[BJT Vol M - 1] [\z M /] [\w I /]
[PTS Vol M - 1] [\z M /] [\f I /]
[PTS Page 332] [\q 332/]
[BJT Page 776] [\x 776/]

Suttantapiṭake
Majjhimanikāyo
Mūlapaṇṇāsako
5. Cūḷayamakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

1.5.10
(50) Māratajjaniyasuttaṃ

1. Evaṃ me sutaṃ: ekaṃ samayaṃ āyasmā mahāmoggallāno1 bhaggesu viharati suṃsumāragire2 bhesakalāvane migadāye. Tena kho pana samayena āyasmā mahāmoggallāno abbhokāse caṅkamati.

2. Tena kho pana samayena māro pāpimā āyasmato mahāmoggallānassa kucchigato hoti koṭṭhamanupaviṭṭho. Atha kho āyasmato mahāmoggallānassa etadahosi: kinnu kho me kucchi garugaru3 viya māsācitaṃ maññeti. Atha kho āyasmā mahāmoggallāno caṅkamā orohitvā vihāraṃ pavisitvā paññatte āsane nisīdi. Nisajja kho āyasmā mahāmoggallāno paccattaṃ4 yoniso manasākāsi5.

3. Addasā kho āyasmā mahāmoggallāno māraṃ pāpimantaṃ kucchigataṃ koṭṭhamanupaviṭṭhaṃ. Disvāna māraṃ pāpimantaṃ etadavoca: nikkhama pāpima, mā tathāgataṃ vihesesi6 mā tathāgatasāvakaṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyāti.

4. Atha kho mārassa pāpimato etadahosi: " ajānameva kho maṃ ayaṃ samaṇo7 apassaṃ evamāhaṃ: ’nikkhama pāpima, nikkhama pāpima, mā tathāgataṃ vihesesi mā tathāgatasāvakaṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyā’ti. Yopissa so satthā, sopi maṃ neva khippaṃ jāneyya, kuto pana8 maṃ ayaṃ sāvako jānissatī"ti.

5. Atha kho āyasmā mahāmoggallāno māraṃ pāpimantaṃ etadavoca: "etasmiṃ9 kho tāhaṃ10 pāpima jānāmi mā tvaṃ maññittho: na maṃ jānātīti. Māro tvamasi pāpima. Tuyhaṃ11 hi pāpima evaṃ hoti: ’ ajānameva kho maṃ 12 ayaṃ samaṇo apassaṃ evamāha: nikkhama pāpima, nikkhama pāpima, mā tathāgataṃ vihesesi, mā tathāgatasāvakaṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyā’ti. Yopissa so satthā sopi maṃ neva khippaṃ jāneyya, kuto pana maṃ ayaṃ sāvako jānissatī"ti.

-------------------------

1. Bhagavā, syā. 2. Susumārahire, machasaṃ. Suṃsumāgire, syā. 3. Garugaro viya, machasaṃ, garugarutaro viya, syā. 4. Māraṃ pāpimantaṃ paccattaṃ, syā. 5. Manasikāsi, sī. 6. Viheṭhasi, sī.Katthaci. 7 Ayaṃ. Syā. 8. Kuto ca pana,syā. 9. Evampi kho, machasaṃ. [PTS] syā. 10. Tyāhaṃ,sī 11. Tassa, sī 12. Ajānameva maṃ,syā.

[BJT Page 778] [\x 778/]

6. Atha kho mārassa pāpimato etadahosi: jānameva kho maṃ ayaṃ samaṇo passaṃ evamāha: nikkhama pāpima, nikkhama pāpima, mā tathāgataṃ vihesesi, mā tathāgatasāvakaṃ. Mā te ahosi dīgharattaṃ ahitāya dukkhāyāti. Atha kho māro pāpimā [PTS Page 333] [\q 333/] āyasmato mahāmoggallānassa mukhato uggantvā paccaggaḷe aṭṭhāsi.

7. Addasā kho āyasmā mahāmoggallāno māraṃ pāpimantaṃ paccaggaḷe ṭhitaṃ. Disvāna māraṃ pāpimantaṃ etadavoca: etthapi1 kho tāhaṃ, pāpima passāmi. Mā tvaṃ maññattho: na maṃ passatīti. Eso tvaṃ pāpima paccaggaḷe ṭhito.

