[BJT Vol M - 1] [\z M /] [\w I /]
[PTS Vol M - 1] [\z M /] [\f I /]
[PTS Page 326] [\q 326/]
[BJT Page 764] [\x 764/]

Suttantapiṭake
Majjhimanikāyo
Mūlapaṇṇāsako
5. Cūḷayamakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1.5.9
(49) Brahmanimantanikasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi: bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca:

2. Ekamidāhaṃ bhikkhave samayaṃ ukkaṭṭhāyaṃ viharāmi subhagavane sālarājamūle. Tena kho pana bhikkhave samayena bakassa brahmuno evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: idaṃ niccaṃ idaṃ dhuvaṃ idaṃ sassataṃ idaṃ kevalaṃ idaṃ acavanadhammaṃ. Idaṃ hi na jāyati na jīyati na cavati na uppajjati. Ito ca panaññaṃ uttariṃ nissaraṇaṃ natthīti. Atha khvāhaṃ bhikkhave bakassa brahmuno cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ sammiñjeyya, evamevaṃ1 ukkaṭṭhāyaṃ subhagavane sālarājamūle antarahito tasmiṃ brahmaloke pāturahosiṃ.

3. Addasā kho maṃ bhikkhave bako brahmā dūratova āgacchantaṃ. Disvāna maṃ etadavoca: ehi kho mārisa, sāgataṃ2 mārisa, cirassaṃ kho mārisa imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. Idaṃ hi mārisa niccaṃ idaṃ dhuvaṃ idaṃ sassataṃ idaṃ kevalaṃ idaṃ acavanadhammaṃ. Idaṃ hi na jāyati na jīyati na mīyati na cavati na uppajjati.3 Ito ca panaññaṃ uttariṃ nissaraṇaṃ natthīti.

4. Evaṃ vutte ahaṃ bhikkhave bakaṃ brahmānaṃ4 etadavocaṃ: avijjāgato vata bho bako brahmā, avijjāgato vata bho bako brahmā: yatra hi nāma aniccaṃyeva samānaṃ niccanti vakkhati, addhuvaṃyeva samānaṃ dhuvanti vakkhati, asassataṃyeva samānaṃ sassatanti vakkhati, akevalaṃyeva samānaṃ kevalanti vakkhati, cavanadhammaṃ yeva samānaṃ acavanadhammanti vakkhati. Yattha ca pana jāyati ca jīyati ca mīyati ca cavati ca uppajjati ca, taṃ tathā vakkhati: idaṃ hi na jāyati na jīyati na mīyati na cavati na uppajjatīti. Santañca panaññaṃ uttariṃ nissaraṇaṃ natthaññaṃ uttariṃ nissaraṇanti vakkhatīti.

-----------------------

1. Evameva, machasaṃ, syā. Sī,katthaci, 2. Svāgataṃ, machasaṃ, syā. 3. Upapajjati, sī. [PTS] 4. Bakabrahmānaṃ,sī. 5. Adhuvaṃyeva,syā.

[BJT Page 766] [\x 766/]

5. Atha kho bhikkhave māro pāpimā aññataraṃ brahmapārisajjaṃ anvāvisitvā maṃ etadavoca: bhikkhu, bhikkhu, metamāsado, metamāsado. Eso hi bhikkhu brahmā mahābrahmā1 [PTS Page 327] [\q 327/] abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā seṭṭho sajjitā2 vasī pitā bhūtabhavyānaṃ.3

Ahesuṃ kho bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ paṭhavigarahakā paṭhavijigucchakā, āpagarahakā āpajigucchakā, tejagarahakā tejajigucchakā, vāyagarahakā vāyajigucchakā, bhūtagarahakā bhūtajigucchakā, devagarahakā devajigucchakā, pajāpatigarahakā pajāpatijigucchakā, brahmagarahakā brahmajigucchakā. Te kāyassa bhedā pāṇupacchedā hīne kāye patiṭṭhitā. Ahesuṃ pana bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ paṭhavippasaṃsakā4 paṭhavābhinandino, āpappasaṃsakā5 āpābhinandino, tejappasaṃsakā tejābhinandino, vāyappasaṃsakā vāyābhinandino, bhūtappasaṃsakā bhūtābhinandino, devappasaṃsakā devābhinandino, pajāpatippasaṃsakā pajāpatābhinandino, brahmappasaṃsakā brahmābhinandino. Te kāyassa bhedā pāṇupacchedā paṇīte kāye patiṭṭhitā.

