[BJT Vol M - 1] [\z M /] [\w I /]
[PTS Vol M - 1] [\z M /] [\f I /]
[PTS Page 317] [\q 317/]
[BJT Page 744] [\x 744/]

Suttantapiṭake
Majjhimanikāyo
Mūlapaṇṇāsako
5. Cūḷayamakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1.5.7.
(47) Vīmaṃsakasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

2. Vīmaṃsakena bhikkhave bhikkhunā parassa cetopariyāyaṃ ajānantena tathāgate samannesanā kātabbā ’sammāsambuddho vā no vā’ iti viññāṇāyāti.

"Bhagavaṃmūlakā no bhante dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā. Sādhu vata bhante bhagavantaṃ yeva paṭibhātu etassa bhāsitassa attho. Bhagavato sutvā bhikkhū dhāressantīti.".1.

Tena hi bhikkhave suṇātha, sādhukaṃ manasi karotha, [PTS Page 318] [\q 318/] bhāsissāmīti. Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

3. Vīmaṃsakena bhikkhave bhikkhunā parassa cetopariyāyaṃ ajānantena dvīsu dhammesu tathāgato samannesitabbo: cakkhusotaviññeyyesu dhammesu-

Ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā, saṃvijjanti vā te tathāgatassa no vā’ti. Tamenaṃ samannesamāno evaṃ jānāti: ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā, na te tathāgatassa saṃvijjantī ’ti.(1)

Yato naṃ samannesamāno evaṃ jānāti: ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā, na te tathāgatassa saṃvijjantīti. Tato naṃ uttariṃ samannesati: ye vītimissā2 cakkhusotaviññeyyā dhammā, saṃvijjanti vā te tathāgatassa no vā’ti. Tamenaṃ samannesamāno evaṃ jānāti: ye vītimissā2 cakkhusotaviññeyyā dhammā, na te tathāgatassa saṃvijjantīti.(2)

-------------------------

1. Dhārissantīti, machasaṃ, 2. Vetimissā, sī. Katthaci.

[BJT Page 746] [\x 746/]

Yato naṃ samannesamāno evaṃ jānāti: ye vītimissā cakkhusotaviññeyyā dhammā, na te tathāgatassa saṃvijjantīti. Tato naṃ uttariṃ samannesati: ye vodātā cakkhusotaviññeyyā dhammā, saṃvijjanti vā te tathāgatassa no vāti. Tamenaṃ samannesamāno evaṃ jānāti: ye vodātā cakkhusotaviññeyyā dhammā, saṃvijjanti te tathāgatassāti.(3)

Yato naṃ samannesamāno evaṃ jānāti: ye vodātā cakkhusotaviññeyyā dhammā, saṃvijjanti te tathāgatassāti. Tato naṃ uttariṃ samannesati: dīgharattaṃ samāpanno ayamāyasmā1 imaṃ kusalaṃ dhammaṃ, udāhu ittarasamāpannoti. Tamenaṃ samannesamāno evaṃ jānāti: dīgharattaṃ samāpanno ayamāyasmā imaṃ kusalaṃ dhammaṃ, nāyamāyasmā ittarasamāpannoti.(4)

Yato naṃ samannesamāno evaṃ jānāti: dīgharattaṃ samāpanno ayamāyasmā imaṃ kusalaṃ dhammaṃ, nāyamāyasmā ittarasamāpannoti. Tato naṃ uttariṃ samannesati: ñattajjhāpanno 2 ayamāyasmā bhikkhu yasampatto,3 saṃvijjantassa idhekacce ādīnavāti.

"Na tāva bhikkhave bhikkhuno idhekacce ādīnavā saṃvijjanti yāva na ñattajjhāpanno2 hoti yasampatto3. Yato ca kho bhikkhave bhikkhu ñattajjhāpanno hoti yasampatto, athassa idhekacce ādīnavā saṃvijjanti."