8. Bhūtapubbāhaṃ pāpima dūsī nāma māro ahosiṃ. Tassa me kāḷī nāma bhaginī tassā2 tvaṃ putto. So me tvaṃ bhāgineyyo hosi.3 Tena kho pana pāpima samayena4 kakusandho5 bhagavā arahaṃ sammāsambuddho loke uppanno hoti. Kakusandhassa6 kho pana pāpima bhagavato arahato sammāsambuddhassa vidhura- sañjīva nāma sāvakayugaṃ7 ahosi aggaṃ bhaddayugaṃ. Yāvatā kho pana pāpima kakusandhassa bhagavato arahato sammāsambuddhassa sāvakā, nāssudha koci8 āyasmatā vidhurena samasamo hoti yadidaṃ dhammadesanāya. Iminā kho etaṃ pāpima pariyāyena āyasmato vidhurassa vidhuro vidhurotveva 10 samaññā udapādi.

Āyasmā pana pāpima sañjīvo araññagatopi rukkhamūlagatopi suññāgāragatopi appakasireneva saññāvedayitanirodhaṃ samāpajjati. Bhūtapubbaṃ pāpima āyasmā sañjīvo aññatarasmiṃ rukkhamūle saññā vedayitanirodhaṃ samāpanno nisinno hoti addasaṃsu11 kho pāpima gopālakā pasupālakā kassakā12 pathāvino āyasmantaṃ sañjīvaṃ aññatarasmiṃ rukkhamūle saññāvedayitanirodhaṃ samāpajjitvā13 nisinnaṃ. Disvāna nesaṃ etadahosi: acchariyaṃ vata bho. Abbhutaṃ vata bho, ayaṃ samaṇo nisinnakova14 kālakato15, handa naṃ16 dahāmāti atha kho te pāpima gopālakā pasupālakā kassakā pathāvino tiṇañca kaṭṭhañca gomayañca saṅkaḍḍhitvā āyasmato sañjīvassa kāye upacinitvā aggiṃ datvā pakkamiṃsu. Atha kho pāpima āyasmā sañjīvo tassā rattiyā accayena tāya samāpattiyā vuṭṭhahitvā cīvarāni 17 papphoṭetvā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ 18 ādāya gāmaṃ piṇḍāya pāvisi. Addasaṃsu kho te pāpima gopālakā pasupālakā kassakā pathāvino āyasmantaṃ sañjīvaṃ piṇḍāya carantaṃ. Disvāna nesaṃ etadahosi: acchariyaṃ vata bho, abbhutaṃ vata bho. Ayaṃ samaṇo nisinnakova kālakato svāyaṃ patisañjīvitoti. 19 [PTS Page 334] [\q 334/] iminā kho etaṃ20 pāpima pariyāyena āyasmato sañjīvassa sañjīvo21 sañjīvotveva samaññā udapādi.

-----------------------

1. Etthāpi, machasaṃ, syā. 2. Tassā bhaginiyā, syā. 3. Ahosi, machasaṃ, syā, hosīti sī. 4. Tena samayena pāpima, sī, tena kho pana samayena, syā. 5. Kakusando,syā. 6. Kakusandassa, syā. 7. Mahāsāvakayugaṃ, syā. 8. Tesu na ca koci, machasaṃ. 9. Evaṃ, machasaṃ 10. Vidhuroteva samaññā, machasaṃ, vidhuro vidhuroteva,[PTS] 11. Addasāsuṃ,sī. 12. Kasakā,syā. 13. Samāpannaṃ, machasaṃ, syā. [PTS] 14. Nisinnako, syā. 15. Kālaṅkato, machasaṃ, 16. Handahi naṃ,sī. 17. Tāni cīvarāni, sī 18. Pattacīvaramādāya, machasaṃ. Syā. 19. Paṭisaññiṭhitoti, syā. 20. Evaṃ,sī 21. Sañjīvoteva samaññā, machasaṃ, sañjīvosañjīvoteva, [PTS]