Tantāhaṃ6 bhikkhu evaṃ vadāmi: iṅgha tvaṃ mārisa yadeva te brahmā āha, tadeva tvaṃ karohi. Mā tvaṃ brahmuno vacanaṃ upātivattittho. Sace kho tvaṃ bhikkhu brahmuno vacanaṃ upātivattissasi, seyyathāpi nāma puriso siriṃ āgacchantiṃ daṇḍena paṭippaṇāmeyya, seyyathāpi vā pana bhikkhu puriso narakappapāte7 papatanto hatthehi ca pādehi ca paṭhaviṃ virādheyya,8 evaṃ sampadamidaṃ bhikkhu tuyhaṃ bhavissati. Iṅgha tvaṃ mārisa yadeva te brahmā āha, tadeva tvaṃ karohi. Mā tvaṃ brahmuno vacanaṃ upātivattittho. Nanu tvaṃ bhikkhu passasi brahmaṃ parisaṃ sannisinnanti. Iti kho maṃ bhikkhave māro pāpimā brahmaṃ parisaṃ9 upanesi.

6. Evaṃ vutte ahaṃ bhikkhave māraṃ pāpimantaṃ etadavocaṃ: jānāmi kho tāhaṃ10 pāpima. Mā tvaṃ maññittho na maṃ jānātīti. Māro tvamasi pāpima. Yo ceva pāpima brahmā yā ca brahmaparisā ye ca brahmapārisajjā sabbeva tava hatthagatā, sabbeva tava vasaṃgatā.11 Tuyhaṃ hi pāpima evaṃ hoti: esopi me assa hatthagato, esopi me assa vasaṃgatoti.11 Ahaṃ kho pana pāpima neva tava hatthagato, neva tava vasaṃgatoti.

-----------------------

1. Bakabramhā, sī 2. Sañjitā, sī, [PTS] Syā 3. Bhūtabhabyānaṃ, machasaṃ 4. Paṭhaviṃ pasaṃsakā,sī 5. Āpapasaṃsakā,sī. 6. Tannyāhaṃ,sī 7. Narakappapātaṃ. Sī. 8. Virāgeyya, sīmu. 9. Brahmaparisaṃ, machasaṃ, syā. 10. Tyāhaṃ, sī. Katthaci, 11. Vasagatā, sī, [PTS] Vasagatoti, sī, [PTS]

[BJT Page 768] [\x 768/]

7. Evaṃ vutte bhikkhave bako brahmā maṃ etadavoca: " ahaṃ hi mārisa niccaṃyeva samānaṃ niccanti vadāmi, [PTS Page 328] [\q 328/] dhuvaṃyeva samānaṃ dhuvanti vadāmi, sassataṃyeva samānaṃ sassatanti vadāmi, kevalaṃyeva samānaṃ kevalanti vadāmi, acavanadhammaṃyeva samānaṃ acavanadhammanti vadāmi. Yattha ca pana na jāyati na jīyati na mīyati na cavati na uppajjati1 tadevāhaṃ vadāmi: idaṃ hi na jāyati na jīyati na mīyati na cavati na uppajjati. Asantañca panaññaṃ uttariṃ nissaraṇaṃ, natthaññaṃ uttariṃ nissaraṇanti vadāmi. Ahesuṃ kho bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ, yāvatakaṃ tuyhaṃ kasiṇaṃ āyu2 tāvatakaṃ tesaṃ3 tapokammameva ahosi. Te kho evaṃ jāneyyuṃ: santaṃ vā aññaṃ uttariṃ nissaraṇaṃ atthaññaṃ uttariṃ nissaraṇanti, asantaṃ vā aññaṃ uttariṃ nissaraṇaṃ natthaññaṃ uttariṃ nissaraṇanti. Taṃ tāhaṃ bhikkhu evaṃ vadāmi: na ceva aññaṃ uttariṃ nissaraṇaṃ dakkhissasi, yāvadeva ca pana kilamathassa vighātassa bhāgī bhavissasī. Sace kho tvaṃ bhikkhu paṭhaviṃ ajjhosissasi, opasāyiko me bhavissasi vatthusāyiko yathākāma karaṇīyo bāhiteyyo. Sace kho tvaṃ bhikkhu āpaṃ ajjhosissasi, opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Sace kho tvaṃ bhikkhu tejaṃ ajjhosissasi, opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Sace kho tvaṃ bhikkhu vāyaṃ ajjhosissasi, opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Sace kho tvaṃ bhikkhu bhūte ajjhosissasi, opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Sace kho tvaṃ bhikkhu deve ajjhosissasi, opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Sace kho tvaṃ bhikkhu pajāpatiṃ ajjhosissasi, opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Sace kho tvaṃ bhikkhu brahmaṃ ajjhosissasi, opasāyiko me bhavissasi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo"ti.

