[BJT Vol M - 1] [\z M /] [\w I /]
[PTS Vol M - 1] [\z M /] [\f I /]
[PTS Page 309] [\q 309/]
[BJT Page 728] [\x 728/]

Suttantapiṭake
Majjhimanikāyo
Mūlapaṇṇāsako
5. Cūḷayamakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1.5.6
(46) Mahādhammasamādānasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavo’ti. Bhadante’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

2. Yebhuyyena bhikkhave sattā evaṃ kāmā evaṃ chandā evaṃ adhippāyā: aho vata aniṭṭhā akantā amanāpā dhammā parihāyeyyuṃ, iṭṭhā kantā manāpā dhammā abhivaḍḍheyyunti. Tesaṃ bhikkhave sattānaṃ evaṃ kāmānaṃ evaṃ chandānaṃ evaṃ adhippāyānaṃ aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti, iṭṭhā kantā manāpā dhammā parihāyanti. Tatra tumhe bhikkhave1 kaṃ hetuṃ paccethāti2. " Bhagavaṃmūlakā [PTS Page 310] [\q 310/] no bhante dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā. Sādhu vata bhante3 bhagavantaṃyeva4 paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantī"ti. Tena hi bhikkhave suṇātha, sādhukaṃ manasi karotha, bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

3. Idha bhikkhave assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto sevitabbe dhamme na jānāti, asevitabbe dhamme na jānāti, bhajitabbe dhamme na jānāti, abhajitabbe dhamme na jānāti.So sevitabbe dhamme ajānanto asevitabbe dhamme ajānanto, bhajitabbe dhamme ajānanto abhajitabbe dhamme ajānanto, asevitabbe dhamme sevati sevitabbe dhamme na sevati, abhajitabbe dhamme bhajati, bhajitabbe dhamme na bhajati. Tassa asevitabbe dhamme sevato sevitabbe dhamme asevato, abhajitabbe dhamme bhajato bhajitabbe dhamme abhajato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti. Iṭṭhā kantā manāpā dhammā parihāyanti. Taṃ kissa hetu? Evaṃ hetaṃ bhikkhave hoti yathā taṃ aviddasuno.

-----------------------

1. Tatra bhikkhave, sī 2. Taṃ kissahetu, syā 3. Sādhu bhante, sī 4. Bhagavantaññeva, mū .Sī machasaṃ. Syā [PTS]

[BJT Page 730] [\x 730/]

4. Sutavā ca kho bhikkhave ariyasāvako ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṃ dassāvī sappurisadhammassa kovido sapapurisadhamme suvinīto sevitabbe dhamme pajānāti1 asevitabbe dhamme pajānāti, bhajitabbe dhamme pajānāti abhajitabbe dhamme pajānāti. So sevitabbe dhamme pajānanto2 asevitabbe dhamme pajānanto, bhajitabbe dhamme pajānanto abhajitabbe dhamme pajānanto, asevitabbe dhamme na sevati, sevitabbe dhamme sevati. Abhajitabbe dhamme na bhajati, bhajitabbe dhamme bhajati. Tassa asevitabbe dhamme asevato sevitabbe dhamme sevato, abhajitabbe dhamme abhajato bhajitabbe dhamme bhajato, aniṭṭhā akantā amanāpā dhammā parihāyanti. Iṭṭhā kantā manāpā dhammā abhivaḍḍhanti. Taṃ kissa hetu? Evaṃ hetaṃ bhikkhave hoti yathā taṃ viddasuno.

5. Cattārimāni bhikkhave dhammasamādānāni. Katamāni cattāri?

Atthi bhikkhave dhammasamādānaṃ paccuppannadukkhañceva āyatiñca dukkha vipākaṃ. Atthi bhikkhave dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ. Atthi bhikkhave dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ. Atthi bhikkhave [PTS Page 311] [\q 311/] dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ. Atthi bhikkhave dhammasamādānaṃ paccuppannasukhañceva āyatiñca sukhavipākaṃ.

6. Tatra bhikkhave yadidaṃ3 dhammasamādānaṃ paccuppannadukkhañceva āyatiñca dukkhavipākaṃ, taṃ avidvā4 avijjāgato yathābhūtaṃ nappajānāti. Idaṃ kho dhammasamādānaṃ paccuppannadukkhañceva āyatiñca dukkhavipākanti. Taṃ avidvā avijjāgato yathābhūtaṃ appajānanto taṃ sevati, taṃ na parivajjeti. Tassa taṃ sevato taṃ aparivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti. Iṭṭhā kantā manāpā dhammā parihāyanti taṃ kissahetu? Evaṃ hetaṃ bhikkhave hoti yathā taṃ aviddasuno.