[BJT Page 780] [\x 780/]

9. Atha kho pāpima dūsissa mārassa1 etadahosi: imesaṃ kho ahaṃ bhikkhūnaṃ sīlavantānaṃ kalyāṇadhammānaṃ neva jānāmi āgatiṃ vā gatiṃ vā. Yannūnāhaṃ brāhmaṇagahapatike anvāviseyyaṃ: etha tumhe bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha. Appevanāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ, yathā taṃ2 dūsī māro labhetha otāranti. Atha kho te pāpima dūsī māro brāhmaṇa gahapatike anvāvisi: etha tumhe, bhikkhū sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha. Appevanāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ, yathā taṃ dūsī māro labhetha otāranti.

10. Atha kho te pāpima brāhmaṇagahapatikā anvāviṭṭhā3 dūsinā mārena bhikkhū sīlavante kalyāṇadhamme akkosanti paribhāsanti rosenti vihesenti: "ime pana muṇḍakā samaṇakā ibbhā kiṇhā4 bandhupādāpaccā ’jhāyinosmā jhāyinosmā’ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. Seyyathāpi nāma ulūko rukkhasākhāya5 mūsikaṃ magayamāno6 jhāyati pajjhāyati nijjhāyati apajjhāyati, evamevime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā ’jhāyinosmā jhāyinosmā’ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. Seyyathāpi nāma kotthu7 nadītīre macche magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, evamevime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā ’jhāyinosmā jhāyinosmā’ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. Seyyathāpi nāma biḷāro sandhisamalasaṅkaṭīre mūsikaṃ magayamāno jhāyati pajjhāyati nijjhāyati apajjhāyati, evamevime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpacca ’jhāyinosmā jhāyinosmā’ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyanti. Seyyathāpi nāma gadrabho vahacchinno sandhisamalasaṅkaṭīre jhāyati pajjhāyati nijjhāyati apajjhāyati, evamevime muṇḍakā samaṇakā ibbhā kiṇhā bandhupādāpaccā ’jhāyinosmā, jhāyinosmā’ti pattakkhandhā adhomukhā madhurakajātā jhāyanti pajjhāyanti nijjhāyanti apajjhāyantī"ti.

Ye kho pana pāpima tena samayena manussā kālaṃ karonti, yebhuyyena kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.

[PTS Page 335] [\q 335/]

-----------------------

1. Dūsimārassa, sī. 2. Yathā naṃ, sī, syā. [PTS] 3.  Anvāvisiṭṭhā, machasaṃ, syā. 4 Kaṇhā, syā. Kiṇṇā, sī, katthaci, 5. Rukkhasākhāyaṃ, machasaṃ, syā. [PTS] 6.  Maggayamāno, machasaṃ, syā. 7. Koṭṭho, syā.

[BJT Page 782] [\x 782/]

11. Atha kho pāpima kakusandho1 bhagavā arahaṃ sammāsambuddho bhikkhū āmantesi: anvāviṭṭhā kho bhikkhave brāhmaṇagahapatikā dūsinā mārena: ’etha tumhe, bhikkhū, sīlavante kalyāṇadhamme akkosatha paribhāsatha rosetha vihesetha. Appevanāma tumhehi akkosiyamānānaṃ paribhāsiyamānānaṃ rosiyamānānaṃ vihesiyamānānaṃ siyā cittassa aññathattaṃ yathā taṃ 2 dūsī māro labhetha otāranti etha tumhe bhikkhave mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ3 iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharatha. Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ3 iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharatha. Muditāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ3 iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharatha. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharatha, tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ3 iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharathāti.

12. Atha kho te pāpima bhikkhū kakusandhena5 bhagavatā arahatā sammā sambuddhena evaṃ ovadiyamānā evaṃ anusāsiyamānā araññagatāpi rukkhamūlagatāpi suññāgāragatāpi mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihariṃsu. Karuṇāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihariṃsu. Muditāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihariṃsu. Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu. Tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā vihariṃsu.