8. " Ahampi kho etaṃ bramhe jānāmi: sace paṭhaviṃ ajjhosissāmi, opasāyiko te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Sace āpaṃ ajjhosissāmi, opasāyiko te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Sace tejaṃ ajjhosissāmi, opasāyiko te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Sace vāyaṃ ajjhosissāmi, opasāyiko te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Sace bhūte ajjhosissāmi, opasāyiko te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Sace deve ajjhosissāmi, opasāyiko te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Sace pajāpatiṃ ajjhosissāmi, opasāyiko te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Sace brahmaṃ ajjhosissāmi, opasāyiko te bhavissāmi vatthusāyiko yathākāmakaraṇīyo bāhiteyyo. Api ca te ahaṃ brahme gatiñca pajānāmi jutiñca5 pajānāmi: evaṃ mahiddhiko bako brahmā, evaṃ mahesakkho bako brahmā"ti.

9. Yathā kathaṃ pana me tvaṃ mārisa gatiñca pajānāsi jutiñca pajānāsi: evaṃ mahiddhiko bako brahmā, evaṃ mahānubhāvo bako brahmā, evaṃ mahesakkho bako brahmāti?

10. Yāvatā candimasuriyā pariharanti disā bhanti virocanā,

Tāva sahassadhā loko ettha te vattatī6 vaso.

Parovarañca7 jānāsi atho rāgavirāginaṃ,

Itthabhāvaññathābhāvaṃ sattānaṃ āgatiṃ gatinti.

Evaṃ kho te ahaṃ brahme gatiñca8 pajānāmi jutiñca 9 pajānāmi: evaṃ mahiddhiko bako brahmā, evaṃ mahānubhāvo [PTS Page 329] [\q 329/] bako brahmā, evaṃ mahesakkho bako brahmāti.

----------------------------

1. Upapajjati, sīmu. [PTS] 2.  Āyuṃ, syā 3. Te, syā. 4. Sace pana, syā. 5. Cutiñca, sī, katthaci. 6. Vattate, machasaṃ. 7. Paroparañca, machasaṃ. Sī katthaci 8. Āgatiñca sī katthaci. 9. Gatiñca, sī.Katthaci.

[BJT Page 770] [\x 770/]

11. Atthi kho brahme aññe tayo kāyā. 1 Taṃ tvaṃ na jānāsi napassasi. Tyāhaṃ jānāmi passāmi. Atthi kho brahme ābhassarā nāma kāyo yato tvaṃ cuto idhūpapanno. Tassa te aticiranivāsena sā sati muṭṭhā2. Tena taṃ tvaṃ3 na jānāsi na passasi. Tamahaṃ jānāmi passāmi. Evampi kho ahaṃ brahme neva te samasamo abhiññāya, kuto nīceyyaṃ. Atha kho ahameva tayā bhiyyo. Atthi kho brahme subhakiṇṇā4 nāma kāyo yato tvaṃ cuto idhūpapanno. Tassa te aticiranivāsena sā sati muṭṭhā2. Tena taṃ tvaṃ3 na jānāsi na passasi. Tamahaṃ jānāmi passāmi.Evampi kho ahaṃ brahme neva te samasamo abhiññāya, kuto nīceyyaṃ. Atha kho ahameva tayā bhiyyo. Atthi kho brahme vehapphalā nāma kāyo, taṃ tvaṃ na jānāsi na passasi. Tamahaṃ jānāmi passāmi. Evampi kho ahaṃ brahme neva te samasamamo abhiññāya, kuto nīceyyaṃ atha kho ahameva tayā bhiyyo.