7. Tatra bhikkhave yadidaṃ3 dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ, taṃ avidvā4 avijjāgato yathābhūtaṃ nappajānāti. Idaṃ kho dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākanti. Taṃ avidvā avijjāgato yathābhūtaṃ appajānanto taṃ sevati, taṃ na parivajjeti. Tassa taṃ sevato taṃ aparivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti. Iṭṭhā kantā manāpā dhammā parihāyanti taṃ kissa hetu? Evaṃ hetaṃ bhikkhave hoti yathā taṃ aviddasuno.

------------------------

1. Jānāti, machasaṃ. Syā 2. Jānanto, machasaṃ. Syā 3. Yamidaṃ, machasaṃ. Syā PTS. 4. Aviddhā, syā. 5. Aviddasunoti, syā.

[BJT Page 732] [\x 732/]

8. Tatra bhikkhave yadidaṃ3 dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ, taṃ avidvā2 avijjāgato yathābhūtaṃ nappajānāti. Idaṃ kho dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākanti. Taṃ avidvā avijjāgato yathābhūtaṃ appajānanto taṃ na sevati, taṃ parivajjeti. Tassa taṃ asevato taṃ parivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti. Iṭṭhā kantā manāpā dhammā parihāyanti taṃ kissahetu? Evaṃ hetaṃ bhikkhave hoti yathā taṃ aviddasuno.

9. Tatra bhikkhave yadidaṃ3 dhammasamādānaṃ paccuppanna sukhañceva āyatiñca sukhavipākaṃ,3 taṃ avidvā avijjāgato yathābhūtaṃ nappajānāti. Idaṃ kho dhammasamādānaṃ paccuppannasukhañceva āyatiñca sukhavipākanti. Taṃ avidvā avijjāgato yathābhūtaṃ appajānanto taṃ na sevati, taṃ parivajjeti. Tassa taṃ asevato taṃ parivajjayato aniṭṭhā akantā amanāpā dhammā abhivaḍḍhanti. Iṭṭhā kantā manāpā dhammā parihāyanti taṃ kissahetu? Evaṃ hetaṃ bhikkhave hoti yathā taṃ aviddasuno.

10. Tatra bhikkhave yadidaṃ dhammasamādānaṃ paccuppannadukkhañceva āyatiñca dukkhavipākaṃ, taṃ vidvā4 vijjāgato yathābhūtaṃ pajānāti. Idaṃ kho dhammasamādānaṃ paccuppannadukkhañceva āyatiñca dukkhavipākanti. Taṃ vidvā vijjāgato yathābhūtaṃ pajānanto taṃ na sevati, taṃ parivajjeti. Tassa taṃ asevato taṃ parivajjayato [PTS Page 312] [\q 312/] aniṭṭhā akantā amanāpā dhammā parihāyanti. Iṭṭhā kantā manāpā dhammā abhivaḍḍhanti taṃ kissahetu? Evaṃ hetaṃ bhikkhave hoti yathā taṃ viddasuno.

11. Tatra bhikkhave yadidaṃ dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ, taṃ vidvā vijjāgato yathābhūtaṃ pajānāti. Idaṃ kho dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākanti. Taṃ vidvā vijjāgato yathābhūtaṃ pajānanto taṃ na sevati, taṃ parivajjeti. Tassa taṃ asevato taṃ parivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti. Iṭṭhā kantā manāpā dhammā abhivaḍḍhanti. Taṃ kissahetu? Evaṃ hetaṃ bhikkhave hoti yathā taṃ viddasuno.

------------------------

1. Yamidaṃ, machasaṃ. Syā [PTS] 2. Aviddhā, syā. 3. Sukhavipākanti, machasaṃ 4. Viddhā, syā 5. Viddasunoti, syā.

[BJT Page 734] [\x 734/]

12. Tatra bhikkhave yadidaṃ3 dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ, taṃ vidvā4 vijjāgato yathābhūtaṃ pajānāti. Idaṃ kho dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākanti. Taṃ vidvā vijjāgato yathābhūtaṃ pajānanto taṃ sevati, taṃ na parivajjeti. Tassa taṃ sevato taṃ aparivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti. Iṭṭhā kantā manāpā dhammā abhivaḍḍhanti taṃ kissahetu? Evaṃ hetaṃ bhikkhave hoti yathā taṃ viddasuno.

