāsati sammāsamādhīti.

9. Ariyo panayye aṭṭhaṅgiko maggo saṅkhato udāhu asaṅkhatoti?

Ariyo kho āvuso visākha aṭṭhaṅgiko maggo [PTS Page 301] [\q 301/] saṅkhatoti.

10. Ariyena nu kho ayye aṭṭhaṅgikena maggena tayo khandhā saṅgahītā, udāhu tīhi khandhehi ariyo aṭṭhaṅgiko maggo saṅgahītoti?

Na kho āvuso visākha ariyena aṭṭhaṅgikena maggena tayo khandhā saṅgahītā. Tīhi ca kho āvuso visākha khandhehi ariyo aṭṭhaṅgiko maggo saṅgahīto: yā cāvuso visākha sammāvācā yo ca sammākammanto yo ca sammāājīvo, ime dhammā sīlakkhandhe saṅgahītā. Yo ca sammāvāyāmo yā ca sammāsati yo ca sammāsamādhi, ime dhammā samādhikkhandhe saṅgahītā. Yā ca sammādiṭṭhi yo ca sammāsaṅkappo, ime dhammā paññākkhandhe saṅgahītāti.

11. Katamo panayye samādhi. Katamo samādhinimittā, katamo samādhiparikkhārā, katamā samādhibhāvanāti?

Yā kho āvuso visākha cittassa ekaggatā ayaṃ samādhi. Cattāro satipaṭṭhānā samādhinimittā. Cattāro sammappadhānā samādhiparikkhārā. Yā tesaṃyeva dhammānaṃ āsevanā bhāvanā bahulīkammaṃ, ayaṃ tattha samādhi bhāvanāti.

12. Kati panayye saṅkhārāti?

Tayome āvuso visākha saṅkhārā: kāyasaṅkhāro vacīsaṅkhāro cittasaṅkhāroti.

13. Katamo panayye kāyasaṅkhāro, katamo vacīsaṅkhāro, katamo cittasaṅkhāroti?

Assāsapassāsā kho āvuso visākha kāyasaṅkhāro. Vitakkavicārā vacīsaṅkhāro. Saññā ca vedanā ca cittasaṅkhāroti.

[BJT Page 708] [\x 708/]

14. Kasmā panayye assāsapassāsā kāyasaṅkhāro? Kasmā vitakkavicārā vacīsaṅkhāro, kasmā saññā ca vedanā ca cittasaṅkhāroti?

Assāsapassāsā kho āvuso visākha kāyikā ete dhammā kāyapaṭibaddhā. Tasmā assāsapassāsā kāyasaṅkhāro. Pubbe kho āvuso visākha vitakketvā vicāretvā pacchā vācaṃ bhindati. Tasmā vitakkavicārā vacīsaṅkhāro. Saññā ca vedanā ca cetasikā ete dhammā cittapaṭibaddhā. Tasmā saññā ca vedanā ca cittasaṅkhāroti.

15. Kathaṃ ca panayye saññāvedayitanirodhasamāpatti hotīti?

Na kho āvuso visākha saññāvedayitanirodhaṃ samāpajjantassa bhikkhuno evaṃ hoti: ahaṃ saññāvedayitanirodhaṃ samāpajjissanti vā, ahaṃ saññāvedayitanirodhaṃ samāpajjāmīti vā, ahaṃ saññāvedayitanirodhaṃ samāpannoti vā. Atha khvāssa pubbeva tathā cittaṃ bhāvitaṃ hoti yantaṃ tathattāya upanetīti.

16. Saññāvedayitanirodhaṃ [PTS Page 302] [\q 302/] samāpajjantassa panayye bhikkhuno katame dhammā paṭhamaṃ nirujjhanti: yadi vā kāyasaṅkhāro yadi vā vacīsaṅkhāro yadivā cittasaṅkhāroti?

Saññāvedayitanirodhaṃ samāpajjantassa kho āvuso visākha bhikkhuno paṭhamaṃ nirujjhati vacīsaṅkhāro, tato kāyasaṅkhāro, tato cittasaṅkhāroti.