Tamenaṃ samannesamāno evaṃ jānāti. ¥attajjhāpanno2 ayamāyasmā bhikkhu yasampatto,3 nāssa idhekacce ādīnavā saṃvijjantīti,(5)

Yato naṃ samannesamāno evaṃ jānāti: ñattajjhāpanno [PTS Page 319] [\q 319/] ayamāyasmā bhikkhu yasampatto, nāssa idhekacce ādīnavā saṃvijjantīti tato naṃ uttariṃ samantesati: abhayūparato ayamāyasmā nāyamāyasmā bhayūparato, vītarāgattā kāme na sevati khayā rāgassāti. Tamenaṃ samannesamāno evaṃ jānāti: abhayūparato ayamāyasmā, nāyamāyasmā bhayūparato, vītarāgattā kāme na sevati khayā rāgassāti.(6)

------------------------

1.Ayaṃ ayasmā, sī. 2. ¥ātajjhāpanto, syā. 3. Yasappatto,

[BJT Page 748] [\x 748/]

Tañce bhikkhave bhikkhuṃ pare evaṃ puccheyyuṃ: " ko panāyasmato ākārā ke anvayā yenāyasmā evaṃ vadeti:1 abhayūparato ayamāyasmā nāyamāyasmā bhayūparato, vītarāgattā kāme na sevati khayā rāgassā"ti. Sammā byākaramāno2 bhikkhave bhikkhu evaṃ byākareyya:3 tathā hi pana ayamāyasmā saṅghe vā viharanto eko vā viharanto, ye ca tattha sugatā, ye ca tattha duggatā, ye ca tattha gaṇamanusāsanti, ye ca idhekacce āmisesu sandissanti, ye ca idhekacce āmisena anupalittā, nāyamāyasmā taṃ tena avajānāti. Sammukhā kho pana me taṃ bhagavato sutaṃ sammukhā paṭiggahītaṃ: " abhayūparatohamasmi, nāhamasmi bhayūparato, vītarāgattā kāme na sevāmi khayā rāgassā"ti.

4. Tatra bhikkhave tathāgatova uttariṃ paṭipucchitabbo:

" Ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā, saṃvijjanti vā te tathāgatassa no vā"ti. Byākaramāno bhikkhave tathāgato evaṃ byākareyya: ye saṅkiliṭṭhā cakkhusotaviññeyyā dhammā na te tathāgatassa saṃvijjantīti.(1)

"Ye vītimissā cakkhusotaviññeyyā dhammā, saṃvijjanti vā te tathāgatassa no vā’ti. Byākaramāno bhikkhave tathāgato evaṃ byākareyya: ye vītimissā cakkhusotaviññeyyā dhammā na te tathāgatassa saṃvijjantīti.(2)

"Ye vodātā cakkhusotaviññeyyā dhammā, saṃvijjanti vā te tathāgatassa no vā’ti. Byākaramāno bhikkhave tathāgato evaṃ byākareyya: ye vodātā cakkhusotaviññeyyā dhammā saṃvijjanti te tathāgatassa etapathohamasmi4 etagocaro, no ca tena tammayoti(3)

-------------------------

1. Vadesi, sīmu, machasaṃ. 2. Vyākaramāno, sī. 3. Vyākareyya, sī 4. Etāpathohamasmi- itipi pāṭho, aṭṭhakathā.

[BJT Page 750] [\x 750/]

5. Evaṃ vādiṃ kho bhikkhave satthāraṃ arahati sāvako upasaṅkamituṃ dhammasavaṇāya. Tassa satthā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ. Yathā yathā kho bhikkhave bhikkhuno satthā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ, tathā tathā so tasmiṃ dhamme abhiññāya idhekaccaṃ dhammaṃ [PTS Page 320] [\q 320/] dhammesu niṭṭhaṃ gacchati, satthari pasīdati: sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno saṅghoti.

6. Tañca bhikkhave bhikkhuṃ pare evaṃ puccheyyuṃ: ke panāyasmato ākārā ke anvayā yenāyasmā evaṃ vadeti: sammā sambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno saṅgho’ti. Sammā byākaramāno bhikkhave bhikkhu evaṃ byākareyya: idhāhaṃ āvuso yena bhagavā tenupasaṅkamiṃ dhammasavaṇāya. Tassa me bhagavā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ. Yathā yathā me āvuso bhagavā dhammaṃ deseti uttaruttariṃ paṇītapaṇītaṃ kaṇhasukkasappaṭibhāgaṃ, tathā tathāhaṃ tasmiṃ dhamme abhiññāya idhekaccaṃ dhammaṃ dhammesu niṭṭhamagamaṃ, satthari pasīdiṃ: sammā sambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno saṅgho’ti.

7. Yassa kassa ci bhikkhave imehi ākārehi imehi padehi imehi byañjanehi tathāgate saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā, ayaṃ vuccatī bhikkhave ākāravatī saddhā dassanamūlikā daḷhā, asaṃhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ.

Evaṃ kho bhikkhave tathāgate dhammasamannesanā hoti. Evañca pana tathāgato dhammatāsusamanniṭṭho hotīti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Vīmaṃsakasuttaṃ sattamaṃ.