[BJT Vol M - 1] [\z M /] [\w I /]
[PTS Vol M - 1] [\z M /] [\f I /]
[PTS Page 320] [\q 320/]
[BJT Page 752] [\x 752/]

Suttantapiṭake
Majjhimanikāyo
Mūlapaṇṇāsako
5. Cūḷayamakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1.5.8.
(48) Kosambiyasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme. Tena kho samayena kosambiyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti. Te na ceva aññamaññaṃ saññapenti, na ca saññattiṃ upenti, na ca aññamaññaṃ nijjhāpenti, na ca nijjhattiṃ upenti.

2. Atha kho [PTS Page 321] [\q 321/] aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca: idha bhante kosambiyaṃ bhikkhū bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti. Te na ceva aññamaññaṃ saññāpenti, na ca saññattiṃ upenti, na ca aññamaññaṃ nijjhāpenti, na ca nijjhattiṃ upentīti.

3. Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi: ehi tvaṃ bhikkhu mama vacanena te bhikkhū āmantehi ’satthāyasmante āmantetī’ti. Evambhanteti kho so bhikkhu bhagavato paṭissutvā yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: satthā āyasmante āmantetīti. Evamāvusoti kho te bhikkhū tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkamiṃsu. Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho te bhikkhū bhagavā etadavoca: saccaṃ kira tumhe bhikkhave bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharatha, te na ceva aññamaññaṃ saññāpetha, na ca saññattiṃ upetha, te naceva aññamaññaṃ nijjhāpetha, na ca nijjhattiṃ upethāti. " Evambhante".

4. Taṃ kiṃ maññatha bhikkhave yasmiṃ tumhe samaye bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharatha, api nu tumhākaṃ tasmiṃ samaye mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca, mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca, mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho cāti ’ no hetambhante’. Ca ca

[BJT Page 754] [\x 754/]

Iti kira bhikkhave yasmiṃ tumhe bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharatha, neva tumhākaṃ tasmiṃ samaye mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca. Na mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca. Na mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca. Atha kiṃ carahi tumhe moghapurisā kiṃ jānantā kiṃ passantā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ [PTS Page 322] [\q 322/] mukhasattīhi vitudantā viharatha, te na ceva aññamaññaṃ saññāpetha, na ca saññattiṃ upetha, na ca aññamaññaṃ nijjhāpetha, na ca nijjhattiṃ upetha. Taṃ hi tumhākaṃ moghapurisā bhavissati dīgharattaṃ ahitāya dukkhāyāti.

5. Atha kho bhagavā bhikkhū āmantesi: chayime bhikkhave dhammā sārāṇīyā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmāggiyā ekībhāvāya saṃvattanti. Katame cha?

Idha bhikkhave bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.(1)

Puna ca paraṃ bhikkhave bhikkhuno mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.(2)

Puna ca paraṃ bhikkhave bhikkhuno mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.(3)

Puna ca paraṃ bhikkhave bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattampi, tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇa bhogī. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvaya saṃvattati.(4)

[BJT Page 756] [\x 756/]

Puna ca paraṃ bhikkhave bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujissāni viññuppasatthāni aparāmaṭṭhāni samādhisaṃvattanikāni, tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.(5)

Puna ca paraṃ bhikkhave bhikkhu yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvī ceva raho ca. Ayampi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṅgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati.(6)

Ime kho bhikkhave cha sārāṇīyā dhammā piyakaraṇā garukaraṇā saṅgahāya avivādāya sāmaggiyā ekībhāvaya saṃvattanti.

Imesaṃ kho bhikkhave channaṃ sārāṇīyānaṃ dhammānaṃ etaṃ aggaṃ etaṃ saṅgāhikaṃ etaṃ saṃghātanikaṃ yadidaṃ yāyaṃ diṭṭhi ariyā niyyātikā niyyāti takkarassa sammā dukkhakkhayāya. Seyyathāpi bhikkhave kūṭāgārassa etaṃ aggaṃ etaṃ saṅgāhakaṃ etaṃ saṃghātanikaṃ yadidaṃ kūṭaṃ, evameva kho [PTS Page 323] [\q 323/] bhikkhave imesaṃ channaṃ sārāṇīyānaṃ dhammānaṃ etaṃ aggaṃ etaṃ saṅgāhikaṃ etaṃ saṃghātanikaṃ yadidaṃ yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya.

