[BJT Vol M - 2] [\z M /] [\w II /]
[PTS Vol M - 1] [\z M /] [\f I /]
[PTS Page 481] [\q 481/]
[BJT Page 252] [\x 252/]

Suttantapiṭake
Majjhimanikāyo
Majjhimapaṇṇāsako
3. Paribbājakavaggo

Namo tassa bhagavato arahato sammāsambuddhassa.

2.3.1
71 Tevijjavacchagotta suttaṃ

Evaṃ me sutaṃ ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ. Tena kho pana samayena vacchagotto paribbājako ekapuṇḍarīke paribbājakārāme paṭivasati. Atha kho bhagavā pubbanhasamayaṃ nivāsetvā pattacīvaraṃ ādāya vesāliyaṃ piṇḍāya pāvisi. Atha kho bhagavato etadahosi. Atippago kho tāva vesāliyaṃ piṇḍāya carituṃ. Yannūnāhaṃ yena ekapuṇḍarīko paribbājakārāmo, yena vacchagotto paribbājako, tenupasaṅkameyyanti. Atha kho bhagavā yena ekapuṇḍarīko paribbājakārāmo yena vacchagotto paribbājako tenupasaṅkami.

Addasā kho vacchagotto paribbājako bhagavantaṃ dūratova āgacchantaṃ, disvāna bhagavantaṃ etadavoca: etu kho bhante bhagavā, svāgataṃ bhante bhagavato, cirassaṃ kho bhante bhagavā imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya. Nisīdatu bhante bhagavā idamāsanaṃ paññattanti. Nisīdi bhagavā paññatte āsane. Vacchagottopi kho paribbājako aññataraṃ [PTS Page 482] [\q 482/] nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca: sutaṃ metaṃ bhante, samaṇo gotamo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti. Ye te bhante evamāhaṃsu: samaṇo gotamo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti. Kacci te bhante bhagavato vuttavādino na ca bhagavantaṃ abhūtena abbhācikkhanti. Dhammassa cānudhammaṃ byākaronti. Na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatī’ti.

Ye te vaccha, evamāhaṃsu: samaṇo gotamo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti: carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhita’nti. Na me te vuttavādino, abbhācikkhanti ca pana maṃ te asatā abhūtenā’ti.

Kathaṃ byākaramānā pana mayaṃ bhante vuttavādino ceva bhagavato assāma, na ca bhagavantaṃ abhūtena abbhācikkheyyāma. Dhammassa cānudhammaṃ byākareyyāma. Na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyā’ti.

[BJT Page 254] [\x 254/]

’Tevijjo samaṇo gotamo’ti kho vaccha byākaramāno vuttavādī ceva me assa, na ca maṃ abhūtena abbhācikkheyya, dhammassa cānudhammaṃ byākareyya, na ca koci sahadhammiko vādānuvādo1 gārayhaṃ ṭhānaṃ āgaccheyya. Ahaṃ hi vaccha yāvadeva ākaṅkhāmi anekavihitaṃ pubbenivāsaṃ anussarāmi. Seyyathīdaṃ: ekampi jātiṃ dvepi jātiyo, tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsatimpi jātiyo tiṃsampi jātiyo cattārīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto amutra udapādiṃ tatrāpāsiṃ evannāmo evaṅgotto evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto. So tato cuto idhūpapanno’ti. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi. Ahaṃ hi vaccha yāvadeva ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne, hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā, ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upannā’ti. Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi. Ahaṃ hi vaccha āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmi. ’Tevijjo samaṇo gotamo’ti [PTS Page 483] [\q 483/] kho vaccha byākaramāno vuttavādī ceva me assa na ca maṃ abhūtena abbhācikkheyya, dhammassa cānudhammaṃ byākareyya, na ca koci sahadhammiko vādānuvādo1 gārayhaṃ ṭhānaṃ āgaccheyyā’ti.

Evaṃ vutte vacchagotto paribbājako bhagavantaṃ etadavoca: atthi nu kho bho gotama koci gihī gihīsaññojanaṃ appahāya kāyassa bhedā dukkhassantakaro’ti2. Natthi kho vaccha koci gihī gihīsaññojanaṃ appahāya kāyassa bhedā dukkhassantakaro’ti2.

Atthi pana bho gotama koci gihī gihīsaññojanaṃ appahāya kāyassa bhedā saggūpago’ti. Na kho vaccha ekaññeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni, atha kho bhiyyova ye gihīsaññojanaṃ appahāya kāyassa bhedā saggūpagā’ti.

Atthi nu kho bho gotama koci ājīvako kāyassa bhedā dukkhassantakaro’ti. Natthi kho vaccha koci ājīvako kāyassa bhedā dukkhassantakaro’ti.

Atthi pana bho gotama koci ājīvako kāyassa bhedā saggūpago’ti. Ito kho so vaccha ekanavuto kappo yamahaṃ anussarāmi. Nābhijānāmi kañci ājīvakaṃ saggūpagaṃ aññatra ekena, sopāsi kammavādī kiriyavādīti.

Evaṃ sante bho gotama suññaṃ aduṃ titthāyatanaṃ antamaso saggūpagenāpīti. Evaṃ sante vaccha suññaṃ aduṃ titthāyatanaṃ antamaso saggūpagenāpīti.

Idamavoca bhagavā. Attamano vacchagotto paribbājako bhagavato bhāsitaṃ abhinandīti.

Tevijjavacchagotta suttaṃ paṭhamaṃ.3.

--------------------------

1. Vādānupāto-sīmu. 2. Dukkhassantaṃ karoti- sīmu. 3. Tevijjavacchasuttaṃ niṭṭhitaṃ paṭhamaṃ- machasaṃ.