17. Kathaṃ panayye saññāvedayitanirodhasamāpattiyā vuṭṭhānaṃ hoti?

Na kho āvuso visākha, saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa bhikkhuno evaṃ hoti: ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhahissanti vā, ahaṃ saññāvedayita nirodhasamāpattiyā vuṭṭhahāmīti vā, ahaṃ saññāvedayitanirodhasamāpattiyā vuṭṭhitoti vā. Atha khvāssa pubbeva tathā cittaṃ bhāvitaṃ hoti yantaṃ tathattāya upanetīti.

[BJT Page 710] [\x 710/]

18. Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa panayye bhikkhuno katame dhammā paṭhamaṃ uppajjanti, yadi vā kāyasaṅkhāro, yadivā vacīsaṅkhāro, yadi vā cittasaṅkhāroti?

Saññāvedayitanirodhasamāpattiyā vuṭṭhahantassa kho āvuso visākha bhikkhuno paṭhamaṃ uppajjati cittasaṅkhāro, tato kāyasaṅkhāro, tato vacīsaṅkhāroti.

19. Saññāvedayitanirodhasamāpattiyā vuṭṭhitaṃ panayye bhikkhuṃ kati phassā phusantīti?

Saññāvedayitanirodhasamāpattiyā vuṭṭhitaṃ kho āvuso visākha bhikkhuṃ tayo phassā phusanti: suññato phasso, animitto phasso, appaṇihito phassoti.

20. Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa panayye bhikkhuno kinninnaṃ cittaṃ hoti kimpoṇaṃ kimpabbhāranti?

Saññāvedayitanirodhasamāpattiyā vuṭṭhitassa kho āvuso visākha bhikkhuno vivekaninnaṃ cittaṃ hoti vivekapoṇaṃ vivekapabbhāranti.

21. Kati panayye vedanāti?

Tisso kho imā āvuso visākha vedanā: sukhā vedanā, dukkhā vedanā, adukkhamasukhā vedanāti.

22. Katamā panayye sukhā vedanā, katamā dukkhā vedanā, katamā adukkhamasukhā vedanāti?.

Yaṃ kho āvuso visākha kāyikaṃ vā cetasikaṃ vā sukhaṃ sātaṃ vedayitaṃ, ayaṃ sukhā vedanā. Yaṃ kho āvuso visākha kāyikaṃ vā cetasikaṃ vā dukkhaṃ asātaṃ vedayitaṃ, ayaṃ dukkhā vedanā. Yaṃ kho āvuso visākha kāyikaṃ vā cetasikaṃ vā nevasātaṃ nāsātaṃ vedayitaṃ, ayaṃ adukkhamasukhā [PTS Page 303] [\q 303/] vedanāti.

23. Sukhā panayye vedanā kiṃsukhā, kiṃdukkhā? Dukkhā vedanā kiṃdukkhā kiṃsukhā? Adukkhamasukhā vedanā kiṃsukhā kiṃdukkhāti?.

[BJT Page 712] [\x 712/]

Sukhā kho āvuso visākha vedanā ṭhitisukhā vipariṇāmadukkhā, dukkhā vedanā ṭhitidukkhā vipariṇāmasukhā, adukkhamasukhā vedanā ñāṇasukhā aññāṇadukkhāti.

24. Sukhāya panayye vedanāya kiṃ anusayo anuseti? Dukkhāya vedanāya kiṃ anusayo anuseti? Adukkhamasukhāya vedanāya kiṃ anusayo anusetīti?

Sukhāya kho āvuso visākha vedanāya rāgānusayo anuseti. Dukkhāya vedanāya paṭighānusayo anuseti. Adukkhamasukhāya vedanāya avijjānusayo anusetīti.

25. Sabbāya nu kho ayye sukhāya vedanāya rāgānusayo anuseti? Sabbāya dukkhāya vedanāya paṭighānusayo anuseti? Sabbāya adukkhamasukhāya vedanāya avijjānusayo anusetīti?

Na kho āvuso visākha sabbāya sukhāya vedanāya rāgānusayo anuseti. Na sabbāya dukkhāya vedanāya paṭighānusayo anuseti. Na sabbāya adukkhamasukhāya vedanāya avijjānusayo anusetīti,

26. Sukhāya panayye vedanāya kiṃ pahātabbaṃ? Dukkhāya vedanāya kiṃ pahātabbaṃ? Adukkhamasukhāya vedanāya kiṃ pahātabbanti?

Sukhāya kho āvuso visākha vedanāya rāgānusayo pahātabbo . Dukkhāya vedanāya paṭighānusayo pahātabbo. Adukkhamasukhāya vedanāya avijjānusayo pahātabboti.