13. Tatra bhikkhave yadidaṃ3 dhammasamādānaṃ paccuppannasukhañceva āyatiñca sukhavipākaṃ, taṃ vidvā4 vijjāgato yathābhūtaṃ pajānāti. Idaṃ kho dhammasamādānaṃ paccuppannasukhañceva āyatiñca sukhavipākanti. Taṃ vidvā vijjāgato yathābhūtaṃ pajānanto taṃ sevati, taṃ na parivajjeti. Tassa taṃ sevato taṃ aparivajjayato aniṭṭhā akantā amanāpā dhammā parihāyanti. Iṭṭhā kantā manāpā dhammā abhivaḍḍhanti taṃ kissahetu? Evaṃ hetaṃ bhikkhave hoti yathā taṃ viddasuno.

[PTS Page 313] [\q 313/]

14. Katamañca bhikkhave dhammasamādānaṃ paccuppannadukkhañceva āyatiñca dukkhavipākaṃ?

Idha bhikkhave ekacco sahāpi dukkhena sahāpi domanassena pāṇātipātī hoti pāṇātipātapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti. Sahāpi dukkhena sahāpi domanassena adinnādāyī hoti adinnādānapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti. Sahāpi dukkhena sahāpi domanassena kāmesu micchācārī hoti. Kāmesu micchācārapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti. Sahāpi dukkhena sahāpi domanassena musāvādī hoti. Musāvādapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti. Sahāpi dukkhena sahāpi domanassena pisunāvāco2 hoti. Pisunāvācapaccayā ca3 dukkhaṃ domanassaṃ paṭisaṃvedeti. Sahāpi dukkhena sahāpi domanassena pharusāvāvo4 hoti pharusāvācapaccayā ca5 dukkhaṃ domanassaṃ paṭisaṃvedeti. Sahāpi dukkhena sahāpi domanassena samphappalāpī hoti. Samphappalāpapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti. Sahāpi dukkhena sahāpi domanassena abhijjhālu hoti. Abhijjhāpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti. Sahāpi dukkhena sahāpi domanassena byāpannacitto hoti. Byāpādapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti. Sahāpi dukkhena sahāpi domanassena micchādiṭṭhi hoti. Micchādiṭṭhipaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti. So kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati6. Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannadukkhañceva āyatiñca dukkhavipākaṃ.

------------------------

1. Viddhā, syā 2. Pisuṇavāco, machasaṃ, syā. 3. Pisuṇāvācāpaccayā, sīmu. Pisuṇavācāpaccayā, machasaṃ syā. 4. Pharusavāco, machasaṃ. Syā 5. Pharusāvācapaccayā, sīmu. Pharusavācāpaccayā, machasaṃ. Syā. 6. Uppajjati, sī.

[BJT Page 736] [\x 736/]

15. Katamañca bhikkhave dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ?

Idha bhikkhave ekacco sahāpi sukhena sahāpi somanassena pāṇātipātī hoti. Pāṇātipātapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti. Sahāpi sukhena sahāpi somanassena adinnādāyī hoti adinnādānapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti. Sahāpi sukhena sahāpi somanassena kāmesu micchācārī hoti kāmesu micchācārapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti. Sahāpi sukhena sahāpi somanassena musāvādī hoti. Musāvādapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti. Sahāpi sukhena sahāpi somanassena pisunāvāco1 hoti. Pisunāvācapaccayā [PTS Page 314] [\q 314/] ca2 sukhaṃ somanassaṃ paṭisaṃvedeti. Sahāpi sukhena sahāpi somanassena pharusāvāco3 hoti. Pharusāvācapaccayā4 ca sukhaṃ somanassaṃ paṭisaṃvedeti. Sahāpi sukhena sahāpi somanassena samphappalāpī hoti. Samphappalāpapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti. Sahāpi sukhena sahāpi somanassena abhijjhālu hoti. Abhijjhāpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti. Sahāpi sukhena sahāpi somanassena byāpannacitto hoti. Byāpādapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti. Sahāpi sukhena sahāpi somanassena micchādiṭṭhi hoti. Micchādiṭṭhipaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti. So kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ.