Paṭhaviṃ kho ahaṃ brahme paṭhavito abhiññāya yāvatā paṭhaviyā paṭhavittena 5 ananubhūtaṃ tadabhiññāya paṭhaviṃ nāhosiṃ.6 Paṭhaviyā7 nāhosiṃ, paṭhavito

Nāhosiṃ, paṭhaviṃ meti8 nā hosiṃ, paṭhaviṃ nābhivadiṃ. Evampi kho ahaṃ brahme neva te samasamo abhiññāya, kuto nīceyyaṃ, atha kho ahameva tayā bhiyyo.

Āpaṃ kho ahaṃ brahme āpato abhiññāya yāvatā āpassa āpattena 5 ananubhūtaṃ tadabhiññāya āpaṃ nāhosiṃ.6 Āpasmiṃ nāhosiṃ, āpato nāhosiṃ, āpaṃ meti8 nā hosiṃ, āpaṃ nābhivadiṃ. Evampi kho ahaṃ brahme neva te samasamo abhiññāya, kuto nīceyyaṃ, atha kho ahameva tayā bhiyyo.

Tejaṃ kho ahaṃ brahme tejato abhiññāya yāvatā tejassa tejattena 5 ananubhūtaṃ tadabhiññāya tejaṃ nāhosiṃ.6 Tejasmiṃ nāhosiṃ, tejato nāhosiṃ, tejaṃ meti8 nā hosiṃ, tejaṃ nābhivadiṃ. Evampi kho ahaṃ brahme neva te samasamo abhiññāya, kuto nīceyyaṃ, atha kho ahameva tayā bhiyyo.

Vāyaṃ kho ahaṃ brahme vāyato abhiññāya yāvatā vāyassa vāyattena 5 ananubhūtaṃ tadabhiññāya vāyaṃ nāhosiṃ.6 Vāyasmiṃ nāhosiṃ, vāyato nāhosiṃ, vāyaṃ meti8 nā hosiṃ, vāyaṃ nābhivadiṃ. Evampi kho ahaṃ brahme neva te samasamo abhiññāya, kuto nīceyyaṃ, atha kho ahameva tayā bhiyyo.

Bhūte kho ahaṃ brahme bhūtato abhiññāya yāvatā bhūtānaṃ bhūtattena ananubhūtaṃ tadabhiññāya bhūtaṃ nāhosiṃ.6 Bhūtesu nāhosiṃ, bhūtato nāhosiṃ, bhūtaṃ meti8 nā hosiṃ, bhūtaṃ nābhivadiṃ. Evampi kho ahaṃ brahme neva te samasamo abhiññāya, kuto nīceyyaṃ, atha kho ahameva tayā bhiyyo.

Deve kho ahaṃ brahme devato abhiññāya yāvatā devatānaṃ devattena 5 ananubhūtaṃ tadabhiññāya deve nāhosiṃ.6 Devesu nāhosiṃ, devato

Nāhosiṃ, deve meti8 nā hosiṃ, deve nābhivadiṃ. Evampi kho ahaṃ brahme neva te samasamo abhiññāya, kuto nīceyyaṃ, atha kho ahameva tayā bhiyyo.

Pajāpatiṃ kho ahaṃ brahme pajāpatito abhiññāya yāvatā pajāpatissa pajāpatittena 5 ananubhūtaṃ tadabhiññāya pajāpatiṃ nāhosiṃ.6 Pajāpatismiṃ nāhosiṃ, pajāpatito nāhosiṃ, pajāpatiṃ meti8 nā hosiṃ, pajāpatiṃ nābhivadiṃ. Evampi kho ahaṃ brahme neva te samasamo abhiññāya, kuto nīceyyaṃ, atha kho ahameva tayā bhiyyo.