13. Atha kho pāpima dūsissa mārassa etadahosi: "evampi kho ahaṃ karonto imesaṃ bhikkhūnaṃ sīlavantānaṃ kalyāṇadhammānaṃ neva jānāmi āgatiṃ vā gatiṃ vā. Yannūnāhaṃ brāhmaṇagahapatike anvāviseyyaṃ: etha tumhe, bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha [PTS Page 336] [\q 336/] pūjetha appevanāma tumhehi sakkarīyamānānaṃ garukarīyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa aññattaṃ yathā taṃ dūsī māro labhetha otāranti.

-----------------------

1. Kakusando, syā. 2. Yathā naṃ, sī, syā. [PTS] 3.  Catutthaṃ, machasaṃ, syā. 4. Karuṇā sahagatena cetasā -pemuditāsahagatena, cetasā -pe- machasaṃ, 5. Kakusandena, syā.

[BJT Page 784] [\x 784/]

14. Atha kho te pāpima, dūsīmāro brāhmaṇagahapatike anvāvisi: etha tumhe, bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha. Appevanāma tumhehi sakkarīyamānānaṃ garukarīyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa aññathattaṃ yathā taṃ1 dūsī māro labhetha otāranti. Atha kho te pāpima brāhmaṇagahapatikā anvāviṭṭhā2 dūsinā mārena bhikkhū sīlavante kalyāṇadhamme sakkaronti garukaronti mānenti pūjenti.

Ye kho pana pāpima tena samayena manussā kālaṃ karonti, yebhuyyena kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

15. Atha kho pāpima, kakusandho3 bhagavā arahaṃ sammāsambuddho bhikkhū āmantesi: anvāviṭṭhā kho bhikkhave brāhmaṇagahapatikā dūsinā mārena " etha tumhe, bhikkhū sīlavante kalyāṇadhamme sakkarotha garukarotha mānetha pūjetha. Appevanāma tumhehi sakkarīyamānānaṃ garukarīyamānānaṃ māniyamānānaṃ pūjiyamānānaṃ siyā cittassa aññathattaṃ yathā taṃ1 dūsī māro labhetha otāranti. " Etha tumhe bhikkhave, asubhānupassī4 kāye viharatha. Āhāre paṭikkūlasaññino sabbaloke anabhiratasaññino,5 sabbasaṅkhāresu aniccānupassinoti.

16. Atha kho te pāpima, bhikkhū kakusandhena6 bhagavatā arahatā sammāsambuddhena evaṃ ovadiyamānā evaṃ anusāsiyamānā araññagatāpi rukkhamūlagatāpi suññāgāragatāpi asubhānupassī4 kāye vihariṃsu, āhāre paṭikkūlasaññino, sabbaloke anabhiratasaññino5 sabbasaṃkhāresu aniccānupassino.

17. Atha kho pāpima, kakusandho bhagavā arahaṃ sammāsambuddho pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya āyasmatā vidhurena pacchā samaṇena gāmaṃ piṇḍāya pāvisi. Atha kho pāpima dūsī māro aññataraṃ kumāraṃ7 anvāvisitvā sakkharaṃ gahetvā āyasmato vidhurassa sīse pahāraṃ adāsi.8 Sisaṃ9 vobhindi. Atha kho pāpima āyasmā vidhuro bhinnena sīsena lohitena galantena kakusandhaṃyeva10 [PTS Page 337] [\q 337/] bhagavantaṃ arahantaṃ sammāsambuddhaṃ piṭṭhito piṭṭhito anubandhi. Atha kho pāpima kakusandho11 bhagavā arahaṃ sammāsambuddho nāgāpalokitaṃ apalokesi: na cāyaṃ12 dūsī māro mattamaññāsīti. Sahāpalokanāya 13 ca pana pāpima dūsī māro tamhā ca 14 ṭhānā cavi. Mahānirayañca upapajjī.

-----------------------

1. Yathā naṃ,sī.Syā.[PTS] 2. Anvāvisiṭṭhā, machasaṃ, syā 3. Kakusano, syā. 4. Asubhānupassino, machasaṃ, 5. Anabhiratisaññino, machasaṃ. 6 Kakusandena, syā. 7. Kumārakaṃ, machasaṃ, syā 8. Pahāramadāsi, machasaṃ, syā. 9. Sīsaṃ te bhindissāmīti, katthaci. 10. Kakusandaṃ yeva, syā. 11. Kakasando,syā. 12. Nacāyaṃ,[PTS]syā.A. 13. Nāgāpalokanāya, sī - sabhāpalokanā, a. 14. Tamhāva, sī.