16. Katamañca bhikkhave dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ?

Idha bhikkhave ekacco sahāpi dukkhena sahāpi domanassena pāṇātipātā paṭivirato hoti. Pāṇātipātā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti. Sahāpi dukkhena sahāpi domanassena adinnādānā paṭivirato hoti. Adinnādānā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti. Sahāpi dukkhena sahāpi domanassena kāmesu micchācārā paṭivirato hoti. Kāmesu micchācārā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti. Sahāpi dukkhena sahāpi domanassena musāvādā paṭivirato hoti. Musāvādā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti. Sahāpi dukkhena sahāpi domanassena pisunāya vācāya5 paṭivirato hoti. Pisunāya vācāya veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti. Sahāpi dukkhena sahāpi domanassena pharusāya vācāya6 paṭivirato hoti. Pharusāya vācāya veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti. Sahāpi dukkhena sahāpi domanassena samphappalāpā paṭivirato hoti. Samphappalāpā veramaṇīpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti.-

--------------------------

1. Pisuṇavāco, machasaṃ.Syā 2. Pisuṇāvācāpaccayā. Sīmu. Pisuṇavācā paccayā, machasaṃ syā. 3. Pharusavāco, machasaṃ syā 4. Pharusāvācāpaccayā, sīmu. Pharusavāpaccayā, machasaṃ syā 5. Pisuṇāvācā, sīmu. 6. Pharusāvācā, sīmu.

[BJT Page 738] [\x 738/]

Sahāpi dukkhena sahāpi domanassena anabhijjhālu hoti. Anabhijjhāpaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti. Sahāpi dukkhena sahāpi domanassena abyāpannacitto hoti. Abyāpādapaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti. Sahāpi [PTS Page 315] [\q 315/] dukkhena sahāpi domanassena sammādiṭṭhi hoti. Sammādiṭṭhipaccayā ca dukkhaṃ domanassaṃ paṭisaṃvedeti. So kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati.1 Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ.

17. Katamañca bhikkhave dhammasamādānaṃ paccuppannasukhañceva āyatiñca sukhavipākaṃ?

Idha bhikkhave ekacco sahāpi sukhena sahāpi somanassena pāṇātipātā paṭivirato hoti. Pāṇātipātā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti. Sahāpi sukhena sahāpi somanassena adinnādānā paṭivirato hoti. Adinnādānā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti. Sahāpi sukhena sahāpi somanassena kāmesu micchācārā paṭivirato hoti. Kāmesu micchācārā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti. Sahāpi sukhena sahāpi somanassena musāvādā paṭivirato hoti. Musāvādā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti. Sahāpi sukhena sahāpi somanassena pisunāya vācāya2 paṭivirato hoti. Pisunāya vācāya veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti. Sahāpi sukhena sahāpi somanassena pharusāya vācāya3 paṭivirato hoti. Pharusāya vācāya veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti. Sahāpi sukhena sahāpi somanassena samphappalāpā paṭivirato hoti. Samphalāpā veramaṇīpaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti. Sahāpi sukhena sahāpi somanassena anabhijjhālu hoti. Anabhijjhāpaccayā ca sukhaṃ somanassaṃ paṭisaṃ vedeti. Sahāpi sukhena sahāpi somanassena abyāpannacitto hoti. Abyāpādapaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti. Sahāpi sukhena sahāpi somanassena sammādiṭṭhi hoti. Sammādiṭṭhipaccayā ca sukhaṃ somanassaṃ paṭisaṃvedeti. So kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Idaṃ vuccati bhikkhave dhammasamādānaṃ paccuppannasukhañceva āyatiñca sukhavipākaṃ.

Imāni kho bhikkhave cattāri dhammasamādānāni.

18. Seyyathāpi bhikkhave tittakālāpu4 visena saṃsaṭṭho, atha puriso āgaccheyya jīvitukāmo amaritukāmo, sukhakāmo dukkhapaṭikkūlo, tamenaṃ evaṃ vadeyyuṃ: ’ambho purisa, ayaṃ tittakālāpuvisena saṃsaṭṭho. Sace ākaṃkhasi piva 5. [PTS Page 316] [\q 316/] tassa te pivato6 ceva nacchādessati vaṇṇenapi gandhenapi rasenapi. -

------------------------

1. Uppajjati. Sī 2. Pisuṇāvāca,sī - katthaci 3. Pharusāvācā, sī katthaci. 4. Tittakālābu, machasaṃ[PTS] sī.Katthaci. Tittikālābū, syā. 5. Pīpa,sīmu. 6. Pi to, sīmu.

