[BJT Vol M - 1] [\z M /] [\w I /]
[PTS Vol M - 1] [\z M /] [\f I /]
[PTS Page 305] [\q 305/]
[BJT Page 718] [\x 718/]

Suttantapiṭake
Majjhimanikāyo
Mūlapaṇṇāsako
5. Cūḷayamakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1.5.5.
(45) Cūḷadhammasamādāna suttaṃ

1. Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

2. Cattārimāni bhikkhave dhammasamādānāni. Katamāni cattāri?

Atthi bhikkhave dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ. Atthi bhikkhave dhammasamādānaṃ paccuppannadukkhañceva āyatiñca dukkhavipākaṃ. Atthi bhikkhave dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ. Atthi bhikkhave dhammasamādānaṃ paccuppannasukhañceva āyatiñca sukhavipākaṃ.

3. Katamañca bhikkhave dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ?

Santi bhikkhave eke samaṇabrāhmaṇā evaṃ vādino evaṃ diṭṭhino: natthi kāmesu dosoti. Te kāmesu pātavyataṃ1 āpajjanti te kho moḷibaddhāhi2 paribbājikāhi paricārenti. Te evamāhaṃsu: ’kiṃ su nāma te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṃ sampassamānā kāmānaṃ pahānamāhaṃsu, kāmānaṃ pariññaṃ paññāpenti3? Sukho imissā paribbājikāya taruṇāya mudukāya lomasāya bāhāya samphasso’ti. Te kāmesu pātavyataṃ āpajjanti. Te kāmesu pātavyataṃ āpajjitvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.4 Te tattha dukkhā tippā5 kaṭukā vedanā vediyanti. Te evamāhaṃsu: ’idaṃ kho te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṃ sampassamānā kāmānaṃ pahānamāhaṃsu, kāmānaṃ pariññaṃ paññāpenti imehi6 mayaṃ kāmahetu [PTS Page 306] [\q 306/] kāmanidānaṃ dukkhā tippā kaṭukā vedanā vediyāmā’ti.

Seyyathāpi bhikkhave gimhānaṃ pacchime māse māluvāsipāṭikā phaleyya, atha kho taṃ bhikkhave māluvābījaṃ aññatarasmiṃ sālamūle nipateyya, atha kho bhikkhave yā tasmiṃ sāle adhivatthā devatā sā bhītā saṃviggā santāsaṃ āpajjeyya. Atha kho bhikkhave tasmiṃ sāle adhivatthāya devatāya mittāmaccā ñātisālohitā ārāmadevatā vanadevatā rukkhadevatā osadhitiṇavanaspatīsu adhivatthā devatā saṅgamma samāgamma evaṃ samassāseyyuṃ:

-----------------------

1. Pātabyataṃ, machasaṃ. Syā. [PTS] 2.  Te moḷibandhāhi, syā. 3. Paññāpenti, machasaṃ. 4. Uppajjanti, sī. 5. Tibbā kharā, machasaṃ 6. Kāmehi, sī,katthaci.

[BJT Page 720] [\x 720/]

’Mā bhavaṃ bhāyi, mā bhavaṃ bhāyi. Appeva nāmetaṃ māluvā bījaṃ moro vā gileyya, mago vā1 khādeyya, davaḍāho2 vā ḍaheyya, vanakammikā vā uddhareyyuṃ, upacikā vā udrabheyyuṃ3, abījaṃ vā panassā’ti. Atha kho taṃ bhikkhave māluvābījaṃ neva moro gileyya, na mago khādeyya, na davaḍāho ḍaheyya, na vanakammikā uddhareyyuṃ, na upacikā udrabheyyuṃ, bījaṃva4 panassa. Taṃ pāvussakena meghena abhippavaṭṭhaṃ sammadeva virūḷheyya. Sāssa māluvālatā taruṇā mudukā lomasā vilambinī, sā taṃ sālaṃ upaniseveyya.