[BJT Page 786] [\x 786/]

18. Tassa kho pana pāpima mahānirayassa tayo nāmadheyyā honti: chaphassāyataniko itipi, saṅkusamāhato itipi, paccattavedaniyo itipi. Atha kho maṃ1 pāpima nirayapālā upasaṅkamitvā etadavocuṃ: yadā kho te mārisa saṅkunā saṅku hadaye samāgaccheyya, atha naṃ ājāneyyāsi2 ’vassasahassaṃ me niraye paccamānassā’ti. So kho ahaṃ pāpima bahūni vassāni3 bahūni vassasatāni bahūni vassasahassāni tasmiṃ mahāniraye apacciṃ. Dasavassasahassāni4 tasseva mahānirayassa ussade apacciṃ vuṭṭhānimaṃ nāma vedanaṃ5 vediyamāno. Tassa mayhaṃ pāpima evarūpo kāyo hoti seyyathāpi manussassa. Evarūpaṃ sīsaṃ hoti seyyathāpi macchassa.

1. Kīdiso nirayo āsi yattha dūsī apaccatha.
Vidhuraṃ sāvakamāsajja kakusandhañca6 brāhmaṇaṃ:

2. Sataṃ āsi ayosaṅku sabbe paccattavedanā,
Īdiso nirayo āsi yattha dūsī apaccatha,
Vidhuraṃ sāvakamāsajja kakundhañca brāhmaṇaṃ.

3. Yo etamabhijānāti7 bhikkhu buddhassa sāvako,
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.

4. Majjhe sarassa tiṭṭhanti vimānā kappaṭhāyino,8
Veluriyavaṇṇā rucirā accimanto pabhassarā,
Accharā tattha naccanti puthu nānattavaṇṇiyo.

5. Yo etamabhijānāti bhikkhu buddhassa sāvako,
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.

6. Yo ve buddhena cudito bhikkhusaṅghassa pekkhato,
Migāramātupāsādaṃ pādaṅguṭṭhena kampayī.

7. Yo etamabhijānāti bhikkhu buddhassa sāvako,
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.

8. Yo vejayantaṃ pāsādaṃ9 pādaṅguṭṭhena kampayī,
Iddhibalenupatthaddho10 saṃvejesi ca devatā.

[PTS Page 338] [\q 338/]

9. Yo etamabhijānāti bhikkhu buddhassa sāvako,
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.

10. Yo vejayante11 pāsāde sakkaṃ so paripucchati,
Api āvuso12 jānāsi taṇhakkhayavimuttiyo
Tassa sakko viyākāsi13 pañhaṃ puṭṭho yathātathaṃ.14

11. Yo etamabhijānāti bhikkhu buddhassa sāvako,
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.

------------------------

1. Atha naṃ tvaṃ, syā 2. Atha naṃ tvaṃ jāneyyāsi, machasaṃ. 3. Bahunivassasatāni, sī. 4. Dasasahassāni, syā. 5. Vuṭṭhānavedanaṃ, syā 6. Kakusandañca, syā. 7. So etamabhijānāmi, sī. 8. Kappaṭṭhāyino, syā, sī.Katthaci. 9. Vejayantapāsādaṃ, syā. 10. Iddhibalena patthaddho, syā. 11. Vejayantapāsāde, machasaṃ, syā. 12. Api vāsava, machasaṃ, 13. Vyākāsi, sī 14. Yathākathaṃ, syā.

[BJT Page 788] [\x 788/]

12. Yo brahmānaṃ1 paripucchati2 sudhammāyaṃ3 abhito sabhaṃ
’Ajjāpi te āvuso4 diṭṭhi yā te diṭṭhi pure ahū,
Passasi5 vītivattantaṃ brahmaloke pabhassaraṃ’.