27. Sabbāya nu kho ayye sukhāya vedanāya rāgānusayo pahātabbo? Sabbāya dukkhāya vedanāya paṭighānusayo pahātabbo ? Sabbāya adukkhamasukhāya vedanāya avijjānusayo pahātabboti?

Na kho āvuso visākha sabbāya sukhāya vedanāya rāgānusayo pahātabbo. Na sabbāya dukkhāya vedanāya paṭighānusayo pahātabbo.Na sabbāya adukkhamasukhāya vedanāya avijjānusayo pahātabbo.

[BJT Page 714] [\x 714/]

Idhāvuso visākha bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja virahati. Rāgaṃ tena pajahati. Na tattha rāgānusayo anuseti.

Idhāvuso visākha bhikkhu iti paṭisañcikkhati: ’kudassu nāmāhaṃ tadāyatanaṃ upasampajja viharissāmi, yadariyā etarahi āyatanaṃ upasampajja viharantī’ti. Iti anuttaresu vimokkhesu pihaṃ [PTS Page 304] [\q 304/] upaṭṭhāpayato uppajjati, pihappaccayā domanassaṃ. Paṭighaṃ tena pajahati. Na tattha paṭighānusayo anuseti.

Idhāvuso visākha bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. Avijjaṃ tena pajahati. Na tattha avijjānusayo anusetīti.

28. Sukhāya panayye vedanāya kiṃ paṭibhāgoti?.

Sukhāya kho āvuso visākha vedanāya dukkhā vedanā paṭibhāgoti.

29. Dukkhāya panayye vedanāya kiṃ paṭibhāgoti?

Dukkhāya kho āvuso visākha vedanāya sukhā vedanā paṭibhāgoti.

30. Adukkhamasukhāya panayye vedanāya kiṃ paṭibhāgoti?

Adukkhamasukhāya kho āvuso visākha vedanāya avijjā paṭibhāgoti.

31. Avijjāya panayye kiṃ paṭibhāgoti?

Avijjāya kho āvuso visākha vijjā paṭibhāgoti.

32. Vijjāya panayye kiṃ paṭibhāgoti?

Vijjāya kho āvuso visākha vimutti paṭibhāgoti.

33. Vimuttiyā panayye kiṃ paṭibhāgoti?

Vimuttiyā kho āvuso visākha nibbānaṃ paṭibhāgoti.

[BJT Page 716] [\x 716/]

34. Nibbānassa panayye kiṃ paṭibhāgoti?

Accasarāvuso1 visākha pañhaṃ. Nāsakkhi pañhānaṃ pariyantaṃ gahetuṃ. Nibbānogadhaṃ hi āvuso visākha brahmacariyaṃ nibbāna parāyanaṃ nibbāna pariyosānaṃ. Ākaṅkhamāno ca tvaṃ2 āvuso visākha bhagavantaṃ upasaṅkamitvā etamatthaṃ puccheyyāsi, yathā ca te bhagavā byākaroti tathā naṃ dhāreyyāsīti.

Atha kho visākho upāsako dhammadinnāya bhikkhuniyā bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā dhammadinnaṃ bhikkhuniṃ abhivādetvā padakkhiṇaṃ katvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho visākho upāsako yāvatako ahosi dhammadinnāya bhikkhuniyā saddhiṃ kathāsallāpo, taṃ sabbaṃ bhagavato ārocesi.

Evaṃ vutte bhagavā visākhaṃ upāsakaṃ etadavoca: paṇḍitā visākha dhammadinnā bhikkhunī, mahāpaññā visākha dhammadinnā bhikkhunī. Mamañcepi tvaṃ visākha etamatthaṃ puccheyyāsi, ahampi taṃ evamevaṃ3 byākareyyaṃ [PTS Page 305] [\q 305/] yathā taṃ dhammadinnāya bhikkhuniyā byākataṃ. Eso cevetassa4 attho. Evametaṃ dhārehīti.

Idamavoca bhagavā. Attamano visākho upāsako bhagavato bhāsitaṃ abhinandīti.

Cūḷavedallasuttaṃ catutthaṃ

-------------------------

1. Accayāsi āvuso, machasaṃ 2. Ākaṅkhamāno tvaṃ,sī 3. Evameva,syā, 4. Eso vetassa, syā.