6. Kathañca bhikkhave yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammā dukkhakkhayāya?

Idha bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti paṭisañcikkhati: atthi nu kho me taṃ pariyuṭṭhānaṃ ajjhattaṃ appahīnaṃ yenāhaṃ pariyuṭṭhānena pariyuṭṭhitacitto yathābhūtaṃ na jāneyyaṃ na passeyyanti.

[BJT Page 758] [\x 758/]

"Sace bhikkhave bhikkhu kāmarāga pariyuṭṭhito hoti, pariyuṭṭhitacittova hoti. Sace bhikkhave bhikkhu byāpādapariyuṭṭhito hoti, pariyuṭṭhitacittova hoti. Sace bhikkhave bhikkhu thīnamiddhapariyuṭṭhito hoti, pariyuṭṭhitacittova hoti. Sace bhikkhave bhikkhu uddhaccakukkuccapariyuṭṭhito hoti, pariyuṭṭhitacittova hoti. Sace bhikkhave bhikkhu vicikicchāpariyuṭṭhito hoti, pariyuṭṭhitacittova hoti. Sace bhikkhave bhikkhu idhalokacintāya pasuto hoti, pariyuṭṭhitacittova hoti. Sace bhikkhave bhikkhu paralokacintāya pasuto hoti, pariyuṭṭhitacittova hoti. Sace bhikkhave bhikkhu bhaṇḍanajāto kalahajāto vivādāpanno aññamaññaṃ1 mukhasattīhi vitudanto viharati, pariyuṭṭhitacittova hoti."

So evaṃ pajānāti: natthi kho me taṃ pariyuṭṭhānaṃ ajjhattaṃ appahīnaṃ yenāhaṃ pariyuṭṭhānena pariyuṭṭhitacitto yathābhūtaṃ na jāneyyaṃ na passeyyaṃ. Suppaṇihitaṃ me mānasaṃ saccānaṃ bodhāyāti. Idamassa paṭhamaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.(1)

7. Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati: imaṃ nu kho ahaṃ diṭṭhiṃ āsevanto bhāvento bahulīkaronto labhāmi paccattaṃ samathaṃ, labhāmi paccattaṃ nibbutinti. So evaṃ pajānāti: imaṃ kho ahaṃ diṭṭhiṃ āsevanto bhāvento bahulīkaronto labhāmi paccattaṃ samathaṃ, labhāmi paccattaṃ nibbutinti. Idamassa dutiyaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.(2)

8. Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati: yathārūpāyāhaṃ diṭṭhiyā samannāgato, atthi nu kho ito bahiddhā añño samaṇo vā brāhmaṇo vā tathārūpāya diṭṭhiyā samannāgatoti. So evaṃ pajānāti: yathārūpāyāhaṃ diṭṭhiyā samannāgato, natthi ito bahiddhā añño samaṇo vā brāhmaṇo [PTS Page 324] [\q 324/] vā tathārūpāya diṭṭhiyā samannāgatoti. Idamassa tatiyaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.(3)

------------------------

1.’Aññamaññaṃ’ iti sīmu potthake ūnaṃ.

[BJT Page 760] [\x 760/]

9. Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati: yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato, ahampi tathārūpāya dhammatāya samannāgatoti.

"Kathaṃrūpāya ca bhikkhave dhammatāya diṭṭhisampanno puggalo samannāgato? Dhammatā esā bhikkhave diṭṭhisampannassa puggalassa: kiñcāpi tathārūpiṃ āpattiṃ1 āpajjati yathārūpāya āpattiyā uṭṭhānaṃ2 paññāyati, atha kho khippameva satthari vā viññūsu vā sabrahmacārīsu deseti vivarati uttānī3 karoti. Desetvā vivaritvā uttānī karitvā4 āyatiṃ saṃvaraṃ āpajjati. Seyyathāpi bhikkhave daharo kumāro mando uttānaseyyako hatthena vā pādena vā aṅgāraṃ akkamitvā khippameva paṭisaṃharati, evameva kho bhikkhave dhammatā esā diṭṭhisampannassa puggalassa: kiñcāpi tathārūpiṃ āpattiṃ1 āpajjati yathārūpāya āpattiyā uṭṭhānaṃ2 paññāyati, atha kho naṃ khippameva satthari vā viññūsu vā sabrahmacārīsu deseti vivarati uttānī3 karoti. Desetvā vivaritvā uttānī karitvā4 āyatiṃ saṃvaraṃ āpajjati."