13. Tassa brahmā viyākāsi anupubbaṃ yathātathaṃ,
’Na me mārisa sā diṭṭhi yā me diṭṭhi pure ahu.

14. Passāmi vītivattantaṃ brahmaloke pabhassaraṃ,
Sohaṃ ajja kathaṃ vajjaṃ ahaṃ niccomhi sassato.’

15. Yo etamabhijānāti bhikkhu buddhassa sāvako,
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.

16. Yo mahāneruno kūṭaṃ vimokhena6 aphassayi,
Vanaṃ pubbavidehānaṃ ye ca bhūmisayā narā.

17. Yo etamabhijānāti bhikkhu buddhassa sāvako,
Tādisaṃ bhikkhumāsajja kaṇha dukkhaṃ nigacchasi.

18. Na ve aggi veṭhayati 7 ahaṃ bālaṃ ḍahāmitī, 8
Bālova9 jalitaṃ aggiṃ āsajjana sa ḍayhati.10

19. Evameva tuvaṃ māra āsajjana11 tathāgataṃ,
Sayaṃ ḍahissasi attānaṃ bālo aggiṃva samphusaṃ.

20. Apuññaṃ pasavī māro āsajjana12 tathāgataṃ,
Kinnu maññasi pāpima na me pāpaṃ vipaccati.

21. Karoto cīyati13 pāpaṃ cirarattāya kandati,14
Māra nibbinda buddhamhā āsaṃ mākāsi bhikkhusu.

22. Iti māraṃ atajjesi15 bhikkhu bhesakalāvane,
Tato so dummano yakkho tatthevantaradhāyathāti.

[PTS Page 339] [\q 339/]

Māratajjaniyasuttaṃ dasamaṃ.

Cūḷayamakavaggo pañcamo.

--------------------

1. Brahmaṃ, machasaṃ, 2. Paripucchi, sī 3. Sudhammāya, sī. Sudhammāyābhito, machasaṃ, 4. Ajjāpi tyāvuso, machasaṃ. 5. Passa.Mī,sī 6. Vimokkhena, machasaṃ, syā. [PTS] ,sī. 7. Cetayati, machasaṃ, syā, [PTS] . 8. Dahāmīti, [PTS] sī. 9. Bālo ca, machasaṃ, syā.[PTS] 10. Āsajja naṃ sa ḍayhati, sīmu.Machasaṃ 11. Āsajjanaṃ, sīmu. Machasaṃ. 12. Āsajja naṃ, sīmu. Machasaṃ, 13. Ca yati, sī. 14. Dantaka,sī sīmu. Machasaṃ 15. Tajjesi, sīmu.

[BJT Page 790] [\x 790/]

Tassa vaggassa uddānaṃ:

Sāleyyaverañja duve ca vedā cūḷa1mahādhammasamādanaṃ ca,
Vīmaṃsakosambiyatho ca brahmā dūsī ca māro pañcamo ca vaggo.

Mūlapaṇṇāsakaṃ niṭṭhitaṃ.

-------------------------

" Bahūni deva vatthūti puna verañjiyā bahudeva kathā aparo visākho ca sālapadāvana dhammañca nāmo vīmaṃsana kālagomakañca dūsite puthāroṭhāpitā jināssantāti"*

* Sīhaḷatālapaṇṇamayapotthakesu ayameva pāṭho dissate.

" Sāleyya verañja vedassa cūḷamahā dhammasamādānaṃ,
Vīmaṃsakā ca brahmā dūsī ca māro pañcamo varavaggo". Syā.

( Bahuni deva sāleyyavatthu puna 1 verañjiyā,
Bahu devakathā aparā visākho sālapādapo
Dhammañca nāmaṃ vīmaṃsakalahā nimantaṃ dūsiko,
Puna thero ca ṭhapito paṇṇāsañcāttataṃ gatanti.) Sīmu.

1. Vatthunatha, sīmu.Katthaci.

( Sāleyya verañjaduve ca tuṭṭhi cūḷa mahādhammasamādānañca,
Vīmaṃsakā kosambi ca brāhmaṇo dūsī ca māro dasamo ca vaggo
Mūlapariyāyo ceva sīhanādo ca uttamo,
Kakaco ceva gosiṅgo sāleyyo ca ime pañca) machasaṃ