Atha kho bhikkhave tasmiṃ sāle adhivatthāya devatāya evamassa: " kiṃsu nāma te bhonto mittāmaccā ñātisālohitā ārāmadevatā vanadevatā rukkhadevatā osadhitiṇavanaspatīsu adhivatthā devatā māluvābīje anāgatabhayaṃ sampassamānā saṅgamma samāgamma evaṃ samassāsesuṃ: mā bhavaṃ bhāyi. Mā bhavaṃ bhāyi. Appeva nāmetaṃ māluvābījaṃ moro vā gileyya [PTS Page 307] [\q 307/] mago vā khādeyya davaḍāho vā ḍaheyya, vanakammikā vā uddhareyyuṃ, upacikā vā udrabheyyuṃ, abījaṃ vā panassāti. Sukho imissā māluvālatāya taruṇāya mudukāya lomasāya vilambiniyā samphasso"ti. Sā taṃ sālaṃ anuparihareyya, sā taṃ sālaṃ anupariharitvā upari viṭabhiṃ kareyya, upari viṭabhiṃ karitvā oghanaṃ janeyya, oghanaṃ janetvā ye tassa sālassa mahantā mahantā khandhā te padāleyya. Atha kho bhikkhave tasmiṃ sāle adhivatthāya devatāya evamassa: "idaṃ kho te bhonto mittāmaccā ñātisālohitā ārāmadevatā vanadevatā rukkhadevatā osadhitiṇavanaspatīsu adhivatthā devatā māluvābīje anāgatabhayaṃ sampassamānā saṅgamma samāgamma evaṃ samassāsesuṃ: mā bhavaṃ bhāyi, mā bhavaṃ bhāyi. Appeva nāmetaṃ māluvābījaṃ moro vā gileyya mago vā khādeyya davaḍāho vā ḍaheyya vanakammikā vā uddhareyyuṃ upacikā vā udrabheyyuṃ, abījaṃ vā panassāti, yañcāhaṃ māluvābījahetu dukkhā tippā kaṭukā vedanā vediyāmī"ti.

Evameva kho bhikkhave santi eke samaṇa brāhmaṇā evaṃ vādino evaṃ diṭṭhino: natthi kāmesu dosoti. Te kāmesu pātavyataṃ āpajjanti. Te moḷibaddhāhi paribbājikāhi paricārenti. Te evamāhaṃsu:

----------------------

1. Mīgo, syā. Sī katthaci 2. Vanadāho, machasaṃ 3. Udraheyyuṃ. Sī.Katthaci 4. Bīja, machasaṃ bījañca, syā. Bījaṃ vā, sī.

[BJT Page 722] [\x 722/]

Kiṃ - suṃ nāma te bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṃ sampassamānā kāmānaṃ pahānamāhaṃsu, kāmānaṃ pariññaṃ paññāpenti? ’Sukho imissā paribbājikāya taruṇāya mudukāya lomasāya bāhāya samphasso’ti. Te kāmesu pātavyataṃ āpajjanti. Te kāmesu pātavyataṃ āpajjitvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Te tattha dukkhā tippā kaṭukā vedanā vediyanti. Te evamāhaṃsu: idaṃ kho bhonto samaṇabrāhmaṇā kāmesu anāgatabhayaṃ sampassamānā kāmānaṃ pahānamāhaṃsu. Kāmānaṃ pariññaṃ paññāpenti. Ime hi mayaṃ kāmahetu kāmanidānā dukkhā tippā kaṭukā vedanā vediyāmā’ti. Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ.

4. Katamañca bhikkhave dhammasamādānaṃ paccuppannadukkhañceva āyatiñca dukkhavipākaṃ?

Idha bhikkhave ekacco acelako hoti muttācāro hatthāvalekhano. Na ehibhadantiko na tiṭṭhabhadantiko, na abhihaṭaṃ na uddissakaṭaṃ na nimantaṇaṃ sādiyati. So na kumbhimukhā patigaṇhāti, na khalopimukhā patigaṇhāti, na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā na pāyamānāya na purisantaragatāya, na saṅkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ. Na suraṃ na merayaṃ na thusodakaṃ pibati. -

So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, sattāgāriko vā hoti sattālopiko. Ekissāpi dattiyā yāpeti, dvīhipi dattīhi yāpeti sattahipi dattīhi yāpeti, ekāhikampi āhāraṃ āhāreti, dvāhikampi āhāraṃ āhāreti, sattāhikampi āhāraṃ āhāreti. Iti evarūpaṃ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati.