So evaṃ pajānāti: yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato, ahampi tathārūpāya dhammatāya samannāgatoti. Idamassa catutthaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.(4)

10. Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati: yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato, ahampi tathā rūpāya dhammatāya samannāgatoti.

"Kathaṃ rūpāya ca bhikkhave dhammatāya diṭṭhisampanno puggalo samannāgato? Dhammatā esā bhikkhave diṭṭhisampannassa puggalassa: kiñcāpi yāni tāni sabrahmacārīnaṃ uccāvacāni kiṅkaraṇīyāni, tattha ussukkaṃ āpanno5 hoti. Atha khvāssa6 tibbāpekkhā7 hoti adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāya. Seyyathāpi bhikkhave gāvī taruṇavacchā thambañca8 ālumpati9 vacchakañca apavīṇati,10 evameva kho bhikkhave dhammatā esā diṭṭhisampannassa puggalassa: kiñcāpi yāni tāni sabrahmacārīnaṃ uccāvacāni kiṅkaraṇīyāni tattha ussukkaṃ āpanno hoti. Atha khvāssa tibbāpekkhā hoti adhisīlasikkhāya adhicittasikkhāya adhipaññāsikkhāya."

So evaṃ pajānāti: yathārūpāya dhammatāya diṭṭhisampanno puggalo samannāgato, ahampi tathārūpāya dhammatāya samannāgatoti. Idamassa pañcamaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.(5)

[PTS Page 325] [\q 325/]

--------------------------

1. Tathārūpiāpattiṃ, si kanthaci 2 vuṭṭhānaṃ sī 3. Uttāniṃ, machasaṃ 4. Uttāniṃ katvā, machasaṃ, uttānī katvā, syā.[PTS] uttāni katvā, sī. 5. Usasukkamāpanno, machasaṃ 6. Athakhvassa, syā 7. Tibbāpekhā, sī katthaci. 8. Dabbañca, machasaṃ. 9. Āluppati, syā 10. Apacinati, machasaṃ syā. Apaciṇāti, sī katthaci.

[BJT Page 762] [\x 762/]

11. Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati: yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato, ahampi tathārūpāya balatāya samannāgatoti.

"Kathaṃ rūpāya ca bhikkhave balatāya diṭṭhisampanno puggalo samannāgato? Balatā esā bhikkhave diṭṭhisampannassa puggalassa: yaṃ tathāgatappavedite dhammavinaye desiyamāne aṭṭhikatvā1 manasi katvā sabbacetaso samannāharitvā ohitasoto dhammaṃ suṇāti."

So evaṃ pajānāti: yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato, ahampi tathārūpāya balatāya samannāgatoti. Idamassa chaṭṭhaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.(6)

12. Puna ca paraṃ bhikkhave ariyasāvako iti paṭisañcikkhati: yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato, ahampi tathārūpāya balatāya samannāgatoti.

"Kathaṃ rūpāya ca bhikkhave balatāya diṭṭhisampanno puggalo samannāgato? Balatā esā bhikkhave diṭṭhisampannassa puggalassa: yaṃ tathāgatappavedite dhammavinaye desiyamāne labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ."

So evaṃ pajānāti: yathārūpāya balatāya diṭṭhisampanno puggalo samannāgato, ahampi tathārūpāya balatāya samannāgatoti. Idamassa sattamaṃ ñāṇaṃ adhigataṃ hoti ariyaṃ lokuttaraṃ asādhāraṇaṃ puthujjanehi.(7)

Evaṃ sattaṅgasamannāgatassa kho bhikkhave ariyasāvakassa dhammatā susamanniṭṭhā hoti sotāpattiphalasacchikiriyāya. Evaṃ sattaṅgasamannāgato kho bhikkhave ariyasāvako sotāpattiphalasamannāgato hotīti.

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

Kosambiyasuttaṃ aṭṭhamaṃ.

-------------------------

1. Aṭṭhiṃkatvā, machasaṃ.