Brahmaṃ kho ahaṃ brahme brahmato abhiññāya yāvatā brahmassa brahmattena ananubhūtaṃ tadabhiññāya brahmaṃ nāhosiṃ.6 Brahmasmiṃ nāhosiṃ, brahmato nāhosiṃ, brahmaṃ meti nā hosiṃ, brahmaṃ nābhivadiṃ. Evampi kho ahaṃ brahme neva te samasamo abhiññāya, kuto nīceyyaṃ, atha kho ahameva tayā bhiyyo.

Ābhassare kho ahaṃ brahme ābhassarato abhiññāya yāvatā ābhassarānaṃ ābhassarattena 5 ananubhūtaṃ tadabhiññāya ābhassaraṃ nāhosiṃ. Ābhassarasmiṃ nāhosiṃ, ābhassarato nāhosiṃ, ābhassaraṃ meti8 nā hosiṃ, ābhassaraṃ nābhivadiṃ. Evampi kho ahaṃ brahme neva te samasamo abhiññāya, kuto nīceyyaṃ, atha kho ahameva tayā bhiyyo.

Subhakiṇṇe9 kho ahaṃ brahme subhakiṇṇato abhiññāya yāvatā subhakiṇṇanānaṃ subhakiṇṇattena ananubhūtaṃ tadabhiññāya subhakiṇṇe nāhosiṃ. Subhakiṇṇesu nāhosiṃ, subhakiṇṇato nāhosiṃ, subhakiṇṇe meti nāhosiṃ, subhakiṇṇe nābhivadiṃ. Evampi kho ahaṃ brahme neva te samasamo abhiññāya, kuto nīceyyaṃ, atha kho ahameva tayā bhiyyo.

Vehapphale kho ahaṃ brahme vehapphalato abhiññāya yāvatā vehapphalānaṃ vehapphalattena 5 ananubhūtaṃ tadabhiññāya vehapphale nāhosiṃ. Vehapphalesu nāhosiṃ, vehapphalato nāhosiṃ, vehapphale meti8 nā hosiṃ, vehapphale nābhivadiṃ. Evampi kho ahaṃ brahme neva te samasamo abhiññāya, kuto nīceyyaṃ, atha kho ahameva tayā bhiyyo.

Abhibhuṃ kho ahaṃ brahme abhibhuto abhiññāya yāvatā abhibhussa abhibhuttena 5 ananubhūtaṃ tadabhiññāya abhibhuṃ nāhosiṃ.6 Abhibhusmiṃ nāhosiṃ, abhibhuto nāhosiṃ, abhibhuṃ meti nā hosiṃ, abhibhuṃ nābhivadiṃ. Evampi kho ahaṃ brahme neva te samasamo abhiññāya, kuto nīceyyaṃ, atha kho ahameva tayā bhiyyo.

Sabbaṃ kho ahaṃ brahme sabbato abhiññāya yāvatā sabbassa sabbattena ananubhūtaṃ tadabhiññāya sabbaṃ nāhosiṃ.6 Sabbasmiṃ nāhosiṃ, sabbato nāhosiṃ, sabbaṃ meti nā hosiṃ, sabbaṃ nābhivadiṃ. Evampi kho ahaṃ brahme neva te samasamo abhiññāya, kuto nīceyyaṃ, atha kho ahameva tayā bhiyyo.

12. "Sace kho mārisa11 sabbassa sabbattena ananubhūtaṃ12, māheva te rittakameva ahosi, tucchakameva ahosi."13.

Viññāṇaṃ anidassanaṃ anantaṃ sabbato pabhaṃ. Taṃ paṭhaviyā14 paṭhavittena ananubhūtaṃ, āpassa āpattena ananubhūtaṃ, tejassa tejattena ananubhūtaṃ, vāyassa vāyattena ananubhūtaṃ, bhūtānaṃ bhūtattena ananubhūtaṃ, devānaṃ devattena ananubhūtaṃ, pajāpatissa pajāpatittena ananubhūtaṃ, brahmassa15 brahmattena ananubhūtaṃ, ābhassarānaṃ ābhassarattena ananubhūtaṃ, subhakiṇṇānaṃ16 subhakiṇṇattena17 ananubhūtaṃ, vehapphalānaṃ vehapphalattena [PTS Page 330] [\q 330/] ananubhūtaṃ, abhibhussa abhibhuttena ananubhūtaṃ, sabbassa sabbattena ananubhūtaṃ."