[BJT Page 740] [\x 740/]

Pivitvā1 ca pana maraṇaṃ vā nigacchasi2 maraṇamattaṃ vā dukkhanti. So taṃ apaṭisaṅkhāya3 piveyya, na paṭinissajjeyya.4 Tassa taṃ pivato ceva nacchādeyya vaṇṇenapi gandhenapi rasenapi. Pivitvā ca pana maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Tathūpamāhaṃ bhikkhave imaṃ dhammasamādānaṃ vadāmi yamidaṃ 5 ,dhammasamādānaṃ paccuppannadukkhañceva āyatiñca dukkhavipākaṃ.(1)

19. Seyyathāpi bhikkhave āpānīyakaṃso vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saṃsaṭṭho, atha puriso āgaccheyya jīvitukāmo amaritukāmo, sukhakāmo dukkha paṭikkūlo. Tamenaṃ evaṃ vadeyyuṃ: ’ambho purisa, ayaṃ āpānīyakaṃso6 vaṇṇasampanno gandhasampanno rasasampanno, so ca kho visena saṃsaṭṭho. Sace ākaṅkhasi piva. Tassa te pivato hi kho chādessati vaṇṇenapi gandhenapi rasenapi. Pivitvā ca pana maraṇaṃ vā nigacchasi maraṇamattaṃ vā dukkhanti. So taṃ apaṭisaṅkhāya piveyya, na paṭinissajjeyya. Tassa taṃ pivato hi kho chādeyya vaṇṇenapi gandhenapi rasenapi. Pivitvā ca pana maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. Tathūpamāhaṃ bhikkhave imaṃ dhammasamādānaṃ vadāmi yamidaṃ dhammasamādānaṃ paccuppannasukhaṃ āyatiṃ dukkhavipākaṃ.(2)

20. Seyyathāpi bhikkhave pūtimuttaṃ nānābhesajjehi saṃsaṭṭhaṃ, atha puriso āgaccheyya paṇḍurogī. Tamenaṃ evaṃ vadeyyuṃ: ’ambho purisa, idaṃ pūtimuttaṃ nānābhesajjehi saṃsaṭṭhaṃ. Sace ākaṅkhasi piva. Tassa te pivato hi kho nacchādessati vaṇṇenapi gandhenapi rasenapi, pivitvā ca pana sukhī bhavissasī’ti. So taṃ paṭisaṅkhāya piveyya na paṭinissajjeyya. Tassa taṃ pivato hi kho nacchādeyya vaṇṇenapi gandhenapi rasenapi. Pivitvā ca pana sukhī assa. Tathūpamāhaṃ bhikkhave imaṃ dhammasamādānaṃ vadāmi yamidaṃ dhammasamādānaṃ paccuppannadukkhaṃ āyatiṃ sukhavipākaṃ.(3)

21. Seyyathāpi bhikkhave dadhi ca madhu ca sappi ca7 phāṇitañca ekajjhaṃ saṃsaṭṭhaṃ. Atha puriso āgaccheyya lohitapakkhandiko. Tamenaṃ evaṃ vadeyyuṃ: ambho purisa, [PTS Page 317] [\q 317/] imaṃ dadhi ca madhu ca sappi ca phāṇitañca ekajjhaṃ saṃsaṭṭhaṃ, sace ākaṅkhasi piva. Tassa te pivato ceva chādessati vaṇṇenapi gandhenapi rasenapi pivitvā ca pana sukhī bhavissasīti. So taṃ paṭisaṅkhāya piveyya, na paṭinissajjeyya.4 Tassa taṃ pivato ceva chādeyya vaṇṇenapi gandhenapi rasenapi. Pivitvā ca pana sukhī assa. Tathūpamāhaṃ bhikkhave imaṃ dhammasamādānaṃ vadāmi yamidaṃ dhammasamādānaṃ paccuppannasukhañceva āyatiñca sukhavipākaṃ.(4)

-----------------------

1. Pītvā, sīmu. 2. Niggacchasi, syā. 3. Appaṭisaṅkhāya, machasaṃ syā. 4. Nappaṭinissajjeyya, sī machasaṃ syā. [PTS] 5. ] Yadidaṃ, syā. 6. Āpāniyaka so, syā 7. Dadhiñca madhuñca sapapiñca,sīmu.

[BJT Page 742] [\x 742/]

22. Seyyathāpi bhikkhave vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve ādicco nabhaṃ abbhussukkamāno sabbaṃ ākāsagataṃ tamagataṃ abhivihacca bhāsati ca tapati ca virocati ca, evameva kho bhikkhave yamidaṃ dhammasamādānaṃ paccuppannasukhañceva āyatiñca sukhavipākaṃ, tadaññe1 puthusamaṇabrāhmaṇaparappavāde abhivihacca bhāsati ca tapati ca virocati cāti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Mahādhammasamādānasutta1 chaṭṭhaṃ.

------------------------

1. Tadaññe ca, sī.Katthaci.