[BJT Page 724] [\x 724/]

So sākabhakkho [PTS Page 308] [\q 308/] vā hoti sāmākabhakkho vā hoti nīvārabhakkho vā hoti daddulabhakkho1 vā hoti haṭabhakkho vā hoti kaṇabhakkho vā hoti ācāmabhakkho vā hoti piññākabhakkho vā hoti tiṇabhakkho vā hoti gomayabhakkho vā hoti. Vanamūlaphalāhāro vā yāpeti pavattaphalabhojī.

So sāṇānipi dhāreti masāṇānipi dhāreti chavadussānipi dhāreti paṃsukūlānipi dhāreti tirīṭānipi dhāreti ajinānipi2 dhāreti ajinakkhipampi3 dhāreti kusacīrampi dhāreti vākacīrampi dhāreti phalakacīrampi dhāreti kesakambalampi dhāreti vāḷakambalampi dhāreti ulūkapakkhampi dhāreti. Kesamassulocakopi hoti kesamassulocanānuyogamanuyutto. Ubbhaṭṭhakopi hoti āsanapaṭikkhitto.4 Ukkuṭikopi hoti ukkuṭikappadhānānuyogamanuyutto,5 kaṇṭakāpassayikopi hoti. Kaṇṭakāpassaye seyyaṃ kappeti. Sāyatatiyakampi udakorohaṇānuyogamanuyutto viharati.

Iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati. So kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati.6 Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannadukkhañceva āyatiñca dukkhavipākaṃ.

6. Katamañca bhikkhave dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipakaṃ?

Idha bhikkhave ekacco pakatiyā tibbarāgajātiko hoti. So abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ7 paṭisaṃvedeti. Pakatiyā tibbadosajātiko hoti, so abhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyā tibbamohajātiko hoti, so abhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ7 paṭisaṃvedeti. So sahāpi dukkhena sahāpi domanassena8 assumukho9 rudamāno10 paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati. So kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannadukkhā āyatiṃ sukhavipākaṃ.

7. Katamañca bhikkhave dhammasamādānaṃ paccuppannasukhañceva āyatiñca sukhavipākaṃ?

--------------------------

1. Gaddula, sī, 2. Ajinampi, machasaṃ, ajjinānipi, syā. 3. Ajanakkhīkampi, sī. Ajjinakkhipampi, syā. 4. Āsanapaṭikkhittopi, syā. 5. Ukkuṭikappadhānamanuyutto, sī, katthaci. 6. Uppajjati, sī. 7. Dukkhadomanassaṃ, sī. Katthaci. 8. Domanassena puṭṭho samāno, syā. 9. Assumukhopi, machasaṃ. Syā. 10. Rodamāno,syā.

[BJT Page 726] [\x 726/]

Idha bhikkhave ekacco pakatiyā na tibbarāgajātiko hoti, so na abhikkhaṇaṃ rāgajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyā na tibbadosajātiko hoti, so na abhikkhaṇaṃ dosajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. Pakatiyā na tibbamohajātiko [PTS Page 309] [\q 309/] hoti, so na abhikkhaṇaṃ mohajaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti.

So vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati. Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ1 upasampajja viharati. Pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañca kāyena paṭisaṃvedeti yaṃ taṃ ariyaṃ ācikkhanti ’upekkhako2 satimā sukhavihārī’ti tatiyaṃ jhānaṃ upasampajja viharati. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassa domanassānaṃ atthaṅgamā3 adukkhaṃ asukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. So kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannasukhañceva āyatiñca sukhavipākaṃ.

Imāni kho bhikkhave cattāri dhammasamādānānīti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Cūḷadhammasamādānasuttaṃ pañcamaṃ.

------------------------

1. Dutiyajjhānaṃ - pe -catujjhānaṃ,syā. 2. Upekhako, machasaṃ. Syā. [PTS] 3.  Atthagamā, machasaṃ.