--------------------------

1. Añño kāyo, machasaṃ 2. Pamuṭṭhā, syā 3. Tena tvaṃ, sī. Katthaci. 4. Subhakiṇho nāma kāyo, vehapphalo nāma kāyo, abhibhū nāma kāyo, machasaṃ. Subhakiṇhā nāma kāyo vehapphalā nāma kāyo, syā. 5. Pathavattena, machasaṃ 6. Na pahosiṃ machasaṃ. Nāhosi[PTS] 7.  Paṭhavi, syā.[PTS] 8.  Paṭhavī meti syā. [PTS] 9.  Subhakiṇhe, machasaṃ, syā. Sī.Katthaci. 10. Evaṃ kho, syā. Evaṃ ahaṃ sī, katthaci. 11. Te mārisa, syā. [PTS] sī.Katthaci. 12. Ananubhūtaṃ tadabhiññāya, machasaṃ. Syā. 13. Ahosīti, machasaṃ. Syā. 14. Paṭhaviyā, syā. 15. Brahmānaṃ, sīmu. Machasaṃ. 16. Subhakiṇhānaṃ, machasaṃ. Syā. 17. Subhakiṇhattena,machasaṃ.Syā.

[BJT Page 772] [\x 772/]

14. " Handa ca hi1 te mārisa antaradhāyāmi"ti. Handa ca hi me tvaṃ brahme antaradhāyassu sace visahasīti. Atha kho bhikkhave bako brahmā " antaradhāyissāmi samaṇassa gotamassa, antaradhāyissāmi samaṇassa gotamassā"ti nevassu me sakkoti antaradhāyituṃ.

15. Evaṃ vutte ahaṃ bhikkhave bakaṃ brahmānaṃ etadavocaṃ: handa ca hi te brahme antaradhāyāmīti. "Handa ca hi me tvaṃ mārisa antaradhāyassu sace visahasī"ti.Atha khvāhaṃ bhikkhave tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāsiṃ2 ettāvatā bramhā ca brahmaparisā ca brahmapārisajjā ca saddañca me sossanti3. Na ca maṃ dakkhintīti4 antarahito imaṃ gāthaṃ abhāsi1:

"Bhavevāhaṃ5 bhayaṃ disvā bhavañca vibhavesinaṃ,

Bhavaṃ nābhivadiṃ kiñci6 nandiñca na upādiyinti."

16. Atha kho bhikkhave brahmā ca brahmaparisā ca brahmapārisajjā ca acchariyabbhutacittā jātā ahesuṃ: acchariyaṃ vata bho, abbhutaṃ vata bho, samaṇassa gotamassa mahiddhikatā mahānubhāvatā. Na vata no ito pubbe diṭṭho vā suto vā añño samaṇo vā brāhmaṇo vā evaṃ mahiddhiko evaṃ mahānubhāvo yathāyaṃ7 samaṇo gotamo sakyaputto sakyakulā8 pabbajito. Bhavarāmāya vata bho pajāya bhavaratāya bhavasammuditāya9 samūlaṃ bhavaṃ udabbahīti.

17. Atha kho bhikkhave māro pāpimā aññataraṃ brahmapārisajjaṃ anvāvisitvā maṃ etadavoca: " sace kho tvaṃ mārisa evaṃ jānāsi, sace tvaṃ evamanubuddho, mā sāvake upanesi mā pabbajite. Mā sāvakānaṃ dhammaṃ desesi mā pabbajitānaṃ. Mā sāvakesu gedhimakāsi mā pabbajitesu. Ahesuṃ kho bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ arahanto sammāsambuddhā paṭijānamānā. Te sāvake upanesuṃ pabbajite. Sāvakānaṃ dhammaṃ desesuṃ pabbajitānaṃ.-

--------------------------

1. Handa carahi, machasaṃ, sī.Katthaci 2. Abhisaṅkharosi, syā. 3. Suyyanti, syā. 4. Dakkhantīti, machasaṃ syā. 5. Bhave cāhaṃ, sī.Katthaci. 6. Kañci, [PTS] sī katthaci. 7. Yathācāya, syā.9. Gotamo sakyakulā, syā. 9. Bhavasamuditāya.Sīmu.

[BJT Page 774] [\x 774/]

Sāvakesu gedhimakaṃsu pabbajitesu. Te sāvake1 upanetvā pabbajite, sāvakānaṃ dhammaṃ desetvā pabbajitānaṃ, sāvakesu gedhikatacittā2 pabbajitesu, kāyassa bhedā pāṇupacchedā hīne kāye patiṭṭhitā. Ahesuṃ pana3 bhikkhu tayā pubbe samaṇabrāhmaṇā lokasmiṃ arahanto sammā [PTS Page 331] [\q 331/] sambuddhā paṭijānamānā. Te na sāvake upanesuṃ na pabbajite, na sāvakānaṃ dhammaṃ desesuṃ na pabbajitānaṃ, na sāvakesu gedhimakaṃsu na pabbajitesu. Te na sāvake upanetvā na pabbajite, na sāvakānaṃ dhammaṃ desetvā na pabbajitānaṃ, na sāvakesu gedhikatacittā na pabbajitesu, kāyassa bhedā pāṇupacchedā paṇīte kāye patiṭṭhitā. Tantāhaṃ bhikkhu evaṃ vadāmi: iṅgha tvaṃ mārisa appossukko diṭṭhadhammasukhavihāramanuyutto viharassu. Anakkhātaṃ4 kusalaṃ hi mārisa, mā paraṃ ovadāhī"ti.

18. Evaṃ vutte ahaṃ bhikkhave māraṃ pāpimantaṃ etadavocaṃ: jānāmi kho tāhaṃ pāpima, mā tvaṃ maññittho’na maṃ jānātī’ ti. Māro tvamasi pāpima. Na maṃ tvaṃ pāpima hitānukampī evaṃ vadesi. Ahitānukampī maṃ tvaṃ pāpima evaṃ vadesi. Tuyhaṃ hi pāpima evaṃ hoti: yesaṃ samaṇo gotamo dhammaṃ desissati5 te me visayaṃ upātivattissantitī. Asammāsambuddhā ca pana te pāpima samaṇabrāhmaṇā samānā ’sammāsambuddhamhā’ti paṭijāniṃsu. Ahaṃ kho pana pāpima sammāsambuddhova samāno ’sammāsambuddhomhī’ti paṭijānāmi. Desentopi hi pāpima tathāgato sāvakānaṃ dhammaṃ tādisova. Adesentopi hi pāpima tathāgato sāvakānaṃ dhammaṃ tādisova. Upanentopi hi pāpima tathāgato sāvake tādisova. Anupanentopi hi pāpima tathāgato sāvake tādisova. Taṃ kise hetu? Tathāgatassa pāpima ye āsavā saṅkilesikā ponobhavikā6 sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā, te pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā7 āyatiṃ anuppādadhammā. Seyyathāpi pāpima tālo matthakacchinno abhabbo puna virūḷhiyā, evameva kho pāpima tathāgatassa ye āsavā saṅkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇīyā, te pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṃ anuppādadhammāti.

19. Iti hidaṃ mārassa ca anālapanatāya, brahmuno ca abhinimantanatāya tasmā imassa veyyākaraṇassa brahmanimantanikanteva adhivacananti.

Brahmanimantanikasuttaṃ navamaṃ.

------------------------

1. Sāvake, syā. 2. Gedhitacittā, machasaṃ. 3. Ye pana machasaṃ, kho pana syā. 4. Anakkhānaṃ, aṭṭhakathā.5. Desessati, machasaṃ. Syā. 6. Ponobbhavikā, machasaṃ, syā. 7. Anabhāvaṃ, katā machasaṃ,syā.